१०

०१ आट्रिलिरुन्दु विळैयाडुवोङ्गळै

विश्वास-प्रस्तुतिः - DP_२१३ - ९४

आऱ्ऱिलिरुन्दु विळैयाडुवोङ्गळै
सेऱ्ऱालॆऱिन्दु वळैदुगिल्गैक्कॊण्डु
काऱ्ऱिऩ्कडियऩाय् ओडिअगम्बुक्कु
माऱ्ऱमुम्दाराऩाल्इऩ्ऱुमुऱ्ऱुम्
वळैत्तिऱम्बेसाऩाल्इऩ्ऱुमुऱ्ऱुम्। (२) १।

मूलम् (विभक्तम्) - DP_२१३

२१३ ## आऱ्ऱिल् इरुन्दु * विळैयाडुवोङ्गळै *
सेऱ्ऱाल् ऎऱिन्दु * वळै तुगिल् कैक्कॊण्डु **
काऱ्ऱिल् कडियऩाय् * ओडि अगम् पुक्कु *
माऱ्ऱमुम् ताराऩाल् इऩ्ऱु मुऱ्ऱुम् वळैत् तिऱम् पेसाऩाल् इऩ्ऱु मुऱ्ऱुम् (१)

मूलम् - DP_२१३ - ९४

आऱ्ऱिलिरुन्दु विळैयाडुवोङ्गळै
सेऱ्ऱालॆऱिन्दु वळैदुगिल्गैक्कॊण्डु
काऱ्ऱिऩ्कडियऩाय् ओडिअगम्बुक्कु
माऱ्ऱमुम्दाराऩाल्इऩ्ऱुमुऱ्ऱुम्
वळैत्तिऱम्बेसाऩाल्इऩ्ऱुमुऱ्ऱुम्। (२) १।

Info - DP_२१३

{‘uv_id’: ‘PAT_२_१०’, ‘rAga’: ‘Nādhanāmakriya / नादनामक्रियै’, ’tAla’: ‘Jambai / जम्बै’, ‘bhAva’: ‘Mother’}

अर्थः (UV) - DP_२१३

यमुऩैयाऱ्ऱिऩ् करैयिल् विळैयाडिक्कॊण्डिरुन्द ऎङ्गळ् मेल् सेऱ्ऱै वारि इऱैत्तु ऎङ्गळ् वळैयल्गळैयुम् तुणिमणिगळैयुम् वारि ऎडुत्तुक्कॊण्डु काऱ्ऱैक्काट्टिलुम् वेगमाग ओडि वीट्टुक्कुळ् ऒळिन्दाऩ् कण्णऩ् ऎङ्गळ् पॊरुट्कळै केट्टुम् ऒरु पदिलुम् कूऱामल् इरुन्ददऩाल् इऩ्ऱोडु मुडिन्दोम् ऎऩ्ऱु वरुन्दिऩोम् पॊरुट्कळै तरुगिऱेऩ् तरमाट्टेऩ् ऎऩ्ऱु ऒरु पदिलुम् कूऱामल् इरुन्ददऩाल् इऩ्ऱोडु मुडिन्दोम् ऎऩ्ऱु वरुन्दिऩोम्

Hart - DP_२१३

O Yashoda, your son threw mud at us
when we were bathing and playing in the river:
He stole our bracelets and clothes
and ran faster than the wind and hid in his house:
When we asked for our clothes and bangles
he didn’t answer: This isn’t fair:
If he doesn’t give us our bangles it isn’t fair:

प्रतिपदार्थः (UV) - DP_२१३

आऱ्ऱिल् इरुन्दु = यमुऩैयाऱ्ऱिऩ् करैयिल्; विळैयाडु = विळैयाडिक्कॊण्डिरुन्द; वोङ्गळै = ऎङ्गळ् मेल्; सेऱ्ऱाल् ऎऱिन्दु = सेऱ्ऱै वारि इऱैत्तु; वळै = ऎङ्गळ् वळैयल्गळैयुम्; तुगिल् = तुणिमणिगळैयुम्; कैक् कॊण्डु = वारि ऎडुत्तुक्कॊण्डु; काऱ्ऱिऩ् कडियऩाय् = काऱ्ऱैक्काट्टिलुम् वेगमाग; ओडि अगम् = ओडि वीट्टुक्कुळ्; पुक्कु = ऒळिन्दाऩ् कण्णऩ्; माऱ्ऱमुम् = ऎङ्गळ् पॊरुट्कळै केट्टुम् ऒरु पदिलुम्; ताराऩाल् = कूऱामल् इरुन्ददऩाल्; इऩ्ऱु = इऩ्ऱोडु; मुऱ्ऱुम् = मुडिन्दोम् ऎऩ्ऱु वरुन्दिऩोम्; वळैत्तिऱम् = पॊरुट्कळै तरुगिऱेऩ् तरमाट्टेऩ्; पेसाऩाल् = ऎऩ्ऱु ऒरु पदिलुम् कूऱामल् इरुन्ददऩाल्; इऩ्ऱु मुऱ्ऱुम् = इऩ्ऱोडु मुडिन्दोम् ऎऩ्ऱु वरुन्दिऩोम्

गरणि-प्रतिपदार्थः - DP_२१३ - ९४

आट्रिल्=नदियल्लि, इरुन्दु=इद्दुकॊण्डु, विळैयाडुवोङ्गळै=आटवाडुत्तिरुव नम्म मेलॆ, शेट्राल्=कॆसरन्नु, ऎरिन्दु=ऎसॆदु, वळै=(नम्म)बळॆगळन्नु, तुहिल्=बट्टॆगळन्नू, कैक्कॊण्डु=कैगळल्लि ऎत्तिकॊण्डु, काट्रल्=गाळिगिन्तलू, कडियनाय्=क्रूरियागि, ओडि=ओडुत्ता, अहम्=मनॆयन्नु, पुक्कू=हॊक्कू, माट्रमुम्=इल्लवॆम्बुदन्नू, तारानाल्=हेळदन्तॆ इरुववनिन्द, इन्ऱु=इन्दु, मुट्रुम्=कॊनॆगाणॆवु, वळै=बळॆय, तिऱम्=विषयवन्नु, पेशानाल्=हेळदवनिन्द, इन्ऱु=इन्दु, मुट्रुम्=कॊनॆगाणॆवु.

गरणि-गद्यानुवादः - DP_२१३ - ९४

नदियल्लि इद्दुकॊण्डु नीराटवाडुत्तिरुव नम्म मेलॆ कॆसरन्नु ऎरचि, नम्म बळॆगळन्नू, बट्टॆगळन्नू कैगळल्लि(बाचि)ऎत्तिकॊण्डु गाळिगिन्तलू क्रूरियागि(वेगवागि) ओडुत्ता मनॆयन्नु हॊक्कू, “इल्ल”वॆन्दू हेळदवनिन्द(किरुकुळवन्नु) इन्दु कॊनॆगाणॆवु. बळॆय विषयवन्नू हेळदवनिन्द इन्दु कॊनॆगाणॆवु.(१)

गरणि-विस्तारः - DP_२१३ - ९४

गोकुलद हुडुगियरु यशोदॆय बळिगॆ तन्दिरुव दूरु इल्लिदॆ. आ हुडुगियरु यमुनानदिय मरळदण्डॆय मेलॆ तम्म वस्त्रगळन्नू भूषणगळन्नू तॆगॆदिरिसि, नीरिनल्लिळिदु नीराटवाडुत्तिद्दरु. अल्लि तमगॆ याव अड्डियू इल्लवॆन्दु बगॆदु स्वेच्छॆयिन्द सन्तोषदिन्द नीराटवाडुत्तिद्दरु. याव मायदल्लो कृष्ण अल्लिगॆ बन्द. कॆसरन्नुअवर मेलॆ ऎरॆचाडिद. अवरन्नॆल्ला अन्यमनस्करागुवन्तॆ

१२८

माडिद. आमेलॆ, अवर बट्टॆबरॆगळन्नू, ऒडवॆ वस्तुगळन्नू गबरिकॊण्डु गाळिगिन्तलू वेगवागि ओडि मनॆयन्नु सेरिबिट्ट. गत्यन्तरविल्लदॆ हुडुगियरु तम्म मनॆगळन्नु सेरि, बेरॆ बट्टॆगळन्नु धरिसि, यशोदॆय बळिगॆ बन्दरु. अल्लि कृष्णनिद्दानॆ! अवरबट्टॆगळू इल्ल; बळॆ मॊदलाद ऒडवॆगळू इल्ल! एनू अरियवदनन्तॆ मौनवागि निन्तिद्दानॆ! बळॆ, बट्टॆ मुन्तादुवॆल्लि ऎम्बुदन्नु हेळलॊल्ल. हीगॆल्ला हुडुगियरल्लि हुडुगाटवाडुवुदु सरिये? न्यायवे? कृष्णन इन्थ किरुकुळवन्नु अवरु तडॆदुकॊळ्ळुवुदु हेगॆ? इदे दूरु.

०२ कुण्डलन्ताऴ क्कूऴल्

विश्वास-प्रस्तुतिः - DP_२१४ - ९५

कुण्डलम्दाऴक् कुऴल्दाऴनाण्दाऴ
ऎण्दिसैयोरुम् इऱैञ्जित्तॊऴुदेत्त
वण्डमर्बूङ्गुऴलार् तुगिल्गैक्कॊण्डु
विण्दोय्मरत्ताऩाल्इऩ्ऱुमुऱ्ऱुम्
वेण्डवुम्दाराऩाल्इऩ्ऱुमुऱ्ऱुम्। २।

मूलम् (विभक्तम्) - DP_२१४

२१४ कुण्डलम् ताऴ * कुऴल् ताऴ नाण् ताऴ *
ऎण् तिसैयोरुम् * इऱैञ्जित् तॊऴुदु एत्त **
वण्डु अमर् पूङ्गुऴलार् * तुगिल् कैक्कॊण्डु *
विण् तोय् मरत्ताऩाल् इऩ्ऱु मुऱ्ऱुम् * वेण्डवुम् ताराऩाल् इऩ्ऱु मुऱ्ऱुम् (२)

मूलम् - DP_२१४ - ९५

कुण्डलम्दाऴक् कुऴल्दाऴनाण्दाऴ
ऎण्दिसैयोरुम् इऱैञ्जित्तॊऴुदेत्त
वण्डमर्बूङ्गुऴलार् तुगिल्गैक्कॊण्डु
विण्दोय्मरत्ताऩाल्इऩ्ऱुमुऱ्ऱुम्
वेण्डवुम्दाराऩाल्इऩ्ऱुमुऱ्ऱुम्। २।

Info - DP_२१४

{‘uv_id’: ‘PAT_२_१०’, ‘rAga’: ‘Nādhanāmakriya / नादनामक्रियै’, ’tAla’: ‘Jambai / जम्बै’, ‘bhAva’: ‘Mother’}

अर्थः (UV) - DP_२१४

कादणिगळ् ताऴ्न्दु असैय केसम् असैय अणिन्दिरुक्कुम् हारमसैय ऎट्टु तिक्किलुमुळ्ळ नऩ्ऱाग वणङ्गि तुदिक्क कण्णऩ् वण्डुगळ् अमर्न्दु रीङ्गरिक्कुम् पूक्कळै अणिन्द कून्दलैयुडैय वस्तिरङ्गळै ऎडुत्तुक्कॊण्डु पोय् मिग उयर्न्द मरत्तिऩ् मेल् एऱि निऩ्ऱवऩाल् इऩ्ऱोडु मुडिन्दोम् नाङ्गळ् कॆञ्जियुम् ऎङ्गळ् आडैगळै कॊडुक्कामैयाल् इऩ्ऱोडु मुडिन्दोम् ऎऩ्ऱु वरुन्दिऩोम्

Hart - DP_२१४

O Yashoda, your son who has long hair,
long ear rings,
and a sacred thread hanging down to his belly button
is worshipped and praised by people in all eight directions:
We are beautiful women and our hair is decorated
with flowers that swarm with bees:
Your son stole our clothes and climbed to the top of a tree
that touches the sky and sat there: This isn’t fair:
We begged him to give our clothes back, but he wouldn’t: This isn’t fair:

प्रतिपदार्थः (UV) - DP_२१४

कुण्डलम् ताऴ = कादणिगळ् ताऴ्न्दु असैय; कुऴल् ताऴ = केसम् असैय; नाण् ताऴ = अणिन्दिरुक्कुम् हारमसैय; ऎण् तिसैयोरुम् = ऎट्टु तिक्किलुमुळ्ळ; इऱैञ्जि = नऩ्ऱाग वणङ्गि; तॊऴुदु एत्त = तुदिक्क कण्णऩ्; वण्डु अमर् = वण्डुगळ् अमर्न्दु रीङ्गरिक्कुम्; पूङ्गुऴलार् = पूक्कळै अणिन्द कून्दलैयुडैय; तुगिल् = वस्तिरङ्गळै; कैक् कॊण्डु = ऎडुत्तुक्कॊण्डु पोय्; विण् तोय् = मिग उयर्न्द; मरत्ताऩाल् = मरत्तिऩ् मेल् एऱि निऩ्ऱवऩाल्; इऩ्ऱु मुऱ्ऱुम् = इऩ्ऱोडु मुडिन्दोम्; वेण्डवुम् = नाङ्गळ् कॆञ्जियुम् ऎङ्गळ् आडैगळै; ताराऩाल् = कॊडुक्कामैयाल्; इऩ्ऱु मुऱ्ऱुम् = इऩ्ऱोडु मुडिन्दोम् ऎऩ्ऱु वरुन्दिऩोम्

गरणि-प्रतिपदार्थः - DP_२१४ - ९५

कुण्डलम्=किविय भूषणगळाद कुण्डलगळु, ताऴ=अलुगाडुत्तिरलु, कुऴल्=मुङ्गुरुळुगळु(तलॆगूदलु), ताऴ=अलुगाडुत्तिरलु, नाण्=हारवु, ताऴ=अलुगाडुत्तिरलु, ऎण्=ऎण्टु, दिशैयोरुम्=दिक्कुगळवरू(अष्टदिक्पालकरू) इऱैञ्जि=साष्टाङ्ग नमस्कार माडि, तॊऴुदु=पूजिसि, एत्त=स्तोत्रमाडुत्तिरलु, वण्डु=दुम्बिगळु, अमर्=मुत्तुत्तिरुव, पूङ्गुळलार्=हूवन्नु मुडिदिरुव तलॆगूदलुळ्ळवर, तुहिल्=वस्त्रगळन्नु, कैक्कॊण्डु=बाचि तॆगॆदिट्टुकॊण्डु, विण्=आकाशवन्नु, तोय्=मुट्टुत्तिरुव, मरत्तानाल्=मरदवनिन्द(मरहत्ति कुळितिरुव कृष्णनिन्द), इन्ऱु=इन्दु, मुट्रुम्=कॊनॆगाणॆवु, वेण्डवुम्=बेडिदरू, तारानाल्=कॊडदॆ इरुववनिन्द, इन्ऱु=इन्दु, मुट्रुम्=कॊनॆगाणॆवु.

गरणि-गद्यानुवादः - DP_२१४ - ९५

किविय भूषणगळाद कुण्डलगळू, कुरुळुगळू, हारवु

गरणि-विस्तारः - DP_२१४ - ९५

१२९

सॊगसागि अलुगाडुत्तिरलु, (अदन्नु नोडुत्ता) अष्तदिक्पालकरू साष्टाङ्ग प्रणामगळॊडनॆ पूजिसि स्तोत्रमाडुत्तिरलु दुम्बिगळु मुत्तुत्तिरुव हूगळन्नु मुडिदिरुव तलॆगूदलुळ्ळवर वस्त्रगळन्नु बाचि तॆगॆदिट्टुकॊण्डु आकाशवन्नु मुट्टुत्तिरुव मरवन्नेरि कुळितिरुववनिन्द इन्दु नावु कॊनॆगाणॆवु. बेडिदरू कॊडदॆ इरुववनिन्द इन्दु कॊनॆगाणॆवु.(२)

हुडुगियर दूरु मुम्दुवरियुत्तदॆ- “आकाशक्कॆ बॆळॆदिरुव मरवन्नु हत्ति श्रीकृष्ण कुळितुबिट्टिद्दानॆ. नम्म बट्टॆगळन्नॆल्ला जॊतॆयल्ले इट्टुकॊण्डिद्दानॆ. बेडिकॊण्डरू कॊडुवुदिल्ल. नम्म गति एनु? अवन किरुकुळक्कॆ कॊनॆये इल्लवल्ला! नीनादरू तप्पिसुवॆया? निन्नन्नु बेडलु बन्दिद्देवॆ”.

आकाशवन्नु मुट्टुव मरद मेलॆ कुळितिरुव कृष्णन सॊबगु हेळतीरदष्टु. अदन्नु नोडिये अनुभविसबेकादद्दु. अवनु धरिसिरुव कर्णकुण्डलगळु अलुगुत्तिवॆ. कुरुळु अलुगुत्तिदॆ. कत्तिन सरवू अलुगाडुत्तिदॆ. ऒन्दन्नॊन्दु सोलिसुवुदो ऎन्नुवन्तॆ. अवुगळिन्द अवन सौन्दर्यवु हॆच्चुत्तदॆ. इदन्नु नोडि अष्टदिक्पालकरु हर्षिसिद्दारॆ. साष्टाङ्ग प्रणाम माडुत्तिद्दारॆ. पूजिसुत्तिद्दारॆ. स्तुतिसुत्तिद्दारॆ. ई दृश्य ऒन्दुकडॆ. इन्नॊन्दु कडॆ, नीराटदल्लि तॊडगिरुव हुडुगियरु परिमळभरितवाद हूवन्नु मुडिदिद्दारॆ. अदर सुगन्धवन्नु हिम्बालिसि दुम्बिगळु अदन्नुमुत्तुत्तिवॆ. इदॊन्दु बगॆयसॊबगु. इदन्नू नोडिये अरियबेकादद्दु. ऒन्दन्नॊन्दु हळियुवन्थाद्दे?

०३ तडम्बडु तामरै

विश्वास-प्रस्तुतिः - DP_२१५ - ९६

तडम्बडुदामरैप् पॊय्गैगलक्कि
विडम्बडुनागत्तै वाल्बऱ्ऱिईर्त्तु
पडम्बडुबैन्दलै मेलॆऴप्पाय्न्दिट्टु
उडम्बैयसैत्ताऩाल्इऩ्ऱुमुऱ्ऱुम्
उच्चियिल्निऩ्ऱाऩाल्इऩ्ऱुमुऱ्ऱुम्। ३।

मूलम् (विभक्तम्) - DP_२१५

२१५ तडम् पडु तामरैप् * पॊय्गै कलक्कि *
विडम् पडु नागत्तै * वाल् पऱ्ऱि ईर्त्तु **
पडम् पडु पैन्दलै * मेल् ऎऴप् पाय्न्दिट्टु *
उडम्बै असैत्ताऩाल् इऩ्ऱु मुऱ्ऱुम् * उच्चियिल् निऩ्ऱाऩाल् इऩ्ऱु मुऱ्ऱुम् (३)

मूलम् - DP_२१५ - ९६

तडम्बडुदामरैप् पॊय्गैगलक्कि
विडम्बडुनागत्तै वाल्बऱ्ऱिईर्त्तु
पडम्बडुबैन्दलै मेलॆऴप्पाय्न्दिट्टु
उडम्बैयसैत्ताऩाल्इऩ्ऱुमुऱ्ऱुम्
उच्चियिल्निऩ्ऱाऩाल्इऩ्ऱुमुऱ्ऱुम्। ३।

Info - DP_२१५

{‘uv_id’: ‘PAT_२_१०’, ‘rAga’: ‘Nādhanāmakriya / नादनामक्रियै’, ’tAla’: ‘Jambai / जम्बै’, ‘bhAva’: ‘Mother’}

अर्थः (UV) - DP_२१५

विसालमाऩ तामरैक् कुळत्तै कलक्कि अदऩाल् विषत्तैक्कक्किक्कॊण्डु मेलॆऴुन्द काळीयऩ् ऎऩ्ऩुम् नागत्तै वालैप्पिडित्तु इऴुत्तुक् कॊण्डु पडमॆडुक्कुम् अदऩ् तलैमेल् कुदित्तु पाय्न्दु कूत्ताडिऩाऩ् अदु सरणमडैयुमळवुम् उडम्बै असैत्तवऩाल् इऩ्ऱोडु मुडिन्दोम् ऎऩ्ऱु वरुन्दिऩोम् अदऩ् तलै मीदु निऩ्ऱु आडिऩाऩ् अदैप्पार्त्त नाङ्गळुम् पयत्ताल् नडुङ्गिऩोम्

Hart - DP_२१५

O Yashoda, your son stirred up the water in the pond
where large lotuses bloom,
grasped the tail of the poisonous snake Kalingan
and climbed on its heads, dancing and shaking its whole body:
We think that was good,
but he stole our clothes, stays in the top of the tree
and refuses to give them back: This isn’t fair:

प्रतिपदार्थः (UV) - DP_२१५

तडम् पडु = विसालमाऩ; तामरै पॊय्गै = तामरैक् कुळत्तै; कलक्कि = कलक्कि; विडम्बडु = अदऩाल् विषत्तैक्कक्किक्कॊण्डु; नागत्तै = मेलॆऴुन्द काळीयऩ् ऎऩ्ऩुम् नागत्तै; वाल् पऱ्ऱि = वालैप्पिडित्तु; ईर्त्तु = इऴुत्तुक् कॊण्डु; पडम् पडु = पडमॆडुक्कुम्; पैन्दलै मेल् = अदऩ् तलैमेल्; ऎऴप् पाय्न्दिट्टु = कुदित्तु पाय्न्दु कूत्ताडिऩाऩ्; उडम्बै = अदु सरणमडैयुमळवुम्; असैत्ताऩाल् = उडम्बै असैत्तवऩाल्; इऩ्ऱु मुऱ्ऱुम् = इऩ्ऱोडु मुडिन्दोम् ऎऩ्ऱु वरुन्दिऩोम्; उच्चियिल् निऩ्ऱाऩाल् = अदऩ् तलै मीदु निऩ्ऱु आडिऩाऩ्; इऩ्ऱु मुऱ्ऱुम् = अदैप्पार्त्त नाङ्गळुम् पयत्ताल् नडुङ्गिऩोम्

गरणि-प्रतिपदार्थः - DP_२१५ - ९६

तडम् पडु=बहळ विस्तारवाद, तामरै= तावरॆ हूगळु तुम्बिरुव, पॊय् कै=सरोवरवन्नु, कलक्कि=कलकिबिट्टु, विडम् पडु=विषवन्नुकक्कुव, नाकत्तै=नागवन्नु(सर्पवन्नु), वाल्=बालवन्नु, पट्रि=हिडिदुकॊण्डु, ईर् त्तु=हॊरक्कॆ ऎळॆदु, पडम्=रोषदिन्द हॆडॆयॆत्तुव, पै=मॆत्तनॆय, तलै=तलॆय, मेल्=मेलॆ, ऎऴ=मनोहरवागि, पाय्न्दिट्टु=कुणिदाडि, उडम्बै=देहवन्नु, अशैत्तानाल्=आडिसिदवनिन्द, इन्ऱु=इन्दु, मुट्रुम्=कॊनॆगाणॆवु, उच्चियिल्=हॆडॆय शिखरदल्लि, निन्ऱानाल्=निन्तवनिन्द, इन्ऱु=इन्दु, मुट्रुम्=कॊनॆगाणॆवु.

गरणि-गद्यानुवादः - DP_२१५ - ९६

बहळ विस्तारवाद तावरॆ हूगळु तुम्बिरुव मडुवन्नु कलकिबिट्टु, विषवन्नुकक्कुव सर्पद बालवन्नु हिडिदु हॊरक्कॆळॆदु रोषदिन्द हॆडॆयॆत्तुव अदर मॆत्तनॆय हॆडॆगळ मेलॆ मनोहरवागि कुणिदाडुत्ता देहवन्नु आडिसिदवनिन्द इन्दु कॊनॆगाणॆवु. हॆडॆय शिखरवन्नेरि निन्तिरुववनिन्द इन्दु कॊनॆगाणॆवु.(३)

गरणि-विस्तारः - DP_२१५ - ९६

गोपियर दूरु मुन्दुवरियुत्तदॆ- “कृष्णनेनु सामान्यने? दुष्टरन्नु शिक्षिसुवुदरल्लि अवनदु मेलुगै. काळिन्दि मडुवु बहळ विशालवादद्दु. अदरल्लि अति मनोहरवाद तावरॆहूगळु. आदरॆ, अदर हत्तिरक्कॆ होगगॊडदन्तॆ अल्लि काळीयसर्पद कावलु. कृष्णनिगॆ इदु तिळियितु. काळीयन्नु अल्लिन्द ओडिसबेकु ऎन्दु बगॆद. ऎत्तरवाद मरवन्नेरि अल्लिन्द मडुविनॊळक्कॆ धुमुकिद. मडुवन्नु कलकिबिट्ट. विष कक्कुव काळीयनिगॆ रोष बरुवन्तॆ माडिद. अदर बालवन्नु हिडिदु ऎळॆदु, अदर रोष हॆच्चुवन्तॆ माडिद.सर्पवु तन्न हॆडॆगळन्नु बिच्चलु, सरागवागि अदर मेलॆ हारिकॊण्डु अल्लि आनन्ददिन्द कुणिकुणिदाडिद. आग काळीयनु क्षमिसॆन्दु बेडिकॊळ्ळलु, अवनन्नु मन्निसि, समुद्रक्कॆ कळुहिसि, मडुवन्नु सुरक्षितगॊळिसिद. इन्थ कृष्ण एनू अरियद अबलॆयराद नमगॆ किरुकुळ कॊडुवुदे! अवन कीटलॆगॆ इन्दु कॊनॆये इल्लवल्ला!

०४ देनुकनाविशॆहुत्तुप्पनङ्गनि तानॆऱिन्दिट्ट

विश्वास-प्रस्तुतिः - DP_२१६ - ९७

तेऩुगऩावि सॆगुत्तु पऩङ्गऩि
ताऩॆऱिन्दिट्ट तडम्बॆरुन्दोळिऩाल्
वाऩवर्गोऩ्विड वन्दमऴैदडुत्तु
आऩिरैगात्ताऩाल्इऩ्ऱुमुऱ्ऱुम्
अवैयुय्यक्कॊण्डाऩाल्इऩ्ऱुमुऱ्ऱुम्। ४।

मूलम् (विभक्तम्) - DP_२१६

२१६ तेऩुगऩ् आवि सॆगुत्तुप् * पऩङ्गऩि
ताऩ् ऎऱिन्दिट्ट * तडम् पॆरुन्दोळिऩाल् *
वाऩवर् कोऩ् विड * वन्द मऴै तडुत्तु **
आऩिरै कात्ताऩाल् इऩ्ऱु मुऱ्ऱुम् *
अवै उय्यक् कॊण्डाऩाल् इऩ्ऱु मुऱ्ऱुम् (४)

मूलम् - DP_२१६ - ९७

तेऩुगऩावि सॆगुत्तु पऩङ्गऩि
ताऩॆऱिन्दिट्ट तडम्बॆरुन्दोळिऩाल्
वाऩवर्गोऩ्विड वन्दमऴैदडुत्तु
आऩिरैगात्ताऩाल्इऩ्ऱुमुऱ्ऱुम्
अवैयुय्यक्कॊण्डाऩाल्इऩ्ऱुमुऱ्ऱुम्। ४।

Info - DP_२१६

{‘uv_id’: ‘PAT_२_१०’, ‘rAga’: ‘Nādhanāmakriya / नादनामक्रियै’, ’tAla’: ‘Jambai / जम्बै’, ‘bhAva’: ‘Mother’}

अर्थः (UV) - DP_२१६

तेऩुगासुरऩै उयिरै मुडिक्क निऩैत्त कण्णऩ् पऴङ्गळ् अऩैत्तुम् उदिरुमळवु वीसि ऎऱिन्द कण्णऩ् वलिमैमिक्क तोळिऩाले तेवेन्दिरऩ् एवि विट्ट कऩ मऴैयै कोवर्दऩगिरियै ऎडुत्तु तडुत्तु पसुक्कूट्टत्तै काप्पाऱ्ऱिय कण्णऩाल् नाङ्गळ् इऩ्ऱु मुडिन्दोम्

Hart - DP_२१६

O Yashoda, your son killed the Asuran Thenuhan,
threw his body at the tree,
and made the fruits of the palmyra tree fall:
When Indra made a heavy rain fall on the cattle,
he carried Govardhana mountain in his big arms
and protected the cows: We think that was good,
but he stole our clothes, stays in the top of the tree,
and refuses to give them back: This isn’t fair:

प्रतिपदार्थः (UV) - DP_२१६

तेऩुगऩ् = तेऩुगासुरऩै; आवि सॆगुत्तु = उयिरै मुडिक्क निऩैत्त कण्णऩ्; पऩङ्गऩि = पऴङ्गळ् अऩैत्तुम् उदिरुमळवु; ताऩ् ऎऱिन्दिट्ट = वीसि ऎऱिन्द कण्णऩ्; तडम् पॆरुन् दोळिऩाल् = वलिमैमिक्क तोळिऩाले; वाऩवर् कोऩ् विड = तेवेन्दिरऩ् एवि विट्ट; वन्द मऴै = कऩ मऴैयै; तडुत्तु = कोवर्दऩगिरियै ऎडुत्तु तडुत्तु; आनिरै = पसुक्कूट्टत्तै; कात्ताऩाल् = काप्पाऱ्ऱिय कण्णऩाल् नाङ्गळ्; इऩ्ऱु मुऱ्ऱुम् = इऩ्ऱु मुडिन्दोम्

गरणि-प्रतिपदार्थः - DP_२१६ - ९७

तेनुकन्=धेनुकासुरन, आवि=उसिरन्नु(प्राणवन्नु), शॆहुत्तु=कडॆमाडलु योचिसि, पनङ्गनि=ताळॆय हण्णिन मेलॆ, तान्=ताने, ऎऱिन्दिट्ट=(अवनन्नु)बिसुट, तडम्=हिरिमॆयुळ्ळ, पॆरु=दॊड्डदाद, तोळिनाल्=तोळिनिन्द, वानवर्=देवतॆगळ, कोन्=अधिपतियु, विड=बिडुवुदरिन्द, वन्द=बन्द, मऱै=सुरिमळॆयन्नु, तडुत्तु=तडॆदिट्टु, आ=आकळुगळ(दनगळ) निरै=मन्दॆयन्नु, कात्तानाल्=कापाडिदवनिन्द, इन्ऱु=इन्दु, मुट्रुम्=कॊनॆगाणॆवु, उय्यक्कॊण्डानाल्=दुःखदिन्द बिडुगडॆ माडिदवनिन्द, इन्ऱु=इन्दु, मुट्रुम्=कॊनॆगाणॆवु.

गरणि-गद्यानुवादः - DP_२१६ - ९७

धेनुकासुरन प्राणवन्नु कॊळ्ळलु योचिसि अवनन्नु ताळॆयहण्णिन(मरद)मेलॆ बिसुटवनू, हिरिमॆयुळ्ळ दॊड्डदाद तोळिनिन्द देवेन्द्रनु बिट्ट सुरिमळॆयन्नु तडॆहिडिदु दनगळ मन्दॆयन्नु कापाडिदवनू आदवनिन्द इन्दु नावु कॊनॆगाणॆवु;दुःखदिन्द पारु माडिदवनिन्द इंउद् कॊनॆगाणॆवु.(४)

गरणि-विस्तारः - DP_२१६ - ९७

गोपियरु तम्म दूरन्नु मुन्दुवरिसुवरु-”हिन्दॆ धेनुकासुरनु कत्तॆय रूपदल्लि ताळॆयवनदल्लि कावलिद्दनु. अल्लि ऒळ्ळॆय ताळॆयहण्णुगळु यथेच्छवागिवागिद्दवु. कृष्णन सङ्गडिगराद गोवळरु आ हण्णुगळन्नु तिन्नलु आशॆपट्टरु. अवरॆल्ल कृष्णन जॊतॆयल्लि ताळॆयवनवन्नु प्रवेशिसिदरु. धेनुकनिगॆ कोपबन्तु. अवनु कृष्णनन्नु तन्न हिङ्गालुगळिन्द ऒदॆदु कॊल्ललु अनुवादनु. आग कृष्णनु अवन हिङ्गालुगळन्ने हिडिदुकॊण्डु गिरगिरनॆ सुत्तिसि, अवन देहवन्नु ताळॆयमरगळ मेलॆ बीळुवन्तॆ बलवागि बीसि ऎसॆदनु. इदरिन्द, धेनुकन संहारवादद्दल्लदॆ, उदुरिद ताळॆयहण्णुगळन्नु गोवळरु तिन्दु तृप्तरादरु.

देवेन्द्रनिगॆ गोवळरु माडुत्तिद्द पूजॆयन्नु कृष्ण तप्पिसिद्दक्कागि, अवनिगॆ कोपबन्तु. इडिय गोकुलवन्ने नाशमाडिबिडुवॆनॆन्दु बगॆदु गडुसुमळॆयन्नु सततवागि एळुदिनगळ काल गोकुलद मेलॆ सुरिसिदनु.आदरॆ कृष्णनु गोवर्धनपर्वतवन्ने कॊडॆयन्तॆ ऎत्तिहिडिदु, अदरडियल्लि गोपालरन्नू दनकरुगळॆल्लवन्नू कापाडिद.

१३२

कॆट्टवरन्नु शिक्षिसि अवरिगॆ बुद्धिकलिसुवुदरल्लू, ऒळ्ळॆयवरन्नु कापाडि अवरु सन्तोषपडुवन्तॆ माडुवुदरल्लू कष्टसङ्कटगळिन्द अवरन्नु पारुमाडुवुदरल्लू निरतनागिरुववनु भगवन्त. अन्थ कारुणिकनादवन किरुकुळ इन्दु नमेको? अदरिन्द इन्दु कॊनॆगाणॆवल्ला!”

०५ आय् च्चियर्

विश्वास-प्रस्तुतिः - DP_२१७ - ९८

आय्च्चियर्सेरि अळैदयिर्बालुण्डु
पेर्त्तवर्गण्डुबिडिक्कप् पिडियुण्डु
वेय्त्तडन्दोळिऩार् वॆण्णॆय्गॊळ्माट्टादु अङ्गु
आप्पुण्डिरुन्दाऩाल्इऩ्ऱुमुऱ्ऱुम्
अडियुण्डऴुदाऩाल्इऩ्ऱुमुऱ्ऱुम्। ५।

मूलम् (विभक्तम्) - DP_२१७

२१७ आय्च्चियर् सेरि * अळै तयिर् पाल् उण्डु *
पेर्त्तु अवर् कण्डु पिडिक्कप् * पिडियुण्डु **
वेय्त् तडन्दोळिऩार् * वॆण्णॆय् कोळ् माट्टादु * अङ्गु
आप्पुण्डु इरुन्दाऩाल् इऩ्ऱु मुऱ्ऱुम् * अडियुण्डु अऴुदाऩाल् इऩ्ऱु मुऱ्ऱुम् (५)

मूलम् - DP_२१७ - ९८

आय्च्चियर्सेरि अळैदयिर्बालुण्डु
पेर्त्तवर्गण्डुबिडिक्कप् पिडियुण्डु
वेय्त्तडन्दोळिऩार् वॆण्णॆय्गॊळ्माट्टादु अङ्गु
आप्पुण्डिरुन्दाऩाल्इऩ्ऱुमुऱ्ऱुम्
अडियुण्डऴुदाऩाल्इऩ्ऱुमुऱ्ऱुम्। ५।

Info - DP_२१७

{‘uv_id’: ‘PAT_२_१०’, ‘rAga’: ‘Nādhanāmakriya / नादनामक्रियै’, ’tAla’: ‘Jambai / जम्बै’, ‘bhAva’: ‘Mother’}

अर्थः (UV) - DP_२१७

आय्च्चिमार्गळ् तङ्गळ् वीट्टिल् कडैय वैत्तिरुन्द तयिरैयुम् काय्च्च वैत्तिरुन्द पालैयुम् अमुदु सॆय्दु वॆण्णैयै तेडिक्कॊण्डिरुन्द पोदु मूङ्गिल् पोऩ्ऱ मॆलिन्द तोळ्गळैयुडैय आय्च्चियराल् मऱैन्दिरुन्दु कण्णऩैप् पिडिक्कप् पिडियुण्डु वॆण्णॆयै ऎडुक्कविडामल् अवर्गळ् कट्टि वैत्तिरुन्ददऩाल् इऩ्ऱु मुडिन्दोम् अडिबट्टुक्कॊण्डु अऴुदुगॊण्डिरुन्ददऩाल् इऩ्ऱु मुडिन्दोम्

Hart - DP_२१७

O Yashoda, when your son stole the milk and yogurt
in the cowherd village and ate them,
the cowherds saw him, caught him and tied him up:
Now he can’t steal the butter
made by the cowherd women with round bamboo-like arms
because they tied him up and spanked him so he cried: This isn’t fair:

प्रतिपदार्थः (UV) - DP_२१७

आय्च्चियर् सेरि = आय्च्चिमार्गळ् तङ्गळ् वीट्टिल्; अळै = कडैय वैत्तिरुन्द; तयिर् = तयिरैयुम्; पाल् = काय्च्च वैत्तिरुन्द पालैयुम्; उण्डु = अमुदु सॆय्दु; पेर्त्तु = वॆण्णैयै; अवर् = तेडिक्कॊण्डिरुन्द पोदु; वेय् = मूङ्गिल् पोऩ्ऱ मॆलिन्द; तडन्दोळिऩार् = तोळ्गळैयुडैय आय्च्चियराल्; कण्डु = मऱैन्दिरुन्दु; पिडिक्कप् पिडियुण्डु = कण्णऩैप् पिडिक्कप् पिडियुण्डु; वॆण्णॆय् = वॆण्णॆयै; कॊळ् माट्टादु = ऎडुक्कविडामल्; अङ्गु आप्पुण्डु = अवर्गळ् कट्टि वैत्तिरुन्ददऩाल्; इऩ्ऱु मुऱ्ऱुम् = इऩ्ऱु मुडिन्दोम्; अडियुण्डु = अडिबट्टुक्कॊण्डु; अऴुदाऩाल् अऴुदु = अऴुदुगॊण्डिरुन्ददऩाल्; इऩ्ऱु मुऱ्ऱुम् = इऩ्ऱु मुडिन्दोम्

गरणि-प्रतिपदार्थः - DP_२१७ - ९८

आय् च्चियर्=गॊल्लतियर, शेरि=केरियल्लि, अळै=कडॆद, तयिर्=मॊसरन्नू, पाल्=हालन्नू, उण्डु=तृप्तियागि उण्डु, पेर् त्तु=(उळिदिद्दन्नु)उरुडिसि चॆल्लि, अवर्=अवरु, कण्डु=इदन्नु नोडि, पिडिक्कु=हिडियलु, पिडियुण्डु=अवर हिडितक्कॆ सिक्किबिद्दु, वेय्=बिदिरिनन्तॆ, तडम्=उद्दनाद, तोळिनार्=तोळुगळुळ्ळवर, वॆण्णॆय्=बॆण्णॆयन्नु, कॊळ् माट्टादु=तॆगॆदुकॊळ्ळदन्तॆ, अङ्गु=अल्लि, आ प्पुण्डु=कट्टिहाकिसिकॊण्डु, इरुन्दानाल्=इद्दवनिन्द, इन्ऱु=इन्दु, मुट्रुम्=कॊनॆगाणॆवु;अडियुण्डु=एटुगळन्नु तिन्दु, अऴुदानाल्=अत्तवनिन्द, इन्ऱु=इन्दु, मुट्रुम्=कॊनॆगाणॆवु.

गरणि-गद्यानुवादः - DP_२१७ - ९८

गॊल्लतियर केरियल्लि कडॆदिरुव मॊसरन्नू हालन्नू तृप्तियागुवष्टु कुडिदु, उळिदिद्दन्नु उरुडिसि चॆल्लिदाग अवरु इदन्नु नोडि हिडियलु बन्दाग अवर हिडितक्कॆ सिक्किबिद्दु, बिदिरिनन्तॆ सरळवाद बाहुगळुळ्ळवर बॆण्णॆयन्नु तॆगॆदुकॊळ्ळलागदन्तॆ, अल्लि अवरिन्द कट्टिहाकिसिकॊण्डु इद्दवनिन्द इन्दु कॊनॆगाणॆवु;एटुगळन्नु तिन्दु अत्तवनिन्द इन्दु कॊनॆगाणॆवु.(५)

गरणि-विस्तारः - DP_२१७ - ९८

१३३

०६ तळ्ळित्तडर् नडैयिट्टु

विश्वास-प्रस्तुतिः - DP_२१८ - ९९

तळ्ळित्तळिर्नडैयिट्टु इळम्बिळ्ळैयाय्
उळ्ळत्तिऩुळ्ळे अवळैयुऱनोक्कि
कळ्ळत्तिऩाल्वन्द पेय्च्चिमुलैयुयिर्
तुळ्ळच्चुवैत्ताऩाल्इऩ्ऱुमुऱ्ऱुम्
तुवक्कऱवुण्डाऩाल्इऩ्ऱुमुऱ्ऱुम्। ६।

मूलम् (विभक्तम्) - DP_२१८

२१८ तळ्ळित् तळर् नडै यिट्टु * इळम् पिळ्ळैयाय् *
उळ्ळत्तिऩ् उळ्ळे * अवळै उऱ नोक्कि **
कळ्ळत्तिऩाल् वन्द * पेय्च्चि मुलै उयिर् *
तुळ्ळच् चुवैत्ताऩाल् इऩ्ऱु मुऱ्ऱुम् * तुवक्कु अऱ उण्डाऩाल् इऩ्ऱु मुऱ्ऱुम् (६)

मूलम् - DP_२१८ - ९९

तळ्ळित्तळिर्नडैयिट्टु इळम्बिळ्ळैयाय्
उळ्ळत्तिऩुळ्ळे अवळैयुऱनोक्कि
कळ्ळत्तिऩाल्वन्द पेय्च्चिमुलैयुयिर्
तुळ्ळच्चुवैत्ताऩाल्इऩ्ऱुमुऱ्ऱुम्
तुवक्कऱवुण्डाऩाल्इऩ्ऱुमुऱ्ऱुम्। ६।

Info - DP_२१८

{‘uv_id’: ‘PAT_२_१०’, ‘rAga’: ‘Nādhanāmakriya / नादनामक्रियै’, ’tAla’: ‘Jambai / जम्बै’, ‘bhAva’: ‘Mother’}

अर्थः (UV) - DP_२१८

तट्टुत्तडुमाऱि तळिर् नडै नडन्दु सिऱुवऩाग इरुक्कुम्बोदे नम्मै मुडिक्क वरुगिऱाळ् इवळ् ऎऩ्ऱु तऩ् मनस्सिऩुळ्ळे ऎण्णि कॆट्ट ऎण्णत्तोडु पेय्च्चियिऩ् ताय्प्पालै उयिर् पिरियुमळवु अवळ् तुडिदुडिक्कुम्बडि कण्णऩ् सुवैत्तदऩाल् इऩ्ऱु मुडिन्दोम् तऩक्कु ऎन्दविद पादिप्पुम् नेरादबडि पूदऩै ऎऩ्ऱ अरक्कियै मुडित्ताऩ् कण्णऩ् इऩ्ऱु मुडिन्दोम्

Hart - DP_२१८

O Yashoda, even when he was a baby
toddling with his tiny feet,
that young child knew in his mind
that the devil Putanā would come, cheat him and try to kill him:
When she came, he drank poisonous milk from her breasts and killed her:
We think that was good,
but he stole our clothes, stays in the top of the tree
and refuses to give them back: This isn’t fair:

प्रतिपदार्थः (UV) - DP_२१८

तळ्ळित् = तट्टुत्तडुमाऱि; तळिर् नडैयिट्टु = तळिर् नडै नडन्दु; इळम् पिळ्ळैयाय् = सिऱुवऩाग इरुक्कुम्बोदे; उळ्ळत्तिऩ् उळ्ळे = नम्मै मुडिक्क वरुगिऱाळ् इवळ्; अवळै उऱ नोक्कि = ऎऩ्ऱु तऩ् मनस्सिऩुळ्ळे ऎण्णि; कळ्ळत्तिऩाल् = कॆट्ट ऎण्णत्तोडु; वन्द पेय्च्चि = पेय्च्चियिऩ्; मुलै उयिर् = ताय्प्पालै उयिर् पिरियुमळवु; तुळ्ळ = अवळ् तुडिदुडिक्कुम्बडि; सुवैत्ताऩाल् = कण्णऩ् सुवैत्तदऩाल्; इऩ्ऱु मुऱ्ऱुम् = इऩ्ऱु मुडिन्दोम्; तुवक्कु अऱ = तऩक्कु ऎन्दविद पादिप्पुम् नेरादबडि; उण्डाऩाल् = पूदऩै ऎऩ्ऱ अरक्कियै मुडित्ताऩ् कण्णऩ्; इऩ्ऱु मुऱ्ऱुम् = इऩ्ऱु मुडिन्दोम्

गरणि-प्रतिपदार्थः - DP_२१८ - ९९

तळ्ळि=कष्टदिन्द, तळर् नडै=तट्टाडुत्ता नडगॆयन्नु, इट्टु=इडुत्ता, इळम्=ऎळॆय, पिळ्ळॆयाय्=मगुवागिरुवागले, कळ्ळत्तिनाल्=कळ्ळतनदिन्द, वन्द=बन्द,पेय् च्चि= राक्षसियाद, अवळै=अवळन्नु, उळ्ळत्तिन्=मनस्सिनल्लि, उळ्ळे=गूढवागिये, उऱनोक्कि=अळॆदुनोडि, उयिर्=प्राणवु, तुळ्ळ=होगुवन्तॆ, मुलै=मॊलॆयन्नु, शुवैत्तनाल्=रुचिनोडिदवनिन्द, इन्ऱु=इन्दु, मुट्रुम्=कॊनॆगाणॆवु, तुवक्कू=आशापाशवन्नु, अऱ=पूर्तियागि, उण्डानाल्=उण्डुबिट्टवनिन्द, इन्ऱु=इन्दु, मुट्रुम्=कॊनॆगाणॆवु.

गरणि-गद्यानुवादः - DP_२१८ - ९९

प्रयासदिन्द तट्टाटद नडगॆ नडॆयद ऎळॆय मगुवागिरुवागले कळ्ळतनदिन्द बन्द राक्षसियाद अवळन्नु मनस्सिनल्लिये गूढवागि अळॆदुनोडि, अवळ प्राणवु हारिहोगुवन्तॆ अवळ मॊलॆयन्नु रुचिनोडिदवनिन्द इन्दु कॊनॆगाणॆवु;(अवळ) आशोत्तरगळन्नु पूर्तियागि उण्डुबिट्टवनिन्द(कडिदुहाकिदवनिन्द) इन्दु कॊनॆगाणॆवु.(६)

गरणि-विस्तारः - DP_२१८ - ९९

कृष्णनु बहळ ऎळॆय मगु. आग, कंसनिन्द प्रेरितळाद पूतनि कळ्ळतनदिन्द अवनन्नु कॊल्ललु बन्दळु. कृष्णनु अवळन्नु तन्न मनस्सिनल्लिये अळॆदुनोडिद. अवळ वञ्चनॆय मनस्सन्नु अरितुकॊण्ड. अवळु अवनिगॆ मॊलॆयूडिसलु बन्दाग, अदन्नु आशॆयिन्द रुचिनोडुव नॆपदल्लि अवळ प्राणवन्ने हीरिबिट्ट. अल्लदॆ, अवळ ई जीवनदल्लिद्द आशोत्तरगळन्नॆल्ला सम्पूर्णवागि उण्डुबिट्ट. अन्थवनिन्द नमगॆ इन्दु किरुकुळवे?

भक्तर मनस्सन्नु अरितु अदन्नु नडसिकॊडलु कातरनल्लवे स्वामि! गोपियर मनस्सु अवनिगॆ तिळीयदे?

१३४

०७ मावलि वेळ्वियिल्

विश्वास-प्रस्तुतिः - DP_२१९ - १००

मावलिवेळ्वियिल् माणुरुवाय्च्चॆऩ्ऱु
मूवडिदावॆऩ्ऱु इरन्दइम्मण्णिऩै
ओरडियिट्टु इरण्डामडिदऩ्ऩिले
तावडियिट्टाऩाल्इऩ्ऱुमुऱ्ऱुम्
तरणियळन्दाऩाल्इऩ्ऱुमुऱ्ऱुम्। ७।

मूलम् (विभक्तम्) - DP_२१९

२१९ मावलि वेळ्वियिल् * माण् उरुवाय्च् चॆऩ्ऱु *
मूवडि ता ऎऩ्ऱु * इरन्द इम् मण्णिऩै **
ऒरडि इट्टु * इरण्डाम् अडिदऩ्ऩिले *
तावडि इट्टाऩाल् इऩ्ऱु मुऱ्ऱुम् * तरणि अळन्दाऩाल् इऩ्ऱु मुऱ्ऱुम् (७)

मूलम् - DP_२१९ - १००

मावलिवेळ्वियिल् माणुरुवाय्च्चॆऩ्ऱु
मूवडिदावॆऩ्ऱु इरन्दइम्मण्णिऩै
ओरडियिट्टु इरण्डामडिदऩ्ऩिले
तावडियिट्टाऩाल्इऩ्ऱुमुऱ्ऱुम्
तरणियळन्दाऩाल्इऩ्ऱुमुऱ्ऱुम्। ७।

Info - DP_२१९

{‘uv_id’: ‘PAT_२_१०’, ‘rAga’: ‘Nādhanāmakriya / नादनामक्रियै’, ’tAla’: ‘Jambai / जम्बै’, ‘bhAva’: ‘Mother’}

अर्थः (UV) - DP_२१९

महाबलियिऩुडैय यागबूमियिले पिरम्मसारि वेडमिट्टु वन्दु मूऩ्ऱडि मण् ता ऎऩ्ऱु याचित्तुप् पॆऱ्ऱ इन्द पूमियै ओरडियाल् पूमि मुऴुवदुम् अळन्दु इरण्डाम् अडि अळक्कत्तॊडङ्गि मेलुलगम् अऩैत्तैयुम् अळन्द कण्णऩाल् इऩ्ऱु मुडिन्दोम् तऩ् पक्तऩाऩ वेन्दिरऩुक्काग इप्पडि इप्पूमियै अळन्द कण्णऩाल् इऩ्ऱु मुडिन्दोम्

Hart - DP_२१९

O Yashoda, he went to the sacrifice of king Mahābali,
asked for three feet of land,
and measured this earth with one foot
and the sky with the other foot:
We think that was wonderful,
but he stole our clothes, stays in the top of the tree
and refuses to give them back: This isn’t fair:

प्रतिपदार्थः (UV) - DP_२१९

मावलि = महाबलियिऩुडैय; वेळ्वियिल् = यागबूमियिले; माण् = पिरम्मसारि; उरुवाय्च् चॆऩ्ऱु = वेडमिट्टु वन्दु; मूवडि ता ऎऩ्ऱु = मूऩ्ऱडि मण् ता ऎऩ्ऱु; इरन्द = याचित्तुप् पॆऱ्ऱ; इम् मण्णिऩै = इन्द पूमियै; ओरडि इट्टु = ओरडियाल् पूमि मुऴुवदुम् अळन्दु; इरण्डाम् अडि = इरण्डाम् अडि; तऩ्ऩिले = अळक्कत्तॊडङ्गि; तावडि = मेलुलगम् अऩैत्तैयुम्; इट्टाऩाल् = अळन्द कण्णऩाल्; इऩ्ऱु मुऱ्ऱुम् = इऩ्ऱु मुडिन्दोम्; तरणि = तऩ् पक्तऩाऩ वेन्दिरऩुक्काग; अळन्दाऩाल् = इप्पडि इप्पूमियै अळन्द कण्णऩाल्; इऩ्ऱु मुऱ्ऱु म् = इऩ्ऱु मुडिन्दोम्

गरणि-प्रतिपदार्थः - DP_२१९ - १००

मावलि=महाबलिय, वेळ्वियिल्=यज्ञदल्लि, माण्=ब्रह्मचारिय, उरुवाय्=रूपतळॆदु, शॆन्ऱु=होगि, मू=मूरु, अडि=हॆज्जॆगळनॆलवन्नु, ता=कॊडु, ऎन्ऱु=ऎन्दु बेडि, इरन्द=इरुव, इ-मण्णिनै=ई भूमियन्नु, ओर्=ऒन्दु, अडियिट्टु हॆज्जॆयिन्द अळॆदु, इरण्डाम्=ऎरडनॆय, अडि=हॆज्जॆयन्नु, तन्निले=तन्नल्लिये (ताने), तावि=विस्तारगॊण्डु(बॆळॆदु),अडि इट्टानाल्=हॆज्जॆयन्निट्टु मेलण लोकगळन्नॆल्ला अळॆदवनिन्द, इन्ऱु=इन्दु, मुट्रुम्=कॊनॆगाणॆवु, तरणि=धरणियन्नु, अळन्दानाल्=अळॆदवनिन्द, इन्ऱु=इन्दु, मुट्रुम्=कॊनॆगाणॆवु.

गरणि-गद्यानुवादः - DP_२१९ - १००

महाबलिय यज्ञदल्लि ब्रह्मचारिय रूपवन्नु तळॆदु, होगि मूरु हॆज्जॆगळ नॆलवन्नु दानमाडु”ऎन्दु बेडि, इरुव ई भूमियन्नॆल्ला ऒन्दु हॆज्जॆयिन्द अळॆदु, ऎरडनॆय हॆज्जॆयन्नु ताने बॆळॆदु हॆज्जॆयिट्टु मेलण लोकगळन्नॆल्ला अळॆदुबिट्टवनिन्द इन्दु कॊनॆगाणॆवु; धरणियन्नु अळॆदवनिन्द इन्दु कॊनॆगाणॆवु.(७)

गरणि-विस्तारः - DP_२१९ - १००

बलिचक्रवर्तिय यज्ञशालॆगॆ भगवन्त होदद्दु वामनववटूवागि. अल्लि बेडिद्दु तन्न पुट्टहॆज्जॆगळल्लि मूरु हॆज्जॆगळष्टु नॆलवन्नु मात्रवे. आदरॆ, अदन्नु अळॆदुकॊण्डद्दु, अगाधवागि अळतॆगॆ निलुकदवनागि बॆळॆद त्रिविक्रमनागि. ऒन्दे ऒन्दु हॆज्जॆयिन्द ई भूमन्दलवन्नॆल्ला अळॆदुबिट्ट. ऎरडनॆय हॆज्जॆयिन्द मेलण लोकगळॆल्लवन्नू अळॆदुकॊण्ड. ऎन्दरॆ, “भगवन्तन सामर्थ्य अपरिमित. अदु अळतॆगॆ मीरिद्दु”

१३५

ऎम्बुदन्नु व्यक्तपडिसलो ऎम्बन्तॆ नडॆदद्दु ई महावतारदल्लि.गोपियरु इदन्नु नॆनॆयुत्ता हेळुत्तारॆ- “अन्थ परमात्मनिन्द नमगॆ किरुकुळ बरबेके? एतक्कागि? अदक्कॆ कॊनॆये इल्लवे?”

०८ ताऴैतण्णाम्बल् तडम्

विश्वास-प्रस्तुतिः - DP_२२० - १०१

ताऴैदण्णाम्बल् तडम्बॆरुम्बॊय्गैवाय्
वाऴुमुदलै वलैप्पट्टुवादिप्पुण्
वेऴम्दुयर्गॆड विण्णोर्बॆरुमाऩाय्
आऴिबणिगॊण्डाऩाल्इऩ्ऱुमुऱ्ऱुम्
अदऱ्कुअरुळ्सॆय्दाऩाल्इऩ्ऱुमुऱ्ऱुम्। ८।

मूलम् (विभक्तम्) - DP_२२०

२२० ताऴै तण् आम्बल् * तडम् पॆरुम् पॊय्गैवाय् *
वाऴुम् मुदलै वलैप्पट्टु वादिप्पु उण् **
वेऴम् तुयर् कॆड * विण्णोर् पॆरुमाऩाय् *
आऴि पणि कॊण्डाऩाल् इऩ्ऱु मुऱ्ऱुम् * अदऱ्कु अरुळ् सॆय्दाऩाल् इऩ्ऱु मुऱ्ऱुम् (८)

मूलम् - DP_२२० - १०१

ताऴैदण्णाम्बल् तडम्बॆरुम्बॊय्गैवाय्
वाऴुमुदलै वलैप्पट्टुवादिप्पुण्
वेऴम्दुयर्गॆड विण्णोर्बॆरुमाऩाय्
आऴिबणिगॊण्डाऩाल्इऩ्ऱुमुऱ्ऱुम्
अदऱ्कुअरुळ्सॆय्दाऩाल्इऩ्ऱुमुऱ्ऱुम्। ८।

Info - DP_२२०

{‘uv_id’: ‘PAT_२_१०’, ‘rAga’: ‘Nādhanāmakriya / नादनामक्रियै’, ’tAla’: ‘Jambai / जम्बै’, ‘bhAva’: ‘Mother’}

अर्थः (UV) - DP_२२०

तऴैगळाल् सूऴ्न्द कुळिर्न्द तामरैप्पूक्कळ् निऱैन्द पॆरिय कुळत्तिल् वाऴ्न्दु वन्द मुदलैयिऩ् वायिल् अगप्पट्टु तुऩ्बप्पडुम् कजेन्दिरऩिऩ् तुयरैत् तुडैक्क परमबदत्तिलिरुन्दु ओडोडि वन्दु सक्रायुदत्ताल् मुदलैयै मुडित्त कण्णऩाल् इऩ्ऱु मुडिन्दोम् कजेन्दिरऩुक्कु अदऩिडमिरुन्द तामरै मलरै तऩ् तिरुवडियिल् सेर्क्कच्चॊल्लि अरुळ् पुरिन्द कण्णबिराऩाल् इऩ्ऱु मुडिन्दोम्

Hart - DP_२२०

O Yashoda, your son, the god of gods in the sky,
came riding on his vehicle, the Garuḍazhvar
and removed the suffering of Gajendra the elephant
when he was caught by a crocodile in the large pond
blooming with cool screw pine plants and ambal flowers,
killing the crocodile with his discus:
We think that was wonderful,
but he stole our clothes, stays in the top of the tree,
and refuses to give them back: This isn’t fair:

प्रतिपदार्थः (UV) - DP_२२०

ताऴै तण् = तऴैगळाल् सूऴ्न्द कुळिर्न्द; आम्बल् तडम् = तामरैप्पूक्कळ् निऱैन्द; पॆरुम् पॊय्गैवाय् = पॆरिय कुळत्तिल्; वाऴुम् मुदलै = वाऴ्न्दु वन्द मुदलैयिऩ्; वलैप्पट्टु = वायिल् अगप्पट्टु; वादिप्पु उण् = तुऩ्बप्पडुम्; वेऴम् = कजेन्दिरऩिऩ्; तुयर् कॆड = तुयरैत् तुडैक्क; विण्णोर् = परमबदत्तिलिरुन्दु; पॆरुमाऩाय् = ओडोडि वन्दु; आऴि = सक्रायुदत्ताल्; पणि = मुदलैयै मुडित्त; कॊण्डाऩाल् = कण्णऩाल्; इऩ्ऱु मुऱ्ऱुम् = इऩ्ऱु मुडिन्दोम्; अदऱ्कु = कजेन्दिरऩुक्कु अदऩिडमिरुन्द; अरुळ् = तामरै मलरै तऩ् तिरुवडियिल्; सॆय्दाऩाल् = सेर्क्कच्चॊल्लि अरुळ् पुरिन्द; इऩ्ऱु मुऱ्ऱुम् = कण्णबिराऩाल् इऩ्ऱु मुडिन्दोम्

गरणि-प्रतिपदार्थः - DP_२२० - १०१

ताऴै=(पुष्टवाद) ताळॆयमरगळिन्दलू, तण्=तम्पाद, आम् बल्=(सुन्दरवाद) बिळिदावरॆ हूगळिन्दलू, तडम् पॆरुम्=बहुदॊड्डदाद, पॊय् हैवाय्=मडुविनल्लि, वाऴुम्=जीविसुत्तिरुव, मुदलै=मॊसळॆय, वलैप्पट्टु=बलॆगॆबिद्दु, वादिप्पु=सॆणसाटवन्नु, उण्=अनुभविसुत्तिरुव, वेऴम्=आनॆय, तुयर्=सङ्कटवन्नु, कॆड=नीगिसलु, विण्णोर्=अमरर, पॆरुमान् आय्=देवनगै श्रीमन्नारायणनु, आऴि=चक्रायुधवन्नु, उपयोगिसि, पणि=(गजेन्द्रन) सेवॆयन्नु कॊण्डानाल्=पडॆदवनिन्द, इन्ऱु=इन्दु, मुट्रुम्=कॊनॆगाणॆवु, अदऱ्कु=अदक्कॆ(गजेन्द्रनिगॆ), अरुळ् शॆय्दानाल्=कृपॆमाडिदवनिन्द, इन्ऱु=इन्दु, मुट्रुम्=कॊनॆगाणॆवु.

गरणि-गद्यानुवादः - DP_२२० - १०१

दडदल्लि सॊम्पागि बॆळॆदिरुव ताळॆमरगळिन्दलू नीरिनल्लि तम्पाद सुन्दरवाद बिळिदावरॆ हूगळिन्दलू कूडिद बहुदॊड्डदाद मडुविनल्लि जीविसुत्तिरुव मॊसळॆय बलॆगॆबिद्दु सॆणसाटवन्नु अनुभविसुत्तिरुव आनॆय (गजेन्द्रन) सङ्कटवन्नु नीगिसलु अमरर देवनाद श्रीमन्नारायणनागि चक्रायुधवन्नु प्रयोगिसि गजेन्द्रन सेवॆयन्नु पडॆदवनिन्द इन्दु किरुकुळवन्नु कॊनॆगाणॆवु. गजेन्द्रनिगॆ कृपॆमाडिदवनिन्द इन्दु कॊनॆगाणॆवु. (८)

गरणि-विस्तारः - DP_२२० - १०१

मडुवु विस्तारवागि, आळवागि सुन्दरवाद बिळिदावरॆगळिन्द तुम्बित्तु. दडदल्लि सुत्तलू ताळॆय मरगळु बहळ सॊम्पागि बॆळॆदु

१३६

आ मडुवन्नु तम्पागि इरिसिद्दवु. आनॆयॊन्दन्नु आ मडु आकर्षिसितु. मडुविनल्लि मॊसळॆयिरुवुदॆन्दु अदक्कॆ तिळियदु. आनॆ नीरिनल्लि स्वेच्छॆयिन्द विहरिसलॆन्दु मडुविनॊळक्कॆ इळियितु. आगले बन्दु अदक्कॆ सङ्कट! अदक्कागॊये कादुकॊण्डित्तो ऎन्नुवन्तॆ मॊसळॆ आनॆयकालन्नु सरक्कनॆ हिडियितु. अदन्नु तन्नत्त नीरिनॊळक्कॆ सॆळॆदुकॊळ्ळलु मॊदलुमाडितु. आनॆयू बलदल्लि कडमॆयेनल्ल. तन्नन्नु मॊसळॆयिन्द कॊसरिकॊण्डुबिडलु अदु यत्निसितु. हीगॆ मॊदलायितु अवुगळ नडुवण सॆणसाट. नीरिनल्लि मॊसळॆगॆ बलहॆच्चु आद्दरिन्द अदु आनॆयकालन्नु बलवागि ऎळॆयुत्ता ऎळॆयुत्ता इत्तु. अदु आनॆय बलवन्नु कुन्दिसुत्ता बन्तु. तन्न जग्गाटदल्लि तनगॆ जय दॊरकदॆन्दू, तानु सोतुहोगुवुदु निश्चयवॆन्दू, तनगॆ सावु सिद्धवॆन्दू आनॆगॆ तोरितु. तनगॆ भगवन्तनॊब्बने गति., अवनल्लिये तानु मॊरॆयिडबेकॆन्दु योचिसितु. कूडले, मडुविनल्लि बॆळॆदिरुव बिळिदावरॆयॊन्दन्नु तन्न सॊण्डलिनिन्द कित्तितु. अदन्नु मेलक्कॆत्ति हिडिदु नमस्कारमाडुत्ता भगवन्तनन्नु “नारायणा” ऎन्दु दीनस्वरदिन्द कूगिकरॆयितु. जीवन आर्तियन्नु निवारणॆ माडुववनल्लवे भगवन्त? ऒडनॆये, श्रीमन्नारायणनु गरुडारुढनागि अल्लिगॆ धाविसिबन्दनु. तन्न चक्रायुधदिन्द मॊसळॆयन्नु संहरिसि, आनॆयन्नु सङ्कटदिन्द पारुमाडिदनु. शरणागतनाद गजेन्द्रनिगॆ भगवन्तनु मोक्षवन्नु अनुग्रहिसिदनु. अन्थ करुणामूर्तियाद आर्तत्राणपरायणनॆनिसिद इवनिन्द नमगॆ इन्दु किरुकुळवॊदगबेके? इदक्कॆ कॊनॆगाणॆवल्ला! ऎन्नुत्तारॆ गोपियरु

०९ वानत्तॆऴुन्द मऴैमुहिल्

विश्वास-प्रस्तुतिः - DP_२२१ - १०२

वाऩत्तॆऴुन्द मऴैमुगिल्बोल् ऎङ्गुम्
काऩत्तुमेय्न्दु कळित्तुविळैयाडि
एऩत्तुरुवाय् इडन्दइम्मण्णिऩै
ताऩत्तेवैत्ताऩाल्इऩ्ऱुमुऱ्ऱुम्
तरणियिडन्दाऩाल्इऩ्ऱुमुऱ्ऱुम्। ९।

मूलम् (विभक्तम्) - DP_२२१

२२१ वाऩत्तु ऎऴुन्द * मऴै मुगिल् पोल् ऎङ्गुम् *
काऩत्तु मेय्न्दु * कळित्तु विळैयाडि **
एऩत्तु उरुवाय् * इडन्द इम् मण्णिऩै *
ताऩत्ते वैत्ताऩाल् इऩ्ऱु मुऱ्ऱुम् * तरणि इडन्दाऩाल् इऩ्ऱु मुऱ्ऱुम् (९)

मूलम् - DP_२२१ - १०२

वाऩत्तॆऴुन्द मऴैमुगिल्बोल् ऎङ्गुम्
काऩत्तुमेय्न्दु कळित्तुविळैयाडि
एऩत्तुरुवाय् इडन्दइम्मण्णिऩै
ताऩत्तेवैत्ताऩाल्इऩ्ऱुमुऱ्ऱुम्
तरणियिडन्दाऩाल्इऩ्ऱुमुऱ्ऱुम्। ९।

Info - DP_२२१

{‘uv_id’: ‘PAT_२_१०’, ‘rAga’: ‘Nādhanāmakriya / नादनामक्रियै’, ’tAla’: ‘Jambai / जम्बै’, ‘bhAva’: ‘Mother’}

अर्थः (UV) - DP_२२१

आगायत्तिल् तोऩ्ऱिय मऴैबॊऴियप्पोगुम् करुत्त मेगम्बोल् वराह अवतारम् ऎडुत्तु काडुगळिल् तिरिन्दु कोरक्किऴङ्गुगळै पुजित्तु कळित्तु विळैयाडि विडुवित्त इन्द पूमियै अदऩ् इडत्तिल् वैत्तवऩाऩ कण्णबिराऩाल् इऩ्ऱु मुडिन्दोम् कडलिलिरुन्दु पूमियैप् पॆयर्त्तॆडुत्तुवन्द कण्णबिराऩाल् इऩ्ऱु मुडिन्दोम्

Hart - DP_२२१

O Yashoda, your son with the color of a cloud in the sky
grazes the cows in the forest and plays happily:
He took the form of a boar, went beneath the earth
brought the earth stolen by an Asuran and put it back:
We think that was wonderful,
but he stole our clothes, stays in the top of the tree,
and refuses to give them back: This isn’t fair:

प्रतिपदार्थः (UV) - DP_२२१

वाऩत्तु ऎऴुन्द = आगायत्तिल् तोऩ्ऱिय; मऴै = मऴैबॊऴियप्पोगुम्; मुगिल् पोल् = करुत्त मेगम्बोल्; एऩत्तु उरुवाय् = वराह अवतारम् ऎडुत्तु; ऎङ्गुम् काऩत्तु = काडुगळिल् तिरिन्दु; कळित्तु = कोरक्किऴङ्गुगळै पुजित्तु; विळैयाडि = कळित्तु विळैयाडि; इडन्द = विडुवित्त; इम् मण्णिऩै = इन्द पूमियै; ताऩत्ते = अदऩ् इडत्तिल्; वैत्ताऩाल् = वैत्तवऩाऩ कण्णबिराऩाल्; इऩ्ऱु मुऱ्ऱुम् = इऩ्ऱु मुडिन्दोम्; तरणि = कडलिलिरुन्दु पूमियैप्; इडन्दाऩाल् = पॆयर्त्तॆडुत्तुवन्द कण्णबिराऩाल्; इऩ्ऱु मुऱ्ऱुम् = इऩ्ऱु मुडिन्दोम्

गरणि-प्रतिपदार्थः - DP_२२१ - १०२

वानत्तु=आकाशदल्लि, ऎळुन्द=मूडिद, मळै मुहिल् पोल्=भयङ्करवाद मळॆय मुगिलिन हागॆ,

गरणि-गद्यानुवादः - DP_२२१ - १०२

१३७

गरणि-प्रतिपदार्थः - DP_२२१ - १०२

एनत्तु=हन्दिय,उरु=रूपवन्नु, आहि=तळॆदु, कानत्तु=काडिनल्लि, ऎङ्गुम्=ऎल्लकडॆयल्लू स्वेच्छॆयिन्द, मेय्न्दु=मेयुत्ता, कळित्तु=बलितु, विळैयाडि=आटवाडुत्ता, इडन्द=विशालवाद, इ-मण्णीनै=ई भूमियन्नु, तानत्ते=अदर स्थानदल्लि, वैत्तानाल्=इट्टवनिन्द, इन्ऱु=इन्दु, मुट्रुम्=कॊनॆगाणॆवु, तरणि=भूमियन्नु, इडन्दानाल्=स्वस्थानदल्लिट्टवनिन्द, इन्ऱु=इन्दु, मुट्रुम्=कॊनॆगाणॆवु.

गरणि-गद्यानुवादः - DP_२२१ - १०२

गगनदल्लि उदयिसिद मळॆमुगिलिनन्तॆ भयङ्करवाद हन्दिय रूपवन्नु तळॆदु, काडिनल्लि ऎल्लॆल्लू मेयुत्ता बलितु आटवाडुत्ता विशालवाद ई भूमियन्नु अदर स्थानदल्लि तन्दु निल्लिसिदवनिन्द इन्दु कॊनॆगाणॆवु; भूमियन्नु अदर स्थानदल्लिरिसिदवनिन्द इन्दु कॊनॆगाणॆवु.(९)

गरणि-विस्तारः - DP_२२१ - १०२

ऒन्दु जलप्रळय बन्तु. आग ऎल्लॆल्लू नीरे. भूमियू नीरिनल्लि पूर्तियागि गुरुतु काणदन्तॆ मुळुगि होयितु. आग भगवन्तनु वराहरूपवन्नु तळॆदु, नीरिनल्लि मुळुगिहोगिद्द भूमियन्नु तन्न कोरॆदाडॆगळिन्द ऎत्ति, अदन्नु अदर स्थानदल्लि इरिसिदनु. अन्थ करुणाळुविनिन्द इन्दु नमगॆ किरुकुळवे? अदु कॊनॆगाणलिल्लवल्ला!

१० अङ्गमलक्कण्णन्ऱन्नै अशोदैक्कू

विश्वास-प्रस्तुतिः - DP_२२२ - १०३

अङ्गमलक्कण्णऩ्तऩ्ऩै यसोदैक्कु
मङ्गैनल्लार्गळ्दाम् वन्दुमुऱैप्पट्ट
अङ्गवर्सॊल्लैप् पुदुवैप्कोऩ्पट्टऩ्सॊल्
इङ्गिवैवल्लवर्क्कु एदमॊऩ्ऱिल्लैये। (२) १०।

मूलम् (विभक्तम्) - DP_२२२

२२२ ## अङ् गमलक् कण्णऩ्दऩ्ऩै * असोदैक्कु *
मङ्गै नल्लार्गळ् * ताम् वन्दु मुऱैप्पट्ट **
अङ्गु अवर् सॊल्लैप् * पुदुवैक्कोऩ् पट्टऩ् सॊल् * इङ्गु इवै वल्लवर्क्कु * एदम् ऒऩ्ऱु इल्लैये (१०)

मूलम् - DP_२२२ - १०३

अङ्गमलक्कण्णऩ्तऩ्ऩै यसोदैक्कु
मङ्गैनल्लार्गळ्दाम् वन्दुमुऱैप्पट्ट
अङ्गवर्सॊल्लैप् पुदुवैप्कोऩ्पट्टऩ्सॊल्
इङ्गिवैवल्लवर्क्कु एदमॊऩ्ऱिल्लैये। (२) १०।

Info - DP_२२२

{‘uv_id’: ‘PAT_२_१०’, ‘rAga’: ‘Nādhanāmakriya / नादनामक्रियै’, ’tAla’: ‘Jambai / जम्बै’, ‘bhAva’: ‘Mother’}

अर्थः (UV) - DP_२२२

अऴगिय सिवन्द तामरैप् पूवैप्पोऩ्ऱ कण्णऩ् सॆय्द विषमङ्गळै आय्च्चियर्गळ् यसोदैयिडम् वन्दु कुऱ्ऱम् साट्टिय विषयङ्गळै श्रीविल्लिबुत्तूरिल् वाऴुम् पॆरियाऴ्वार् अरुळिच्चॆय्द इप्पासुरङ्गळै अऩुसन्दिप्पवर्गळुक्कु कुऱ्ऱम् ऒऩ्ऱुम् नेरादु

प्रतिपदार्थः (UV) - DP_२२२

अम् कमल = अऴगिय सिवन्द तामरैप् पूवैप्पोऩ्ऱ; कण्णऩ् तऩ्ऩै = कण्णऩ् सॆय्द विषमङ्गळै; मङ्गै नल्लार्गळ् = आय्च्चियर्गळ्; यसोदैक्कु = यसोदैयिडम्; ताम् वन्दु मुऱैप्पट्ट = वन्दु कुऱ्ऱम् साट्टिय; अङ्गु अवर् सॊल्लै = विषयङ्गळै; पुदुवैक्कोऩ् = श्रीविल्लिबुत्तूरिल् वाऴुम्; पट्टऩ् सॊल् = पॆरियाऴ्वार् अरुळिच्चॆय्द; इङ्गु इवै = इप्पासुरङ्गळै; वल्लवर्क्कु = अऩुसन्दिप्पवर्गळुक्कु; एदम् ऒऩ्ऱु इल्लैये = कुऱ्ऱम् ऒऩ्ऱुम् नेरादु

गरणि-प्रतिपदार्थः - DP_२२२ - १०३

अम्=अन्दवाद, कमलम्=कमलदन्तॆ, कण्णन् तन्नै=कण्णुगळुळ्ळवनन्नुकुरितु, अशोदैक्कु=यशोदॆगॆ, मङ्गै=(गोकुलद) हॆण्णुगळु, नल्लार् हळ्=ऒळ्ळॆयवरॆन्निसिदवरु, ताम्=अवरु, वन्दु=बन्दु, मुऱैप्पट्ट=मॊरॆयिट्ट

गरणि-गद्यानुवादः - DP_२२२ - १०३

१३८

गरणि-प्रतिपदार्थः - DP_२२२ - १०३

अङ्गु=अल्लि(गोकुलदल्लि), अवर्=अवर, शॊल्लै=मातन्नु, पुदुवै=श्रीविल्लिपुत्तूरिन, कोन्-निर्वाहकनाद, पट्टन्=भट्टनु(विष्णुचित्तनु), शॊल्=मातन्नु, इवै=इवुगळन्नु, इङ्गु=इल्लि, वल्लार् क्कु=बल्लवरिगॆ, एतम्=केडु, ऒन्ऱु=स्वल्पवू, इल्लै=इल्ल.

गरणि-गद्यानुवादः - DP_२२२ - १०३

अन्दवाद कमलदन्तॆ कण्णुगळुळ्ळवनन्नु कुरितु सद्गुणवतियराद गोकुलद हॆण्णुगळु यशोदॆय बळिगॆबन्दु मॊरॆयिट्ट अवर अल्लिय मातन्नु श्रीविल्लिपुत्तूइन निर्वाहकनाद भट्टन(विष्णुचित्तन) इल्लिन ई मातुगळन्नु बल्लवरिगॆ एनॊन्दु केडू इल्ल.(१०)

गरणि-विस्तारः - DP_२२२ - १०३

इदु ई तिरुमॊऴिगॆ फलश्रुति. भगवन्तनन्नु “कमलाक्श्ज”. “कमल पत्राक्ष”, “ कमलदळाक्ष”, “कमलदळायताक्ष”ऎन्दु मुन्तागि वर्णिसुत्तारॆ. कमलदळगळु अन्दवागि विशालवागि इरुत्तवॆ. हागॆये माटवाद विशालवाद कण्णुगळिगॆ अवुगळन्नु होलिसुवुदु वाडिकॆ. भगवन्तन अवताररूपवाद श्रीकृष्णनिगू कमलदन्थ कण्णुगळु. अवु रमणीयवागि आकर्षणीयवादवु.(कृष्णं कमलपत्राक्षं)

गोकुलद हॆण्णुगळु ऒळ्ळॆयवरु, सद्गुणवतियरु. अवर नीति,नडतॆ इतररिगॆ मेल्पङ्क्तियन्तॆ. आदरू, अवरु यशोदॆयल्लि मॊरॆयिडुवन्तॆकृष्ण अवरिगॆ काट कॊट्ट. अवनु हागॆ माडबहुदे? मनुष्यरागि, जगत्तिन रीतियल्लि अवरु सद्गुणवतियराद्दरिन्द जगत्तु अवर नीतिनडतॆयन्नु मॆच्चबहुदु. कॊण्डाडबहुदु. अवर इहलोकद जीवन श्रेष्ठवॆन्निसबहुदु. आदरॆ, मानव जीवनद गुरि तम्मन्नु उद्धरिसिकॊळ्ळुवुदु, पवित्रगॊळिसिकॊळ्ळुवुदु, पूर्णगॊळिसिकॊळ्ळुवुदु. अदक्कॆ अवर तनुमनगळन्नु भगवन्तनत्त हरिसबेकु. सेवॆयल्लियू ध्यान मुन्तादवुगळ मूलक भगवन्तनल्लि भक्तिमाडबेकु. गोकुलद हॆण्णुगळन्नु तन्नत्त आकर्षिसुव उद्देशदिन्दले भगवन्त अवरिगॆ काटकॊट्टद्दु. प्रेम मार्गदिन्दलो भयदिन्दलो हेगो तन्नन्नु स्मरिसुत्ता, तन्न कडॆगॆ मनस्सन्नु ओडिसुत्ता इरलि ऎम्बुदक्कागि.

आ हॆण्णुगळु मॊरॆयिट्टद्दु “अल्लि”- गोकुलदल्लि; कृष्णावतारद कालदल्लि. अदे मॊरॆयन्नु विष्णुचित्तरु “इल्लि”- श्रीविल्लिपुत्तूरिनल्लि, तम्म पाशुरगळ रूपदल्लि हाडिदरु. ई पाशुरगळन्नु अर्थपूर्णवागि अरितवनिगॆ याव केडू इल्ल ऎन्नुत्तारॆ आऴ्वाररु.

१३९

ऎन्दरॆ, आग गोपियरिगॆ आदन्तॆ, ईग ई जनर मनस्सु पक्वगॊळ्ळुत्तदॆ. शुद्धगॊळ्ळुत्तदॆ. पूर्णगॊळ्ळुत्तदॆ. भगवन्तनल्लि इवरिगॆ अनन्यभक्तियुण्टागुत्तदॆ. मोक्षलभिसुत्तदॆ.

गरणि-अडियनडे - DP_२२२ - १०३

आट्रिल्, कुण्डलम्, तडम्, तेनुकिन्, आय् च्चि, मावलि, ताऱै, वानत्तु, अङ्गमलम्, तन्नेर्.