०८

०१ इन्दिरनोडु पिरमन्

विश्वास-प्रस्तुतिः - DP_१९२ - ७३

इन्दिरऩोडुबिरमऩ् ईसऩ्इमैयवरॆल्लाम्
मन्दिरमामलर्गॊण्डु मऱैन्दुउवराय्वन्दुनिऩ्ऱार्
सन्दिरऩ्माळिगैसेरुम् सदिरर्गळ्वॆळ्ळऱैनिऩ्ऱाय्।
अन्दियम्बोदुइदुवागुम् अऴगऩे। काप्पिडवाराय्। (२) १।

मूलम् (विभक्तम्) - DP_१९२

१९२ ## इन्दिरऩोडु पिरमऩ् * ईसऩ् इमैयवर् ऎल्लाम् *
मन्दिर मा मलर् कॊण्डु * मऱैन्दु उवराय् वन्दु निऩ्ऱार् **
सन्दिरऩ् माळिगै सेरुम् * सदुरर्गळ् वॆळ्ळऱै निऩ्ऱाय् *
अन्दियम् पोदु इदु आगुम् * अऴगऩे काप्पिड वाराय् (१)

मूलम् - DP_१९२ - ७३

इन्दिरऩोडुबिरमऩ् ईसऩ्इमैयवरॆल्लाम्
मन्दिरमामलर्गॊण्डु मऱैन्दुउवराय्वन्दुनिऩ्ऱार्
सन्दिरऩ्माळिगैसेरुम् सदिरर्गळ्वॆळ्ळऱैनिऩ्ऱाय्।
अन्दियम्बोदुइदुवागुम् अऴगऩे। काप्पिडवाराय्। (२) १।

Info - DP_१९२

{‘uv_id’: ‘PAT_२_८’, ‘rAga’: ‘Tōdi / तोडि’, ’tAla’: ‘Jambai / जम्बै’, ‘bhAva’: ‘Mother’}

अर्थः (UV) - DP_१९२

इन्दिरऩ् पिरमऩ् रुत्तिरऩ् तेवर् अऩैवरुम् मन्दिरङ्गळाल् पुऩिदमाऩ मलर्गळै कैयिल् ऎडुत्तुक् कॊण्डु मऱैवाय् अणुगि वन्दुनिऩ्ऱार्गळ् सन्दिरऩ् ऒळिवीसुम् माडङ्गळिल् वाऴुम् सदुरर्गळिऩ् ऊराऩ वॆळ्ळऱैयिल् निऩ्ऱु अरुळियवऩे! मालै वेळैयिले इदु उऱ्ऱदागुम् अऴगऩे उऩक्कुक् काप्पिडुगिऱेऩ् नी वाराय्

Hart - DP_१९२

Indra, Nānmuhan, Shiva and all other gods
brought beautiful divine flowers,
stood away from you and looked at you happily :
You abide in Veḷḷaṛai where the moon shines above the palaces
and the dancers sing your praise while they dance:
Come, beautiful child, it is evening
and I will put a kāppu on you
to save you from evil eyes: :

प्रतिपदार्थः (UV) - DP_१९२

इन्दिरऩोडु पिरमऩ् = इन्दिरऩ् पिरमऩ्; ईसऩ् इमैयवर् = रुत्तिरऩ् तेवर्; ऎल्लाम् = अऩैवरुम्; मन्दिर = मन्दिरङ्गळाल्; मा मलर् = पुऩिदमाऩ मलर्गळै; कॊण्डु = कैयिल् ऎडुत्तुक् कॊण्डु; मऱैन्दु उवराय् = मऱैवाय् अणुगि; वन्दु निऩ्ऱार् = वन्दुनिऩ्ऱार्गळ्; सन्दिरऩ् = सन्दिरऩ् ऒळिवीसुम्; माळिगै सेरुम् = माडङ्गळिल् वाऴुम्; सदुरर्गळ् = सदुरर्गळिऩ् ऊराऩ; वॆळ्ळऱै = वॆळ्ळऱैयिल्; निऩ्ऱाय्! = निऩ्ऱु अरुळियवऩे!; अन्दियम् पोदु = मालै वेळैयिले; इदु आगुम् = इदु उऱ्ऱदागुम्; अऴगऩे! = अऴगऩे; काप्पिड वाराय् = उऩक्कुक् काप्पिडुगिऱेऩ् नी वाराय्

गरणि-प्रतिपदार्थः - DP_१९२ - ७३

इन्दिरनोडु=देवेन्द्रनॊडनॆ, पिरमन्=ब्रह्मनू, ईशन्=ईशनू, इमैयवर्=देवतॆगळु, ऎल्लाम्=ऎल्लरू, मन्दिरमामलर्=देवर पूजॆगॆन्दु उत्तमवाद हूगळन्नु, कॊण्डु=तॆगॆदुकॊण्डु, मऱैन्दु=मरॆयागि(कण्णिगॆ काणदन्तॆ), उवर् आय्=हत्तिरदल्लिये, निन्ऱार्=सिद्धवागि निन्तिद्दारॆ, चन्दिरन्=चन्द्रनु, माळिहै=माळिगॆयन्नु, शेरुम्=सेरिकॊळ्ळुवन्थ, चतुरर् हळ्=चातुर्यवुळ्ळवरु वासिसुव, वॆळ्ळऱै=तिरुवॆळ्ळऱै क्षेत्रदल्लि, निन्ऱाय्=नॆलसिद्दीयॆ, अन्दियम् पोदु=सायङ्कालद समय, इदु आहुम्= इदु आगिदॆ, अऴहने=सुन्दरने, काप्पिड=रक्षॆय बॊट्टन्नु इडलु, वाराय्=बारय्या.

गरणि-गद्यानुवादः - DP_१९२ - ७३

देवेन्द्रनॊडनॆ ब्रह्मनू ईश्वरनू उळिद ऎल्ला देवतॆगळू देवर पूजॆगॆन्दु उत्तमवाद हूगळन्नु तॆगॆदुकॊण्डु कण्णिगॆ काणिसदन्तॆ हत्तिरदल्लिये सिद्धरागि निन्तिद्दारॆ. चन्द्रनन्नु माळिगॆ सेरिसुवन्थ समर्थरिरुव तिरुवॆळ्ळऱै क्षेत्रदल्लि नीनु नॆलसिद्दीये. इदु सायङ्कालद समय. निनगॆ रक्षॆय बॊट्टन्नु इडलु बारय्या.(१)

गरणि-विस्तारः - DP_१९२ - ७३

भगवन्तनाद श्रीमन्नारायणनु तन्न शाश्वतनिवासवाद श्रीवैकुण्ट्ःअदिन्द तिरुवळ्ळऱैक्षेत्रदल्लि बन्दु नॆलसिद्दानॆ. श्रीरङ्ग क्षेत्रक्कॆ ऎण्टु मैलि दूरदल्लिरुव सुप्रसिद्ध क्षेत्रविदु. आद्दरिन्द, ब्रह्मनू, ईशनू, देवेन्द्रनू, मत्तु ऎल्ल देवतॆगळू तिरुवुळ्ळऱैगे भगवन्तन दर्शनक्कागि बन्दिद्दारॆ. अवरॆल्ल तम्म अञ्जलिगळल्लि अतिश्रेष्ठवाद,अपरूपवाद हूगळन्नु हिडिदु भगवन्तन पूजॆगागि कादिद्दारॆ. अवरु जनर नडुवॆ(तिरुवुळ्ळऱैय भक्तर नडुवॆ) निन्तिरदॆ, स्वल्प दूरदल्लि कण्मरॆयागि निन्तिद्दारॆ. ई तिरुवुळ्ळऱै क्षेत्रद जन ज्ञानदल्लि, भक्तियल्लि मत्तु पूजॆ मुन्ताद सेवॆगळल्लि समर्थरु. शान्ततॆयल्लि सत्वगुणदल्लि परिशुद्धतॆयल्लि अवरु चन्द्रनन्ने सोलिसतक्कवरु. अन्थ सद्भक्तरिगॆ आश्रयवागि भगवन्त अल्लि नॆलसिद्दानॆ.

९६

भगवन्त परमसुन्दर मूर्ति. सौन्दर्यवे रूपवॆत्तन्तॆ. भगवन्तनन्नु सामान्यवाद कण्णुगळिन्द नोडुववरल्लि कॆलवरिगॆ अदु हर्षतरुव बदलु ईर्षॆयुण्टागबहुदु. इदरिन्द, भगवन्तनिगॆ दृष्टि ताकबहुदु. सञ्जॆय समयदल्लि दृष्टिताकुवुदु सामान्य. आद्दरिन्दले यशोदॆ अवनिगॆ दृष्टिय चुक्कॆयन्नु इडुवुदागि अवनन्नु करॆयुत्तिद्दाळॆ.

“मन्दिरमामलर्” –देवालयदल्लि पूजॆयसमयदल्लि भक्तरॆल्ल तम्म अञ्जलिगळल्लि हूगळन्नु मन्त्रपुष्पादिगळन्नु नडसुवष्टु निन्तिरुवुदु वाडिकॆ. हीगॆ, अञ्जलियल्लिरुव हूवन्नु”मन्दिरमामलर्” ऎन्नुत्तारॆ.

०२ कन्ऱुहळिल्लम् पुहुन्दु

विश्वास-प्रस्तुतिः - DP_१९३ - ७४

कऩ्ऱुगळ्इल्लम्बुगुन्दु कदऱुगिऩ्ऱपसुवॆल्लाम्
निऩ्ऱॊऴिन्देऩ्उऩ्ऩैक्कूवि नेसमेलॊऩ्ऱुमिलादाय्।
मऩ्ऱिल्निल्लेल् अन्दिप्पोदु मदिळ्दिरुवॆळ्ळऱैनिऩ्ऱाय्।
नऩ्ऱुगण्डाय्ऎऩ्तऩ्सॊल्लु नाऩ्उऩ्ऩैक्काप्पिडवाराय्। २।

मूलम् (विभक्तम्) - DP_१९३

१९३ कऩ्ऱुगळ् इल्लम् पुगुन्दु * कदऱुगिऩ्ऱ पसु ऎल्लाम् *
निऩ्ऱॊऴिन्देऩ् उऩ्ऩैक् कूवि * नेसमेल् ऒऩ्ऱुम् इलादाय् **
मऩ्ऱिल् निल्लेल् अन्दिप् पोदु * मदिळ् तिरुवॆळ्ळऱै निऩ्ऱाय् *
नऩ्ऱु कण्डाय् ऎऩ्दऩ् सॊल्लु * नाऩ् उऩ्ऩैक् काप्पिड वाराय् (२)

मूलम् - DP_१९३ - ७४

कऩ्ऱुगळ्इल्लम्बुगुन्दु कदऱुगिऩ्ऱपसुवॆल्लाम्
निऩ्ऱॊऴिन्देऩ्उऩ्ऩैक्कूवि नेसमेलॊऩ्ऱुमिलादाय्।
मऩ्ऱिल्निल्लेल् अन्दिप्पोदु मदिळ्दिरुवॆळ्ळऱैनिऩ्ऱाय्।
नऩ्ऱुगण्डाय्ऎऩ्तऩ्सॊल्लु नाऩ्उऩ्ऩैक्काप्पिडवाराय्। २।

Info - DP_१९३

{‘uv_id’: ‘PAT_२_८’, ‘rAga’: ‘Tōdi / तोडि’, ’tAla’: ‘Jambai / जम्बै’, ‘bhAva’: ‘Mother’}

अर्थः (UV) - DP_१९३

कऩ्ऱुगळ् इल्लम् पुगुन्दु पसुक्कळ् ऎल्लाम् कत्तुगिऩ्ऱऩ उऩ्ऩै अऴैत्तु निऩ्ऱेऩ् ऎऩ् मेल् नेसम् ऒऩ्ऱुम् इल्लादवऩे! अन्दि पॊऴुदिल् वीदियिल् निऱ्कादे मदिळ् सूऴ्न्द तिरुवॆळ्ळऱैयिल् निऱ्किऩ्ऱवऩे! तायाऩ नाऩ् सॊल्वदु नल्लदु ताऩ् उऩक्कु नाऩ् काप्पिडुगिऱेऩ् वाराय्

Hart - DP_१९३

The calves you grazed haven’t come home
and their mothers cry out and call them:
I am tired of calling you, heartless one!
Don’t stay on the streets, it is getting dark:
You are the god of Thiruveḷḷaṛai surrounded by walls:
Listen! I’m saying this for your own good:
Come and I will put kāppu on you
to save you from evil eyes:

प्रतिपदार्थः (UV) - DP_१९३

कऩ्ऱुगळ् = कऩ्ऱुगळ्; इल्लम् पुगुन्दु = इल्लम् पुगुन्दु; पसु ऎल्लाम् = पसुक्कळ् ऎल्लाम्; कदऱुगिऩ्ऱ = कत्तुगिऩ्ऱऩ; उऩ्ऩैक् कूवि = उऩ्ऩै अऴैत्तु; निऩ्ऱॊऴिन्देऩ् = निऩ्ऱेऩ्; नेसमेल् = ऎऩ् मेल् नेसम्; ऒऩ्ऱुम् इलादाय्! = ऒऩ्ऱुम् इल्लादवऩे!; अन्दिप् पोदु = अन्दि पॊऴुदिल्; मऩ्ऱिल् निल्लेल् = वीदियिल् निऱ्कादे; मदिळ् = मदिळ् सूऴ्न्द; तिरुवॆळ्ळऱै = तिरुवॆळ्ळऱैयिल्; निऩ्ऱाय्! = निऱ्किऩ्ऱवऩे!; ऎऩ् तऩ् सॊल्लु = तायाऩ नाऩ् सॊल्वदु; नऩ्ऱु कण्डाय् = नल्लदु ताऩ्; नाऩ् उऩ्ऩै = उऩक्कु नाऩ्; काप्पिड वाराय् = काप्पिडुगिऱेऩ् वाराय्

गरणि-प्रतिपदार्थः - DP_१९३ - ७४

कन्ऱुहळ्=करुगळ, इल्लम्=मनॆयन्नु, पुहुन्दु=हॊक्कू, कदऱुकिन्ऱ=गट्टियागि कूगुत्तिरुव, पशु=हसुगळु, ऎल्लाम्=ऎल्लवन्नू, हागॆये बिट्टु, उन्नै=निन्नन्नु, कूवि=करॆदुकूगुत्ता, निन्ऱु=निन्तु, ऒऴिन्देन्=कादिद्देनॆ, नेशम्=कनिकर, ऒन्ऱुम्=स्वल्पवू, इलादाय्=इल्लदवनागिद्दीयॆ, मन्ऱिल्= चौकगळल्लि, अन्दिपोदु=मुच्चञ्जॆयल्लि, निल्लेल्=निन्तिरबेड, मदिऴ्=कोटॆयिन्द कूडिरुव, तिरुवॆळ्ळऱै=तिरुवॆळ्ळऱै क्षेत्रदल्लि, निन्ऱाय्=निन्तिद्दीयॆ(नॆलसिद्दीयॆ), नन्ऱु=ऒळॆयदु, कण्डाय्=कडॆया, ऎन् तन्=नन्न, शॊल्लु=मातु, नान्=नानु, उन्नै=निन्नन्नु, काप्पु=रक्षॆयन्नु, इड=इडलु, वाराय्=बारय्या.

गरणि-गद्यानुवादः - DP_१९३ - ७४

करुगळिरुव मनॆ(कॊट्टिगॆ)यन्नु हॊक्कू गट्टियागि कूगुत्तिरुव हसुगळन्नु ऎल्लवन्नू हागॆये बिट्टु, निन्नन्नु करॆदु कूगुत्ता कादु निन्तिद्देनॆ. स्वल्पवू कनिकरविल्लदवनागिद्दीयॆ. मुच्चञ्जॆगळल्लि चौकगळल्लि निन्तिरबेड. कोटियिन्द कूडिरुव तिरुवॆळ्ळऱै क्षेत्रदल्लि नॆलसिद्दीयॆ. नन्न मातु ऒळ्ळॆयदु कण्डॆया. नानु निनगॆ रक्षॆयन्नु इडलु बारय्या.(२)

गरणि-विस्तारः - DP_१९३ - ७४

९७

हगलॆल्ला वनदल्लि मेयुत्तिरुव हसुगळु. तम्म करुगळन्नु मरॆतु, तम्म हॊट्टॆयन्नु तुम्बिकॊळ्ळुत्तवॆ. सञ्जॆ आद कूडले करुगळु नॆनपिगॆ बरुत्तवॆ. आग अवक्कॆ मनॆगॆ बरलु ऎल्लू इल्लद आतुर. कॊट्टिगॆगळल्लि तम्म करुगळन्नु काणुव आतुर. तावु तुम्बिकॊण्डु बन्दिरु कॆच्चलु हालन्नू अवक्कॆ ऊडलु आतुर. बेग ऒळक्कॆ नुग्गबेकु. तडमाडलेबारदु. तम्म कॆच्चलु बिगियुत्तिवॆ. हालु सिद्धवागिदॆ. समृद्धियागिदॆ,. आदरॆ, करुगळन्नु कट्टिरुव कॊट्टिगॆ चिक्कदु. अल्लि ऒळक्कॆ होगलु आगुवुदिल्ल. आद्दरिन्द, हसुगळु कॊट्टिगॆय बागिलल्लि निन्तु “अम्बा अम्बा”ऎन्दु घट्टियागि अब्बरिसुत्तवॆ. तम्मन्नु नोडिकॊळ्ळुव गोवळरिगॆ गॊल्लतियरिगॆ ई ऎच्चरिकॆ. “बेग बन्नि; तडवागुत्ता इदॆ. नम्म करुगळॊन्दिगॆ नम्मन्नु सेरिसि. अवुगळिगॆ हालूडबेकु” ऎन्नुवन्तॆ आ कूगु.

सञ्जॆय तनक वनदल्लि मेदुबरुव दनगळन्नॆल्ला, अवु हिन्तिरुगि बन्दकूडले, अवुगळ कॊट्टिगॆगळल्लि कट्टिहाकुवुदु, अवुगळ करुगळन्नु अवुगळ हत्तिरक्कॆ बिडुवुदु. अवक्कॆ हालु कुडिसुवुदु, तानू हालु करॆयुवुदु-इवॆल्ल यशोदॆय सञ्जॆय कॆलस. आदरॆ, अवळु तन्न ई कॆलसवन्नु माडलु आगिल्ल. अवळ लक्ष्य पूर्तियागि बालकृष्णन मेलॆ. अवनो हेळिद मातुकेळिवुदिल्ल. मुच्चञ्जॆयल्लि गोकुलद चौकदल्लि अलॆदाडुत्तानॆ. अवळिगॆ भय. तन्न ,मुद्दु मगनिगॆ ऎल्लि दृष्टि ताकुवुदो? यार दृष्टि ताकुवुदो? ऎम्ब भय. अवनिगॆ मॊदलु रक्षॆतॆगॆयबेकु. अदक्कागि, इतर ऎल्ल कॆलसगळन्नु बदिगिट्टु, अवनन्नु कूगि करॆयुत्तिद्दाळॆ.

काडिनिन्द मनॆगॆ बन्दु अतिशयवाद प्रेमदिन्द तम्म करुगळन्नु कूगि करॆयुव, तवकगॊळ्ळुत्तिरुव हसुगळिगू, मनॆगॆलसदिन्द हॊरगॆ बन्दुकृष्णनिगागि अङ्गलाचुत्तिरुव तायि यशोदॆगू ऎन्थ सुन्दरवाद होलिकॆ! होलिकॆयन्नुमनस्सिनल्लि योजिच्चि हरडिकॊण्डु, साम्य तारतम्यगळन्नु जॊतॆगूडिसुत्ता बन्दरॆ, आनन्ददिन्द मैमरॆयबहुदो ऎन्निसुत्तदॆ अल्लवॆ?

यशोदॆ कृष्णनन्नु “कनिकर विल्लदवने” ऎन्नुत्ताळॆ. यार बगॆगॆ ई कनिकर? करुगळन्नुकुरिते, हसुगळन्नु कुरिते, तन्न तायि यशोदॆयन्नुकुरिते? हेगॆ हेळुवुदु? वास्तववागि भगवन्त कृपापूर्णनल्लवे?

“मुच्चञ्जॆगळल्लि चौकगळल्लि इरबेड”, “नन्न मातु ऒळ्ळॆयद, कण्डॆया!” ऎन्नुत्ताळॆ यशोदॆ.तन्न मगनाद कृष्णनिगॆ यारिन्दलू ऎन्दिगू कॆडकु बरबारदु. हागॆ ऎच्चरिकॆ महिसुवुदे, नोडिकॊळ्ळुवुदे तन्न कॆलस. तानु अवनिगॆ ऒळ्ळॆय मातु

९८

हेळबेकु. ऒळ्ळॆय बुद्धि कलिसबेकु. इदु तायियाद तन्न कर्तव्यवल्लवे? ऎन्थ उत्कटवाद स्वार्थतॆ! ऎन्थ सेवॆ!!

०३ शॆप्पोदु मॆन्

विश्वास-प्रस्तुतिः - DP_१९४ - ७५

सॆप्पोदुमॆऩ्मुलैयार्गळ् सिऱुसोऱुम्इल्लुंसिदैत्तिट्टु
अप्पोदुनाऩुरप्पप्पोय् अडिसिलुमुण्डिलैआळ्वाय्।
मुप्पोदुंवाऩवरेत्तुम् मुऩिवर्गळ्वॆळ्ळऱैनिऩ्ऱाय्।
इप्पोदुनाऩ्ऒऩ्ऱुंसॆय्येऩ् ऎम्बिराऩ्। काप्पिडवाराय्। ३।

मूलम् (विभक्तम्) - DP_१९४

१९४ सॆप्पु ओदु मॆऩ्मुलैयार्गळ् * सिऱुसोऱुम् इल्लुम् सिदैत्तिट्टु *
अप्पोदु नाऩ् उरप्पप् पोय् * अडिसिलुम् उण्डिलै आळ्वाय् **
मुप् पोदुम् वाऩवर् एत्तुम् * मुऩिवर्गळ् वॆळ्ळऱै निऩ्ऱाय्!
इप्पोदु नाऩ् ऒऩ्ऱुम् सॆय्येऩ् * ऎम्बिराऩ् काप्पिड वाराय् (३)

मूलम् - DP_१९४ - ७५

सॆप्पोदुमॆऩ्मुलैयार्गळ् सिऱुसोऱुम्इल्लुंसिदैत्तिट्टु
अप्पोदुनाऩुरप्पप्पोय् अडिसिलुमुण्डिलैआळ्वाय्।
मुप्पोदुंवाऩवरेत्तुम् मुऩिवर्गळ्वॆळ्ळऱैनिऩ्ऱाय्।
इप्पोदुनाऩ्ऒऩ्ऱुंसॆय्येऩ् ऎम्बिराऩ्। काप्पिडवाराय्। ३।

Info - DP_१९४

{‘uv_id’: ‘PAT_२_८’, ‘rAga’: ‘Tōdi / तोडि’, ’tAla’: ‘Jambai / जम्बै’, ‘bhAva’: ‘Mother’}

अर्थः (UV) - DP_१९४

मुक्कालमुम् तेवर्गळाल् तुदिक्कप्पडुबवऩाय् मुऩिवर्गळ् वाऴुम् वॆळ्ळऱैयिल् निऱ्किऩ्ऱाय्! ऎऩ्ऩै आळवन्दवऩे! ऎम्बिराऩे! सॆप्पु पोऩ्ऱ मार्बऴगुडैयवर्गळिऩ् मणल् सोऱु मऱ्ऱुम् वीट्टैयुम् अऴित्ताय् अप्पोदु नाऩ् कडुमैयागक् कूऱ नी सोऱ्ऱै उण्णविल्लै इप्पोदु नाऩ् ऒऩ्ऱुम् सॆय्य माट्टेऩ् काप्पिड वरुवाये!

Hart - DP_१९४

When you knocked over the play houses
and messed up the play food of the girls
with soft breasts that are formed like ceppus,
I scolded you and now you have run away
and haven’t come back to eat:
You, the ruler of the world,
stay in Thiruveḷḷaṛai where rishis live
and the gods praise you three times a day:
I won’t do anything to hurt you:
O beloved child, come and I will put kāppu on you
to save you from evil eyes:

प्रतिपदार्थः (UV) - DP_१९४

मुप्पोदुम् = मुक्कालमुम्; वाऩवर् एत्तुम् = तेवर्गळाल् तुदिक्कप्पडुबवऩाय्; मुऩिवर्गळ् = मुऩिवर्गळ् वाऴुम्; वॆळ्ळऱै = वॆळ्ळऱैयिल्; निऩ्ऱाय्! = निऱ्किऩ्ऱाय्!; आळ्वाय्! = ऎऩ्ऩै आळवन्दवऩे!; ऎम्बिराऩ्! = ऎम्बिराऩे!; सॆप्पु ओदु मॆऩ् = सॆप्पु पोऩ्ऱ; मुलैयार्गळ् = मार्बऴगुडैयवर्गळिऩ्; सिऱुसोऱुम् = मणल् सोऱु मऱ्ऱुम्; इल्लुम् = वीट्टैयुम्; सिदैत्तिट्टु = अऴित्ताय्; अप्पोदु नाऩ् = अप्पोदु नाऩ्; उरप्पप् पोय् = कडुमैयागक् कूऱ; अडिसिलुम् = नी सोऱ्ऱै; उण्डिलै = उण्णविल्लै; इप्पोदु नाऩ् ऒऩ्ऱुम् = इप्पोदु नाऩ् ऒऩ्ऱुम्; सॆय्येऩ् = सॆय्य माट्टेऩ्; काप्पिड वाराय् = काप्पिड वरुवाये!

गरणि-प्रतिपदार्थः - DP_१९४ - ७५

शॆप्पु=बङ्गारवन्नु,ओदु=होलुव, मॆल्=सण्णदाद, मुलैयार्हळ्=मॊलॆयुळ्ळवनु(ऎन्दरॆ चिक्कहुडुगियरु), शिऱु=अल्पवाद, शोऱुम्=अन्नवन्नू, इल्लुम्=मनॆयन्नू, शिदैत्तिट्टु=मुरिदु(हाळुमाडि), अप्पोदु=आ समयदल्लि, नान्=नानु, उरैप्प=(बुद्धि)हेळलु, पोय्=होगि, अडिशिलुम्=अन्नवन्नू, उण्डिलै=उण्डॆयल्ला, आळ् वाय्=आळुववने, मुप्पोदुं=मूरु हॊत्तिनल्लू(ऎल्ला कालदल्लू), वानवर्=देवतॆगळू, मुनिवर्हळ्=मुनिवररू, एत्तुम्=स्तुतिसुत्तिरुवन्तॆ, वॆळ्ळऱैनिन्ऱाय्=तिरुवॆळ्ळऱैयल्लि नॆलसिद्दीयॆ. इप्पोदु=ईग, नान्=नानु, ऒन्ऱुम्=एनॊन्दन्नु, शॆय्येन्=माडुवुदिल्ल, ऎम् पिरान्=नम्म स्वामिये, काप्पु=रक्षॆयन्नु, इड=इडलु, वाराय्=बारय्या.

गरणि-गद्यानुवादः - DP_१९४ - ७५

चिन्नदन्तॆ इरुव मॊलॆगळुळ्ळ चिक्क हुडुगियरु माडिद अल्पवाद अन्नवन्नू मनॆयन्नू मुरिदुहाकिदॆ. आ समयदल्लि नानु बुद्धिहेळलु, नीनु होगि अन्नवन्नु उण्डॆयल्ला, आळुववने. ऎल्ल कालदल्लू (मूरु हॊत्तू) देवतॆगळू मुनिवररू स्तुतिसुत्तिरुवन्तॆ तिरुवॆळ्ळऱैयल्लि नॆलसिद्दीयॆ. ईग नानु एनॊन्दन्नू माडुवुदिल्ल. नम्म स्वामिये, निनगॆ रक्षॆ इडलु बारय्य.(३)

गरणि-विस्तारः - DP_१९४ - ७५

गोकुलद चिक्क हुडुगियरु मरळिनल्लि मनॆकट्टुवुदु. कल्लु मण्णु पुट्ट हलगॆ मरद तुण्डुगळिन्द मनॆकट्टुवुदु. चिक्कगुरिगॆगळल्लि अन्न माडुवुदु, मुन्तादुवुगळन्नु सिद्धमाडिकॊण्डु आट आडुत्तिद्दरु. अवर आटगळ नडुवॆ कृष्णनु

९९

अल्लिगॆ नुग्गि, अवर आटद मनॆगळन्नु हाळुमाडि, अवरन्नु गोळाडिसुत्तिद्द. अवरु तायि यशोदॆय बळि अवनन्नु दूरुत्तिद्दरु. यशोदॆ “मगू, हॆण्णु मक्कळ तण्टॆगॆ होगबारदु. अवरन्नु कीटलॆ माडबारदु. अवर आटगळन्नु कॆडिसबारदु” ऎन्दु बुद्धिहेळिदरॆ, अवनु हटमाडि अवरु माडिद्द अन्नवन्नॆल्ला तिन्दुबिडुत्तिद्द. सहजवागि, अवन चेष्टॆयिन्द तायिगॆ कोपबन्दु अवनन्नु हॊडॆदिरबहुदु. ईग सञ्जॆय हॊत्तु. कृष्णनिगॆ रक्षॆकॊडिसबेकु. अदक्कागि यशोदॆ “नानु निन्नन्नु एनू माडुवुदिल्ल, बा”ऎन्नुत्ताळॆ.

०४ कण्णिल् मणऱ्

विश्वास-प्रस्तुतिः - DP_१९५ - ७६

कण्णिल्मणल्गॊडुदूविक् कालिऩाल्बाय्न्दऩैयॆऩ्ऱॆऩ्ऱु
ऎण्णरुम्बिळ्ळैगळ्वन्दिट्टु इवराल्मुऱैप्पडुगिऩ्ऱार्
कण्णऩे। वॆळ्ळऱैनिऩ्ऱाय्। कण्डारोडेदीमैसॆय्वाय्।
वण्णमेवेलैयदॊप्पाय्। वळ्ळले। काप्पिडवाराय्। ४।

मूलम् (विभक्तम्) - DP_१९५

१९५ कण्णिल् मणल्गॊडु तूविक् * कालिऩाल् पाय्न्दऩै ऎऩ्ऱु ऎऩ्ऱु *
ऎण् अरुम् पिळ्ळैगळ् वन्दिट्टु * इवर् आर्? मुऱैप्पडुगिऩ्ऱार् **
कण्णऩे वॆळ्ळऱै निऩ्ऱाय् * कण्डारॊडे तीमै सॆय्वाय्!
वण्णमे वेलैयदु ऒप्पाय् * वळ्ळले काप्पिड वाराय् (४)

मूलम् - DP_१९५ - ७६

कण्णिल्मणल्गॊडुदूविक् कालिऩाल्बाय्न्दऩैयॆऩ्ऱॆऩ्ऱु
ऎण्णरुम्बिळ्ळैगळ्वन्दिट्टु इवराल्मुऱैप्पडुगिऩ्ऱार्
कण्णऩे। वॆळ्ळऱैनिऩ्ऱाय्। कण्डारोडेदीमैसॆय्वाय्।
वण्णमेवेलैयदॊप्पाय्। वळ्ळले। काप्पिडवाराय्। ४।

Info - DP_१९५

{‘uv_id’: ‘PAT_२_८’, ‘rAga’: ‘Tōdi / तोडि’, ’tAla’: ‘Jambai / जम्बै’, ‘bhAva’: ‘Mother’}

अर्थः (UV) - DP_१९५

कण्णऩे! वॆळ्ळऱैयिल् निऱ्पवऩे! कण्डवर्गळ् ऎल्लारिडमुम् तीम्बुगळ् सॆय्गिऱाय्! निऱत्तिल् कडलुक्कु ऒप्पाऩवऩे उदार स्वबावऩे! कण्णिल् मणलै ऎडुत्तुत् तूवि कालालुम् उदैत्ताय् ऎऩ्ऱुम् कणक्किडमुडियाद अळवु पिळ्ळैगळ् वन्दु इवर्गळ् ऎऩ्ऩिडम् मुऱैयिडुगिऱार्गळ्! काप्पु इड वाराये! ऎऩ् कण्णा!

प्रतिपदार्थः (UV) - DP_१९५

कण्णऩे! = कण्णऩे!; वॆळ्ळऱै निऩ्ऱाय्! = वॆळ्ळऱैयिल् निऱ्पवऩे!; कण्डारोडे = कण्डवर्गळ् ऎल्लारिडमुम्; तीमै सॆय्वाय्! = तीम्बुगळ् सॆय्गिऱाय्!; वण्णमे = निऱत्तिल्; वेलैयदु ऒप्पाय्! = कडलुक्कु ऒप्पाऩवऩे; वळ्ळले! = उदार स्वबावऩे!; कण्णिल् = कण्णिल्; मणल् कॊडुदूवि = मणलै ऎडुत्तुत् तूवि; कालिऩाल् = कालालुम्; पाय्न्दऩै ऎऩ्ऱु ऎऩ्ऱु = उदैत्ताय् ऎऩ्ऱुम्; ऎण् अरुम् = कणक्किडमुडियाद अळवु; पिळ्ळैगळ् वन्दिट्टु = पिळ्ळैगळ् वन्दु; इवर् आल् = इवर्गळ् ऎऩ्ऩिडम्; मुऱैप् पडुगिऩ्ऱार् = मुऱैयिडुगिऱार्गळ्!; काप्पिड वाराय् = काप्पु इड वाराये! ऎऩ् कण्णा!

गरणि-प्रतिपदार्थः - DP_१९५ - ७६

कण्णिल्=कण्णुगळल्लि, मणल्=मरळन्नु, कॊडु=तन्दु, तूवि=तूरि, कालिनाल्=कालिनिन्द, पाय्न्दनै=ऒदॆदवनु, ऎन्ऱु ऎन्ऱु=ऎन्दु मुन्तागि, ऎण्=ऎणिकॆगॆ, अरु=अन्दवॆन्निसिद, पिळ्ळैहळ्=हुडुगियरु, वन्दिट्टु=बन्दुनिन्तु, इवराल्=इवरिन्द, मुऱैप्पडुहिन्ऱाय्=मॊरॆयिडल्पडुववनागिद्दीयॆ, कण्णने=कण्णने(कृष्णने), वॆळ्ळऱैनिन्ऱाय्=तिरुवॆळ्ळऱैयल्लि नॆलसिरुववने, कण्डारोडु=कण्डवरॊदनॆयॆल्ला, तीमै=तण्टॆगळन्नु, शॆय् वाय्=माडुवॆ(माडुववने), वण्णमे=निन्न मैबण्णवे, वेलै=कडलिन, अदु=बण्णदॊडनॆ, ऒप्पाय्=ऒप्पुवन्तॆ इरुववने, वळ्ळले=पवित्रवाद उद्देशगळुळ्ळवने, काप्पु=रक्षॆयन्नु, इड=इडलु, वाराय्=बारय्या.

गरणि-गद्यानुवादः - DP_१९५ - ७६

“मरळन्नु तन्दु कण्णुगळल्लि तूरिबिट्ट”, “कालिनिन्द ऒदॆद” ऎन्दु मुन्तागि-ऎणिकॆगॆ मीरिद सुन्दरियराद हुडुगियरु बन्दु निन्तिरुव इवरिन्द मॊरॆयिडल्पडुववनागिद्दीयॆ. कृष्णने तिरुवॆळ्ळऱैयल्लि नॆलसिरुववने कण्डवरॊडनॆयॆल्ला तण्टॆयन्नु माडुत्तीयॆ. मैबण्णदल्लि कडलिन बण्णदन्तॆ इरुववने, पवित्रवाद उद्देशगळुळ्ळवने, रक्षॆयन्नु इडलु बारय्य.(४)

गरणि-विस्तारः - DP_१९५ - ७६

१००

०५ पल्लायिरवरिच्चूरिऱ् पिळ्ळैहळ्

विश्वास-प्रस्तुतिः - DP_१९६ - ७७

पल्लायिरवर्इव्वूरिल्बिळ्ळैगळ् तीमैगळ्सॆय्वार्
ऎल्लाम्उऩ्मेलऩ्ऱिप्पोगादु ऎम्बिराऩ्। नीइङ्गेवाराय्
नल्लार्गळ्वॆळ्ळऱैनिऩ्ऱाय्। ञाऩच्चुडरे। उऩ्मेऩि
सॊल्लारवाऴ्त्तिनिऩ्ऱेत्तिच् चॊप्पडक्काप्पिडवाराय्। ५।

मूलम् (विभक्तम्) - DP_१९६

१९६ पल्लायिरवर् इव् ऊरिल् पिळ्ळैगळ् * तीमैगळ् सॆय्वार् *
ऎल्लाम् उऩ्मेल् अऩ्ऱिप् पोगादु * ऎम्बिराऩ् नी इङ्गे वाराय् **
नल्लार्गळ् वॆळ्ळऱै निऩ्ऱाय् * ञाऩच् चुडरे उऩ्मेऩि *
सॊल् आर वाऴ्त्ति निऩ्ऱु एत्तिच् * चॊप्पडक् काप्पिड वाराय् (५)

मूलम् - DP_१९६ - ७७

पल्लायिरवर्इव्वूरिल्बिळ्ळैगळ् तीमैगळ्सॆय्वार्
ऎल्लाम्उऩ्मेलऩ्ऱिप्पोगादु ऎम्बिराऩ्। नीइङ्गेवाराय्
नल्लार्गळ्वॆळ्ळऱैनिऩ्ऱाय्। ञाऩच्चुडरे। उऩ्मेऩि
सॊल्लारवाऴ्त्तिनिऩ्ऱेत्तिच् चॊप्पडक्काप्पिडवाराय्। ५।

Info - DP_१९६

{‘uv_id’: ‘PAT_२_८’, ‘rAga’: ‘Tōdi / तोडि’, ’tAla’: ‘Jambai / जम्बै’, ‘bhAva’: ‘Mother’}

अर्थः (UV) - DP_१९६

नल्लवर् वाऴ् वॆळ्ळऱैयिल् निऩ्ऱु अरुळुबवऩे! अऱिवॊळिये! इव्वूरिल् कणक्कऱ्ऱ पिळ्ळैगळ् सॆय्युम् कुऱुम्बुगळ् ऎल्लाम् उऩ्ऩैत् तविर वेऱॊरुवर् मीदु पऴि विऴादु ऎम्बिराऩे! नी इङ्गे वाराय् उऩ् मेऩियै वायार वाऴ्त्ति मङ्गळासासऩम् पण्णि तिण्णमागक् नाऩ् काप्पिडुगिऱेऩ् वरुवाय्!

Hart - DP_१९६

Even if thousands of children from this village
do naughty things, people will say you did them:
O beloved one, come:
You stay in Thiruveḷḷaṛai where good people live
and you are the light of wisdom:
I will praise your beautiful body:
Come and I will put kāppu on you to save you from evil eyes:

प्रतिपदार्थः (UV) - DP_१९६

नल्लार्गळ् वॆळ्ळऱै = नल्लवर् वाऴ् वॆळ्ळऱैयिल्; निऩ्ऱाय्! = निऩ्ऱु अरुळुबवऩे!; ञाऩच्चुडरे! = अऱिवॊळिये!; पल्लायिरवर् इव्वूरिल् = इव्वूरिल् कणक्कऱ्ऱ; पिळ्ळैगळ् = पिळ्ळैगळ्; तीमैगळ् सॆय्वार् = सॆय्युम् कुऱुम्बुगळ्; ऎल्लाम् उऩ्मेल् अऩ्ऱि = ऎल्लाम् उऩ्ऩैत् तविर; पोगादु = वेऱॊरुवर् मीदु पऴि विऴादु; ऎम्बिराऩ्! = ऎम्बिराऩे!; नी इङ्गे वाराय् = नी इङ्गे वाराय्; उऩ्मेऩि = उऩ् मेऩियै; सॊल् आर वाऴ्त्ति = वायार वाऴ्त्ति; निऩ्ऱु एत्ति = मङ्गळासासऩम् पण्णि; सॊप्पड = तिण्णमागक्; काप्पिड वाराय् = नाऩ् काप्पिडुगिऱेऩ् वरुवाय्!

गरणि-प्रतिपदार्थः - DP_१९६ - ७७

इव्वूरिल्=ई ऊरिनल्लि, पल्लायिरवर्=हलवु साविर सङ्ख्यॆय, पिळ्ळैहळ्=मक्कळु, तीमैहळ्=तण्टॆगळन्नु, शॆय् वार्=माडुत्तारॆ, ऎल्लाम्=आ ऎल्लवन्नू, उन् मेल्=निन्नमेलॆ, अन्ऱि=अल्लदॆ, पोहादु=होगुवुदिल्ल, ऎम्बिरान्=नन्न स्वामिये, नी=नीनु, इङ्गे=इल्लिगे, वाराय्=बारय्य, नल्लार् हळ्=ऒळ्ळॆयवरु(सज्जनरु), वासमाडुव, वॆळ्ळऱैनिन्ऱाय्=तिरुवॆळ्ळरैयल्लि नॆलसिरुवॆ, ञ्जानच्चुडरे=ज्ञानज्योतिये, उन्=निन्न, मेनि=देहवन्नु(मुखवन्नु),शॊल्=मातु,आर=तुम्बिद, वाऴ् त्ति=मङ्गळवन्नु(मङ्गळाशासनवन्नु), निन्ऱु=निन्तु, एत्ति=स्तोत्रमाडुत्ता, चॊप्पड=चॆन्नागि(सॊगसागि), काप्पु=रक्षॆयन्नु, इड=इडलु, वाराय्=बारय्या.

गरणि-गद्यानुवादः - DP_१९६ - ७७

ई ऊरिनल्लि हलवु साविरसङ्ख्यॆयल्लि मक्कळु तण्टॆ माडुत्तारॆ. आ ऎल्लवू निन्नमेलॆ अल्लदॆ होगुवुदिल्ल. नन्न स्वामिये, नीनु इल्लिगे बारय्या. सज्जनरु वासमाडुव तिरुवॆळ्ळऱैयल्लि नॆलसिरुवॆ. ज्ञानज्योतिये, निन्न दिव्यमुखवन्नु तुम्बुमातिन मङ्गळाशासनदिन्द निन्तु स्तुतिसुत्ता, सॊगसागि रक्षॆयन्नु इडलु बारय्य.(५)

गरणि-विस्तारः - DP_१९६ - ७७

बहळ चुरुकाद हुडुगनु माडुवुदॆल्ल चेष्टॆयल्ल. अपरूपवागि ऒन्दॆरडु चेष्टॆगळन्नु हुडुगन स्वभावक्कॆ तक्कन्तॆ माडिदरू सह अदन्नु दॊड्डदु माडुवुदु जनर स्वभाव. अवन चटुवटिकॆये बुद्धिय, स्फूर्तिय कार्यगळन्नॆल्ला “चेष्टॆ”ऎन्दुबिडुत्तारॆ. अदे ऊरिनल्लि साविरारु सङ्ख्यॆयल्लि हुडुगरु तण्टॆगळन्नु माडुत्तिरबहुदु. आ तण्टॆगळन्नॆल्ला ई ऒब्ब हुडुगन मेलॆये हॊरिसिबिडुवुदु सामान्य, यशोदॆगॆ इदु गॊत्तु. तन्न मगनाद कृष्णनिगॆ कॆट्टहॆसरु बरबारदु ऎन्दू अदक्कागि तानु अवनन्न् हेगॆ तन्न कडॆगॆ आकर्षिसिकॊळ्ळबेकॆन्दु योचनॆ. यशोदॆ हेळुत्ताळॆ- “नन्न स्वामिये, नन्न हत्तिरक्कॆ बन्दुबिडु. इदरिन्द निन्नमेलिन दूरु तप्पुवुदु. नीनु तण्टॆ माडिदवनल्लनॆम्बुदक्कॆ नानु साक्षियागुत्तेनॆ. नीनु सज्जनर नडुवॆये इरु. इदरिन्द निन्नमेलॆ दूरु बरुवुदिल्ल. अदन्नु हॊरिसुवुदक्कू साध्यवागुवुदिल्ल. नीनु ज्ञानज्योति. परिपूर्णवाद ज्ञानवुळ्ळवनु. इतररिगॆ ज्ञानवन्नू दारियन्नू

१०१

सरियागितोरिसतक्कवनु. ज्ञान ज्योतियाद्दरिन्द नीनुतप्पु माडुवुदिल्ल. यावुदु सरि, यावुदु तप्पु ऎम्ब परिज्ञान निनगॆ सम्पूर्णवागि इदॆ. आद्दरिन्द निन्न मेलॆ इतररु तप्पु हॊरिसलाररु. नीनु दिव्यसुन्दर मूर्ति. निन्न मुखवन्नु नोडुत्तिद्दरॆ,मातुगळु हृदयदिन्द उक्कि हरियुत्तवॆ. तडॆयिल्लदॆ हागॆ हॊरडुव मातुगळिन्द निन्नन्नु सॊगसागि हॊगळि हाडबहुदु. याव रीतियल्लू निनगॆ तॊन्दरॆ आगदन्तॆ निनगॆ रक्षॆ इडलु, तायियागि निनगॆ आशीर्वाद माडलु अनुकूलवागुवन्तॆ इल्लिगॆ बारय्य.

०६ कञ्जन् कऱुक्कॊण्डु

विश्वास-प्रस्तुतिः - DP_१९७ - ७८

कञ्जङ्गऱुक्कॊण्डुनिऩ्मेल् करुनिऱच्चॆम्मयिर्प्पेयै
वञ्जिप्पदऱ्कुविडुत्ताऩॆऩ्पदु ओर्वार्त्तैयुम्उण्डु
मञ्जुदवऴ्मणिमाड मदिळ्दिरुवॆळ्ळऱैनिऩ्ऱाय्।
अञ्जुवऩ्नीअङ्गुनिऱ्क अऴगऩे। काप्पिडवाराय्। ६।

मूलम् (विभक्तम्) - DP_१९७

१९७ कञ्जऩ् कऱुक्कॊण्डु निऩ्मेल् * करु निऱच् चॆम् मयिर्प् पेयै *
वञ्जिप्पदऱ्कु विडुत्ताऩ् * ऎऩ्बदु ओर् वार्त्तैयुम् उण्डु **
मञ्जु तवऴ् मणि माड * मदिळ् तिरुवॆळ्ळऱै निऩ्ऱाय्!
अञ्जुवऩ् नी अङ्गु निऱ्क * अऴगऩे काप्पिड वाराय् (६)

मूलम् - DP_१९७ - ७८

कञ्जङ्गऱुक्कॊण्डुनिऩ्मेल् करुनिऱच्चॆम्मयिर्प्पेयै
वञ्जिप्पदऱ्कुविडुत्ताऩॆऩ्पदु ओर्वार्त्तैयुम्उण्डु
मञ्जुदवऴ्मणिमाड मदिळ्दिरुवॆळ्ळऱैनिऩ्ऱाय्।
अञ्जुवऩ्नीअङ्गुनिऱ्क अऴगऩे। काप्पिडवाराय्। ६।

Info - DP_१९७

{‘uv_id’: ‘PAT_२_८’, ‘rAga’: ‘Tōdi / तोडि’, ’tAla’: ‘Jambai / जम्बै’, ‘bhAva’: ‘Mother’}

अर्थः (UV) - DP_१९७

कंसऩ् वऩ्मम् कॊण्डु सिवप्पु तलैमुडियुडैय करुम्बेयै वञ्जऩै सॆय्य अऩुप्पिऩाऩ् ऎऩ्ऱु ऒरु पेच्चुम् उण्डु मेगम् तवऴुम् मणि माडम् मऱ्ऱुम् मदिल्गळैयुम् उडैय तिरुवॆळ्ळऱैयिल् निऱ्किऩ्ऱवऩे! अच्चमेऱ्पडुगिऱदु अङ्गु निऱ्पदैप् पार्त्तु अऴगिय पिराऩे! काप्पु इड वाराय्!

Hart - DP_१९७

I heard that Kamsan is angry at you
and is sending Putanā, the dark red-haired devil,
to cheat and kill you:
You stay in the beautiful Thiruveḷḷaṛai
that is surrounded by walls
and filled with diamond-studded palaces
over which the clouds scud:
I am afraid you will be hurt even if you stay there:
O beautiful child, come and I will put kāppu on you
so that evil eyes will not harm you:

प्रतिपदार्थः (UV) - DP_१९७

कञ्जऩ् = कंसऩ्; कऱुक्कॊण्डु निऩ्मेल् = वऩ्मम् कॊण्डु; सॆम् मयिर्प् पेयै = सिवप्पु तलैमुडियुडैय; करु निऱ = करुम्बेयै; वञ्जिप्पदऱ्कु = वञ्जऩै सॆय्य; विडुत्ताऩ् = अऩुप्पिऩाऩ्; ऎऩ्बदु ओर् = ऎऩ्ऱु ऒरु; वार्त्तैयुम् उण्डु = पेच्चुम् उण्डु; मञ्जु तवऴ = मेगम् तवऴुम्; मणि माड = मणि माडम् मऱ्ऱुम्; मदिळ् = मदिल्गळैयुम् उडैय; तिरुवॆळ्ळऱै = तिरुवॆळ्ळऱैयिल्; निऩ्ऱाय्! = निऱ्किऩ्ऱवऩे!; अञ्जुवऩ् = अच्चमेऱ्पडुगिऱदु; नी अङ्गु निऱ्क = अङ्गु निऱ्पदैप् पार्त्तु; अऴगऩे! = अऴगिय पिराऩे!; काप्पिड वाराय् = काप्पु इड वाराय्!

गरणि-प्रतिपदार्थः - DP_१९७ - ७८

कञ्जन्=कंसनु, कऱुक्कॊण्डु=कडुशत्रुत्वदिन्द, निन् मेल्=निन्न मेलॆ, करुनिऱम्=कप्पुबण्णद, चॆम्मायिर्=कॆङ्गूदलिन, पेयै=राक्षसियन्नु, वञ्चिप्पदऱ् कु=(निन्नन्नु) मोसगॊळिसुवुदक्कागि, विडुत्तान्=बिट्टनु, ऎन्बदु=ऎम्बुदु, ओर्=ऒन्दु, वार् त्तैयुम्=सुद्दियू, उण्डु=इदॆ, मञ्जु=मोडगळत्त, तवऴ्=हरडिरुव, मणि=रत्नमयवाद, माडम्=महडिमनॆगळू, मदिळ्=कोटॆयू इरुव, तिरुवॆळ्ळऱै=तिरुवॆळ्ळऱै क्षेत्रदल्लि, निन्ऱाय्=नॆलसिद्दीयॆ, नी=नीनु, अङ्गु=अल्लि,(बीदियल्लि, चौकदल्लि), निऱ् क=निन्तिद्दरॆ, अञ्जुवन्=अञ्जुत्तेनॆ, अऴहने=सुन्दरने, काप्पु=रक्षॆयन्नु, इड=इडलु, वाराय्=बारय्य.

गरणि-गद्यानुवादः - DP_१९७ - ७८

कंसनु निन्न मेलॆ कडु शत्रुत्वदिन्द कप्पुबण्णद कॆङ्गूदलिन राक्षसियन्नु निन्नन्नु वञ्चिसुवुदक्कॆन्दु बिट्टिद्दानॆ ऎम्बुदु ऒन्दु सुद्दियूइदॆ. मोडगळत्त हरडिरुव रत्नमयवाद महडिमनॆगळू कोटॆयू इरुव तिरुवॆळ्ळऱै क्षेत्रदल्लि नॆलसिद्दीयॆ. नीनु अल्लि बीदियल्लि चौकदल्लि निन्तिद्दरॆ, ननगॆ अञ्जिकॆयागुत्तदॆ. सुन्दरने, रक्षॆ धरिसलु बारय्या.(६)

गरणि-विस्तारः - DP_१९७ - ७८

कृष्नन मेलन कडुशत्रुत्वदिन्द कंसनु कळुहिसिकॊट्ट क्रूरराक्षसियाद पूतनिय ओडाटवू, अवळ मोसद मॊलॆयूडुविकॆयू, ऎळॆमक्कळन्नु कॊल्लुविकॆयू हिन्दॆये नडॆदुहोद विषय. अवळ मॊलॆयुण्णुव नॆपदल्लि कृष्णनु अवळ प्राणवन्ने हीरिकॊन्दद्दु यशोदॆगू गॊत्तु

१०२

इडिय गोकुलक्के गॊत्तु. कृष्ण ईग बॆळॆदिद्दानॆ. गोकुलदल्लॆल्ला ओडाडुत्ता हुडुगियरन्नू, मातॆयरन्नू कीटलॆ माडुत्ता, तण्टॆ माडुत्ता गोळुहॊय्दुकॊळ्ळुत्ता, अवरु अवन मेलॆ दूरुवन्तॆ माडिद्दानॆ. अवनीग अपरूप सुन्दर. यशोदॆगॆ अवनिगॆ ऎल्लि दृष्टिताकुवुदो ऎम्ब भय. सञ्जॆय हॊत्तिनल्लि बीदिगळल्लि चौकगळल्लि अलॆदाडुत्तिरबहुदे? रक्षॆ धरिसबेडवे? मनॆगॆ कालक्कॆ सरियागि बरबेडवे? बरदिद्दरॆ, यशोदॆगॆ अञ्जिकॆ. अवळिगॆ कंसन कडॆयवरिन्द मोसवागबहुदॆम्ब भय.

भगवन्तन बगॆगॆ अवन अनन्यभक्तनिगॆ अञ्जिकॆ इरबेकु अल्लवे? यारु यारन्नु रक्षिसुववरु? अदु हेगो?

०७ कळ्ळच्चकटु मरुतुङ्गलक्कऴियुवुदैशॆय्द

विश्वास-प्रस्तुतिः - DP_१९८ - ७९

कळ्ळच्चगडुम्मरुदुम् कलक्कऴियउदैसॆय्द
पिळ्ळैयरसे। नीबेयैप्पिडित्तुमुलैयुण्डबिऩ्ऩै
उळ्ळवाऱुऒऩ्ऱुम्अऱियेऩ् ऒळियुडैवॆळ्ळऱैनिऩ्ऱाय्।
पळ्ळिगॊळ्बोदुइदुवागुम् परमऩे। काप्पिडवाराय्। ७।

मूलम् (विभक्तम्) - DP_१९८

१९८ कळ्ळच् चगडुम् मरुदुम् * कलक्कु अऴिय उदैसॆय्द *
पिळ्ळैयरसे! * नी पेयैप् पिडित्तु मुलै उण्ड पिऩ्ऩै **
उळ्ळवाऱु ऒऩ्ऱुम् अऱियेऩ् * ऒळियुडै वॆळ्ळऱै निऩ्ऱाय् *
पळ्ळिगॊळ् पोदु इदु आगुम् * परमऩे काप्पिड वाराय् (७)

मूलम् - DP_१९८ - ७९

कळ्ळच्चगडुम्मरुदुम् कलक्कऴियउदैसॆय्द
पिळ्ळैयरसे। नीबेयैप्पिडित्तुमुलैयुण्डबिऩ्ऩै
उळ्ळवाऱुऒऩ्ऱुम्अऱियेऩ् ऒळियुडैवॆळ्ळऱैनिऩ्ऱाय्।
पळ्ळिगॊळ्बोदुइदुवागुम् परमऩे। काप्पिडवाराय्। ७।

Info - DP_१९८

{‘uv_id’: ‘PAT_२_८’, ‘rAga’: ‘Tōdi / तोडि’, ’tAla’: ‘Jambai / जम्बै’, ‘bhAva’: ‘Mother’}

अर्थः (UV) - DP_१९८

ओळिमिक्क वॆळ्ळऱैयिल् निऱ्पवऩे! वञ्जऩैयुडऩ् वन्द सगडासूरऩैयुम् मरुदमाग वन्द इरट्टैअसुरर्गळैयुम् अडियोडु अऴिन्दु पोग कालाल् उदैत्त पिळ्ळैप् पिराय पिराऩे! पूदऩै ऎऩुम् पेयैप् पिडित्तु पाल् उणड पिऩ्बु उऩ्ऩै नी ऎप्पडिबट्टवऩ् ऎऩ्बदै ऎऩ्ऩाल् अऱिय मुडियविल्लै पडुत्तुऱङ्गुगिऱ वेळैयागिऱदु परमऩे! काप्पिड वाराय्

Hart - DP_१९८

O beloved, my prince,
you stay in flourishing Thiruveḷḷaṛai:
I know that you kicked and killed the evil Sakaṭāsuran
when he came disguised as a cart:
You destroyed the two Asurans
when they came in the form of marudu trees:
I know you killed the devil Putanā,
drinking milk from her breasts,
but I don’t know what else you might have done after that:
It is time for you to go to bed, O highest lord,
come and I will put kāppu on you
so that evil eyes will not harm you:

प्रतिपदार्थः (UV) - DP_१९८

ऒळियुडै वॆळ्ळऱै = ओळिमिक्क वॆळ्ळऱैयिल्; निऩ्ऱाय्! = निऱ्पवऩे!; कळ्ळच् चगडुम् = वञ्जऩैयुडऩ् वन्द सगडासूरऩैयुम्; मरुदुम् = मरुदमाग वन्द इरट्टैअसुरर्गळैयुम्; कलक्कु अऴिय = अडियोडु अऴिन्दु पोग; उदैसॆय्द = कालाल् उदैत्त; पिळ्ळैयरसे! = पिळ्ळैप् पिराय पिराऩे!; नी पेयैप् पिडित्तु = पूदऩै ऎऩुम् पेयैप् पिडित्तु; मुलै उण्ड पिऩ्ऩै = पाल् उणड पिऩ्बु; उळ्ळवाऱु = उऩ्ऩै नी ऎप्पडिबट्टवऩ् ऎऩ्बदै; ऒऩ्ऱुम् अऱियेऩ् = ऎऩ्ऩाल् अऱिय मुडियविल्लै; पळ्ळिगॊळ् = पडुत्तुऱङ्गुगिऱ; पोदु इदु आगुम् = वेळैयागिऱदु; परमऩे! काप्पिड वाराय् = परमऩे! काप्पिड वाराय्

गरणि-प्रतिपदार्थः - DP_१९८ - ७९

कळ्ळम्=मोसगारनाद, शकटुम्=शकटनन्नू, मरुतुम्=अवळि मत्तिमरगळन्नू, कलक्क=कट्टुगळॆल्लवू मुरिदुहोगि, अऴिय=सायुवन्तॆ, उदैशॆय्द=ऒदॆदु हाकिद, पिळ्ळै=मगुवाद, अरशे=स्वामिये(ऒडॆयने), नी=नीनु, पेयै=राक्षसियन्नु, पिडित्तु=हिडिदुकॊण्डु, मुलैयुण्ड=मॊलॆयन्नु उण्ड, पिन्नै=तरुवाय, उळ्ळ=इरुवुदु(सत्यांश), आऱु=इरुव हागॆम् ऒन्ऱुम्=ऒन्दन्नू, अऱियेन्=अरियॆनु, ऒळियुडै=दिव्यतेजस्सिनिन्द कूडि, वॆळ्ळऱै निन्ऱाय्=तिरुवॆळ्ळऱैयल्लि, नॆलसिद्दीयॆ, इदु=इदु, पळ्ळिकॊळ्=मलगुव (निद्रिसुव), पोदु= समय, आहुम्=आगुत्तदॆ, परमने=परिपूर्णने, काप्पु=रक्षॆयन्नु, इड=इडलु, वाराय्=बारय्य.

गरणि-गद्यानुवादः - DP_१९८ - ७९

मोसगारनाद शकटनन्नु अवळि मत्तीमरगळन्नू अवुगळ कट्टुगळॆल्ल मुरिदु अळियुवन्तॆ ऒदॆदुहाकिद मगुवाद स्वामिये, नीनु राक्षसियन्नु हिडिदुकॊण्डु अवळ मॊलॆयन्नुण्ड तरुवाय इरुवुदु इरुव हागॆ ऒन्दन्नू तिळियदादॆनु. दिव्यतेजस्सिनिन्द कूडि तिरुवॆळ्ळऱै क्षेत्रदल्लि नीनु नॆलसिरुवॆ. इदु मलगि निद्रिसुव समय. परिपूर्णने रक्षॆ धरिसलु बारय्या.(७)

गरणि-विस्तारः - DP_१९८ - ७९

१०३

कॆलवे दिनगळ हसुगूसागिद्दागलेकृष्णनु पूतनियन्नु कॊम्दद्दु. अवळो सुरसुन्दरियन्तॆ वेषतळॆदु मुग्धहॆङ्गसिनन्तॆ, हुट्टिद ऒन्दु तिङ्गळॊळगिन मक्कळिगॆल्ला तन्न हालन्नूडुत्ता बन्दद्दु, अवळ नगॆमुखवू, ऎळॆय वयस्सू, मृदुवाद मातुगळू ऎल्लरन्नू भ्रमिसुवन्तित्तु. कण्डकण्ड हसुगूसुगळन्नॆल्ला अवुगळ तायन्दिर अप्पणॆपडॆदो अथवा बलवन्तवागियो ऎत्तिकॊळ्ळुवुदु, मुद्दाडुवुदु, मॊलॆयूडिसुवुदु अवळ कॆलसवागित्तु. अवळु कृष्णन बळि सारि माडिद्दू हागॆये. इतर ऎळॆय कन्दगळन्नु कॊन्दहागॆ कृष्णनन्नु कॊल्लबेकॆन्दु अवळ उद्देशवागित्तु. आदरॆ अल्लि नडॆदद्दु अद्भुत विषय.. यारू नम्बन्दन्थाद्दु. हसुगूसाद कृष्णनु अवळन्नु हिडिदुकॊण्डु अवळ मॊलॆयुण्णुव नॆपदल्लि अवळ प्राणगळन्ने हीरिबिट्ट. अवळु तन्न निजस्वरूपदल्लि शववागि बिद्दिद्दन्नु कण्डरु गोकुलद तायन्दितु. अवरिगॆ भयवायितु;आश्चर्यवायितु;आनन्दवू आयितु “हीगू उण्टे?”, “इदन्नु नम्बुवुदे?”,”मगु आडिकॊण्डु इद्दानल्ला~”, “अवनिगॆ याव कॆडकू आगिल्लवल्ला!”, “राक्षसि ऎन्थ कपटि!”, “अवळु सत्तु बिद्दिद्दाळल्ला”, ’अवळे सत्तळे?”-हीगॆल्ला अवरिगॆ बन्द योचनॆय धाटि. तायियशोदॆयू नोडिदळु. अवळिगू एनू तिळियदायितु. अवळिगॆ दिग्भ्रमॆ. अन्दिनिन्द, अवळु इद्दद्दन्नु इद्द हागॆये, कण्डद्दन्नु कण्ड हागॆये नम्बदादळु. अदक्कॆ तक्कान्तॆये नडदद्दू हागॆये.

आमेलॆ बन्दद्दु ऒन्दु बण्डि. अदु तानागिये चलिसुवुदे? अदक्कॆ ऎत्तुगळू बेडवे? ओडिसुववनु बेडवे आदरॆ आ बण्डिगॆ एनू इल्ल! ताने तानागि सरिदु सरिदु मुन्दॆबरुत्ता, अङ्गळदल्लि मलगिरुव मगुवाद कृष्णन मेलॆ हरिदुहोगिबिडबेकॆन्दु अदर चलनॆ. ऎळॆय मक्कळु कैकालुगळन्नु आडिसुत्ता इरुवुदु स्वाभाविक. हागॆये, कृष्णनू कालु झाडिसिद. अदु अवन मेलॆ झरिदु बरुव बण्डिगॆ ताकितु..अष्टरिन्दले बण्डिय कट्टुगळॆल्ला मुरिदु पुडिपुडियायितु! मग्गुलल्ले राक्षसन शव! कृष्णनन्नु कपटदिन्द कॊल्ललु बन्दिद्द बण्डियरूपद शकटासुर सत्तद्दु हागॆ. ऎन्थ चोद्य! इदर सत्यांशवन्नु तिळियलु यारिगॆ साध्य!

मत्तॆ स्वल्पदिनगळ बळिक नडॆदद्दु इन्नू अद्भुत प्रसङ्ग. कृष्णन तण्टॆगळन्नु सहिसदॆ अवनिगॆ शिक्षॆमाडुत्तेनॆन्दु बगॆदळु यशोदॆ. ऊर हॊरगिन दॊड्ड ऒरळॊन्दक्कॆ अवनन्नु हग्गदिन्द बिगिदु तन्न मनगॆलॆसक्कॆन्दु होदळु. स्वल्प हॊत्तिनल्ले भयङ्करवाद सद्दु केलिबन्तु! इडिय गोकुलवे हॊरक्कॆ बन्दु नोडितु. कन्दद्देनु? ऎत्तरवाद पुष्तवाद ऎरडु अवळि मत्ति मरगळु मुरिदु, ऎरडु कडॆगळल्लि, बिद्दिद्दवु. कृष्ण तन्न ऒरळिनॊदनॆ निर्लिप्तनन्तॆ आडुत्तिद्द! एनन्नु नम्बुवुदु? हेगॆ नम्बुवुदु? कृष्ण इष्टु दॊड्ड मरगळन्नु मुरिदने? अदु साध्यवे? यावुदु सत्यवो?

हीगॆ, यशोदॆगॆ कृष्णनुबन्दु “बिडिसलारद समस्यॆ”. आदरेनु? अवनु तन्न मगनेअल्लवे? तायियागि तन्न कर्तव्यवन्नु नडसबेडवे? अवनन्नु स्वेच्छॆयागि होगगॊडुवुदे? याव घळिगॆयल्लि अवनिगॆ ऎन्थ विपत्तु सम्भविसुवुदो! अवनु परिपूर्ननॆम्बुदेनो दिट. आदरू

१०४

अवनन्नु मुच्चञ्जॆयल्लि स्वेच्छॆयागि अलॆयगॊडुवुदे? अवनु रक्षॆयन्नादरू धरिसिरबेडवे?

तायि ऎन्दिद्दरू तायिये. तन्न मग ऎन्थ साहसियादरेनु? धैर्यशालियादरेनु? समर्थनादरेनु? अवळिगॆ अवनु “मगु”वे यावागलू. ई वात्सल्य, ई भ्रान्ति ऎम्दिगॆ अवळिन्द दूरवादीतु?

०८ इन्बमदनैयुयर् त्ताय्

विश्वास-प्रस्तुतिः - DP_१९९ - ८०

इऩ्पमदऩैउयर्त्ताय्। इमैयवर्क्कुऎऩ्ऱुम्अरियाय्।
कुम्बक्कळिऱट्टगोवे। कॊडुङ्गञ्जऩ्नॆञ्जिऩिऱ्कूऱ्ऱे।
सॆम्बॊऩ्मदिळ्वॆळ्ळऱैयाय्। सॆल्वत्तिऩाल्वळर्बिळ्ळाय्।
कम्बक्कबालिगाण्अङ्गुक् कडिदोडिक्काप्पिडवाराय्। ८।

मूलम् (विभक्तम्) - DP_१९९

१९९ इऩ्बम् अदऩै उयर्त्ताय् * इमैयवर्क्कु ऎऩ्ऱुम् अरियाय् *
कुम्बक् कळिऱु अट्ट कोवे * कॊडुङ् गञ्जऩ् नॆञ्जिऩिल् कूऱ्ऱे **
सॆम्बॊऩ् मदिल् वॆळ्ळऱैयाय्! * सॆल्वत्तिऩाल् वळर् पिळ्ळाय्!
कम्बक् कबालि काण् अङ्गु * कडिदु ओडिक् काप्पिड वाराय् (८)

मूलम् - DP_१९९ - ८०

इऩ्पमदऩैउयर्त्ताय्। इमैयवर्क्कुऎऩ्ऱुम्अरियाय्।
कुम्बक्कळिऱट्टगोवे। कॊडुङ्गञ्जऩ्नॆञ्जिऩिऱ्कूऱ्ऱे।
सॆम्बॊऩ्मदिळ्वॆळ्ळऱैयाय्। सॆल्वत्तिऩाल्वळर्बिळ्ळाय्।
कम्बक्कबालिगाण्अङ्गुक् कडिदोडिक्काप्पिडवाराय्। ८।

Info - DP_१९९

{‘uv_id’: ‘PAT_२_८’, ‘rAga’: ‘Tōdi / तोडि’, ’tAla’: ‘Jambai / जम्बै’, ‘bhAva’: ‘Mother’}

अर्थः (UV) - DP_१९९

परमाऩन्दत्तै मेलुम् उयर्त्तियवऩे! तेवर्गळुक्कु ऎऩ्ऱुम् अरुमैयाऩवऩे!! मदम् कॊण्ड याऩैयै अऴित्त मऩ्ऩऩे! कॊडिय कंसऩिऩ् मऩदिल् यमऩाग इरुप्पवऩे! सॆम्बॊऩ् पोऩ्ऱ मदिल्गळुडैय वॆळ्ळऱैयिल् उऱैबवऩे! सॆल्वच् चिऱप्पोडु वळर्गिऩ्ऱ कुऴन्दाय्! अङ्गे नडुङ्ग वैक्कुम् काबालियैप् पार् अङ्गे विरैवाग ओडि वा काप्पिडुगिऱेऩ् वाराय्

Hart - DP_१९९

You are the god of Thiruveḷḷaṛai
surrounded with precious golden walls:
You gave me the highest joy:
Even the gods do not know who you are:
You, a king, killed the elephant Kuvalayabeeḍam
and you were Yama for cruel Kamsan,
You have been raised as a precious child:
See, there is a beggar, a Kambakkabāli wearing a garland of skulls:
Run, come quickly and I will put kāppu on you
so that evil eyes will not harm you:

प्रतिपदार्थः (UV) - DP_१९९

इऩ्बम् अदऩै = परमाऩन्दत्तै; उयर्त्ताय्! = मेलुम् उयर्त्तियवऩे!; इमैयवर्क्कु = तेवर्गळुक्कु; ऎऩ्ऱुम् अरियाय्! = ऎऩ्ऱुम् अरुमैयाऩवऩे!!; कुम्बक् कळिऱु = मदम् कॊण्ड याऩैयै; अट्ट कोवे! = अऴित्त मऩ्ऩऩे!; कॊडुङ् गञ्जऩ् = कॊडिय कंसऩिऩ्; नॆञ्जिऩिल् = मऩदिल्; कूऱ्ऱे! = यमऩाग इरुप्पवऩे!; सॆम्बॊऩ् मदिल् = सॆम्बॊऩ् पोऩ्ऱ मदिल्गळुडैय; वॆळ्ळऱैयाय्! = वॆळ्ळऱैयिल् उऱैबवऩे!; सॆल्वत्तिऩाल् = सॆल्वच् चिऱप्पोडु; वळर् पिळ्ळाय्! = वळर्गिऩ्ऱ कुऴन्दाय्!; कम्बक् काबालि = अङ्गे नडुङ्ग वैक्कुम् काबालियैप्; काण् अङ्गु = पार् अङ्गे; कडिदु ओडि = विरैवाग ओडि वा; काप्पिड = काप्पिडुगिऱेऩ् वाराय्

गरणि-प्रतिपदार्थः - DP_१९९ - ८०

इन्बम्=आनन्दवॆम्ब, अदनै=अदन्नु, उयर् त्ताय्=वृद्धिमाडिदॆ(बॆळॆसिदॆ), इमैयवर् क्कु=देवतॆगळिगॆ, ऎन्ऱुम्=यावकालक्कू, अरियाय्=अपरूपनॆनिसिदॆ, कुम्बम्=कुम्भवन्नुळ्ळ, कळिऱु=आनॆयन्नु, अट्ट=अडगिसिद, कोवे=स्वामिये, कॊडु=क्रूरियाद, कञ्जन्=कंसन, नॆञ्जिनिल्=मनस्सिनल्लि, कूट्रे=यमस्वरूपने, शॆम्=सुन्दरवाद, पॊन्=चिन्नद, मदिळ्=कोटॆय, वॆळ्ळऱैयाय्=तिरुवॆळ्ळऱैयागि(स्वामियागि), शॆल्वत्तिनाल्=अष्टैश्वर्यगळिन्द, वळर्=बॆळॆयुत्तिरुव, पिळ्ळाय्=मगुवे, कम्बम्=नडुकवन्नु तरुव(कम्पिसुवन्तॆ माडुव), कपालि=कपालियु, काण्=नोडु, अङ्गु=अल्लि, कडिदु=बेग, ओडि=ओडुत्ता, काप्पु=रक्षॆयन्नु, इड=इडलु, वाराय्=बारय्य.

गरणि-गद्यानुवादः - DP_१९९ - ८०

आनन्दवॆम्बुदन्नु हॆच्चिसि बॆळसिदॆ. देवतॆगळिगॆ ऎल्ल कालक्कू अपरूपनॆनिसिदॆ. कुम्भवुळ्ळ आनॆयन्नु अडगिसिद स्वामिये, क्रूरियाद कंसन मनस्सिनल्लि यमस्वरूपने, सुन्दरवाद चिन्नद कोटॆय तिरुवॆळ्ळऱैय स्वामियागि अष्टैश्वर्य सहितनागि बॆळॆयुत्तिरुव मगुवे, अल्लि नडुकवन्नु तरुव कापालियिद्दानॆ काणॆया? रक्षॆ धरिसलु बेग ओडि बारय्या.(८)

गरणि-विस्तारः - DP_१९९ - ८०

आनन्दवे भगवन्त. अदु श्रीकृष्णनागि रूपतळॆदु भूमिगॆ बन्दरॆ, अवनिरुव कडॆगळल्लॆल्ला, ओडाडुवॆडॆगळल्लॆल्ला, कटाक्षिसुवॆडॆगळल्लॆल्ला

१०५

आनन्द तानागि हरडुवुदु. ऎल्लवन्नू आनन्दमयवन्नागि माडुवुदु अवन कॆलस. अष्टे अल्ल, आनन्दवन्नु हॆच्चिसि,बॆळसि अदन्नु ब्रह्मानन्ददत्त ऒय्युवुदे अवन कॆलस.

देवतॆगळु सुख प्रवृत्तियवरु. अदु अवरिगॆ भगवन्तन अनुग्रह. अवरिगू कष्ट सङ्कटगळु ऒदगुवुदुण्टु. कष्टबन्दाग अवरु भगवन्तनन्नु मरॆहोगुवरु. मिक्क सन्दर्भगळल्लि, स्वाभाइकवागि भगवन्तन आवश्यकतॆ अवरिगेकॆ? आद्दरिन्दले अवरिगॆ भगवण्त् अपरूपने, दुर्लभने.

कृष्णनन्नु कॊल्लुवुदक्कॆन्दु कंस कळुहिसिद मद्दानॆ कुवलयापीड ऎम्बुदु, अदन्नु कृष्ण अडगिसिबिट्ट.

कंसनु कडुक्रूरि,स्वार्थि, तन्न तन्दॆयन्नू तङ्गि भावन्दिरन्नू सॆरॆयल्लिसिद. धर्मबाहिरनागि वर्तिसुत्तिद्दद्दरिन्द मनस्सिनल्लि अशान्तियू दिगिलू तुम्बिकॊण्डित्तु. कृष्णन नॆनपु बन्दागलॆल्ला अवनिगॆ तन्न पालिन यमन नॆनपे आगुत्तित्तु. कडॆगॆ अदु नडॆदद्दू हागॆये.

कपालवन्नु धरिसिदवनु कापालि. ब्रह्मकपालवन्नु धरिसिदवनाद्दरिन्द ईश्वरनू कापालिये. अवने प्रळय रुद्र. रुद्रनन्नु कण्डरॆ यारिगॆ भयविरदु? यारिगॆ नडुकवुण्टागदु? मूरू मुच्चञ्जॆगळल्लि ऊरिन बिदिगळल्लि चौकगळल्लि अलॆदाडुत्तिरुव बालकृष्णनिगू आ कापालिय हॆदरिकॆ हॊत्तिनल्लि तन्न मुद्दु मगन अलॆदाटवन्नु अड्डि माडुवुदक्कागि, तन्न मातन्नु केळुवन्तॆ माडुवुदक्कागि, कत्तलॆय हॊत्तिनल्लि बीदिगळल्लि चौकगळल्लि कपालियिद्दानॆन्दु हेळि कृष्णनन्नू अञ्जिसुत्ताळॆ.

“कापालि”ऎम्बवरु ऒन्दु बगॆय जन. मैगॆल्ला भस्म धरिसि, जटाधारिगळागि, कत्तिनल्लि तलॆबुरुडॆ (कपाल)गळ मालॆयन्नु धरिसि सञ्चरिसुव वैरागिगळु इवरु. सामान्य जनरन्तॆ इवरु इल्लवाद्दरिन्द इवरन्नु मक्कळु कण्डु हॆदरुवुदु सहजवे. इन्थ “कापालि” चौकदल्लिद्दानॆन्दु यशोदॆ कृष्णनन्नु हॆदरिसिरबहुदे?

०९ इरुक्कॊडुनीर् शङ्गिऱ्

विश्वास-प्रस्तुतिः - DP_२०० - ८१

इरुक्कॊडुनीर्सङ्गिल्गॊण्डिट्टु ऎऴिल्मऱैयोर्वन्दुनिऩ्ऱार्
तरुक्केल्नम्बि। सन्दिनिऩ्ऱु ताय्सॊल्लुक्कॊळ्ळाय्सिलनाळ्
तिरुक्काप्पुनाऩ्उऩ्ऩैच्चात्तत् तेसुडैवॆळ्ळऱैनिऩ्ऱाय्।
उरुक्काट्टुम्अन्दिविळक्कु इऩ्ऱॊळिगॊळ्ळएऱ्ऱुगेऩ्वाराय्। ९।

मूलम् (विभक्तम्) - DP_२००

२०० इरुक्कॊडु नीर् सङ्गिल् कॊण्डिट्टु * ऎऴिल् मऱैयोर् वन्दु निऩ्ऱार् *
तरुक्केल् नम्बि सन्दि निऩ्ऱु * ताय् सॊल्लुक् कॊळ्ळाय् सिल नाळ् **
तिरुक्काप्पु नाऩ् उऩ्ऩैच् चात्तत् * तेसु उडै वॆळ्ळऱै निऩ्ऱाय् *
उरुक् काट्टुम् अन्दि विळक्कु * इऩ्ऱु ऒळि कॊळ्ळ एऱ्ऱुगेऩ् वाराय् (९)

मूलम् - DP_२०० - ८१

इरुक्कॊडुनीर्सङ्गिल्गॊण्डिट्टु ऎऴिल्मऱैयोर्वन्दुनिऩ्ऱार्
तरुक्केल्नम्बि। सन्दिनिऩ्ऱु ताय्सॊल्लुक्कॊळ्ळाय्सिलनाळ्
तिरुक्काप्पुनाऩ्उऩ्ऩैच्चात्तत् तेसुडैवॆळ्ळऱैनिऩ्ऱाय्।
उरुक्काट्टुम्अन्दिविळक्कु इऩ्ऱॊळिगॊळ्ळएऱ्ऱुगेऩ्वाराय्। ९।

Info - DP_२००

{‘uv_id’: ‘PAT_२_८’, ‘rAga’: ‘Tōdi / तोडि’, ’tAla’: ‘Jambai / जम्बै’, ‘bhAva’: ‘Mother’}

अर्थः (UV) - DP_२००

तेजस् निऱैन्द वॆळ्ळऱैयिल् निऱ्पवऩे! ताय् सॊल्लुवदै इऩ्ऩुम् सिल नाट्कळावदु केट्टरुळवेण्डुम् वेद मन्दिरङ्गळै कूऱियबडि तीर्त्तत्तै सङ्गिले ऎडुत्तु उऩक्कु काप्पिड पॊलिवु मिक्क वेद पुरुषर्गळ् वन्दु निऱ्किऱार्गळ् सॆरुक्कडैयादे नायगऩे! सन्दियिल् निऩ्ऱु कॊण्डु उऩ् तिरु उरुवत्तैक् काट्टुम् तिरुवन्दिक् काप्पै इप्पोदु वॆळिच्चम् पाय एऱ्ऱुगिऱेऩ् नी वाराय्!

Hart - DP_२००

You stay in prosperous Thiruveḷḷaṛai
and the Vediyars, skilled in the Vedas,
recite the Rg Veda, come holding conches
with water and stand near you:
O dear child, don’t be proud!
You stand in the middle of the street
and refuse to listen to my words:
I, your mother, only want to put divine kāppu on you:
It is evening:
I will light the lamp so I can see you when you return:
Come and I will put kāppu on you
so that evil eyes will not harm you:

प्रतिपदार्थः (UV) - DP_२००

तेसु उडै = तेजस् निऱैन्द; वॆळ्ळऱै निऩ्ऱाय्! = वॆळ्ळऱैयिल् निऱ्पवऩे!; ताय् सॊल्लु = ताय् सॊल्लुवदै; सिल नाळ् = इऩ्ऩुम् सिल नाट्कळावदु; कॊळ्ळाय् = केट्टरुळवेण्डुम्; इरुक्कॊडु = वेद मन्दिरङ्गळै कूऱियबडि; नीर् सङ्गिऱ् = तीर्त्तत्तै सङ्गिले; कॊण्डिट्टु = ऎडुत्तु; उऩ्ऩैच् चात्त = उऩक्कु काप्पिड; ऎऴिल् मऱैयोर् = पॊलिवु मिक्क वेद पुरुषर्गळ्; वन्दु निऩ्ऱार् = वन्दु निऱ्किऱार्गळ्; तरुक्केल् नम्बि! = सॆरुक्कडैयादे नायगऩे!; सन्दि निऩ्ऱु = सन्दियिल् निऩ्ऱु कॊण्डु; उरुक् काट्टुम् = उऩ् तिरु उरुवत्तैक् काट्टुम्; अन्दि विळक्कु इऩ्ऱु = तिरुवन्दिक् काप्पै इप्पोदु; ऒळि कॊळ्ळ = वॆळिच्चम् पाय; एऱ्ऱुगेऩ् वाराय् = एऱ्ऱुगिऱेऩ् नी वाराय्!

गरणि-प्रतिपदार्थः - DP_२०० - ८१

इरुक्कॊडु=वेदमन्त्रगळॊडनॆ (ऋक्कुगळॊडनॆ) नीर्=तीर्थवन्नु, शङ्गिल्=शङ्खदल्लि, कॊण्डिट्टु=तन्दिट्टुकॊण्डु, ऎलिल्=विलक्षणवाद, मऱैयोर्=वेदपण्डितरु, वन्दु निन्ऱार्=बन्दु निन्तिद्दारॆ, नम्बि=परिपूर्णने, चन्दि=चौकगळल्लि, निन्ऱु=निन्तुकॊण्डु, तरुक्केल्=ठीवियिन्द तिरुगाडबारदु, शिलनाळ्=कॆलवु काल, ताय् शॊल्लु=तायिय मातन्नु, कॊळ्ळाय्=केळु=, तेशु=तेजस्सु, उडै=उळ्ळ, वॆळ्ळऱै=तिरुवॆळ्ळऱै क्षेत्रदल्लि, निन्ऱाय्=निन्तिद्दीयॆ, इन्ऱु=इन्दु नानु, नानु,तिरुक्काप्पु=सॊगसाद रक्षॆयन्नु, उन्नै=निनगॆ, शात्त=इडुवुदक्कागि, उरु=(निन्न)दिव्यस्वरूपवन्नु, काट्टुम्=त्फ्रिसुव, अन्दिविळक्कू=सन्ध्यादीपवन्नु, ऒळिक्कॊळ्ळ=बॆळगुवन्तॆ एट्रुकेन्=हॊत्तिसिद्देनॆ, वाराय्=बारय्या.

गरणि-गद्यानुवादः - DP_२०० - ८१

वेदमन्त्रगळॊडनॆ(ऋक्कुगळॊडनॆ) तीर्थवन्नु शम्खदल्लि तन्दिट्टुकॊण्डु विलक्षणवाद वेदपण्डितरु बन्दु निन्तिद्दारॆ. परिपूर्णने, सन्दि चौकगळल्लि(सन्दुगॊन्दुगळल्लि)निन्तु, ठीवियिन्द तिरुगाडबारदु. कॆल काल तायमातन्नु केळु. तेजस्सिनिन्द कूडिद तिरुवॆळ्ळऱै क्षेत्रदल्लि नॆलसिद्दीयॆ. इन्दु नानु निनगॆ सॊगसाद रक्षॆयन्नु इडुवुदक्कागि निन्न दिव्यस्वरूपवन्नु तोरिसुव सन्ध्यादीपवन्नु बॆळगुवन्तॆ हॊत्तिसिद्देनॆ, बारय्या.(९)

१० पोदमर् शॆल्वक्कॊऴुन्दु

विश्वास-प्रस्तुतिः - DP_२०१ - ८२

पोदमर्सॆल्वक्कॊऴुन्दु पुणर्दिरुवॆळ्ळऱैयाऩै
मादर्क्कुयर्न्दअसोदै मगऩ्तऩ्ऩैक्काप्पिट्टमाऱ्ऱम्
वेदप्पयऩ्कॊळ्ळवल्ल विट्टुचित्तऩ्सॊऩ्ऩमालै
पादप्पयऩ्कॊळ्ळवल्ल पत्तरुळ्ळार्विऩैबोमे। (२) १०।

मूलम् (विभक्तम्) - DP_२०१

२०१ ## पोदु अमर् सॆल्वक्कॊऴुन्दु * पुणर् तिरुवॆळ्ळऱैयाऩै *
मादर्क्कु उयर्न्द असोदै * मगऩ्दऩ्ऩैक् काप्पिट्ट माऱ्ऱम् **
वेदप् पयऩ् कॊळ्ळ वल्ल * विट्टुचित्तऩ् सॊऩ्ऩ मालै *
पादप् पयऩ् कॊळ्ळ वल्ल * पत्तर् उळ्ळार् विऩै पोमे (१०)

मूलम् - DP_२०१ - ८२

पोदमर्सॆल्वक्कॊऴुन्दु पुणर्दिरुवॆळ्ळऱैयाऩै
मादर्क्कुयर्न्दअसोदै मगऩ्तऩ्ऩैक्काप्पिट्टमाऱ्ऱम्
वेदप्पयऩ्कॊळ्ळवल्ल विट्टुचित्तऩ्सॊऩ्ऩमालै
पादप्पयऩ्कॊळ्ळवल्ल पत्तरुळ्ळार्विऩैबोमे। (२) १०।

Info - DP_२०१

{‘uv_id’: ‘PAT_२_८’, ‘rAga’: ‘Tōdi / तोडि’, ’tAla’: ‘Jambai / जम्बै’, ‘bhAva’: ‘Mother’}

अर्थः (UV) - DP_२०१

तामरै मलर् मीदु अमर्न्दिरुक्कुम् तिरुमगळैप् पिरियाद तिरुवॆळ्ळऱैयाऩे! मादर् कुल माणिक्कमाऩ यसोदै तऩ् मगऩै काप्पिड अऴैत्तवऱ्ऱै वेदप् पयऩ् कॊळ्ळ वल्ल विष्णुचित्तऩ् सॊऩ्ऩ पासुरमालैयिऩ् पाट्टिऩ् ईऱ्ऱडियै कऱ्ऱु पयऩडैय विरुम्बुम् पक्तर्गळाग उळ्ळवर्गळ् विऩै नीङ्गप् पॆऱुवरे!!

प्रतिपदार्थः (UV) - DP_२०१

पोदु अमर् = तामरै मलर् मीदु अमर्न्दिरुक्कुम्; सॆल्वक् कॊऴुन्दु = तिरुमगळैप् पिरियाद; पुणर् तिरुवॆळ्ळऱैयाऩै = तिरुवॆळ्ळऱैयाऩे!; मादर्क्कु = मादर् कुल; उयर्न्द असोदै = माणिक्कमाऩ यसोदै; मगऩ् तऩ्ऩै = तऩ् मगऩै; काप्पिट्ट माऱ्ऱम् = काप्पिड अऴैत्तवऱ्ऱै; वेदप् पयऩ् कॊळ्ळ वल्ल = वेदप् पयऩ् कॊळ्ळ वल्ल; विट्टुचित्तऩ् = विष्णुचित्तऩ्; सॊऩ्ऩ मालै = सॊऩ्ऩ पासुरमालैयिऩ्; पादप् पयऩ् = पाट्टिऩ् ईऱ्ऱडियै कऱ्ऱु; कॊळ्ळ वल्ल = पयऩडैय विरुम्बुम्; पत्तर् उळ्ळार् = पक्तर्गळाग उळ्ळवर्गळ्; विऩै पोमे = विऩै नीङ्गप् पॆऱुवरे!!

गरणि-प्रतिपदार्थः - DP_२०१ - ८२

पोदु=आग तानॆ बिरियुत्तिरुव(अरळुत्तिरुव) पुष्पगळल्लि अमर्=अणियागिरुव, शॆल्वम्= सौन्दर्यवन्नु, कॊऴुन्दु=कोमलतॆयन्नु, पुणर्=जॊतॆगूडिसिरुव(ऒन्दुगूडिसिरुव), तिरुवॆळ्ळऱैयानै=तिरुवॆळ्ळऱैयल्लि नॆलसिरुव स्वामियन्नु कुरितु, मादर् क्कू=तायन्दिरल्लॆल्ला, उयर्न्द=श्रेष्ठळॆनिसिद, अशोदै=यशोदॆयु, मगन् तन्नै=मगनिगॆ, काप्पु=रक्षॆयन्नु,इड=इडुवुदर, माट्रम्=मात्रवन्ने, वेदम्=वेदवन्नु, पयन् कॊळ्ळवल्ल=अर्थमाडिकॊळ्ळबल्ल, विट्टुचित्तन्=विष्णुचित्तनु, शॊन्न=हेळिद, मालै=गीतमालिकॆय, पादम्=ऒन्दु सालन्नु(पादवन्नु)मात्रवे, पयन् कॊळ्ळवल्ल=(अर्थवत्तागि)अरितुकॊळ्ळबल्ल, पत्तर्=भक्तरागि, उळ्ळार्=उळ्ळवर, विनै=पापगळॆल्लवू, पोमे=नीगुवुवु(तॊलगि होगुवुवु).

गरणि-गद्यानुवादः - DP_२०१ - ८२

आगतानॆ अरळुत्तिरुव पुष्पगळल्लि अणियागिरुव सौन्दर्यवन्नू कोमलतॆयन्नू ऒन्दुगूडिसिरुव तिरुवॆळ्ळऱैय स्वामियन्नुकुरितु तायन्दिरिगॆल्ला श्रेष्ठळॆनिसिद यशोदॆयु तन्न मगनिगॆ रक्षॆ इडुवुदर मात्रवन्ने वेदवन्नु अर्थमाडिकॊळ्ळबल्ल विष्णुचित्तनु हेळिद गीतमालिकॆय ऒन्दु सालन्नु मात्रवे अरितुकॊळ्ळबल्ल भक्तरादवर पापगळॆल्लवू कळॆदुहोगुवुवु.(१०)

गरणि-विस्तारः - DP_२०१ - ८२

इदु ई तिरुमॊऴिगॆ फलश्रुति. प्रकृतियन्नु मनविट्टु गमनिसुत्ता बन्दरॆ, अदन्नु सृष्टिसिद कैवाडद दिव्यसामर्थ्यद अरिवु तोरिबरुत्तदॆ. वसन्त कालदल्लि चिगुरॊडॆयुत्तिरुव मरगळन्नु गमनिसि. चिगुरॆलॆगळ माट, बण्ण, कोमलतॆ हॊळपु-इवुगळु बिडिबिडियागियू ऒट्टुगूडियू मरमर सौन्दर्यवन्नु हॆच्चिसुवुदु. हॊत्तिगॆ सरियागि बिरियुव मॊग्गुगळल्लि अणियागिरुव परिमळवू, दळगळ माटवू बण्णवू, कोमलतॆयू कण्मनगळन्नु आकर्षिसदॆ बिडदु. हागॆये, सृष्टिय प्रतियॊन्दु वस्तुविन विकासवू चिक्कदागलि, दॊड्डदागलु ऒन्दॊन्दू तन्न सृष्टिगॆ तन्न सौन्दर्यक्कॆ तन्न विकासक्कॆ, तन्न निर्दिष्ट जीवनक्कॆ तक्कन्तॆ तन्न हिन्नॆलॆय महासमर्थ कौशल्यद हिरिमॆयन्नु क्षणक्षणक्कू ऎत्तितोरिसुत्तदॆ. प्रकृतिय नडुवॆ नडमाडि, प्रकृतियल्लि

१०८

सततवागि सूक्ष्मसूक्ष्म मार्पाडुगळन्नु गमनिसुत्ता, अवुगळ बगॆगॆ चिन्तन नडसुत्ता, सृष्टिय हिन्नॆलॆय महाशक्तिय दर्शन पडॆयुव मनुष्यनु धन्य. अवनु ज्ञनैयू हौदु, भक्तनू हौदु. भगवन्तन साक्षात्कार पडॆदवनु अवनु. अवन जन्मसार्थक. अदु पवित्रवादद्दु. अल्लि पापगळिगॆ ऎडॆयॆल्लि? आदद्दरिन्दले, अवरु पापविमुक्तरु ऎन्नुत्तारॆ आऴ्वाररु. अवने, निजवागि वेदपारङ्गत.

भगवन्तन कल्याणगुणगळु अनन्त. ऎल्लवन्नू मानसिकवागियादरू दर्शनमाडिकॊळ्ळुवुदु साध्यवल्लद्दु.ऒन्दॊन्दु गुणवन्नादरू अरितुकॊळ्ळलॆत्निसि. अदर लाभवन्नु पडॆदनॆन्दरॆ, अवनिगॆ अदे ऒन्दु महदैश्वर्य. मातायि यशोदॆ तनगॆ मगनगै अवतरिसिद कृष्णनिगॆ दृष्टिताकीतॆम्ब शङ्कॆयिन्द, कातरगॊण्डु अवनन्नु तन्नल्लिगॆ बरहेळुत्तिरुवुदु ई हत्तुपाशुरगळ तिरुमॊऴिय विषय. विषयवन्नु अर्थवत्तागि तिळियबेकादरॆ वेदपारङ्गतनागबेकु ऎन्नुत्तारॆ आऴ्वाररु. अन्थसत्व तुम्बिद तिरुमॊलि इदु. ई पाशुरगळल्लि ऒन्दर ऒन्दु सालन्नादरू चॆन्नागि अरितवन पापगळॆल्लवू कळॆदुहोगुत्तवॆ ऎन्दु हेळुवुदरल्लि अवनु भक्तनू ज्ञानियू आगुत्तानॆ ऎन्दू, अवन मनस्सु शुद्धगॊण्डु भगवन्तनल्लि तल्लीनतॆहॊन्दुत्तदॆ ऎन्दू आगुत्तदॆ. अन्तु, ई तिरुमॊऴि बहळ गहनवादद्दु ऎन्नुत्तारॆ तिळिदवरु.

गरणि-अडियनडे - DP_२०१ - ८२

इन्दिरन्, कन्ऱु, शॆप्पु, कण्णिल्, पल्लायिरम्, कञ्जन्, कळ्ळ, इन्बम्, इरुक्कु, पोदमर्, वॆण्णॆय्.

१०९

श्रीः

श्रियै नमः