०४

०१ वॆण्णॆयळैन्द कुणुङ्गम्

विश्वास-प्रस्तुतिः - DP_१५२ - ३५

वॆण्णॆयळैन्दगुणुङ्गुम् विळैयाडुबुऴुदियुम्गॊण्डु
तिण्णॆऩॆइव्विराउऩ्ऩैत् तेय्त्तुक्किडक्कनाऩ्ऒट्टेऩ्
ऎण्णॆय्प्पुळिप्पऴम्गॊण्डु इङ्गुऎत्तऩैबोदुम्इरुन्देऩ्
नण्णलरियबिराऩे। नारणा। नीराडवाराय्। (२) १।

मूलम् (विभक्तम्) - DP_१५२

१५२ ## वॆण्णॆय् अळैन्द कुणुङ्गुम् * विळैयाडु पुऴुदियुम् कॊण्डु *
तिण्णॆऩ इव् इरा उऩ्ऩैत् * तेय्त्तुक् किडक्क नाऩ् ऒट्टेऩ् **
ऎण्णॆय् पुळिप्पऴम् कॊण्डु * इङ्गु ऎत्तऩै पोदुम् इरुन्देऩ् *
नण्णल् अरिय पिराऩे * नारणा नीराड वाराय् (१)

मूलम् - DP_१५२ - ३५

वॆण्णॆयळैन्दगुणुङ्गुम् विळैयाडुबुऴुदियुम्गॊण्डु
तिण्णॆऩॆइव्विराउऩ्ऩैत् तेय्त्तुक्किडक्कनाऩ्ऒट्टेऩ्
ऎण्णॆय्प्पुळिप्पऴम्गॊण्डु इङ्गुऎत्तऩैबोदुम्इरुन्देऩ्
नण्णलरियबिराऩे। नारणा। नीराडवाराय्। (२) १।

Info - DP_१५२

{‘uv_id’: ‘PAT_२_४’, ‘rAga’: ‘Bilahari / पिलहरि’, ’tAla’: ‘Jambai / जम्बै’, ‘bhAva’: ‘Mother’}

अर्थः (UV) - DP_१५२

वॆण्णॆय् अळैन्ददाल् उण्डाऩ वॆऱुप्पूट्टुम् वासऩैययुम् विळयाडुवदाल् पडिन्द पुऴुदियुम् पडिन्दु तिडमाग इऩ्ऱिरवु उऩ्ऩै पडुक्कैयिल् तेय्त्तुक् कॊण्डु पडुक्क नाऩ् अऩुमदिक्क माट्टेऩ् तेय्त्तुक् कुळिक्क ऎण्णॆयुम् पुळिप्पऴमुम् ऎडुत्तु वन्दु इङ्गु ऎत्तऩै नाऴिगै कात्तु इरुन्देऩ् ऎळिदिल् अणुग मुडियादवऩे! नारायणऩे! नीराडुवदऱ्कु वरवेण्डुम्

Hart - DP_१५२

I won’t allow you to go to rest in the bed
with your dirty body that smells with the butter you stole
and the mud you’ve been playing in:
I’ve been waiting for a long time
with oil and lemon juice to give you a bath:
O dear lord, you are hard for anyone to reach:
O Naraṇa, come to bathe:

प्रतिपदार्थः (UV) - DP_१५२

वॆण्णॆय् = वॆण्णॆय्; अळैन्द = अळैन्ददाल्; कुणुङ्गुम् = उण्डाऩ वॆऱुप्पूट्टुम् वासऩैययुम्; विळैयाडु पुऴुदियुम् = विळयाडुवदाल् पडिन्द पुऴुदियुम्; कॊण्डु तिण्णॆऩ = पडिन्दु तिडमाग; इव्विरा उऩ्ऩै = इऩ्ऱिरवु उऩ्ऩै; तेय्त्तु = पडुक्कैयिल् तेय्त्तुक् कॊण्डु; किडक्क = पडुक्क; नाऩ् ऒट्टेऩ् = नाऩ् अऩुमदिक्क माट्टेऩ्; ऎण्णॆय् = तेय्त्तुक् कुळिक्क ऎण्णॆयुम्; पुळिप्पऴम् कॊण्डु = पुळिप्पऴमुम् ऎडुत्तु वन्दु; इङ्गु ऎत्तऩै पोदुम् = इङ्गु ऎत्तऩै नाऴिगै; इरुन्देऩ् = कात्तु इरुन्देऩ्; नण्णल् अरिय पिराऩे! = ऎळिदिल् अणुग मुडियादवऩे!; नारणा! = नारायणऩे!; नीराड वाराय् = नीराडुवदऱ्कु वरवेण्डुम्

गरणि-प्रतिपदार्थः - DP_१५२ - ३५

वॆण्णॆय्=बॆण्णॆयन्नु, अळैन्द=कलसि तिन्दु, मैगॆ मॆत्तिकॊण्डु, कुणङ्गुम्=भूतदन्तॆ विकारवाद रूपवन्नू वासनॆयन्नू, विळैयाडु=आटदल्लि, पुऴुदियुम्=धूळुमण्णन्नू, कॊण्डु=हत्तिसिकॊण्ड, उन्नै=निन्नन्नु, तिण्णॆन=निजवागियू, नान्=नानु, इ=ई, इरा=रात्रि, तेय् त्तु=नन्न मैगॆल्ला हच्चिसिकॊण्डु(बळिसिकॊण्डु), किडक्क=मलगलु, ऒट्टेन्=बिडुवुदिल्ल, ऎण्णॆय्=ऎण्णॆयन्नू, पुळिप्पऴम्=हुणसेहण्णन्नू, कॊण्डु=तॆगॆदिट्टुकॊण्डु, इङ्गॆ=इल्लि,, ऎत्तनैपोदुम्=ऎष्टो हॊत्तिनिन्द, इरुन्देन्=इद्देनॆ (गॊत्ते), नण्णल्= (निन्न)सामीप्य, अरिय= दुस्साध्यवॆन्निसुव, पिराने= स्वामिये, नारणा=नारायणने, नीराड=नीराडलु(स्नानमाडलु), वाराय्= बारय्य.

गरणि-गद्यानुवादः - DP_१५२ - ३५

बॆण्णॆयन्नु कलसि तिन्दु मैगॆमॆत्तिकॊण्डु भूतदन्तॆ विकाररूपवन्नू वासनॆयन्नू आडुवाग धूळुमण्णन्नू बळिदुकॊण्डिरुव निन्नन्नु निजवगैयू नानु ई रात्रि नन्न मैगॆल्ला पूसिकॊण्डु मलगलु बिडुवुदिल्ल. ऎष्टो हॊत्तिनिन्दलू ऎण्णॆयन्नू हुणसेहण्णन्नू तॆगॆदिट्टुकॊण्डु इल्लि कादिद्देनॆ. निन्न सामीप्यकष्टसाध्यवॆन्निसुव स्वामिये, स्नानमाडलु बारय्य.(१)

गरणि-विस्तारः - DP_१५२ - ३५

५२

गोकुलदल्लि ऎल्लॆल्लियू कृष्णने यारमनॆयल्लि नोडिदरू अवने. बॆण्णॆयिरुव कडॆयल्लॆल्ला अवने. ऎल्लर मनॆय बॆण्णॆयू अवन पाले. अदरन्तॆये धूळिनल्लियू मण्णिनल्लियू अवने. हीगिद्दरू सह अवनन्नु हिडिदुकॊळ्ळुवुदागलि, अवन बालचेष्टॆगळन्नु तडॆयुवुदागलि सुलभवल्ल. हागॆये भगवन्त ऎल्लॆल्लूइद्दानॆ. ऎल्ल वस्तुगळल्लू अवने. ऎल्लर हृदयदल्लू अवने. इष्टा अवनन्नु समीपिसुवुदागलि, सेरुवुदागलि सुलभवल्ल. भगवन्तन सामीप्यपडॆयलु अवनन्नु ऒलिसिकॊळ्ळबेकु. अदु कष्टसाध्य ऎन्नुत्तारॆ, आऴ्वाररु. आदरू भगवन्तनन्नु पडॆयुवुदु अष्टॆ सुलभ. यशोदॆयन्तॆ सततवागि अवन चिन्तनॆयल्लिये कालकळॆयुत्ता. अवन कैङ्कर्यक्कॆ सदा हातॊरॆयुत्ता, अदु ऒदगि बन्दागलॆल्ला, अदन्नु मनसार नडसुत्ता हर्षिसुत्ता इरुवुदे क्रम.

०२ कन्ऱुहळोडच्चॆवियिल् कट्टॆऱुम्

विश्वास-प्रस्तुतिः - DP_१५३ - ३६

कऩ्ऱुगळोडच्चॆवियिल् कट्टॆऱुम्बुबिडित्तिट्टाल्
तॆऩ्ऱिक्कॆडुमागिल् वॆण्णॆय्दिरट्टिविऴुङ्गुमागाण्बऩ्
निऩ्ऱमरामरंसाय्त्ताय्। नीबिऱन्ददिरुवोणम्
इऩ्ऱु, नीनीराडवेण्डुम् ऎम्बिराऩ्। ओडादेवाराय्। २।

मूलम् (विभक्तम्) - DP_१५३

१५३ कऩ्ऱुगळ् ओडच् चॆवियिल् * कट्टॆऱुम्बु पिडित्तु इट्टाल् *
तॆऩ्ऱिक् कॆडुम् आगिल् * वॆण्णॆय् तिरट्टि विऴुङ्गुमा काण्बऩ् **
निऩ्ऱ मरामरम् साय्त्ताय् * नी पिऱन्द तिरुवोणम् *
इऩ्ऱु नी नीराड वेण्डुम् * ऎम्बिराऩ् ओडादे वाराय् (२)

मूलम् - DP_१५३ - ३६

कऩ्ऱुगळोडच्चॆवियिल् कट्टॆऱुम्बुबिडित्तिट्टाल्
तॆऩ्ऱिक्कॆडुमागिल् वॆण्णॆय्दिरट्टिविऴुङ्गुमागाण्बऩ्
निऩ्ऱमरामरंसाय्त्ताय्। नीबिऱन्ददिरुवोणम्
इऩ्ऱु, नीनीराडवेण्डुम् ऎम्बिराऩ्। ओडादेवाराय्। २।

Info - DP_१५३

{‘uv_id’: ‘PAT_२_४’, ‘rAga’: ‘Bilahari / पिलहरि’, ’tAla’: ‘Jambai / जम्बै’, ‘bhAva’: ‘Mother’}

अर्थः (UV) - DP_१५३

कऩ्ऱुगळ् पयन्दु ओड अवऱ्ऱिऩ् कादिल् कट्टॆऱुम्बै पिडित्तुप् पो ट्टाल् अवै नालाबुऱमुम् ओडिप् पोगुम् ऎप्पडि वॆण्णॆय् तिरट्टि विऴुङ्गुगिऱाय् ऎऩ्ऱु पार्क्किऱेऩ्! निऩ्ऱु कॊण्डिरुन्द मरामरत्तै साय्त्तवऩे! नी अवतरित्त तिरुवोणम् इऩ्ऱु वा नीराड वेण्डुम् पिराऩे! अङ्गुमिङ्गुम् ओडामल् वा

Hart - DP_१५३

Look, you, our beloved, want to catch small ants
and put them in the ears of calves,
but if you scare them and they run away
how can you get butter from cow’s milk
and eat it as you do now?
O lord, You made the mara trees fall:
Today is Thiruvoṇam, your birthday:
Don’t run away: Come to bathe:

प्रतिपदार्थः (UV) - DP_१५३

कऩ्ऱुगळ् ओड = कऩ्ऱुगळ् पयन्दु ओड; सॆवियिल् = अवऱ्ऱिऩ् कादिल्; कट्टॆऱुम्बु = कट्टॆऱुम्बै; पिडित्तु इट्टाल् = पिडित्तुप् पो ट्टाल्; तॆऩ्ऱि = अवै नालाबुऱमुम्; कॆडुम् आगिल् = ओडिप् पोगुम्; वॆण्णॆय् तिरट्टि = ऎप्पडि वॆण्णॆय् तिरट्टि; विऴुङ्गुमा = विऴुङ्गुगिऱाय्; काण्बऩ् = ऎऩ्ऱु पार्क्किऱेऩ्!; निऩ्ऱ मरामरम् = निऩ्ऱु कॊण्डिरुन्द मरामरत्तै; साय्त्ताय्! = साय्त्तवऩे!; नी पिऱन्द तिरुवोणम् = नी अवतरित्त तिरुवोणम्; इऩ्ऱु नी नीराड वेण्डुम् = इऩ्ऱु वा नीराड वेण्डुम्; ऎम्बिराऩ्! = पिराऩे!; ओडादे वाराय् = अङ्गुमिङ्गुम् ओडामल् वा

गरणि-प्रतिपदार्थः - DP_१५३ - ३६

कन्ऱुहळ्=करुगळु, ओड=ओडुव हागॆ, चॆवियिल्=अवुगळ किवियल्लि, कट्टॆऱुम्बु=कट्टिरुवॆयन्नु, पिडित्तु=हिडिदु, इट्टाल्=इट्टरॆ, (सेरिसिदरॆ), तॆन्ऱि=चॆदरि, कॆडुम्=बुद्धिकॆडुवुदु, आहिल्=आद्दरिन्द, वॆण्णॆय्=बॆण्णॆयन्नु, तिरट्टि=कळवु माडि, विऴुङ्गुम्=नुङ्गुवुदन्नु, आ=आहा, काण् पन्=नोडुत्तेनॆ, निन्ऱ=भद्रवागि बॆळॆदु निन्तिरुव, मरामरम्=अर्जुन वृक्षगळन्नु, शाय् त्ताय्=कॆडविदॆ(बीळिसिदॆ), नी=नीनु, पिरन्द=हुट्टिद, तिरु=श्रेष्ठवाद (शुभ), ओणम्=नक्षत्र, इन्ऱु=इन्दु, नी=नीनु, नीराडवेण्डुम्=मज्जन माडबेकु, ऎम्=नम्म, पिराने=स्वामिये, ओडादे=ओडबेड, वाराय्=बारय्य.

गरणि-गद्यानुवादः - DP_१५३ - ३६

करुगळ किवियल्लि कट्टिरुवॆयन्नु बिट्टु अवु ओडिहोगुवन्तॆ माडिदरॆ अवु चॆदरि बॆदरि बुद्धिकॆट्टु ओडुवुवु. आद्दरिन्द, बॆण्णॆयन्नु कद्दु तिन्नुवुदन्नु

गरणि-विस्तारः - DP_१५३ - ३६

५३

आहा नोडुत्तेनॆ. भद्रवागि निन्तिरुव अर्जुनवृक्षगळन्नु नीनु बीळिसिदॆ. नीनु हुट्टिद पवित्रनक्षत्र इन्दु. नीनु मज्जन माडबेकु. नम्म स्वामिये ओडबेड; बारय्या.(२)

बालकृष्णन चेष्टॆगळल्लि ऒन्दन्नु निदर्शनदन्तॆ कॊट्टिदॆ- करुगळ किवियल्लि कट्टिरुवॆ बिडुवुदरिन्द अवक्कॆ बुद्धिकॆट्टु अवु सिक्कापट्टॆ ओडिहोगुत्तवॆ. इदु सामान्यरु माडुव ऒन्दु विनोदद चेष्टॆ ऎन्नबहुदु. आदरॆ, सुभद्रवाद अवळि अर्जुनवृक्षगळ नडुवॆ इरुव सन्दिनल्लि तूरि, अवुगळन्नु बीळिसिबिडुवुदु ऎन्थ असामान्य कार्य! तानु सामान्यनेनल्ल ऎन्दु तोरिसुवुदक्कॆ इदॆल्ला.

मक्कळिगॆ सामान्यवागि मज्जनवॆन्दरॆ एनो तॊन्दरॆ कण्डन्तॆ. अदक्कॆ ऒप्पदॆ ओडिहोगुवुदु, तप्पिसिकॊळ्ळलु यत्निसुवुदु स्वभाव. आदरॆ अवर हुट्टिद हब्ब”ऎन्दु हेळिदरॆ, अवरिगॆ ऒन्दु बगॆयल्लि हिग्गु. अदन्नु मुन्दिट्टु, तायन्दिरु मज्जन माडिसिबिडुत्तारॆ.

०३ पेय् च्चि

विश्वास-प्रस्तुतिः - DP_१५४ - ३७

पेय्च्चिमुलैयुण्णक्कण्डु पिऩ्ऩैयुम्निल्लादुऎऩ्ऩॆञ्जम्
आय्च्चियरॆल्लाम्गूडि अऴैक्कवुम्नाऩ्मुलैदन्देऩ्
काय्च्चिऩनीरॊडुनॆल्लि कडारत्तिल्बूरित्तुवैत्तेऩ्
वाय्त्तबुगऴ्मणिवण्णा। मञ्जऩमाडनीवाराय्। ३।

मूलम् (विभक्तम्) - DP_१५४

१५४ पेय्च्चि मुलै उण्णक् कण्डु * पिऩ्ऩैयुम् निल्लादु ऎऩ्नॆञ्जम् *
आय्च्चियर् ऎल्लारुम् कूडि * अऴैक्कवुम् नाऩ् मुलै तन्देऩ् **
काय्च्चिऩ नीरॊडु नॆल्लि * कडारत्तिल् पूरित्तु वैत्तेऩ् *
वाय्त्त पुगऴ् मणिवण्णा * मञ्जऩम् आड नी वाराय् (३)

मूलम् - DP_१५४ - ३७

पेय्च्चिमुलैयुण्णक्कण्डु पिऩ्ऩैयुम्निल्लादुऎऩ्ऩॆञ्जम्
आय्च्चियरॆल्लाम्गूडि अऴैक्कवुम्नाऩ्मुलैदन्देऩ्
काय्च्चिऩनीरॊडुनॆल्लि कडारत्तिल्बूरित्तुवैत्तेऩ्
वाय्त्तबुगऴ्मणिवण्णा। मञ्जऩमाडनीवाराय्। ३।

Info - DP_१५४

{‘uv_id’: ‘PAT_२_४’, ‘rAga’: ‘Bilahari / पिलहरि’, ’tAla’: ‘Jambai / जम्बै’, ‘bhAva’: ‘Mother’}

अर्थः (UV) - DP_१५४

पूदऩैयिडम् पालै परुगि अवळै माळच् चॆय्ददै पार्त्त पिऩ्बुम् ऎऩ् मऩम् केळामल् आय्च्चियर् ऎल्लारुम् ऒऩ्ऱु कूडि कुरल् कॊडुत्तदऩाल् नाऩ् उऩक्कुप् पाल् कॊडुत्तेऩ् सूडाऩ नीरिल् नॆल्लिक्कायैप् पोट्टु ताऴियिल् वैत्तिरुक्किऱेऩ् पॆरुम् पुगऴैयुडैयवऩे! नीलमणि पोऩ्ऱ कण्णऩे! नीराड नी वाराय्

Hart - DP_१५४

All the cowherd women called me
and told me not to feed you milk
because you drank the poisonous milk
from the breasts of the devil Putanā,
but my mind won’t let me not feed you, so I will:
I’ve boiled water with gooseberry and filled a large pot with it:
You have the color of a sapphire and are praised by all—
come to bathe in the water mixed with turmeric:

प्रतिपदार्थः (UV) - DP_१५४

पेय्च्चि मुलै = पूदऩैयिडम् पालै; उण्ण = परुगि अवळै माळच् चॆय्ददै; कण्डु पिऩ्ऩैयुम् = पार्त्त पिऩ्बुम्; निल्लादु ऎऩ् नॆञ्जम् = ऎऩ् मऩम् केळामल्; आय्च्चियर् = आय्च्चियर्; ऎल्लाम् कूडि = ऎल्लारुम् ऒऩ्ऱु कूडि; अऴैक्कवुम् = कुरल् कॊडुत्तदऩाल्; नाऩ् मुलै तन्देऩ् = नाऩ् उऩक्कुप् पाल् कॊडुत्तेऩ्; काय्च्चिऩ नीरॊडु = सूडाऩ नीरिल्; नॆल्लि = नॆल्लिक्कायैप् पोट्टु; कडारत्तिल् पूरित्तु = ताऴियिल्; वैत्तेऩ् = वैत्तिरुक्किऱेऩ्; वाय्त्त पुगऴ् = पॆरुम् पुगऴैयुडैयवऩे!; मणिवण्णा! = नीलमणि पोऩ्ऱ कण्णऩे!; मञ्जऩम् आड नी वाराय् = नीराड नी वाराय्

गरणि-प्रतिपदार्थः - DP_१५४ - ३७

पेय् च्चि=राक्षसिय, मुलै=मॊलॆयन्नु, उण्ड=उण्णुवुदन्नु, कण्डु=नोडि, पिन्नैयुम्=कूडले, ऎन्=नन्न, नॆञ्जम्=मनस्सु, निल्लादु=(हॊय्दाडुवुदु) निल्लदाय्तु, आय् च्चियरॆल्लाम्=गोकुलद स्त्रीयरॆल्लरू, कूडि=ऒट्टागि, अऴैक्कवुम्=करॆदु कूगाडलु, नान्=नानु, मुलै=मॊलॆयन्नु, तन्देन्= कॊट्टॆ(उण्णिसिदॆ), नॆल्लि=नॆल्लि ऎलॆ, ऒडु=सहितवागि, काय् च्चिन=कायिसिद, नीर्=नीरन्नु, कडारत्तिल्=कडारदल्लि, पूरित्तु=तुम्बि, वैत्तेन्=इट्टिद्देनॆ, वाय् त्त=शाश्वतवाद,पुहऴ्= यशस्सुळ्ळ, मणिवण्णा=नीलमणिय बण्णदवने, मञ्जन माड=मज्जनमाडलु

गरणि-गद्यानुवादः - DP_१५४ - ३७

५४

गरणि-प्रतिपदार्थः - DP_१५४ - ३७

नी=नीनु, वाराय्=बारय्या.

गरणि-गद्यानुवादः - DP_१५४ - ३७

राक्षसिय मॊलॆयुण्णुवुदन्नु कण्डकूडले नन्न मनस्सिन हॊय्दाट निल्लदाय्तु. गोकुलद स्त्रीयरॆल्लरू ऒट्टागि करॆदुकूगाडलु नानु निनगॆ मॊलॆयूडिदॆ. नॆल्लि ऎलॆयन्नु हाकि कायिसिद नीरन्नु कडारदल्लि तुम्बि इट्टिद्देनॆ. शाश्वतवाद यशस्सुळ्ळ मणिवण्णा मज्जनमाडलु नीनु बारय्या.(३)

गरणि-विस्तारः - DP_१५४ - ३७

ऎळॆयमगुवाद कृष्णनु राक्षसिय मॊलॆयुण्णुवुदन्नु कण्ड कूडले यशोदॆगॆ दिग्भ्रान्तियायितु. “एनु गति? मगु इन्नु बदुकुवुदे?”ऎन्दु मनस्सु हॊय्दाडतॊडगितु. अवळू ऎदुरिगॆ इद्दरू सह अल्लि नडॆदद्देनु ऎम्बुदे तिळियदागित्तु. अवळ बुद्धि भ्रमिसित्तु. गोकुलद स्त्रीयरॆल्लरू बन्दु कण्डद्दु महदाश्चर्यवॊन्दन्नु! मॊलॆयूडि कॊल्लबेकॆन्दिद्द राक्षसि ताने सत्तुबिद्दिद्दळु. विषद हालन्नु कुडिद मगु कृष्णनु, आनन्दवागि आडुत्तिद्द. गोकुलद स्त्रीयरॆल्लरू ई अद्भुतवन्नु कण्डु आनन्ददिन्द कूगाडिदरु. यशोदॆयन्नु कूगि करॆदु अवळिगू तोरिसिदरु. आगले, यशोदॆगॆ नॆम्मदि बन्दद्दु. कृष्णन मेलॆ प्रीति उम्मळिसितु. तत्क्षण, अवळु मगुवन्नु बरसॆळॆदु मडिलल्लिट्टुकॊण्डु मॊलॆयूडिदळु.

यशोदॆ तानु हिन्दॆ नडसिद प्रीतिय विषयवन्नु बालकृष्णनिगॆ इनिदागि हेळि, अवनन्नु मज्जनक्कॆ करॆयुत्ताळॆ.

०४ कञ्जन् पुणर्

विश्वास-प्रस्तुतिः - DP_१५५ - ३८

कञ्जऩ्पुणर्प्पिऩिल्वन्द कडियसगडम्उदैत्तु
वञ्जगप्पेय्मगळ्दुञ्ज वाय्मुलैवैत्तबिराऩे।
मञ्जळुंसॆङ्गऴुनीरिऩ् वासिगैयुम्नाऱुसान्दुम्
अञ्जऩमुम्गॊण्डुवैत्तेऩ् अऴगऩे। नीराडवाराय्। ४।

मूलम् (विभक्तम्) - DP_१५५

१५५ कञ्जऩ् पुणर्प्पिऩिल् वन्द * कडिय सगडम् उदैत्तु *
वञ्जगप् पेय्मगळ् तुञ्ज * वाय् मुलै वैत्त पिराऩे **
मञ्जळुम् सॆङ्गऴुनीरिऩ् * वासिगैयुम् नऱुञ्जान्दुम् *
अञ्जऩमुम् कॊण्डु वैत्तेऩ् * अऴगऩे नीराड वाराय् (४)

मूलम् - DP_१५५ - ३८

कञ्जऩ्पुणर्प्पिऩिल्वन्द कडियसगडम्उदैत्तु
वञ्जगप्पेय्मगळ्दुञ्ज वाय्मुलैवैत्तबिराऩे।
मञ्जळुंसॆङ्गऴुनीरिऩ् वासिगैयुम्नाऱुसान्दुम्
अञ्जऩमुम्गॊण्डुवैत्तेऩ् अऴगऩे। नीराडवाराय्। ४।

Info - DP_१५५

{‘uv_id’: ‘PAT_२_४’, ‘rAga’: ‘Bilahari / पिलहरि’, ’tAla’: ‘Jambai / जम्बै’, ‘bhAva’: ‘Mother’}

अर्थः (UV) - DP_१५५

कंसऩुडैय वञ्जगमाऩ योसऩैयिऩ्बडि उऩ्ऩक् कॊल्ल वन्द कॊडिय सगडासुरऩै उदैत्तु वञ्जगमाऩ् पूदऩै माळ अवळ् पालैप् परुगिऩवऩे! मञ्गळ् काप्पुम् सॆङ्गऴुनीर् मलर् मालैयुम् वासऩयाऩ सन्दऩमुम् कण् मैयुम् वैत्तिरुक्किऱेऩ् अऴगऩे! नीराड वरुवाय्

Hart - DP_१५५

Kamsan sent Sakaṭāsuran to kill you
and when he came in the form of a cart you kicked and killed him:
You drank the milk from the breast of the evil Putanā and killed her :
You are a good child:
I brought kohl for your eyes, turmeric, a senkazhuneer flower garland
and fragrant sandal paste for your bath:
O beautiful child, come to bathe:

प्रतिपदार्थः (UV) - DP_१५५

कञ्जऩ् = कंसऩुडैय; पुणर्प्पिऩिल् = वञ्जगमाऩ योसऩैयिऩ्बडि; वन्द = उऩ्ऩक् कॊल्ल वन्द; कडिय सगडम् = कॊडिय सगडासुरऩै; उदैत्तु = उदैत्तु; वञ्जगप् पेय् मगळ् तुञ्ज = वञ्जगमाऩ् पूदऩै माळ; वाय् मुलै वैत्त पिराऩे! = अवळ् पालैप् परुगिऩवऩे!; मञ्जळुम् = मञ्गळ् काप्पुम्; सॆङ्गऴुनीरिऩ् वासिगैयुम् = सॆङ्गऴुनीर् मलर् मालैयुम्; नाऱु सान्दुम् = वासऩयाऩ सन्दऩमुम्; अञ्जऩमुम् कॊण्डु = कण् मैयुम्; वैत्तेऩ् = वैत्तिरुक्किऱेऩ्; अऴगऩे! नीराड वाराय् = अऴगऩे! नीराड वरुवाय्

गरणि-प्रतिपदार्थः - DP_१५५ - ३८

कञ्जन्=कंसन, पुणर्पिनिल्=सञ्चिनिन्द, वन्द=बन्द, कडिय=क्रूरियाद, शकटम्=शकटनन्नु(शकटासुरनन्नु), उदैत्तु=ऒदॆदु, वञ्चक=मोसगारळाद, पेय् महळ्=राक्षसियु, तुञ्ज=सायुवन्तॆ, वाय्=बायन्नु, मुलै=मॊलॆगॆ, वैत्त=हच्चिद, पिराने=स्वामिये, मञ्जळुम्=अरिसिनवन्नू, शॆम्=सॊगसाद, कऴुनीरुम्= रक्षॆयनीरन्नू, वाशिकैयुम्=परिमळभरितवाद

गरणि-गद्यानुवादः - DP_१५५ - ३८

५५

गरणि-प्रतिपदार्थः - DP_१५५ - ३८

हारवन्नू, नाऱु=सुवासनॆय, शान्दुम्=चन्दनवन्नू, अञ्जनमुम्=काडिगॆयन्नू, कॊण्डु=सेरिसिकॊण्डु, वैत्तेन्=इट्टिद्देनॆ, अऴहने=सुन्दरने, नीराड=मज्जनक्कॆ, वाराय्=बारय्या.

गरणि-गद्यानुवादः - DP_१५५ - ३८

कंसन सञ्चिनिन्द बन्द क्रूरियाद शकटनन्नु ऒदॆदु, मोसगारळाद राक्षसियु सायुवन्तॆ बायन्नु मॊलॆगॆहच्चिद स्वामिये, अरिसिनवन्नू सॊगसाद रक्षॆय नीरन्नू, परिमळभरितवाद हारवन्नू, सुवासनॆय चन्दनवन्नू, काडिगॆयन्नू सेरिसिकॊण्डु इट्टिद्देनॆ. सुन्दरने मज्जनक्कॆ बारय्या.(४)

गरणि-विस्तारः - DP_१५५ - ३८

शकटासुरन संहार मत्तु पूतनिय वधॆ मेलिन्द मेलॆ बरुत्तवॆ. यावुदु मुञ्चॆ ,यावुदु आमेलॆ ऎम्बुदर जिज्ञासॆ मुख्यवल्ल. मगुविन कालिन ऒदॆतक्के क्रूरराक्षसनाद शकटनु हतनागुवुदे? मॊलॆगॆ बायि हच्चिद मात्रक्के पूतनि सायबेके? इवुगळ ऒळतत्त्वद कडॆगॆ गमनहरिसि, कृष्णन महिमॆयन्नु मनवरिकॆ माडिकॊळ्ळबेकु-इदु मुख्य.

कृष्णन मज्जनक्कॆ यशोदॆ ऎष्टु चॆन्नागि अणि माडिद्दाळॆ! अदरल्लि ऎष्टुआसक्ति अवळिगॆ! ऎण्णॆ, अरिसिन, हुणसेहण्णु, नॆल्लिसॊप्पु हाकि कायिसिट्ट कडारद नीरु, इत्यादिगळु सिद्धवागिवॆ. ऎण्णॆ अरिसिनगळन्नु चॆन्नागि मैगॆ लेपिसि अदक्कॆ मृदुत्ववन्नू कान्तियन्नू तरुवुदक्कॆ मैगॆ तम्पु उण्टुमाडुवुदक्कॆ नॆल्लिसॊप्पिन नीरु. अदु आरोग्यवन्नुण्टुमाडुवुदु. हुणसेहण्णु मैयल्लिन कॊळॆयन्नु तॆगॆयुवुदक्कॆ. इविष्टू नीरि ऎरॆयुवाग. कडॆयल्लि “सॊगसाद रक्षॆय नीरु”. इल्लिगॆ मज्जन मुगियुवुदु. आमेलॆ, मैयन्नु चॆन्नागि ऒरॆसि सुवासनॆयगन्धवन्नु मैगॆल्ला पूसुवुदु. कॊरळिगॆ परिमळभरितवाद हारवन्नु हाकुवुदु. कण्णिगॆ काडिगॆ हच्चुवुदु. इदु आरोग्यक्कू, मनस्सिन उल्लासक्कू, अलङ्कारक्कू अनुकूलवादवु.

“रक्षॆय नीरु”- मज्जनद कडॆयल्लि ऎरॆयुव ऐदारु चॆम्बु नीरे “रक्षॆय नीरु”. आग ऒन्दॊन्दु चॆम्बु नीरन्नु ऎरॆयुवागलू “श्रीराम रक्षॆ, आरोग्य स्नान, ओडाडि बदुकु, नारायण, गोविन्द”ऎम्बुदन्नु ऒन्दॊन्दागि हेळुत्ता नीअन्नु ऎरॆयुवुदु. इदर अर्थ हीगिदॆ- मगुविगॆ भगवन्तन रक्षॆ उण्टागलि.मगुवु आयुष्यवन्तनागि आरोग्यवन्तनागि दृढवागि ओडाडिकॊण्डु बदुकलि ऎन्दु तायिय अथवा नीरॆरॆयुव हिरियर आशीर्वाद. ई विशिष्ट संस्कृतियन्नु ईगलू मनॆगळल्लि काणबहुदु.

५६

०५ अप्पम् कलन्द

विश्वास-प्रस्तुतिः - DP_१५६ - ३९

अप्पम्गलन्द सिऱ्ऱुण्डि अक्कारम्बालिल्गलन्दु
सॊप्पडनाऩ्सुट्टुवैत्तेऩ् तिऩ्ऩलुऱिदियेल्नम्बी।
सॆप्पिळमॆऩ्मुलैयार्गळ् सिऱुबुऱम्बेसिच्चिरिप्पर्
सॊप्पडनीराडवेण्डुम् सोत्तम्बिराऩ्। इङ्गेवाराय्। ५।

मूलम् (विभक्तम्) - DP_१५६

१५६ अप्पम् कलन्द सिऱ्ऱुण्डि * अक्कारम् पालिल् कलन्दु *
सॊप्पड नाऩ् सुट्टु वैत्तेऩ् * तिऩ्ऩल् उऱुदियेल् नम्बि **
सॆप्पु इळ मॆऩ्मुलैयार्गळ् * सिऱुबुऱम् पेसिच् चिरिप्पर् *
सॊप्पड नीराड वेण्डुम् * सोत्तम् पिराऩ् इङ्गे वाराय् (५)

मूलम् - DP_१५६ - ३९

अप्पम्गलन्द सिऱ्ऱुण्डि अक्कारम्बालिल्गलन्दु
सॊप्पडनाऩ्सुट्टुवैत्तेऩ् तिऩ्ऩलुऱिदियेल्नम्बी।
सॆप्पिळमॆऩ्मुलैयार्गळ् सिऱुबुऱम्बेसिच्चिरिप्पर्
सॊप्पडनीराडवेण्डुम् सोत्तम्बिराऩ्। इङ्गेवाराय्। ५।

Info - DP_१५६

{‘uv_id’: ‘PAT_२_४’, ‘rAga’: ‘Bilahari / पिलहरि’, ’tAla’: ‘Jambai / जम्बै’, ‘bhAva’: ‘Mother’}

अर्थः (UV) - DP_१५६

अप्पम् सेर्न्द सिऱ्ऱुण्डि वॆल्लम् पोट्ट पाल् तिण्णमाय् नाऩ् पक्कुवमाक्कि वैत्तेऩ् अदै साप्पिड वेण्डुमाऩाल् कण्णऩे! इळम्बॆण्गळ् उऩ् पिऩ्ऩाल् केलियागप् पेसि सिरिप्पार्गळ् अवर्गळ् परिगासत्तुक्कु इडम् तरामल् मुऱैयाग नीराड वेण्डुम् ऎऩ्ऱु वेण्डुगिऱेऩ् ऎम्बिराऩे! इङ्गु वरुवाय्

Hart - DP_१५६

I have excellent appams and other snacks
made of brown sugar and milk for you:
O dear child, come here if you want to eat them:
If you don’t bathe, the young girls with breasts like ceppus
will talk about you behind your back and laugh:
You should have a good bath: O beloved lord, come here:

प्रतिपदार्थः (UV) - DP_१५६

अप्पम् कलन्द सिऱ्ऱुण्डि = अप्पम् सेर्न्द सिऱ्ऱुण्डि; अक्कारम् पालिल् कलन्दु = वॆल्लम् पोट्ट पाल्; सॊप्पड नाऩ् = तिण्णमाय् नाऩ्; सुट्टु वैत्तेऩ् = पक्कुवमाक्कि वैत्तेऩ्; तिऩ्ऩल् उऱिदियेल् = अदै साप्पिड वेण्डुमाऩाल्; नम्बी! = कण्णऩे!; सॆप्पु इळ मॆऩ् मुलैयार्गळ् = इळम्बॆण्गळ्; सिऱु पुऱम् पेसि = उऩ् पिऩ्ऩाल् केलियागप् पेसि; सिरिप्पर् = सिरिप्पार्गळ् अवर्गळ् परिगासत्तुक्कु इडम् तरामल्; सॊप्पड नीराड वेण्डुम् = मुऱैयाग नीराड वेण्डुम् ऎऩ्ऱु; सोत्तम् पिराऩ्! = वेण्डुगिऱेऩ् ऎम्बिराऩे!; इङ्गे वाराय् = इङ्गु वरुवाय्

गरणि-प्रतिपदार्थः - DP_१५६ - ३९

अप्पम्=अप्पवन्नु, कलन्द=बॆरॆसिरुव(सेरिसिरुव), शिट्रुण्डु=स्वल्पतिण्डियन्नू, अक्कारम्=बॆल्लवन्नु, पालिल्=हालिनल्लि, कलन्दु=कलसि, चॊप्पड=चॆन्नागि, नान्=नानु, शुट्टुवैत्तेन्=कायिसि इट्टिद्देनॆ, तिन्नल्=तिन्नलु, उरुदि=इष्ट, एल्=इद्दल्लि, नम्बी=पूर्णने, शॊप्पड=चॊक्कटवागि, नीराडवेण्डुम्=मज्जन माडबेकु, शॆप्पु=कळशदन्तॆ, इळ=ऎळॆय , मेल्=मृदुवाद, मुलैयार् हळ्=मॊलॆयवरु, शिऱुपुऱम्=(निन्न)बॆन्नहिन्दॆ, पेशि=मातनाडिकॊण्डु, शिरिप्पर्=नगुत्तारॆ, चोत्तम्=नमस्कार, पिराने=ऒडॆयने, इङ्गे=इल्लिगॆ, वाराय्=बारय्य.

गरणि-गद्यानुवादः - DP_१५६ - ३९

अप्पवन्नु बॆरॆसिरुव स्वल्प तिण्डियन्नू, बॆल्लवन्नू बॆरॆसिरुव हालन्नू नानु चॆन्नागि कायिसि इट्टिद्देनॆ. पूर्णने, निनगॆ तिन्नलु इष्टविद्दरॆ, चॊक्कटवागि मज्जनमाडबेकु. कळशदन्तॆ माटवाद ऎळॆय मृदुवाद मॊलॆयवरु (ऎळॆय प्रायदवरु) निन्न बॆन्नहिन्दॆ निन्न विषयवागि मातनाडिकॊण्डु हास्य माडुत्तारॆ. नमस्कार ऒडॆयने, इल्लिगॆ बारय्य.(५)

गरणि-विस्तारः - DP_१५६ - ३९

ऒब्बर बॆन्न हिन्दॆ आडुव मातु नेरवागि हेळबारद मातु. अदन्नु यार विषयदल्लि आडुत्तारो अवरिगॆ अपमान माडुवुदक्कॆ. अदन्नु आडिकॊण्डु नगुवुदू, हास्य माडुवुदू. अवर मनस्सिगॆ नोवागलॆन्दु. हीगॆ मातनाडुववरु कुहकद मनस्सिनवरु. कॆट्टजन. अपहास्यद मातुगळिगॆ ऎल्लरू हॆदरबेकादद्दे. सुळ्ळन्नु नम्बुवन्तॆ सुटियागि बॆन्नहिन्दॆ आडि अपहास्यक्कॆ ऒब्बनन्नु ईडु माडिदरॆ, अदन्नु सुलभवागि नम्बुवरु बहळ मन्दि. अदु सुळ्ळु ऎन्दु साधिसलु बहळ कष्ट. आद्दरिन्दले निन्दॆयमातिगॆ, बॆन्न हिन्दिन मातिगॆ हॆदरबेकु.

५७

०६ ऎण्णॆय् क्कूडत्तैयुरुट्टियिळम्

विश्वास-प्रस्तुतिः - DP_१५७ - ४०

ऎण्णॆय्क्कुडत्तैयुरुट्टि इळम्बिळ्ळैगिळ्ळियॆऴुप्पि
कण्णैप्पुरट्टिविऴित्तुक् कऴगण्डुसॆय्युम्बिराऩे।
उण्णक्कऩिगळ्दरुवऩ् ऒलिगडलोदनीर्बोले
वण्णम्अऴगियनम्बी। मञ्जऩमाडनीवाराय्। ६।

मूलम् (विभक्तम्) - DP_१५७

१५७ ऎण्णॆय्क् कुडत्तै उरुट्टि * इळम्बिळ्ळै किळ्ळि ऎऴुप्पि *
कण्णैप् पुरट्टि विऴित्तुक् * कऴगण्डु सॆय्युम् पिराऩे **
उण्णक् कऩिगळ् तरुवऩ् * ऒलिगडल् ओदनीर् पोले *
वण्णम् अऴगिय नम्बी * मञ्जऩम् आड नी वाराय् (६)

मूलम् - DP_१५७ - ४०

ऎण्णॆय्क्कुडत्तैयुरुट्टि इळम्बिळ्ळैगिळ्ळियॆऴुप्पि
कण्णैप्पुरट्टिविऴित्तुक् कऴगण्डुसॆय्युम्बिराऩे।
उण्णक्कऩिगळ्दरुवऩ् ऒलिगडलोदनीर्बोले
वण्णम्अऴगियनम्बी। मञ्जऩमाडनीवाराय्। ६।

Info - DP_१५७

{‘uv_id’: ‘PAT_२_४’, ‘rAga’: ‘Bilahari / पिलहरि’, ’tAla’: ‘Jambai / जम्बै’, ‘bhAva’: ‘Mother’}

अर्थः (UV) - DP_१५७

ऎण्णॆय्क् कुडत्तै ओसै पड उरुट्टि उऱङ्गुम् कुऴन्दैयै किळ्ळि ऎऴुप्पि कण्णै उरुट्टि पयमुऱुत्ति कुऱुम्बुगळै सॆय्युम् पिराऩे नी साप्पिड पऴङ्गळैत् तरुवेऩ् ओसै ऎऴुप्पुम् अलै कडल् ओदनीर् पोऩ्ऱ निऱत्तैयुडैय अऴगिय शीलऩे! नीराड वरुवाये!

Hart - DP_१५७

You roll the pots and spill the ghee from them:
You pinch sleeping babies and wake them up
and you open your eyes wide and scare them by making faces:
O beloved lord , I will give you fruits to eat:
O beautiful one with the lovely color
of the sounding ocean that has roaring waves,
come to bathe in the fragrant turmeric water:

प्रतिपदार्थः (UV) - DP_१५७

ऎण्णॆय्क् कुडत्तै = ऎण्णॆय्क् कुडत्तै; उरुट्टि = ओसै पड उरुट्टि; इळम् पिळ्ळै = उऱङ्गुम् कुऴन्दैयै; किळ्ळि ऎऴुप्पि = किळ्ळि ऎऴुप्पि; कण्णै = कण्णै; पुरट्टि विऴित्तु = उरुट्टि पयमुऱुत्ति; कऴगण्डु = कुऱुम्बुगळै; सॆय्युम् पिराऩे! = सॆय्युम् पिराऩे; उण्ण = नी साप्पिड; कऩिगळ् तरुवऩ् = पऴङ्गळैत् तरुवेऩ्; ऒलिगडल् = ओसै ऎऴुप्पुम् अलै कडल्; ओदनीर् पोले = ओदनीर् पोऩ्ऱ; वण्णम् = निऱत्तैयुडैय; अऴगिय नम्बी! = अऴगिय शीलऩे!; मञ्जऩम् आड नी वाराय् = नीराड वरुवाये!

गरणि-प्रतिपदार्थः - DP_१५७ - ४०

ऎण्णॆय्=ऎण्णॆय(तुम्बिद), कुडत्तै=कॊडवन्नु, उरुट्टि=उरुडिसि, इळम्=ऎळॆय, पिळ्ळै=-मक्कळन्नु, किळ्ळि=जिगुटि, ऎऴुप्पि=(निद्दॆयिन्द)ऎब्बिसि, कण्णै=कण्णुगळन्नु, पुरट्टि=कॆळगुमेलु माडि, विऴित्तु=दुरदुरनॆ नोडि, कऴैकण्डु=बॆदरिसुव चेष्टॆगळन्नु, शॆय्युम्=माडुव, पिराने=ऒडॆयने, उण्ण=(नीनु)तिन्नलु, कनिकळ्=हण्णुगळन्नु, तरुवन्=कॊडुत्तेनॆ, ऒलि=अब्बरिसुव, कडल्=कडलिन, ओतम्=अलॆगळ, नीर्=नीरिन, पोले=हागॆ, वण्णम्=बण्णद, अऴहिय=सौन्दर्यवुळ्ळ, नम्बी=पवित्रने, मञ्जन माड=मज्जन माडलु, नी=नीनु, वाराय्=बारय्य.

गरणि-गद्यानुवादः - DP_१५७ - ४०

ऎण्णॆ तुम्बिद कॊडवन्नु उरुडिसि, ऎळॆय मक्कळन्नु जिगुटी निद्दॆयिन्द ऎब्बिसि, कण्णुगळन्नु कॆळगुमेलु माडि(रॆप्पॆगळन्नु मेलक्कॆ मडिसि) दुरदुरनॆ नोडि, बॆदरिसुव चेष्टॆगळन्नु माडुव ऒडॆयने, निनगॆ तिन्नलु हण्णुगळन्नु कॊडुत्तेनॆ. अब्बरिसुव कडलिन अलॆगळ नीरिन हागॆ बण्णद सौन्दर्यवुळ्ळवने, पवित्रने, मज्जन माडलु नीनु बारय्य.(६)

गरणि-विस्तारः - DP_१५७ - ४०

मनस्सिगॆ बेसर बरुव, नोडुववरिगॆ कोपबरुव, शान्तिगॆ भङ्गतरुव, बॆदरिसुव चेष्टॆगळनॆल्ला बालकृष्ण माडुत्ता बन्द. तायि यशोदॆ अवन मुखद आकर्षकवाद चॆलुवन्नू कान्तियन्नू नोडिदॊडनॆये अवन मेलॆ कोप बरुवुदक्कॆ बदलागि प्रीति हॆच्चुत्तित्तु.

५८

०७ कऱन्द नऱ्

विश्वास-प्रस्तुतिः - DP_१५८ - ४१

कऱन्दनऱ्पालुम्दयिरुम् कडैन्दुउऱिमेल्वैत्तवॆण्णॆय्
पिऱन्ददुवेमुदलागप् पॆऱ्ऱऱियेऩ्ऎम्बिराऩे।
सिऱन्दनऱ्ऱाय्अलर्दूऱ्ऱुम् ऎऩ्पदऩाल्बिऱर्मुऩ्ऩे
मऱन्दुम्उरैयाडमाट्टेऩ् मञ्जऩमाडनीवाराय्। ७।

मूलम् (विभक्तम्) - DP_१५८

१५८ कऱन्द नऱ्पालुम् तयिरुम् * कडैन्दु उऱिमेल् वैत्त वॆण्णॆय् *
पिऱन्ददुवे मुदलागप् * पॆऱ्ऱऱियेऩ् ऎम्बिराऩे **
सिऱन्द नऱ्ऱाय् अलर् तूऱ्ऱुम् * ऎऩ्बदऩाल् पिऱर् मुऩ्ऩे *
मऱन्दुम् उरैयाड माट्टेऩ् * मञ्जऩम् आड नी वाराय् (७)

मूलम् - DP_१५८ - ४१

कऱन्दनऱ्पालुम्दयिरुम् कडैन्दुउऱिमेल्वैत्तवॆण्णॆय्
पिऱन्ददुवेमुदलागप् पॆऱ्ऱऱियेऩ्ऎम्बिराऩे।
सिऱन्दनऱ्ऱाय्अलर्दूऱ्ऱुम् ऎऩ्पदऩाल्बिऱर्मुऩ्ऩे
मऱन्दुम्उरैयाडमाट्टेऩ् मञ्जऩमाडनीवाराय्। ७।

Info - DP_१५८

{‘uv_id’: ‘PAT_२_४’, ‘rAga’: ‘Bilahari / पिलहरि’, ’tAla’: ‘Jambai / जम्बै’, ‘bhAva’: ‘Mother’}

अर्थः (UV) - DP_१५८

पॆम्माऩे! अप्पोदु कऱन्द पालैयुम् तयिरैयुम् कडैन्दु उऱियिल् वैत्त वॆण्णॆयैयुम् नी पिऱन्ददु मुदल् पॆऱ्ऱदे इल्लै सीर्मिक्क नल्ल तायारुम् पऴिक्किऩ्ऱाळे ऎऩ्ऱु सॊल्वार्गळे ऎऩ्बदाल् मऱ्ऱवर्गळ् मुऩ्बु मऱन्दु पोयुम् वायैत् तिऱक्कमाट्टेऩ् नीराड वरुवाये!

Hart - DP_१५८

From the time you were born,
I have not seen the good milk that I have gotten,
the churned yogurt and the butter that I put on the uri:
O beloved child,
I’ll be careful not to speak of these things in front of others
because they may gossip," I’m your stepmother and am treating you badly:"
Come and bathe in the fragrant turmeric water:

प्रतिपदार्थः (UV) - DP_१५८

ऎम्बिराऩे! = पॆम्माऩे!; कऱन्द नऱ् पालुम् = अप्पोदु कऱन्द पालैयुम्; तयिरुम् = तयिरैयुम्; कडैन्दु = कडैन्दु; उऱिमेल् वैत्त = उऱियिल् वैत्त; वॆण्णॆय् = वॆण्णॆयैयुम्; पिऱन्ददुवे मुदलागप् = नी पिऱन्ददु मुदल्; पॆऱ्ऱु अऱियेऩ् = पॆऱ्ऱदे इल्लै; सिऱन्द नऱ्ऱाय् = सीर्मिक्क नल्ल तायारुम्; अलर् तूऱ्ऱुम् = पऴिक्किऩ्ऱाळे; ऎऩ्बदऩाल् = ऎऩ्ऱु सॊल्वार्गळे ऎऩ्बदाल्; पिऱर् मुऩ्ऩे = मऱ्ऱवर्गळ् मुऩ्बु; मऱन्दुम् = मऱन्दु पोयुम्; उरैयाड माट्टेऩ्! = वायैत् तिऱक्कमाट्टेऩ्; मञ्जऩमाड नी वाराय् = नीराड वरुवाये!

गरणि-प्रतिपदार्थः - DP_१५८ - ४१

कऱन्द=आया कालदल्लि करॆदिट्ट, नल्=उत्तमवाद, पालुम्=हालन्नू, तयिरुम्=मॊसरन्नू, कडैन्दु=कडॆदु, उऱिमेल्=नॆलुविन मेलॆ, वैत्त=कूडिट्ट, वॆण्णॆय्=बॆण्णॆयन्नू, पिऱन्ददुवे=नीनु हुट्टिद्दे, मुदलाह=मॊदलागि, पॆट्रु=इट्टु(हॊन्दि), अऱियेन्=अरियॆनु, ऎम्=नम्म, पिराने=स्वामिये, शिऱन्द=श्रेष्ठळाद, नल्=ऒळ्ळॆय, ताय्=तायियु, अलर्=सन्तोषगॊण्डु, तूट्रुम्=दूरुवुदे, ऎन् बदनाल्=ऎन्नुवुदरिन्द, पिऱर्=इतरर, मुन्ने=मुन्दॆ (ऎदुरिगॆ), मऱन्दुम्=मरॆतादरू, उरै=कॊरतॆय मातन्नू, आडमाट्टेन्= आडुवुदिल्ल, मञ्जनमाड=मज्जनवाडलु, नी=नीनु, वाराय्=बारय्य.

गरणि-गद्यानुवादः - DP_१५८ - ४१

कालकालक्कॆ करॆद उत्तमवाद हालन्नागलि, मॊसरन्नागलि, कडॆदु नॆलुविन मेलॆ कूडिट्ट बॆण्णॆयन्नागलि, नीनु हुट्टिद्दु मॊदलागि इट्टद्दु अरियॆनु, नम्म स्वामिये “श्रेष्ठळाद ऒळ्ळॆय तायियु सन्तोषगॊण्डु दूरुवुदे”ऎम्बुदरिन्द इतरर ऎदुरिगॆ मरॆतू सह निन्न बगॆगॆ कॊरतॆय मातन्नु आडलारॆनु. मज्जनवाडलु नीनु बारय्य.(७)

गरणि-विस्तारः - DP_१५८ - ४१

भगवन्त कृष्णनागि गोकुलदल्लि अवतरिसिद. गोकुलदवर योगक्षेमवन्नु तानु वहिसिकॊण्ड. आद्दरिन्द, गोकुलदल्लि कृष्ण हुट्टिद दिनदिन्दलू हालु,मॊसरु, बॆण्णॆ, तुप्पगळन्नु कूडिडुवुदु इल्लवायितु., यशोदॆ कृष्णनिगॆ अदन्नु हेळुत्ताळॆ.

कुलीन वंशद तायि तन्न मक्कळल्लि कॊरतॆ काणुवुदिल्ल. अवरल्लि

५९

कॊरतॆ बरदन्तॆ अवरन्नु बॆळसुव कर्तव्य अवळदु. ऒन्दु वेळॆ अवरल्लि कॊरतॆयेनादरू कण्डुबन्दरॆ, अवरन्नु तिद्दि अदन्नु सरिपडिसलु अवळु यत्निसुत्ताळॆ. कॊरतॆयन्नु बहिरङ्गपडिसुवुदिल्ल. इतररॊडनॆ अदन्नुकुरितु ऎत्ति आडुवुदिल्ल. यशोदॆयू हागॆये. तानॆन्दिगू मैमरॆतादरू इतररॊन्दिगॆ अवन कॊरतॆयन्नु हेळुवुदिल्ल ऎन्दु कृष्णनिगॆ हेळुत्ताळॆ.

भगवन्त परिपूर्ण नल्लवे? अवनल्लि कॊरतॆयुण्टे? कॊरतॆ ऎम्बुदु इद्दरल्लवे, अदन्नु ऎत्ति आडुवुदु?

०८ कन्ऱिनै वालोलै

विश्वास-प्रस्तुतिः - DP_१५९ - ४२

कऩ्ऱिऩैवालोलैगट्टिक् कऩिगळुदिरऎऱिन्दु
पिऩ्तॊडर्न्दोडिओर्बाम्बैप् पिडित्तुक्कॊण्डाट्टिऩाय्बोलुम्
निऩ्तिऱत्तेऩल्लऩ्नम्बी। नीबिऱन्ददिरुनल्नाळ्
नऩ्ऱुनीनीराडवेण्डुम् नारणा। ओडादेवाराय्। ८।

मूलम् (विभक्तम्) - DP_१५९

१५९ कऩ्ऱिऩै वाल् ओलै कट्टि * कऩिगळ् उदिर ऎऱिन्दु *
पिऩ् तॊडर्न्दु ओडि ओर् पाम्बैप् * पिडित्तुक्कॊण्डु आट्टिऩाय् पोलुम् **
निऩ्दिऱत्तेऩ् अल्लेऩ् नम्बी * नी पिऱन्द तिरु नऩ्ऩाळ् *
नऩ्ऱु नी नीराड वेण्डुम् * नारणा ओडादे वाराय् (८)

मूलम् - DP_१५९ - ४२

कऩ्ऱिऩैवालोलैगट्टिक् कऩिगळुदिरऎऱिन्दु
पिऩ्तॊडर्न्दोडिओर्बाम्बैप् पिडित्तुक्कॊण्डाट्टिऩाय्बोलुम्
निऩ्तिऱत्तेऩल्लऩ्नम्बी। नीबिऱन्ददिरुनल्नाळ्
नऩ्ऱुनीनीराडवेण्डुम् नारणा। ओडादेवाराय्। ८।

Info - DP_१५९

{‘uv_id’: ‘PAT_२_४’, ‘rAga’: ‘Bilahari / पिलहरि’, ’tAla’: ‘Jambai / जम्बै’, ‘bhAva’: ‘Mother’}

अर्थः (UV) - DP_१५९

ऒरु कऩ्ऱिऩ् वालिल् ओलैयै कट्टियुम् पऴङ्गळ् उदिर ऒरु कऩ्ऱै मरत्तिऩ् मीदु ऎऱिन्दुम् पिऩ्ऩाल् तॊडर्न्दु ओडि काळिङ्गऩ् ऎऩ्ऩुम् पाम्बै पिडित्तुक् कॊण्डु आट्टिऩाये उऩ्ऩुडैय तऩ्मैगळ् ऒऩ्ऱुम् नाऩ् अऱियेऩ् नम्बि नी पिऱ्न्द तिरुनाळ् नी नऩ्ऱाग नीराड वेण्डुम् नारायणा! ओडामल् इङ्गे वा!

Hart - DP_१५९

You tied palm leaves to the tails of calves,
and you shook fruits from the trees
and threw them at the Asuran and killed him:
You caught the tail of the snake Kalingan and danced on his heads:
O best among men! I am not as strong as you are:
Today is your auspicious birthday:
You should take a good bath, O Nāraṇa:
Don’t run away, come here:

प्रतिपदार्थः (UV) - DP_१५९

कऩ्ऱिऩै वाल् = ऒरु कऩ्ऱिऩ् वालिल्; ओलै कट्टि = ओलैयै कट्टियुम्; कऩिगळ् उदिर = पऴङ्गळ् उदिर ऒरु कऩ्ऱै; ऎऱिन्दु = मरत्तिऩ् मीदु ऎऱिन्दुम्; पिऩ् तॊडर्न्दु ओडि = पिऩ्ऩाल् तॊडर्न्दु ओडि; ऒरु पाम्बै = काळिङ्गऩ् ऎऩ्ऩुम् पाम्बै; पिडित्तुक् कॊण्डु = पिडित्तुक् कॊण्डु; आट्टिऩाय् पोलुम् = आट्टिऩाये; निऩ् तिऱत्तेऩ् = उऩ्ऩुडैय तऩ्मैगळ् ऒऩ्ऱुम् नाऩ्; अल्लेऩ् = अऱियेऩ्; नम्बी! नी पिऱन्द = नम्बि नी पिऱ्न्द; तिरु नल् नाळ् = तिरुनाळ्; नऩ्ऱु नी = नी नऩ्ऱाग; नीराड वेण्डुम् = नीराड वेण्डुम्; नारणा! = नारायणा!; ओडादे वाराय् = ओडामल् इङ्गे वा!

गरणि-प्रतिपदार्थः - DP_१५९ - ४२

कन्ऱनै=करुविन, वाल्=बालक्कॆ, ओलै=ताळॆगरियन्नु, कट्टि=कट्टि, कनिहळ्=हण्णुगळु, उदिर=उदुरुवन्तॆ, ऎऱिन्दु=(आ मरगळ मेलक्कॆ), ऎसॆदु, पिन्=ऒडनॆये, तॊडर्न्दु=हिम्बालिसि, ओडि=ओडि, ओर्=ऒन्दु, पाम् बै=हावन्नु, पिडित्तुकॊण्डु=हिडिदुकॊण्डु, आट्टिनाय् पोलुम्=आडिसिदवनल्लवे नीनु, निन्=निन्न, तिऱत्तु=स्वभाववन्नु, एन्=एकॆ नल्=ऒळ्ळॆय, नाळ्=दिवस, नारणा=नारायणने, ओडादे-ओडिहोगबेड, वाराय्=बारय्य.

गरणि-गद्यानुवादः - DP_१५९ - ४२

करुविन बालक्कॆ ताळॆगरियन्नुकट्टि. हण्णुगळु उदुरि बीळुव हागॆ मरगळ मेलक्कॆ ऎसॆदु, ऒडनॆये ऒन्दु हावन्नु हिडिदुकॊण्डु आडिसिदवनल्लवे नीनु? निन्न स्वभाववन्नु एकॆ अल्लवॆन्नलि? पवित्रने, नीनु हुट्टिद श्रेष्ठवाद शुभदिवस इदु. नारायणा, ओडिहोगबेड बारय्य.(८)

गरणि-विस्तारः - DP_१५९ - ४२

बालकृष्णनु नडसिद अनेक अद्भुत साहसगळल्लि ऎरडन्नु इल्लि सूचिसलागिदॆ. मॊदलनॆयदु वत्सासुरन वधॆ. बालकृष्ण इतर गोवळर

६०

बालकर सङ्गड दनकरुगळन्नु मेयिसलु वनक्कॆ होगुत्तिद्द. ऒन्दु सल ऒन्दु बेलद वनद समीपदल्लि अवरु इरुवाग, ऒन्दुकरुवु हॊसदागि अवर करुगळ मन्दॆयल्लि सेरिकॊण्डद्दन्नुकृष्ण नोडिद. कूडले अदन्नु हिडिदुकॊण्डु, अदरॊडनॆ आटवाडुव नॆपदल्लि अदर बालक्कॆ ताळॆगरियन्नु कट्टिद. अनन्तर अदर हिङ्गालुगळन्नु हिडिदुकॊण्डु गिरगिरनॆ वेगवागि सुत्तिसि बेलद मरगळ मेलक्कॆ ऎसॆदुबिट्ट. आ करुवे वत्सासुर. करुसत्तु बित्तु. जॊतॆगॆ बेलदहण्णुगळु समृद्धियागि उदुरिदुवु.

ऎरडनॆय अद्भुतसाहस काळीय दमन. काळिन्दी मडुविगॆ बालकृष्णनु धुमुकि, ऒळगॆ अडगिकॊण्डिद्द काळीय सर्पवन्नु कॆणकि, अदरॊन्दिगॆ अदु दणियुववरॆगॆ आटवाडुत्ता, अदर हॆडॆयमेलॆ नर्तन माडि नलिदनु.

ई ऎरडू विचित्र साहसगळे. अद्भुतकार्यगळे. आद्दरिन्दले यशोदॆ ऎन्नुत्ताळॆ- “निन्नदु विचित्र स्वभाव. सामान्यमक्कळ स्वभावदन्तॆ अल्ल. अदन्नु “अल्ल” ऎन्दु हेगॆ हेळलि? कण्डवरल्लॆल्ला भय विस्मय तरुववनु नीनु”.

भगवन्त यार कट्टुपाडिगू सिक्कुववनल्ल. अवनु सर्वतन्त्र स्वतन्त्रनु. अवनन्नु बेडिबेडि ऒलिसिकॊण्डरॆ मात्रवे अवनु कट्टु बीळुवुदु.

०९ पूणित्तॊऴुविनिऱ् पुक्कूप्पुऴुदियळैन्द

विश्वास-प्रस्तुतिः - DP_१६० - ४३

पूणित्तॊऴुविऩिल्बुक्कुप् पुऴुदियळैन्दबॊऩ्मेऩि
काणप्पॆरिदुम्उगप्पऩ् आगिलुम्गण्डार्बऴिप्पर्
नाणॆत्तऩैयुमिलादाय्। नप्पिऩ्ऩैगाणिल्सिरिक्कुम्
माणिक्कमे। ऎऩ्मणिये। मञ्जऩमाडनीवाराय्। ९।

मूलम् (विभक्तम्) - DP_१६०

१६० पूणित् तॊऴुविऩिल् पुक्कुप् * पुऴुदि अळैन्द पॊऩ् मेऩि *
काणप् पॆरिदुम् उगप्पऩ् * आगिलुम् कण्डार् पऴिप्पर् **
नाण् ऎत्तऩैयुम् इलादाय् * नप्पिऩ्ऩै काणिल् सिरिक्कुम् *
माणिक्कमे ऎऩ् मणिये * मञ्जऩम् आड नी वाराय् (९)

मूलम् - DP_१६० - ४३

पूणित्तॊऴुविऩिल्बुक्कुप् पुऴुदियळैन्दबॊऩ्मेऩि
काणप्पॆरिदुम्उगप्पऩ् आगिलुम्गण्डार्बऴिप्पर्
नाणॆत्तऩैयुमिलादाय्। नप्पिऩ्ऩैगाणिल्सिरिक्कुम्
माणिक्कमे। ऎऩ्मणिये। मञ्जऩमाडनीवाराय्। ९।

Info - DP_१६०

{‘uv_id’: ‘PAT_२_४’, ‘rAga’: ‘Bilahari / पिलहरि’, ’tAla’: ‘Jambai / जम्बै’, ‘bhAva’: ‘Mother’}

अर्थः (UV) - DP_१६०

माट्टुत् तॊऴुवत्तिल् सॆऩ्ऱु पुऴुदि पडिन्द पॊऩ्मेऩियैप् पार्क्क मिगवुम् उगप्पेऩ् आऩालुम् पार्प्पवर्गळ् केलि सॆय्वर् वॆट्कम् ऎदुवुम् इल्लादवऩे नप्पिऩ्ऩै पार्त्ताल् सिरिप्पाळ् माणिक्कमे कण्मणिये! नीराड नी वाराय्

Hart - DP_१६०

I may be happy
to see your golden body smeared with dirt
because you went into the shed where the cows are tied,
played with them and made yourself dirty,
but others will blame me when they see you:
You are shameless!
If Nappinnai sees you, she will laugh:
O my diamond, my jewel, come and bathe in the fragrant turmeric water:

प्रतिपदार्थः (UV) - DP_१६०

पूणित् तॊऴुविऩिल् पुक्कु = माट्टुत् तॊऴुवत्तिल् सॆऩ्ऱु; पुऴुदि अळैन्द = पुऴुदि पडिन्द; पॊऩ्मेऩि काण = पॊऩ्मेऩियैप् पार्क्क; पॆरिदुम् उगप्पऩ् = मिगवुम् उगप्पेऩ्; आगिलुम् कण्डार् = आऩालुम् पार्प्पवर्गळ्; पऴिप्पर् = केलि सॆय्वर्; नाण् ऎत्तऩैयुम् = वॆट्कम् ऎदुवुम्; इलादाय्! = इल्लादवऩे; नप्पिऩ्ऩै काणिल् = नप्पिऩ्ऩै पार्त्ताल्; सिरिक्कुम् = सिरिप्पाळ्; माणिक्कमे! ऎऩ् मणिये! = माणिक्कमे कण्मणिये!; मञ्जऩम् आड नी वाराय् = नीराड नी वाराय्

गरणि-प्रतिपदार्थः - DP_१६० - ४३

पूणि=स्वप्रयत्नदिन्दले, तॊऴुविनिल्=दनद कॊट्टिगॆयल्लि, पुक्कू=नुग्गिहोगि, पुऴुदियळैन्द=रॊच्चन्नु मॆत्तिकॊण्ड, पॊन् मेनि=बङ्गारदन्थ, सुन्दर देहवन्नु, काण=नोडलु, पॆरिदुम्=अतिशयवागि, उहप्पन्=आशॆपडुत्तेनॆ(इच्छिसुत्तेनॆ), आहिलुम्=आदरू सह, कण्डार्=नोडिदवरॆल्ल, पऴिप्पर्=परिहास्य माडुत्तारॆ, नाण्=नाचिकॆ, ऎत्तनैयुम्=स्वल्पवादरू, इलादाय्=इल्लदवनागिद्दीयॆ,

गरणि-गद्यानुवादः - DP_१६० - ४३

६१

गरणि-प्रतिपदार्थः - DP_१६० - ४३

नप्पिन्नै=सत्यभामॆयु(नीळादेवियु), काणिल्=कण्डद्दे आदरॆ, शिरिक्कुम्=नगुवळु, ऎन्=नन्न, माणिक्कमे=माणिक्यवे, मणिये= इन्द्रनीलमणिये, मञ्जनमाड=मज्जनवाडलु, नी=नीनु, वाराय्=बारय्य.

गरणि-गद्यानुवादः - DP_१६० - ४३

तानागिये दनद कॊट्टिगॆगॆ नुग्गि, रॊच्चन्नु मॆत्तिकॊण्ड चिन्नदन्थ सुन्दर देहवन्नु (मुखवन्नु)काणलु नानु बहळ तवक पडुत्तेनॆ. आदरू सह, नोडिदवरॆल्लरू परिहास्य माडुत्तारॆ. ऎळ्ळष्टू नाचिकॆयिल्लदवनागिद्दीयॆ. अल्लदॆ, नीळादेवियेनादरू निन्नन्नु हीगॆ कण्डद्दे आदरॆ नक्कुबिडुवळु. नन्न माणिक्यवे, नन्न मणिये, मज्जनवाडलु नीनु बारय्य.(९)

गरणि-विस्तारः - DP_१६० - ४३

तायिगॆ तन्नमगु हेगिद्दरू मुद्दे. अवनु रॊच्चिनल्लि उरुळाडिरलि, मुखक्कॆ मसि बळिदुकॊण्डिरलि, कलसुमण्णु सगणि मुन्तादुवल्लि आटवाडिरलि- अवन मुखवन्नु नोडलु बहळ तवक अवळिगॆ. यशोदॆगू हागॆये. तन्न मग हेगिद्दरू हिग्गे. बालकृष्णनु दनदकॊट्टिगॆगॆ तानागिये नुग्गि अल्लिय रॊच्चन्नु मॆत्तिकॊण्डु चिन्नदन्थ तन्न सुन्दरदेहवन्नु कॊळकु माडिकॊण्डु बन्द. ई स्थितियल्लि अवनन्नु नोडिदवरॆल्लरू हास्यमाडि नक्करु. नक्करेनन्तॆ? अवरु ऎष्टादरू नगलि. कृष्णन मट्टिगॆ निर्लिप्त. आदरॆ, इतररु तन्न मगनन्नु नोडि नक्करॆ यशोदॆगॆ सहिसदु. अदु अवळिगॆ अपमानवादन्तॆ. “नाचिकॆ इल्लदवने”ऎन्नुत्ताळॆ, मगनन्नु कुरितु. नाचिकॆबिट्टवनु अवनु. ऎल्लर कण्णिगॆ अवनु चॆन्नागि काणबेकु. चॊक्कटवागिरबेकु. अदक्कागि अवनु मज्जन माडलेबेकु. इदु यशोदॆय उत्कटवाद इच्छॆ.

१० कार् मलिमेनिनिऱत्तुक्कण्णपिरानैयुहन्दु

विश्वास-प्रस्तुतिः - DP_१६१ - ४४

कार्मलिमेऩि निऱत्तुक् कण्णबिराऩैयुगन्दु
वार्मलिगॊङ्गैयसोदै मञ्जऩमाट्टियवाऱ्ऱै
पार्मलिदॊल्बुदुवैक्कोऩ् पट्टर्बिराऩ्सॊऩ्ऩपाडल्
सीर्मलिसॆन्दमिऴ्वल्लार् तीविऩैयादुमिलरे। (२) १०।

मूलम् (विभक्तम्) - DP_१६१

१६१ ## कार् मलि मेऩि निऱत्तुक् * कण्णबिराऩै उगन्दु *
वार् मलि कॊङ्गै यसोदै * मञ्जऩम् आट्टिय आऱ्ऱैप् **
पार् मलि तॊल् पुदुवैक् कोऩ् * पट्टर्बिराऩ् सॊऩ्ऩ पाडल् *
सीर् मलि सॆन्दमिऴ् वल्लार् * तीविऩै यादुम् इलरे (१०)

मूलम् - DP_१६१ - ४४

कार्मलिमेऩि निऱत्तुक् कण्णबिराऩैयुगन्दु
वार्मलिगॊङ्गैयसोदै मञ्जऩमाट्टियवाऱ्ऱै
पार्मलिदॊल्बुदुवैक्कोऩ् पट्टर्बिराऩ्सॊऩ्ऩपाडल्
सीर्मलिसॆन्दमिऴ्वल्लार् तीविऩैयादुमिलरे। (२) १०।

Info - DP_१६१

{‘uv_id’: ‘PAT_२_४’, ‘rAga’: ‘Bilahari / पिलहरि’, ’tAla’: ‘Jambai / जम्बै’, ‘bhAva’: ‘Mother’}

अर्थः (UV) - DP_१६१

मेगम् पोऩ्ऱ् मेऩियुडय कण्णबिराऩै आसैयुडऩ् अऴगु मिक्क यसोदै नीराट्टिय विदत्तै पार्बुगऴ् पॆऱ्ऱ श्रीविल्ललिबुत्तूर् पॆरुमाऩ् पॆरियाऴ्वार् अरुळिय पाडल्गळिऩ् सीर्मिक्क सॆन्दमिऴै ओद वल्लवर्गळ् ऎव्विद तीविऩैयुम् अऱ्ऱवरे!

प्रतिपदार्थः (UV) - DP_१६१

कार् मलि मेऩि निऱत्तु = मेगम् पोऩ्ऱ् मेऩियुडय; कण्ण पिराऩै उगन्दु = कण्णबिराऩै आसैयुडऩ्; वार् मलि कॊङ्गै यसोदै = अऴगु मिक्क यसोदै; मञ्जऩम् आट्टिय आऱ्ऱै = नीराट्टिय विदत्तै; पार् मलि तॊल् = पार्बुगऴ् पॆऱ्ऱ; पुदुवैक् कोऩ् = श्रीविल्ललिबुत्तूर् पॆरुमाऩ्; पट्टर् पिराऩ् सॊऩ्ऩ = पॆरियाऴ्वार् अरुळिय; पाडल् = पाडल्गळिऩ्; सीर् मलि सॆन्दमिऴ् = सीर्मिक्क सॆन्दमिऴै; वल्लार् = ओद वल्लवर्गळ्; तीविऩै यादुम् इलरे = ऎव्विद तीविऩैयुम् अऱ्ऱवरे!

गरणि-प्रतिपदार्थः - DP_१६१ - ४४

मलि=दट्टवाद, कार्=मळॆय मोडद, निऱत्तु=बण्णवन्नु होलुव, मेनि=(मुख)देहसौन्दर्यद, कण्ण=कृष्णनॆम्ब

गरणि-गद्यानुवादः - DP_१६१ - ४४

६२

गरणि-प्रतिपदार्थः - DP_१६१ - ४४

पिरानै=स्वामियन्नु, उहन्दु=श्लाघिसि, वार्=कुप्पसद बिगितक्कॆ, मलि=अडगदॆ उब्बिरुव, कॊङ्गै=स्तनगळुळ्ळ, अशोदै=यशोदॆयु, मञ्जनम्=मज्जनवन्नु, आट्रिय=माडिसिद, अट्रै=(रीतियन्नु)हागॆये, पार्=भूमियल्लि, मलि=हरडिरुव, तॊल्=पुरातनवाद कीर्तिय, पुदुवै=श्रीविल्लिपुत्तूरिन, कोन्=निर्वाहकनाद, पट्टर् पिरान्=हिरियभट्टरु(पॆरियाऴ्वाररु), शॊन्न=हेळिद, शीर्=सॊगसु, मलि=तुम्बिद, शॆन्दमिऴ्=सुन्दरवाद तमिळुभाषॆय, पाडल्=हाडन्नु, वल्लार्=तिळिदवरु, यादुम्=याव तॆरनादरू आद, तीविनै=पापवन्नु, इलरे=इल्लदवरे(आगुत्तारॆ).

गरणि-गद्यानुवादः - DP_१६१ - ४४

दट्टवाद मळॆयमोडद बण्णवन्नु होलुव(मुख)देहसौन्दर्यद कृष्णनॆम्ब स्वामियन्नु श्लाघिसि कुप्पसद बिगितक्कॆ अडगदन्थ उब्बिद स्तनगळुळ्ळ यशोदॆयु मज्जन माडिसिद रीतियन्नु भूमियल्लि हरडिरुव पुरातनवाद कीर्तिय श्रीविल्लिपुत्तूरिन निर्वाहकनाद हिरियभट्टरु(पॆरियाऴ्वाररु) हेळिद, सॊगसुतुम्बिद सुन्दरवाद तमिळु भाषॆय हाडन्नु तिळिदवरु याव रीतिय पापवन्नूइल्लदवरे आगुत्तारॆ. (१०)

गरणि-विस्तारः - DP_१६१ - ४४

इदु ई तिरुमॊऴिगॆ फलश्रुति. कार्मुगिल बण्णवन्नु होलुववनु कृष्ण- कालमेघश्याम. अवन तायि यशोदॆ अवनिगॆ मज्जनमाडिसुवुदक्कॆ अवनन्नु ऒलिसिकॊळ्ळुवुदक्कागि नानारीतियल्लि अवनन्नु हॊगळिदळु. अदे विषयवन्नु अदे रीतियल्लि श्रीपॆरियाऴ्वाररु सरळसुन्दरवाद तमिळुभाषॆयल्लि हाडिदरु. भगवन्तन हिरिमॆयन्नु हॊगळुव ई हाडुगळन्नु अर्थवत्तागि तिळिदुकॊण्डवरु ऎल्ल बगॆय पापदिन्दलू बिडुगडॆ हॊन्दुत्तारॆ. ऎन्दरॆ परिशुद्धरागुत्तारॆ, ऎन्दु आऴ्वाररु हेळुत्तारॆ. भगवन्तन विषयवाद यावुदादरू मनुष्यनन्नु शुद्धनन्नागि पापरहितनन्नागि माडुत्तदॆ. भगवन्तनल्लि नम्बिकॆयन्नू भक्तियन्नू हॆच्चिसुत्तदॆ. हीगॆ अवनु मुमुक्षुवागुत्तानॆ.

गरणि-अडियनडे - DP_१६१ - ४४

वॆण्णॆय्, कन्ऱु, पेय् च्चि, कञ्जन्, अप्पम्, ऎण्णॆय्, कऱन्द, कन्ऱनै, पूणि, कार्, पिन्नै.

६३

श्रीः

श्रियै नमः