०१ मॆच्चूदु शङ्गमिडत्तान्
विश्वास-प्रस्तुतिः - ०१
मॆच्चूदु शङ्गमिडत्तान् नल् वेयूदि
पॊय् च्चूदिल् तोट्र पॊऱैयुडै मन्नर् क्काय्
पत्तूर् पॊदन्ऱु पारद, कैशॆय्दु
अत्तूदनप्पूच्चि काट्टुहिन्ऱानम्मानेयप्पूच्चिकाट्टुकिन्ऱान्
मूलम् - ०१
मॆच्चूदु शङ्गमिडत्तान् नल् वेयूदि
पॊय् च्चूदिल् तोट्र पॊऱैयुडै मन्नर् क्काय्
पत्तूर् पॊदन्ऱु पारद, कैशॆय्दु
अत्तूदनप्पूच्चि काट्टुहिन्ऱानम्मानेयप्पूच्चिकाट्टुकिन्ऱान्
गरणि-प्रतिपदार्थः - ०१
मॆच्च= ऎल्लरू मॆच्चुवन्तॆ. ऊदु=ऊदुव, शङ्गम्=शङ्खवन्नु, इडत्तान्=ऎडगैयल्लि हिडिदवनू, नल्=उत्तमवाद, वेय्=वेणुवन्नु, ऊदि=ऊदुववनू, पॊय्= मोसद, शूदिल्=जूजिनल्लि, तोट्र=सोत, पॊऱै=सहनॆयन्नु, उडै=उळ्ळ, मन्नर् क्कु=राजरिगॆ(पाण्डवरिगॆ), आय्=सहायकनागि, पत्तु=हत्तु, ऊर्=ऊरुगळन्नू, पॆऱाद=कॊडद, अन्ऱु=अन्दु, पारदम्=भारतयुद्धवन्नु, कैशॆय्द= ऒदगिसिद, अदूतन्= आ दूतनु, अप्पूच्चि=अन्थ (भयङ्करवाद)बूचियन्नु, काट्टुहिन्ऱान्= तोरिसुत्तिद्दानॆ, अम्मने=अम्मा, अप्पूच्चि= हॆदरिसुव बूचियन्नु, काट्टुकिन्ऱान्=तोरिसुत्तिद्दानॆ.
गरणि-गद्यानुवादः - ०१
ऎल्लरू मॆच्चुवन्तॆ ऊदुव(पाञ्चजन्य)शङ्खवन्नु ऎडगैयल्लि हिडिदवनू उत्तमवाद वेणुवन्नु ऊदुववनू (आद कृष्णनु) मोसद जूजिनल्लि सोत सहनॆयन्नुळ्ळ राजरिगॆ (पाण्डवरिगॆ) सहायकनागि हत्तु ऊरुगळनू कॊडद अन्दु भारतयुद्धवन्नु अणिमाडिद आ शान्तिदूतनु अन्थदे भयङ्करवाद बूचियन्नु तोरिसुत्तिद्दानॆ, अम्मा हॆदरिसुव बूचियन्नु तोरिसुत्तिद्दानॆ.(१)
गरणि-विस्तारः - ०१
सान्दीपिनि गुरुगळ मगनन्नु बच्चिट्टुकॊण्डिद्द पञ्चजनि ऎम्ब राक्षसनन्नु श्रीकृष्णनु कॊन्दु अवनु अडगिकॊण्डिद्द शङ्खवन्नु तानु तन्न दिव्यायुधगळल्लि ऒन्दन्नागि माडिकॊण्डनु. अदे पाञ्चजन्य. पाञ्चजन्य धैर्य शौर्यगळ सूचक. कृष्ण पाञ्चजन्यवन्नु ऎडगैयल्लि हिडिदु ऒन्दु सल ऊदिदनॆन्दरॆ आयितु..ऎदुराळिगळ ऎदॆ गडगड नडुगिहोगुत्तदॆ. अन्थ भयोत्पादकवाद आयुधगळल्लि ऒन्दु ई पाञ्चजन्य.
कृष्णन मत्तॊन्दु आयुध ।”वेणु”. वेणुविनिन्द हॊम्मुवुदु सम्मोहकगान. केळुववरन्नु अदु मुग्धगॊळिसुत्तदॆ. अवरन्नॆल्ल तन्नकडॆगॆ आकर्षिसुत्तदॆ. भगवन्तनल्लि शरणु
२
होगुवन्तॆ माडुत्तदॆ. अदरददु अद्वितीय सामर्थ्य. ऎन्दरॆ भक्तिप्रेमगळ ऊटॆयन्नु जीविय हृदयान्तराळदिन्द उक्किसि हरिसुव सामर्थ्य अदरदु.
ऒन्दु ऎदुराळियल्लि भयवन्नु हुट्टिसि अवनन्नु जयिसुवुदादरॆ मत्तॊन्दु प्रेमवन्नु उक्किसि अवनन्नु तन्नवनन्नागि माडिकॊळ्ळुवुदु. भयवन्नुण्टु माडुववनू, अदन्नु नीगिसुववनू भगवन्तने अल्लवॆ?
मोसद जूजु नडसिदवरुकौरवरु. तम्म सोदरमावनाद शकुनिय सहायदिन्द. जूजाडुवुदु कडुपापवॆन्दु तिळिदिद्दरू, अरसरादवरु अदन्नु आडबहुदित्तु. ऒब्ब राज इन्नॊब्ब राजनन्नु जूजाडलु आह्वानिसिदनॆन्दरॆ. ऒल्लॆनॆन्नुवुदागलि, आददॆ ओडिहोगुवुदागलि हेडिय कॆलसवॆन्निसुत्तित्तु. जूजाडुवुदु, यावुदादरू फणवन्निट्ट्य्. ई धर्मसूक्ष्म तिळिदे कौरवरु पाण्डवरन्नु जूजिगॆ ऎळॆदद्दु. अनन्तर मोसमाडि, अवरन्नु राज्यभ्रष्ठरन्नागि माडिद्दु. जूजिनल्लि तम्म सर्वस्ववन्नू सोतु पाण्डवरु काडिगॆ होगबेकायितु. कट्टुपाडिनन्तॆ हन्नॆरडु वर्ष वनवास, ऒन्दु वर्ष अज्ञातवास नडसि कडुकष्टवन्नु अनुभविसिदरु. आदरॆ अवरु तम्म सहनॆयन्नु कळॆदुकॊळ्ळलिल्ल. ई अंश स्तोत्रार्हवादद्दु.
हदिमूरु वर्षगळ नन्तर, तम्म राज्यवन्नु मत्तॆ पडॆदुकॊळ्ळलु पाण्डवरु सन्धि कार्य नडसबेकायितु. अदन्नुमाडलु श्रीकृष्ण ऒप्पिद. ऎल्ल रीतिय हितवचनगळू व्यर्थवादवु. तला ऎरडॆरडरन्तॆ हत्तु ऊरुगळन्नु बिट्टुकॊडलू दुर्योधन ऒप्पलिल्ल. अदक्कॆ बदलागि अवनॆन्द- “ई नॆल वीररिगॆ मात्र लभ्य. अवरु वीररॆ आगिद्दरॆ युद्ध माडि, नम्मन्नु गॆद्दु, राज्यवन्नु पडॆदुकॊळ्ळलि”. सन्धि मुरिदुबित्तु. युद्धतॊडगि बन्तु. श्रीकृष्णनु अर्जुनन सारथियागि पाण्डवरिगॆ जयलभिसुवन्तॆ महाभारत युद्धवन्नु नडसिकॊट्ट. आग पाञ्चजन्यवन्नूदि, शत्रुगळॆल्ल तत्तरिसुवन्तॆ माडिद स्वामि. अन्थ स्वामि, ईग यशोदॆगॆ “बूचि बूचि”ऎन्दु हॆदरिसि, विनोद नोडुत्तानॆ; नलियुत्तानॆ.
०२ मलै पुरैतोळ्
विश्वास-प्रस्तुतिः - DP_११९ - ०२
मलैबुरैदोळ्मऩ्ऩवरुम् मारदरुम्मऱ्ऱुम्
पलर्गुलैय नूऱ्ऱुवरुम्बट्टऴिय पार्त्तऩ्
सिलैवळैयत् तिण्देर्मेल्मुऩ्ऩिऩ्ऱ सॆङ्गण्
अलवलैवन्दुअप्पूच्चिगाट्टुगिऩ्ऱाऩ्
अम्मऩे। अप्पूच्चिगाट्टुगिऩ्ऱाऩ्। २।
मूलम् (विभक्तम्) - DP_११९
११९ मलै पुरै तोळ् मऩ्ऩवरुम् * मारदरुम् मऱ्ऱुम् *
पलर् कुलैय * नूऱ्ऱुवरुम् पट्टऴिय ** पार्त्तऩ्
सिलै वळैयत् * तिण्देर्मेल् मुऩ्निऩ्ऱ * सॆङ्गण्
अलवलै वन्दु अप्पूच्चि काट्टुगिऩ्ऱाऩ् * अम्मऩे अप्पूच्चि काट्टुगिऩ्ऱाऩ् (२)
मूलम् - DP_११९ - ०२
मलैबुरैदोळ्मऩ्ऩवरुम् मारदरुम्मऱ्ऱुम्
पलर्गुलैय नूऱ्ऱुवरुम्बट्टऴिय पार्त्तऩ्
सिलैवळैयत् तिण्देर्मेल्मुऩ्ऩिऩ्ऱ सॆङ्गण्
अलवलैवन्दुअप्पूच्चिगाट्टुगिऩ्ऱाऩ्
अम्मऩे। अप्पूच्चिगाट्टुगिऩ्ऱाऩ्। २।
Info - DP_११९
{‘uv_id’: ‘PAT_२_१’, ‘rAga’: ‘Pantuvaraḷi / पन्दुवराळि’, ’tAla’: ‘Jambai / जम्बै’, ‘bhAva’: ‘Mother’}
अर्थः (UV) - DP_११९
मलै पोऩ्ऱ तोळ्गळै उडैय मऩ्ऩवर्गळुम् पीष्मर् पोऩ्ऱ महा रदर्गळुम् मऱ्ऱुम् पलरुम् नडुङ्गिप् पोगुम्बडि सॆय्दु कौरवर्गळ् नूऱु पेरुम् वेरऱ्ऱ मरम्बोल् अऴिन्दिड अर्जुऩऩिऩ् विल् वळैन्दिड तिण्मैयाऩ तेरिऩ्मेल् मुऩ्ऩे सारदियाग निऩ्ऱु सिवन्द कण्गळैयुडैय पार्त्तऩिऩ् वॆऱ्ऱियै पोऱ्ऱियवऩाऩ कण्णऩ् ऎऩ्ऩिडम् वन्दु पूच्चि काट्टि विळयाडुगिऱाऩ् अम्माडि! ऎऩक्कु पयमा इरुक्के ऎऩ्ऱु सॊल्ल पूच्चि काट्टि विळयाडुगिऱाऩ्
Hart - DP_११९
The lord with beautiful eyes
who gives his grace to all his devotees,
stood with Arjuna on a strong chariot in the Bharatha war
and helped Arjuna bend?? his bow
to destroy many kings with arms strong as mountains
along with warriors and his hundred Kaurava foes:
He comes as a goblin and frightens us,
that dear mischievous one comes as a goblin and frightens us:
प्रतिपदार्थः (UV) - DP_११९
मलै पुरै = मलै पोऩ्ऱ; तोळ् = तोळ्गळै उडैय; मऩ्ऩवरुम् = मऩ्ऩवर्गळुम्; मारदरुम् = पीष्मर् पोऩ्ऱ महा रदर्गळुम्; मऱ्ऱुम् पलर् = मऱ्ऱुम् पलरुम्; कुलैय = नडुङ्गिप् पोगुम्बडि सॆय्दु; नूऱ्ऱुवरुम् = कौरवर्गळ् नूऱु पेरुम्; पट्टऴिय = वेरऱ्ऱ मरम्बोल् अऴिन्दिड; पार्त्तऩ् = अर्जुऩऩिऩ्; सिलै वळैय = विल् वळैन्दिड; तिण् तेर्मेल् = तिण्मैयाऩ तेरिऩ्मेल्; मुऩ्निऩ्ऱ = मुऩ्ऩे सारदियाग निऩ्ऱु; सॆङ्गण् = सिवन्द कण्गळैयुडैय पार्त्तऩिऩ्; अलवलै = वॆऱ्ऱियै पोऱ्ऱियवऩाऩ कण्णऩ्; वन्दु = ऎऩ्ऩिडम् वन्दु; अप्पूच्चि काट्टुगिऩ्ऱाऩ् = पूच्चि काट्टि विळयाडुगिऱाऩ्; अम्मऩे! = अम्माडि! ऎऩक्कु पयमा इरुक्के ऎऩ्ऱु सॊल्ल; अप्पूच्चि काट्टुगिऩ्ऱाऩ् = पूच्चि काट्टि विळयाडुगिऱाऩ्
गरणि-प्रतिपदार्थः - DP_११९ - ०२
मलै=बॆट्टवन्नु, पुरै=ऒप्पुव, तोळ्=तोळुगळुळ्ळ, मन्नरुम्=राजरू, मारदरुम्=महारथरू
मट्रुम्=मत्तु, पलर्=अनेकरू, कुलैय=कॊलॆयागलु, नूट्रवरुम्=नूरुमन्दियू, पट्टु=सङ्कटपट्टु, अऴिय=अळियलु, पार् त्तन्=पार्थन, शिलै=बिल्लु, वळैय=बागुत्तिरलु, तिण्=बलिष्ठवाद, तेर्=रथद, मेल्=मेलेरि, मुन्=मुम्भागदल्लि, निन्ऱ=निन्तिरुव शॆङ्गण्= कॆम्पडरिद कण्णुगळुळ्ळवनू, अलवलै= सिंहनाद माडुववनू(आद कृष्णनु), वन्दु=बन्दु, अप्पूच्चि काट्टुऱान्=बूचियन्नु तोरिसुत्तानॆ; अम्माने=अम्मम्मा, अप्पूच्चि काट्टुकिरान्= बूचियन्नु तोरिसुत्तानॆ.
३
गरणि-गद्यानुवादः - DP_११९ - ०२
बॆट्टदन्तॆ दृढवाद तोळुगळुळ्ळ राजरू महारथरू मत्तु अनेक इतररू कॊलॆगॊळ्ळलु, नूरुमन्दियू सङ्कटपट्टु अळियलु पार्थन बिल्लु बागुत्तिरलु बलिष्ठवाद रथवन्नु एरि अदर मुम्भागदल्लि निन्तिरुव कॆम्पडरिद कण्णुळ्ळवनू सिंहनाद माडुववनू आद कृष्णनु बूचियन्नु तोरिसुत्तानॆ, अम्मम्मा बूचियन्नु तोरिसुत्तानॆ.(२)
गरणि-विस्तारः - DP_११९ - ०२
महाभारत युद्धतॊडगितु. महाबलिष्ठ राजरुगळू, महारथरू मडिदरु. मत्तु हदिनॆण्टु अक्षोहिणी सैन्यवू नाशवायितु. सङ्कटपट्ट्य् नूरुमन्दि दुर्योधनादिगळू अळिदरु. कृष्ण आग पार्थनिगॆ सारथियाद. अवन मार्गदर्शनदल्लि, अवन चमत्कारदिन्द इदॆल्ल नडॆयितु. पार्थनन्नु हुरिदुम्बिसुत्ता, अवन गाण्डीवद ठेङ्कारद जॊतॆगॆ तानू सिञ्जनाद माडुत्ता पाण्डवरिगॆ जयगळिसिकॊट्ट कृष्ण. अन्थवनीग “बूचि बूचि” ऎन्दु यशोदॆयन्नु हॆदरिसुत्तानॆ, एनु सोजिग!
०३ कायुनीर् पुक्कू
विश्वास-प्रस्तुतिः - DP_१२० - ०३
कायुम्नीर्बुक्कुक् कडम्बेऱि काळियऩ्
तीयबणत्तिल् सिलम्बार्क्कप्पाय्न्दाडि
वेयिङ्गुऴलूदि वित्तगऩाय्निऩ्ऱ
आयऩ्वन्दुअप्पूच्चिगाट्टुगिऩ्ऱाऩ्
अम्मऩे। अप्पूच्चिगाट्टुगिऩ्ऱाऩ्। ३।
मूलम् (विभक्तम्) - DP_१२०
१२० कायुम् नीर् पुक्कुक् * कडम्बु एऱि * काळियऩ्
तीय पणत्तिल् * सिलम्बु आर्क्कप् पाय्न्दु आडि **
वेयिऩ् कुऴल् ऊदि * वित्तगऩाय् निऩ्ऱ *
आयऩ् वन्दु अप्पूच्चि काट्टुगिऩ्ऱाऩ् * अम्मऩे अप्पूच्चि काट्टुगिऩ्ऱाऩ् (३)
मूलम् - DP_१२० - ०३
कायुम्नीर्बुक्कुक् कडम्बेऱि काळियऩ्
तीयबणत्तिल् सिलम्बार्क्कप्पाय्न्दाडि
वेयिङ्गुऴलूदि वित्तगऩाय्निऩ्ऱ
आयऩ्वन्दुअप्पूच्चिगाट्टुगिऩ्ऱाऩ्
अम्मऩे। अप्पूच्चिगाट्टुगिऩ्ऱाऩ्। ३।
Info - DP_१२०
{‘uv_id’: ‘PAT_२_१’, ‘rAga’: ‘Pantuvaraḷi / पन्दुवराळि’, ’tAla’: ‘Jambai / जम्बै’, ‘bhAva’: ‘Mother’}
अर्थः (UV) - DP_१२०
काळियऩिऩ् विषाक्ऩियाल् सूडायिरुक्कुम् मडुविल् पुगुन्दु पिऱगु करैयोरम् इरुन्द कडम्ब मरत्तिल् एऱि काळियऩिऩ् तीमै मिक्क अप्पाम्बिऩ् पडत्तिल् कुदित्तु तिरुवडि सिलम्बुगळ् जलीर् ऎऩ ऒलिक्क तुळ्ळि कूत्ताडि पुल्लाङ्गुऴलिल् इसै ऎऴुप्पि वित्तगऩाग निऩ्ऱ आयर्गुलक् कण्णऩ् ऒडि वन्दु पूच्चि काट्टि विळयाडुगिऱाऩ् अम्माडि! ऎऩक्कु पयमा इरुक्के ऎऩ्ऱु सॊल्ल पूच्चि काट्टि विळयाडुगिऱाऩ्
Hart - DP_१२०
Our lord, the clever one,
the cowherd, plays beautiful music on his flute,
climbed on a Kaḍamba tree,
jumped from it into the foaming water
and danced on the head of the evil Kalingan
as the bells on his anklets sounded:
He comes as a goblin and frightens us,
That dear one comes as a goblin and frightens us:
प्रतिपदार्थः (UV) - DP_१२०
कायुम् नीर् = काळियऩिऩ् विषाक्ऩियाल् सूडायिरुक्कुम्; पुक्कु = मडुविल् पुगुन्दु; कडम्बु = पिऱगु करैयोरम् इरुन्द कडम्ब; एऱि = मरत्तिल् एऱि; काळियऩ् = काळियऩिऩ्; तीय = तीमै मिक्क; पणत्तिल् = अप्पाम्बिऩ् पडत्तिल् कुदित्तु; सिलम्बु आर्क्क = तिरुवडि सिलम्बुगळ् जलीर् ऎऩ ऒलिक्क; पाय्न्दु आडि = तुळ्ळि कूत्ताडि; वेयिऩ् = पुल्लाङ्गुऴलिल्; कुऴल् ऊदि = इसै ऎऴुप्पि; वित्तगऩाय् निऩ्ऱ = वित्तगऩाग निऩ्ऱ; आयऩ् वन्दु = आयर्गुलक् कण्णऩ् ऒडि वन्दु; अप्पूच्चि काट्टुगिऩ्ऱाऩ् = पूच्चि काट्टि विळयाडुगिऱाऩ्; अम्मऩे! = अम्माडि! ऎऩक्कु पयमा इरुक्के ऎऩ्ऱु सॊल्ल; अप्पूच्चि काट्टुगिऩ्ऱाऩ् = पूच्चि काट्टि विळयाडुगिऱाऩ्
गरणि-प्रतिपदार्थः - DP_१२० - ०३
कडम्बु= कदम्ब मरवन्नु, एऱ्=हत्ति, कायुम्=कुदियुत्तिरुव, नीर्=नीरन्नु, पुक्कू=हॊक्कु, काळियन्=काळीयन, तीय=दुष्ट, पणत्तिल्=हॆदॆयमेलॆ, शिलम्बु=गॆज्जॆगळु, आर् क्क=सद्दु माडुवन्तॆ, पाय्न्दाडि= कुणीदाडि कुप्पळिसि
वेयिन्=बिदिरिन, कुऴल्=कॊळलन्नु, ऊदि=ऊदि, वित्तकन्=विस्मयकारि, आय्=आगि, निन्ऱ=निन्तिरुव, आयन्=गोवळनाद कृष्णनु, वन्दु=बन्दु, अप्पूच्चि काट्टुकिऱान्= बूचियन्नु तोरिसुत्तानॆ, अम्माने=अम्मने, अप्पूच्चि काट्टुकिऱान्= बूचियन्नु तोरिसुत्तानॆ.
४
गरणि-गद्यानुवादः - DP_१२० - ०३
कदम्ब मरवन्नु हत्ति कुदियुत्तिरुव नीरन्नु हॊक्कु काळियन दुष्टहॆडॆय मेलॆ हॆज्जॆगळु सद्दुमाडुवन्तॆ, कुप्पळिसि कुणिदाडि, बिदिरिन कॊळलन्नु ऊदि, विस्मयकारियागि, निन्तिरुव गोवळनाद कृष्णनु बन्दु बूचियन्नु तोरिसुत्तानॆ, अम्माने बूचियन्नु तोरिसुत्तानॆ.(३)
गरणि-विस्तारः - DP_१२० - ०३
यमुना नदियल्लि काळिन्दि मडु. अल्लि काळीयनॆम्ब विषसर्प वासवागित्तु. मडुविन नीरॆल्ला विषमयवागि अदरिन्द कुदियुत्ता जनगळिगू दनगळिगू उपयॊगक्कॆ योग्यवल्लद्दागित्तु. बालकृष्णनु इदन्नु कण्डनु. मडुविन दडदल्लि ऒन्दे ऒन्दु कदम्ब मरवित्तु. अदन्नु कृष्ण एरि, अदर तुदियिन्द मडुविनॊळक्कॆ दुढुं ऎन्दु धुमुकिदनु. अवन जॊतॆगाररागिद्द गोवळरिगॆल्ल बहळ भयवायितु. कृष्णन गति एनागुवुदो ऎन्दु अवरॆल्ल भयदिन्द अत्तरु. स्वल्प हॊत्तिनल्लिये कृष्ण नीरिन मेलॆ काणिसिकॊण्डनु. अवन मैयन्नॆल्ला काळीयनु सुत्तिबिगिदिद्दनु. कृष्णनू सर्पद बिगितदिन्द तप्पिसिकॊळ्ळुववनन्तॆ स्वल्प काल हॆणगाडि नटिसिदनु. अनन्तर काळीयन हॆडॆगळ मेलेरिनिन्तु, कालिन किरुगॆज्जॆगळु घलुघलुरॆन्दु सद्दुमाडुत्तिरुवन्तॆ तन्न वेणुनादक्कॆ अदु ताळवागिरुवन्तॆ, आनन्ददिन्द कुणिकुणिदाडिदनु. आग काळीयनू अवन पत्नियरू शरणागतरागि प्रार्थिसिदरु. कृष्णनु अवरन्नु सुरक्षितवाद समुद्रक्कॆ कळुहिसिकॊट्टु काळिन्दि मडुवन्नु योग्यवागि माडि विस्मयकारि ऎन्निसिकॊण्डनु.
०४ इरुट्टिऱ् पिऱन्दु
विश्वास-प्रस्तुतिः - DP_१२१ - ०४
इरुट्टिल्बिऱन्दुबोय् एऴैवल्लायर्
मरुट्टैत्तविर्प्पित्तु वऩ्कञ्जऩ्माळप्
पुरट्टि अन्नाळ्ऎङ्गळ् पूम्बट्टुक्कॊण्ड
अरट्टऩ्वन्दुअप्पूच्चिगाट्टुगिऩ्ऱाऩ्
अम्मऩे। अप्पूच्चिगाट्टुगिऩ्ऱाऩ्। ४।
मूलम् (विभक्तम्) - DP_१२१
१२१ इरुट्टिल् पिऱन्दु पोय् * एऴै वल् आयर् *
मरुट्टैत् तविर्प्पित्तु * वऩ् कञ्जऩ् माळप् **
पुरट्टि अन्नाळ् ऎङ्गळ् * पूम्बट्टुक् कॊण्ड *
अरट्टऩ् वन्दु अप्पूच्चि काट्टुगिऩ्ऱाऩ् * अम्मऩे अप्पूच्चि काट्टुगिऩ्ऱाऩ् (४)
मूलम् - DP_१२१ - ०४
इरुट्टिल्बिऱन्दुबोय् एऴैवल्लायर्
मरुट्टैत्तविर्प्पित्तु वऩ्कञ्जऩ्माळप्
पुरट्टि अन्नाळ्ऎङ्गळ् पूम्बट्टुक्कॊण्ड
अरट्टऩ्वन्दुअप्पूच्चिगाट्टुगिऩ्ऱाऩ्
अम्मऩे। अप्पूच्चिगाट्टुगिऩ्ऱाऩ्। ४।
Info - DP_१२१
{‘uv_id’: ‘PAT_२_१’, ‘rAga’: ‘Pantuvaraḷi / पन्दुवराळि’, ’tAla’: ‘Jambai / जम्बै’, ‘bhAva’: ‘Mother’}
अर्थः (UV) - DP_१२१
इरुळ् मिक्क इरवु नेरत्तिल् पिऱन्दु अप्पोदे वेऱिडम् पोय् ऎळिमैयाऩ वल्लमैयुडैय यादवर्गळिऩ् मरुट्चियै अगऱ्ऱिय कॊडिय कंसऩ् माण्डिड अवऩै पुरट्टिय अन्द नाळिल् ऎङ्गळ् पट्टाडैगळैक् कवर्न्द कुऱुम्बुक्कारऩ् ओडि वन्दु पूच्चि काट्टि विळयाडुगिऱाऩ् अम्माडि! ऎऩक्कु पयमा इरुक्के ऎऩ्ऱु सॊल्ल पूच्चि काट्टि विळयाडुगिऱाऩ्
Hart - DP_१२१
The lord Kaṇṇan was born in the night,
raised in a poor cowherd village
killed the evil king Kamsan,
and took away the suffering of the cowherds:
He stole our pretty silk dresses:
He comes mischievously as a goblin and frightens us,
that dear one comes and frightens us:
प्रतिपदार्थः (UV) - DP_१२१
इरुट्टिल् पिऱन्दु = इरुळ् मिक्क इरवु नेरत्तिल् पिऱन्दु; पोय् = अप्पोदे वेऱिडम् पोय्; एऴै = ऎळिमैयाऩ; वल् आयर् = वल्लमैयुडैय यादवर्गळिऩ्; मरुट्टैत् तविर्प्पित्तु = मरुट्चियै अगऱ्ऱिय; वऩ् कञ्जऩ् माळ = कॊडिय कंसऩ् माण्डिड; पुरट्टि = अवऩै पुरट्टिय; अन्नाळ् = अन्द नाळिल्; ऎङ्गळ् = ऎङ्गळ्; पूम्बट्टुक् कॊण्ड = पट्टाडैगळैक् कवर्न्द; अरट्टऩ् वन्दु = कुऱुम्बुक्कारऩ् ओडि वन्दु; अप्पूच्चि काट्टुगिऩ्ऱाऩ् = पूच्चि काट्टि विळयाडुगिऱाऩ्; अम्मऩे! = अम्माडि! ऎऩक्कु पयमा इरुक्के ऎऩ्ऱु सॊल्ल; अप्पूच्चि काट्टुगिऩ्ऱाऩ् = पूच्चि काट्टि विळयाडुगिऱाऩ्
गरणि-प्रतिपदार्थः - DP_१२१ - ०४
इरुट्टिल्= नट्टिरुळिनल्लि, पिऱन्दु=हुट्टि, पोय्=(अल्लिन्द) हॊरटुहोगि, एऴै= अरियद वल्=शक्तराद, आयर्=गोवळर, मरुट्टै=हुच्चुभयवन्नु, तविर् पित्तु= कळॆदु, वल्=क्रूरियाद, कञ्जन्=कंसनन्नु, माळ=सायुवन्तॆ, पुरट्टि=उरुडाडिसि(हॊरळिसि), अन्नाळ्=आ दिनदन्दु, ऎङ्गळ्=नम्मा, पू=हूविनन्तॆ कोमलवाद
मत्तु सुन्दरवाद, पट्टु=वस्त्रगळन्नु , कॊण्डु=ऎत्तिकॊण्डु होद, अरट्टन्=तुण्टनु, वन्दु=बन्दु, अप्पूच्चि काट्टुकिऱान्= बूचियन्नु तोरिसुत्तानॆ, अम्माने=अम्मा, अप्पूच्चिकाट्टुकिऱान्= बूचियन्नु तोरिसुत्तानॆ.
५
गरणि-गद्यानुवादः - DP_१२१ - ०४
नट्टिरुळिनल्लि हुट्टि अल्लिन्द हिरटूहोगि अरियद आदरॆ शक्तराद गोवळर हुच्चुभयवन्नु कळॆदु, क्रूरियाद कंसनु मडियुवन्तॆ अवनन्नु नॆलदमेलॆ ऎळदाडि, अन्दु नम्म सुन्दरवाद वस्त्रगळन्नु ऎत्तिकॊण्डु होद तुण्टनु बन्दु बूचियन्नु तोरिसुत्तानॆ, अम्मा बूचियन्नु तोरिसुत्तानॆ.(४)
गरणि-विस्तारः - DP_१२१ - ०४
कृष्ण हुट्टिद्दु नट्टिरुळिनल्लि. ऎल्लरू गाढनिद्रॆयल्लि तॊडगिरुवाद. कारागृह बन्धनदल्लिद्द देवकियल्लि जनिसिद अवनु अदे घळिगॆयल्लि अल्लिन्द हॊरटुहोदद्दु नन्दगोकुलदल्लि यशोदॆय बळिगॆ. अवनु बॆळॆदद्दु अल्लिये. मुग्धराद गोवळर गुम्पिनल्लि. गोवळरु बलशालिगळु. आदरू अवरिगॆ कंसन भयवित्तु. कृष्णनुकंसन क्रौर्यवन्नु मनगण्ड. अवन आह्वानदन्तॆये अवन बळिसारिद. दारियल्लि बन्द ऎडरुतॊडरुगळन्नॆल्ला निवारिसिकॊण्डु सिंहासनदल्लु कुळितिद्द अवनन्नु मुन्दलॆ कूदलु हिडिदु नॆलक्कॆळॆदु, नॆलदमेलॆल्ला अवनन्नु ऎळॆदाडि अवनन्नु कॊन्दु गोवळरिगू, इडिय यादवकुलक्कू नॆम्मदि तन्दनु.
गोपियरु यमुना नदिगॆ जलक्रीडॆगॆन्दु ऒम्मॆ होदरु. तम्म मैमेलिन बट्टॆगळन्नॆल्ला दण्डॆयमेलॆ कळचिट्टु नदियल्लिळिदु, जलक्रीडॆयल्लि तॊडगिमैम्रॆतु आनन्दिसुत्तिद्दरु. आग बालकृष्णनु अवर बट्टॆगळन्नॆल्ला बाचि ऎत्तिकॊण्डु ऎत्तरवाद मरदकॊम्बॆय मेलॆ अवुगळन्नु तूगु बिट्टु विनोद नोडुववनन्तॆ कुळितु अवर मनस्सन्नु परीक्षिसिद. “तुण्ट”कृष्णनीग तायि यशोदॆगॆ “बूचि बन्तु” ऎन्दु हॆदरिसुत्तिद्दानॆ. एनु सोजिग!
०५ शेप्पूण्ड शाडुचिदरि,
विश्वास-प्रस्तुतिः - DP_१२२ - ०५
सेप्पूण्ड साडुसिदऱि तिरुडिनॆय्क्कु
आप्पूण्डु नन्दऩ्मऩैविगडैदाम्बाल्
सोप्पूण्डु तुळ्ळित्तुडिक्क अऩ्ऱु
आप्पूण्डाऩ्अप्पूच्चिगाट्टुगिऩ्ऱाऩ्
अम्मऩे। अप्पूच्चिगाट्टुगिऩ्ऱाऩ्। ५।
मूलम् (विभक्तम्) - DP_१२२
१२२ सेप् पूण्ड * साडु सिदऱित् तिरुडि * नॆय्क्कु
आप्पूण्डु * नन्दऩ् मऩैवि कडैत् ताम्बाल् **
सोप्पूण्डु तुळ्ळित् * तुडिक्कत् तुडिक्क * अऩ्ऱु
आप्पूण्डाऩ् अप्पूच्चि काट्टुगिऩ्ऱाऩ् * अम्मऩे अप्पूच्चि काट्टुगिऩ्ऱाऩ् (५)
मूलम् - DP_१२२ - ०५
सेप्पूण्ड साडुसिदऱि तिरुडिनॆय्क्कु
आप्पूण्डु नन्दऩ्मऩैविगडैदाम्बाल्
सोप्पूण्डु तुळ्ळित्तुडिक्क अऩ्ऱु
आप्पूण्डाऩ्अप्पूच्चिगाट्टुगिऩ्ऱाऩ्
अम्मऩे। अप्पूच्चिगाट्टुगिऩ्ऱाऩ्। ५।
Info - DP_१२२
{‘uv_id’: ‘PAT_२_१’, ‘rAga’: ‘Pantuvaraḷi / पन्दुवराळि’, ’tAla’: ‘Jambai / जम्बै’, ‘bhAva’: ‘Mother’}
अर्थः (UV) - DP_१२२
ऎरुदुगळ् पूट्टिय सगडत्तै सक्करम् सिदऱिबोगुम्बडि उदैत्तु नॆय्क्कु आसैप्पट्टु तिरुडियदाल् आय्च्चियराल् कट्टप्पट्टु नन्दगोबऩ् तेवियाऩ यसोदै तयिर् कडैयुम् ताम्बुक् कयिऱाल् अडिवाङ्गि वलियिऩाल् तुळ्ळित् तुडित्त अन्द पिळ्ळैप्परुवदिले कट्टुण्डिरुन्दवऩ् पूच्चि काट्टि विळयाडुगिऱाऩ् अम्माडि! ऎऩक्कु पयमा इरुक्के ऎऩ्ऱु सॊल्ल पूच्चि काट्टि विळयाडुगिऱाऩ्
Hart - DP_१२२
He killed Sakaṭāsuran
when the Asuran came as a cart yoked to bulls:
The dear child was pulled with a rope used to churn yogurt
and tied on mortar by Nandan’s wife Yashoda:
He comes as a goblin and frightens us,
that dear one comes as a goblin and frightens us:
प्रतिपदार्थः (UV) - DP_१२२
सेप् पूण्ड = ऎरुदुगळ् पूट्टिय सगडत्तै; साडु सिदऱि = सक्करम् सिदऱिबोगुम्बडि उदैत्तु; तिरुडि नॆय्क्कु = नॆय्क्कु आसैप्पट्टु तिरुडियदाल्; आप्पूण्डु = आय्च्चियराल् कट्टप्पट्टु; नन्दऩ् मऩैवि = नन्दगोबऩ् तेवियाऩ यसोदै; कडै ताम्बाल् = तयिर् कडैयुम् ताम्बुक् कयिऱाल्; सोप्पूण्डु = अडिवाङ्गि; तुळ्ळित् तुडिक्क तुडिक्क = वलियिऩाल् तुळ्ळित् तुडित्त; अऩ्ऱु = अन्द पिळ्ळैप्परुवदिले; आप्पूण्डाऩ् = कट्टुण्डिरुन्दवऩ्; अप्पूच्चि काट्टुगिऩ्ऱाऩ् = पूच्चि काट्टि विळयाडुगिऱाऩ्; अम्मऩे! = अम्माडि! ऎऩक्कु पयमा इरुक्के ऎऩ्ऱु सॊल्ल; अप्पूच्चि काट्टुगिऩ्ऱाऩ् = पूच्चि काट्टि विळयाडुगिऱाऩ्
गरणि-प्रतिपदार्थः - DP_१२२ - ०५
शे=ऎत्तुगळन्नु, पूण्ड=हूडुवुदक्कॆ, तक्कद्दाद= शाडु=शकटवन्नु, चिदरि= चॆदरि पुडिपुडियागुवन्तॆ माडि, नॆय् क्कू=तुप्पक्कागि, तिरुडि=कळ्ळतन माडि, आ=ऒळ्ळॆय नडतॆय सोगन्नु, पूण्डु=हाकिकॊण्डु
नन्दन्=नडगोपन, मनैवि=मडदियाद यशोदॆय, कडै=कडॆयुव, ताम्बाल्=कोलिनिन्द(ऎन्दरॆ कडगोलिनिन्द), तुळ्ळि=कुप्पळिसि तुडिक्क तुडिक्क= बेगबेग ओडुत्ता, शोफ्पु=एटुगळन्नु, पूण्डु=उण्डु, अन्ऱु=आ दिन, आप्पु=ऒडलन्नु, पूण्डान्=कट्टिहाकिसिकॊण्डवनु, अप्पूच्चि काट्टुकिऱान्= बूचियन्नु तोरिसुत्तानॆ, अम्माने=अम्मा, अप्पूच्चि काट्टुकिऱान्= बूचियन्नु तोरिसुत्तानॆ.
६
गरणि-गद्यानुवादः - DP_१२२ - ०५
ऎत्तुगळन्नु हूडुवुदक्कॆ तक्कद्दाद शकटवन्नु पुडिपुडियागुवन्तॆ ऒदॆदु, तुप्पक्कागि कळ्ळतन माडि ऒळ्ळॆयनडतॆय सोगन्नु हाकिकॊण्डु नन्दगोपन मडदियाद यशोदॆय कडगोलिनिन्द दूरक्कॆ कुप्पळिसुत्ता बेगबेग ओडुत्ता, एटुगळन्नु तीम्दु, अन्दु तन्न ऒडलन्नु कट्टिहाकिसिकॊण्डवनु बूचियन्नु तोरिसुत्तानॆ, अम्मा, बूचियन्नु तोरिसुत्तानॆ.(५)
गरणि-विस्तारः - DP_१२२ - ०५
कृष्णन बालचेष्टॆगळल्लि साधारणवादवू उण्टु, असाधारणवादवू उण्टु. ऎत्तिनगाडिय रूपधरिसि, कृष्णन मेलॆ नुग्गि हरिदु अवनन्नु कॊन्दुबिडबेकॆन्दु बन्द शकटासुरनन्नु तन्न पुट्टकालिनिन्द ऒदॆदु पुडिपुडिमाडिद्दु असाधारणवाद चेष्टॆ. तुप्प तिन्नुव आशॆयिन्द कळ्ळतन माडि एनू अरियदवन्तॆ सोगु हाकिद्दु; अदरिन्द तायि यशोदॆ अवनन्नु कडगोलिनिन्द हॊदॆयुवुदन्नु तप्पिसिकॊळ्ळलु हारि, कुप्पळिसि, नॆगॆदु ओडि अवळन्नु काडिसिस्द्दु; मत्तु अवळिन्द ऒरळीगॆ कट्टिहाकिसिकॊण्डद्दु- इवु सामान्यवाद, विनोदतरुव चेष्टॆगळु. अन्थ चेष्टॆगळन्नु माडुववन ईगिन चेष्टॆ ऎन्थाद्दु नोडि- तायियन्नु बूचि बन्तु ऎन्दु हॆदरिसुव चेष्टॆ!
०६ शॆप्पिळमॆन् मुलैत्तेवकिनङ्गैक्कू
विश्वास-प्रस्तुतिः - DP_१२३ - ०६
सॆप्पिळमॆऩ्मुलैत् तेवगिनङ्गैक्कु
सॊप्पडत्तोऩ्ऱित् तॊऱुप्पाडियोंवैत्त
तुप्पमुम्बालुम् तयिरुंविऴुङ्गिय
अप्पऩ्वन्दुअप्पूच्चिगाट्टुगिऩ्ऱाऩ्
अम्मऩे। अप्पूच्चिगाट्टुगिऩ्ऱाऩ्। ६।
मूलम् (विभक्तम्) - DP_१२३
१२३ सॆप्पु इळ मॆऩ्मुलैत् * तेवगि नङ्गैक्कु *
सॊप्पडत् तोऩ्ऱि * तॊऱुप्पाडियोम् वैत्त **
तुप्पमुम् पालुम् * तयिरुम् विऴुङ्गिय *
अप्पऩ् वन्दु अप्पूच्चि काट्टुगिऩ्ऱाऩ् * अम्मऩे अप्पूच्चि काट्टुगिऩ्ऱाऩ् (६)
मूलम् - DP_१२३ - ०६
सॆप्पिळमॆऩ्मुलैत् तेवगिनङ्गैक्कु
सॊप्पडत्तोऩ्ऱित् तॊऱुप्पाडियोंवैत्त
तुप्पमुम्बालुम् तयिरुंविऴुङ्गिय
अप्पऩ्वन्दुअप्पूच्चिगाट्टुगिऩ्ऱाऩ्
अम्मऩे। अप्पूच्चिगाट्टुगिऩ्ऱाऩ्। ६।
Info - DP_१२३
{‘uv_id’: ‘PAT_२_१’, ‘rAga’: ‘Pantuvaraḷi / पन्दुवराळि’, ’tAla’: ‘Jambai / जम्बै’, ‘bhAva’: ‘Mother’}
अर्थः (UV) - DP_१२३
सॆप्पु पोऩ्ऱ इळमैत् तोऱ्ऱमुडैय तेवगि पिराट्टिक्कु मगऩाग सिऱप्भागप् पिऱन्दु आयर्बाडियिल् उळ्ळ नाङ्गळ् सेर्त्तु वैत्तिरुन्द नॆय्यैयुम् पालैयुम् तयिरैयुम् कळवाडि विऴुङ्गिय पॆरुमाऩ् ओडि वन्दु पूच्चि काट्टि विळयाडुगिऱाऩ् अम्माडि! ऎऩक्कु पयमा इरुक्के ऎऩ्ऱु सॊल्ल पूच्चि काट्टि विळयाडुगिऱाऩ्
Hart - DP_१२३
The dear child of Devaki
with young soft breasts like cheppu
stole and swallowed ghee, milk and yogurt
that we, the cowherd women kept:
He comes as a goblin and frightens us,
that dear one comes as a goblin and frightens us:
प्रतिपदार्थः (UV) - DP_१२३
सॆप्पु = सॆप्पु पोऩ्ऱ; इळ मॆऩ्मुलैत् = इळमैत् तोऱ्ऱमुडैय; तेवगि नङ्गैक्कुच् = तेवगि पिराट्टिक्कु मगऩाग; सॊप्पडत् तोऩ्ऱित् = सिऱप्भागप् पिऱन्दु; तॊऱुप्पाडियोम् = आयर्बाडियिल् उळ्ळ नाङ्गळ्; वैत्त = सेर्त्तु वैत्तिरुन्द; तुप्पमुम् पालुम् = नॆय्यैयुम् पालैयुम्; तयिरुम् विऴुङ्गिय = तयिरैयुम् कळवाडि विऴुङ्गिय; अप्पऩ् वन्दु = पॆरुमाऩ् ओडि वन्दु; अप्पूच्चि काट्टुगिऩ्ऱाऩ् = पूच्चि काट्टि विळयाडुगिऱाऩ्; अम्मऩे! = अम्माडि! ऎऩक्कु पयमा इरुक्के ऎऩ्ऱु सॊल्ल; अप्पूच्चि काट्टुगिऩ्ऱाऩ् = पूच्चि काट्टि विळयाडुगिऱाऩ्
गरणि-प्रतिपदार्थः - DP_१२३ - ०६
शॆप्पु=कळशदन्तॆयू, इळ=युवतिगॆ तक्कन्तॆयू, मॆल्=मृदुवागियू, मुलै=मॊलॆगळुळ्ळ, तेवकि नङ्गैक्कू=देवकि तायियल्लि, शॊप्पड=दिव्यवाद रीतियल्लि(रूपदल्लि), तोन्ऱि=अवतरिसि, तॊऱुप्पाट्टियोम्=गोकुलादवराद नावु(तुरुविनहट्टियवराद नावु)
वैत्त=कूडिट्ट, तुप्पमुम्=तुप्पवन्नू, पालुम्-हालन्नू, तयिरुम्=मॊसरन्नू, विऴुङ्गिय=नुङ्गिद, अप्पन्=स्वामियु, अप्पूच्चि काट्टुकिऱान्= बूचियन्नु तोरिसुत्तानॆ, अम्माने=अम्माने, अप्पूच्चि काट्टुकिऱान्= बूचियन्नु तोरिसुत्तानॆ.
७
गरणि-गद्यानुवादः - DP_१२३ - ०६
कळशदन्तॆयू युववयस्सिगॆ तक्कन्तॆयू मृदुवागियू मॊलॆगळुळ्ळ देवकिदेवियल्लि दिव्यवाद रूपदिन्द अवतरिसि तुरुविन हट्टियवराद (गोकुल)नावु कूडिट्ट तुप्पवन्नू हालन्नू मॊसरन्नू नुङ्गिद स्वामियु बूचियन्नु तोरिसुत्तिद्दानॆ, अम्माने बूचियन्नु तोरिसुत्तानॆ. (६)
गरणि-विस्तारः - DP_१२३ - ०६
भगवन्त देवकिदेविय ऎण्टनॆय गर्भदल्लि आकॆय मगनागि अवतरिसिद. तन निजस्वरूपदिन्दले हुट्टि, तानु यारु ऎम्बुदन्नु आकॆगॆ मनवरिकॆ माडिकॊट्ट. एतक्कागि तन्न अवतार ऎम्बुदन्नू विवरिसिद. अल्लदॆ तनगागि आगले तन्दॆ वसुदेवनु एनुमाडबेकु ऎम्बुदन्नू तिळिसिद. आ बळिकवे सामान्य शिशुविन रूपतळॆदद्दु. अन्थ दिव्याद्भुत सुन्दरनु तन्न लीलॆगळल्लि ऒन्दॆम्बन्तॆ गोकुलदवरु कूडिट्ट हालु मॊसरु तुप्पगळन्नॆल्ला नुङ्गि, तायि यशोदॆगॆ “बूचि बन्तु”ऎन्दु हॆदरिसुत्तिद्दानॆ.
०७ तत्तुक्कॊण्डाळ् कॊलो
विश्वास-प्रस्तुतिः - DP_१२४ - ०७
तत्तुक्कॊण्डाळ्गॊलो? ताऩेबॆऱ्ऱाळ्गॊलो?
चित्तमऩैयाळ् असोदैयिळञ्जिङ्गम्
कॊत्तार्गरुङ्गुऴल् कोबालगोळरि
अत्तऩ्वन्दुअप्पूच्चिगाट्टुगिऩ्ऱाऩ्
अम्मऩे। अप्पूच्चिगाट्टुगिऩ्ऱाऩ्। ७।
मूलम् (विभक्तम्) - DP_१२४
१२४ तत्तुक् कॊण्डाळ् कॊलो? * ताऩे पॆऱ्ऱाळ् कॊलो? *
चित्तम् अऩैयाळ् * असोदै इळञ्जिङ्गम् **
कॊत्तु आर् करुङ्गुऴल् * कोबाल कोळरि *
अत्तऩ् वन्दु अप्पूच्चि काट्टुगिऩ्ऱाऩ् * अम्मऩे अप्पूच्चि काट्टुगिऩ्ऱाऩ् (७)
मूलम् - DP_१२४ - ०७
तत्तुक्कॊण्डाळ्गॊलो? ताऩेबॆऱ्ऱाळ्गॊलो?
चित्तमऩैयाळ् असोदैयिळञ्जिङ्गम्
कॊत्तार्गरुङ्गुऴल् कोबालगोळरि
अत्तऩ्वन्दुअप्पूच्चिगाट्टुगिऩ्ऱाऩ्
अम्मऩे। अप्पूच्चिगाट्टुगिऩ्ऱाऩ्। ७।
Info - DP_१२४
{‘uv_id’: ‘PAT_२_१’, ‘rAga’: ‘Pantuvaraḷi / पन्दुवराळि’, ’tAla’: ‘Jambai / जम्बै’, ‘bhAva’: ‘Mother’}
अर्थः (UV) - DP_१२४
तत्तॆडुत्त मगऩागवो ताऩे पॆऱ्ऱ मगऩागवो ऎप्पडि इरुप्पिऩुम् ऒत्त मऩमुडैयवळाऩ यसोदैयिऩ् पुदल्वऩ् मलर् कॊत्तु अणिन्द करिय कून्दलै युडैयवऩुम् इडैयर्गळुक्कु सिङ्गम् पोऩ्ऱ मिडुक्कैयुडैय पॆरुमाऩ् ओडि वन्दु पूच्चि काट्टि विळयाडुगिऱाऩ् अम्माडि! ऎऩक्कु पयमा इरुक्के ऎऩ्ऱु सॊल्ल पूच्चि काट्टि विळयाडुगिऱाऩ्
Hart - DP_१२४
Did Yashoda adopt this child
or did she give birth to him?
She loves him no matter what:
That dark-haired child,
decorated with bunches of flowers,
dear Gopalan, the young lion-like son of Yashoda,
comes as a goblin and frightens us,
that dear one comes as a goblin and frightens us:
प्रतिपदार्थः (UV) - DP_१२४
तत्तुक्कॊण्डाळ् कॊलो? = तत्तॆडुत्त मगऩागवो; ताऩे पॆऱ्ऱाळ् कॊलो? = ताऩे पॆऱ्ऱ मगऩागवो; चित्तम् = ऎप्पडि इरुप्पिऩुम्; अऩैयाळ् = ऒत्त मऩमुडैयवळाऩ; असोदै इळञ् जिङ्गम् = यसोदैयिऩ् पुदल्वऩ्; कॊत्तु आर् = मलर् कॊत्तु अणिन्द; करुङ्गुऴल् = करिय कून्दलै युडैयवऩुम्; कोबाल कोळरि = इडैयर्गळुक्कु सिङ्गम् पोऩ्ऱ; अत्तऩ् वन्दु = मिडुक्कैयुडैय पॆरुमाऩ् ओडि वन्दु; अप्पूच्चि काट्टुगिऩ्ऱाऩ् = पूच्चि काट्टि विळयाडुगिऱाऩ्; अम्मऩे! = अम्माडि! ऎऩक्कु पयमा इरुक्के ऎऩ्ऱु सॊल्ल; अप्पूच्चि काट्टुगिऩ्ऱाऩ् = पूच्चि काट्टि विळयाडुगिऱाऩ्
गरणि-प्रतिपदार्थः - DP_१२४ - ०७
तत्तु=दत्तु, कॊण्डाळ्=तॆगॆदुकॊण्डळु, कॊल्=इरबहुदे, ओ=एनो, ताने=ताने(स्वतः), पॆट्राळ्=हडॆदळु, कॊलो=इरबहुदेनो, शित्तम्=मनस्सन्नु, अळैयाळ्=अळॆयुववळाद, अशोदै=यशोदॆय, इळ=ऎळॆय, शिङ्गम्=सिंहनू कॊत्तू=हूदण्डॆगळन्नु, आर्=मुडिद, करु=करिय, कुऴल्=कूदलुळ्ळ, कोपाल=गोपालनागिरुव, कोळ्=समर्थनाद, अरि=सिंहनू, अत्तन्=स्वामियू आदवनु, वन्दु=बन्दु
अप्पूच्चि काट्तुकिऱान्= बूचियन्नु तोरिसुत्तानॆ, अम्माने=अम्मने, अप्पूच्चि काट्तुकिऱान्= बूचियन्नु तोरिसुत्तानॆ.
८
गरणि-गद्यानुवादः - DP_१२४ - ०७
ई मगनन्नु दत्तु तॆगॆदुकॊण्डळो एनो, इल्लवे ताने हडॆदिरबहुदेनो? मनस्सन्नु अळॆयुववळाद यशोदॆय ऎळॆयसिंहनू, हूदण्डॆगळन्नु मुडिद करियकूदलुळ्ळ गोपालनागियू समर्थनागियू इरुवसिंहनू स्वामियू आदवनु बन्दु यशोदॆगॆ बूचियन्नु तोरिसुत्तिद्दानॆ, अम्माने बूचियन्नु तोरिसुत्तिद्दानॆ.(७)
गरणि-विस्तारः - DP_१२४ - ०७
कृष्ण यशोदॆगॆ दत्तु बरलिल्ल. अवनन्नु यशोदॆ हडॆयलू इल्ल. देवकियल्लि जनिसि यशोदॆयबळिगॆ बॆळॆयलु बन्दवनु कृष्ण. मक्कळिल्लदॆ दत्तुस्वीकार माडिदरॆ, अन्थ मगुविन मेलॆ तायिगॆ बहुप्रीति. ताने हडॆद मगुवादरॆ, अदन्नु हेललेबेकागिल्ल, तन्नदे आद्दरिन्द प्रीति उक्किहरियुत्तदॆ. आदरॆयशोदॆगॆ कृष्णनल्लि परमप्रेम. इदन्नु कण्डवरॆल्लरिगू इदु सोजिगतरुत्तित्तु. मगुविन इङ्गितवन्नु अरितु यशोदॆ अदरन्तॆ नडॆदुकॊळ्ळुत्तिद्दळु. आद्दरिन्दले अवळु मनवन्नु अळॆयुववळु”ऎन्नुत्तारॆ आऴ्वाररु. कृष्णनिगू यशोदॆयल्लि हागॆये यशोदॆगॆ कृष्णनॆन्दरॆ हॆम्मॆ. अवनन्नु “ऎळॆयसिंह” ऎन्नुत्तिद्दळु. हागॆये अवळ भावनॆ.
कृष्ण गोवळर नडुवॆ, गोवुगळ नडुवॆ काडिनल्लि आनन्दवागि सुत्ताडुत्तिद्द. आद्दरिन्द अवनु गोपाल. ऎन्थ कुत्तदिन्दलादरू नम्बिदवरन्नु पारुमाडतक्क समर्थ अवनु. शत्रुगळिगॆ सिंहप्रायनागिद्द. हीगॆ, अवनु ऎल्लरिगू स्वामि. अन्थवनु यशोदॆयन्नु “बूचि “ऎन्दु हॆदरिसुव विनोद विनोदवे अल्लवे?
०८ कॊङ्गैवन् कूनिशॊऱ्
विश्वास-प्रस्तुतिः - DP_१२५ - ०८
कॊङ्गै वऩ्कूऩिसॊऱ्कॊण्डु कुवलयत्
तुङ्गक्करियुम् परियुम्इराच्चियमुम्
ऎङ्गुम्बरदऱ्करुळि वऩ्काऩटै
अङ्गण्णऩ्अप्पूच्चिगाट्टुगिऩ्ऱाऩ्
अम्मऩे। अप्पूच्चिगाट्टुगिऩ्ऱाऩ्। ८।
मूलम् (विभक्तम्) - DP_१२५
१२५ कॊङ्गै वऩ् * कूऩिसॊल् कॊण्डु * कुवलयत्
तुङ्गक् करियुम् * परियुम् इराच्चियमुम् **
ऎङ्गुम् परदऱ्कु अरुळि * वऩ्गाऩ् अडै *
अङ् गण्णऩ् अप्पूच्चि काट्टुगिऩ्ऱाऩ् * अम्मऩे अप्पूच्चि काट्टुगिऩ्ऱाऩ् (८)
मूलम् - DP_१२५ - ०८
कॊङ्गै वऩ्कूऩिसॊऱ्कॊण्डु कुवलयत्
तुङ्गक्करियुम् परियुम्इराच्चियमुम्
ऎङ्गुम्बरदऱ्करुळि वऩ्काऩटै
अङ्गण्णऩ्अप्पूच्चिगाट्टुगिऩ्ऱाऩ्
अम्मऩे। अप्पूच्चिगाट्टुगिऩ्ऱाऩ्। ८।
Info - DP_१२५
{‘uv_id’: ‘PAT_२_१’, ‘rAga’: ‘Pantuvaraḷi / पन्दुवराळि’, ’tAla’: ‘Jambai / जम्बै’, ‘bhAva’: ‘Mother’}
अर्थः (UV) - DP_१२५
मार्बगम् पोऩ्ऱ मुदुगै उडैय कूऩियिऩ् कडुम् वार्त्तैगळैक् केट्टु पूवुलगिल् उळ्ळ पॆरिय याऩैगळैयुम् कुदिरैगळैयुम् राज्जियत्तैयुम् ऎल्लावऱ्ऱैयुम् परदऩुक्कुत् तन्दु नुऴैयवे मुडियाद अडर्न्द काट्टिऱ्कु सॆऩ्ऱ कण् अऴगऩ् पूच्चि काट्टि विळयाडुगिऱाऩ् अम्माडि! ऎऩक्कु पयमा इरुक्के ऎऩ्ऱु सॊल्ल पूच्चि काट्टि विळयाडुगिऱाऩ्
Hart - DP_१२५
As Rāma our lord obeyed his stepmother
after she heard the words of cruel Manthara,
gave away his precious elephants, horses
and his earthly kingdom to his brother Bharathan and went to the terrible forest:
That dear one with lovely eyes
comes as a goblin and frightens us,
he comes as a goblin and frightens us:
प्रतिपदार्थः (UV) - DP_१२५
कॊङ्गै = मार्बगम् पोऩ्ऱ; वऩ् कूऩि = मुदुगै उडैय कूऩियिऩ्; सॊऱ् कॊण्डु = कडुम् वार्त्तैगळैक् केट्टु; कुवलय = पूवुलगिल् उळ्ळ; तुङ्गक् करियुम् = पॆरिय याऩैगळैयुम्; परियुम् = कुदिरैगळैयुम्; इराच्चियमुम् = राज्जियत्तैयुम्; ऎङ्गुम् = ऎल्लावऱ्ऱैयुम्; परदऱ्कु अरुळि = परदऩुक्कुत् तन्दु; वऩ् काऩ् = नुऴैयवे मुडियाद; अडै = अडर्न्द काट्टिऱ्कु सॆऩ्ऱ; अङ् गण्णऩ् = कण् अऴगऩ्; अप्पूच्चि काट्टुगिऩ्ऱाऩ् = पूच्चि काट्टि विळयाडुगिऱाऩ्; अम्मऩे! = अम्माडि! ऎऩक्कु पयमा इरुक्के ऎऩ्ऱु सॊल्ल; अप्पूच्चि काट्टुगिऩ्ऱाऩ् = पूच्चि काट्टि विळयाडुगिऱाऩ्
गरणि-प्रतिपदार्थः - DP_१२५ - ०८
कॊङ्गै=मॊलॆगळु, वल्=(बॆन्निन मेलॆ)बलितिरुवन्तॆ तोरुवन्थ, कूनि=गूनिय, शॊल्=मातन्नु, कॊण्डु=केळिकॊण्डु, कुवलयं=भूमियल्लि, ऎङ्गुम्=ऎल्ल कडॆयू इद्द, तुङ्गम्=श्रेष्ठवाद, करियुम्=आनॆगळन्नू, परियुम्=कुदुरॆगळन्नू,
इराज्जियमुम्=राज्यवन्नू, परतर् कु=भरतनिगॆ, अरुळि=कृपॆमाडिकॊट्टु, वल्=दट्टवाद, कान्=काडन्नु, अडै=सेरिद, अम्=सुन्दरवाद, कण्नन्=कण्णुगळुळ्ळवनाद, इवनु, अप्पूच्चि काट्टुकिऱान्= बूचियन्नु तोरिसुत्तानॆ, अम्माने=अम्माने, अप्पूच्चि काट्टुकिऱान्= बूचियन्नु तोरिसुत्तानॆ.
९
गरणि-गद्यानुवादः - DP_१२५ - ०८
बॆन्निन मेलॆ मॊलॆगळु बलितिरुवन्तॆ तोरुव गूनिय मातन्नु केळिकॊण्डु भूमियल्लि ऎल्लकडॆयू इद्द श्रेष्ठवाद आनॆगळन्नू कुदुरॆगळन्नू राज्यवन्नू भरतनिगॆ कृपॆमाडि कॊट्टु दट्टवाद काडन्नु (गॊण्डारण्यवन्नु)सेरिद सुन्दरवाद कण्णुगळुळ्ळवनाद इवनु बूचि तोरिसुत्तिद्दानॆ, अम्माने बूचियन्नु तोरिसुत्तानॆ.(८)
गरणि-विस्तारः - DP_१२५ - ०८
देह वक्रवादन्तॆ बुद्धियू वक्रवादीते? ई अंशवन्नु पुष्टीकरिसुवन्तॆ इत्तु मन्दरॆय ऒडलु, मनस्सुगळु. अवळ शरीर अष्टावक्र! सामान्यवाद गूनु ऎन्दरू अदॊन्दु वैपरीत्यवॆ. सामान्य देहदन्तॆ अदल्ल! तॊडकुगळुळ्ळद्दु. मन्दरॆय गूनु असाधारण, बहळ विचित्र! आऴ्वाररु वर्णिसुत्तारॆ;”बॆन्निन मेकॆ मॊलॆगळु मॊळॆतु बलितन्तित्तु अवळ गूनु” ऎम्दु. होलिकॆयिन्दले स्पष्टवागुवुदु अवळ ऒडलिन डॊङ्कु. इदक्कॆ तक्कन्तॆ अवळ मनस्सु,बुद्धि ऎरडू वक्रवे!
मन्दरॆ तोरिसिकॊळ्ळळु अवळ बुद्धिगॆ योग्यवाद चक्रमार्गवन्नु. कैकेयि अवळ मातिगॆ मरुळादळु. हठ हिडिदळु. चण्डियादळु. सोतु सॊरगिद दशरथ. अवनिगॆ दिक्कू तोचदायितु. विषय श्रीरामनिगॆ तिळियितु. सन्तोषदिन्द तायिय(तन्दॆय) मातिनन्तॆ अवनु नडॆदुकॊण्ड. मातुकॊट्टन्तॆये राज्य, कोश,आनॆ,कुदुरॆ मुन्ताद राजवैभगळन्नॆल्ला भरतनिगॆ कृपॆमाडि बिट्टुकॊट्ट. तानु तन्न मडदि मत्तु तम्मनॊन्दिगॆ गॊण्डारण्यवन्नु सेरिद. सत्य परायणनू पितॄवाक्यपरिपालनू आद श्रीरामने , इल्लि श्रीकृष्णनागि अवतरिसिद्दानॆन्दु अऴ्वाररु हेळुत्तारॆ. श्रीरामन सुन्दरवाद कण्णुगळ् श्रीकृष्णनल्लू काणिसुत्ता अत्याकर्षकवागिरुवुदे अदक्कॆ साक्षि.
०९ पदक मुदलैवाय्
विश्वास-प्रस्तुतिः - DP_१२६ - ०९
पदगमुदलैवाय्प् पट्टगळिऱु
कदऱिक्कैगूप्पि ऎऩ्कण्णा। कण्णा। ऎऩ्ऩ
उदवप्पुळ्ळूर्न्दु अङ्गुउऱुदुयर्दीर्त्त
अदगऩ्वन्दुअप्पूच्चिगाट्टुगिऩ्ऱाऩ्
अम्मऩे। अप्पूच्चिगाट्टुगिऩ्ऱाऩ्। ९।
मूलम् (विभक्तम्) - DP_१२६
१२६ पदग मुदलैवाय्प् * पट्ट कळिऱु *
कदऱिक् कैगूप्पि * ऎऩ् कण्णा कण्णा ऎऩ्ऩ **
उदवप् पुळ् ऊर्न्दु * अङ्गु उऱुदुयर् तीर्त्त *
अदगऩ् वन्दु अप्पूच्चि काट्टुगिऩ्ऱाऩ् * अम्मऩे अप्पूच्चि काट्टुगिऩ्ऱाऩ् (९)
मूलम् - DP_१२६ - ०९
पदगमुदलैवाय्प् पट्टगळिऱु
कदऱिक्कैगूप्पि ऎऩ्कण्णा। कण्णा। ऎऩ्ऩ
उदवप्पुळ्ळूर्न्दु अङ्गुउऱुदुयर्दीर्त्त
अदगऩ्वन्दुअप्पूच्चिगाट्टुगिऩ्ऱाऩ्
अम्मऩे। अप्पूच्चिगाट्टुगिऩ्ऱाऩ्। ९।
Info - DP_१२६
{‘uv_id’: ‘PAT_२_१’, ‘rAga’: ‘Pantuvaraḷi / पन्दुवराळि’, ’tAla’: ‘Jambai / जम्बै’, ‘bhAva’: ‘Mother’}
अर्थः (UV) - DP_१२६
ताक्कुम् तऩ्मैयुडैय मुदलै वायिल् अगप्पट्टुगॊण्ड कजेन्दिरऩ् कदऱिक्कॊण्डे कै कूप्पि ऎऩ् कण्णऩे! आदिमूलमे! ऎऩ्ऱऴैक्क अदऱ्कु उदवुवदऱ्काग करुडऩ् मीदु सॆऩ्ऱु याऩैयिऩ् कडुम् तुयरत्तैत् तीर्त्त कम्बीरमाऩवऩ् ओडि वन्दु पूच्चि काट्टि विळयाडुगिऱाऩ् अम्माडि! ऎऩक्कु पयमा इरुक्के ऎऩ्ऱु सॊल्ल पूच्चि काट्टि विळयाडुगिऱाऩ्
Hart - DP_१२६
The majestic lord came
riding his eagle and saved the elephant Gajendra
when: caught by a terrible crocodile,
he cried out, “O my Kaṇṇā, my Kaṇṇā!”
He, the protector of his devotees,
comes as a goblin and frightens us,
that dear one comes as a goblin and frightens us:
प्रतिपदार्थः (UV) - DP_१२६
पदग = ताक्कुम् तऩ्मैयुडैय; मुदलैवाय् = मुदलै वायिल्; पट्ट कळिऱु = अगप्पट्टुगॊण्ड कजेन्दिरऩ्; कदऱिक् कैगूप्पि = कदऱिक्कॊण्डे कै कूप्पि; ऎऩ् कण्णा! = ऎऩ् कण्णऩे!; कण्णा! = आदिमूलमे!; ऎऩ्ऩ = ऎऩ्ऱऴैक्क; उदव = अदऱ्कु उदवुवदऱ्काग; पुळ् ऊर्न्दु = करुडऩ् मीदु सॆऩ्ऱु; अङ्गु = याऩैयिऩ्; उऱु तुयर् = कडुम् तुयरत्तैत्; तीर्त्त = तीर्त्त; अदगऩ् वन्दु = कम्बीरमाऩवऩ् ओडि वन्दु; अप्पूच्चि काट्टुगिऩ्ऱाऩ् = पूच्चि काट्टि विळयाडुगिऱाऩ्; अम्मऩे! = अम्माडि! ऎऩक्कु पयमा इरुक्के ऎऩ्ऱु सॊल्ल; अप्पूच्चि काट्टुगिऩ्ऱाऩ् = पूच्चि काट्टि विळयाडुगिऱाऩ्
गरणि-प्रतिपदार्थः - DP_१२६ - ०९
पदकम्=बाधॆ कॊडुव, मुदलै=मॊसळॆय, वाय् प्पट्ट=बायिगॆ बिद्द, कळिऱु=सलगवु (गजेन्द्रनु), कदऱि= (तन्न कष्टसुखदुःख सूचकवागि) अरचुत्ता, कैकूप्पि=कैमुगिदु (सॊण्डिलन्नॆय्यि मुगिदु), ऎन् कण्णाकण्णा ऎन्न=नन्न कण्णने कण्णने ऎन्नलु, अङ्गु=अल्लिगॆ, उदव=सहाय ऒदगुव हागॆ, पुळ्=पक्षिय मेलॆ(गरुड), ऊर्न्दु=हारिबन्दु, उऱु=मितिमीरिद्द, तुयर्=सङ्कटवन्नु, तीर् त्त=हरिसिद (तीरिसिद), अतकन्=हन्तकनु, वन्दु=बन्दु, अप्पूच्चि काट्टुकिऱान्= बूचियन्नु तोरिसुत्तानॆ, अम्माने=अम्माने, अप्पूच्चि काट्टुकिऱान्= बूचियन्नु तोरिसुत्तानॆ.
गरणि-गद्यानुवादः - DP_१२६ - ०९
बाधॆकॊडुव मॊसळॆय बायिगॆ बिद्द सलगवु तन्न कष्तसुखदुःखवन्नु सूचिसुवन्तॆ अरचुत्ता सॊण्डिलन्नॆत्ति मुगियुत्ता “नन्न कण्णने नन्न कण्णने”ऎन्नलु, अल्लिये ऒदगुव हागॆ पक्षियमेलॆ हारिबन्दु मितिमीरिद्द सङ्कटवन्नु तीरिसिद हन्तकनु बन्दु बूचियन्नु तोरिसुत्तानॆ अम्माने बूचियन्नु तोरिसुत्तानॆ.(९)
गरणि-विस्तारः - DP_१२६ - ०९
गण्डानॆयॊन्दु अदर परिवारद हॆण्णानॆगळुमत्तु मरिगळॊडनॆ त्रिकूटपर्वतद सॊम्पाद तप्पलिनल्लि मत्तिनिन्द वर्तिसुत्ता बरुत्तित्तु. अल्लॊन्दु कमलसरोवर, बहळ आकर्षणीयवागित्तु. सलगनु तन्न परिवारदॊन्दिगॆ सरोवरक्कॆ इळियितु. मनस्सिगॆ तृप्तियागुवन्तॆ नीरन्नु कुडिद्दिद्दल्लदे सॊण्डलिनिन्द स्वेच्छॆयागि नीरन्नु तन्न मेलॆयू तन्न परिवारद मेलॆयू ऎरॆचाडितु. हीगॆ सन्तोषदिन्द मैमरॆतित्तु. अदे सरोवरदल्लि मॊसळॆयॊन्दु वासवागित्तु. सलगद ई हगरणवन्नु कण्डु अदु सरक्कनॆ नीरिनल्लि बन्दु आनॆय कालन्नु हिडियितु. मॊसळॆय बायिन्द बिडिसिकॊळ्ळुवुदक्कागि सलगवु तन्न सर्वप्रयत्नवन्नू नडसि विफलगॊण्डितु. तन्नन्नु उळिसिकॊळ्ळलु बेकाद उपायवू इल्लवॆन्दू, भगवन्तने गति ऎन्दू तिळिदु, तन्न दुःख सङ्कटगळन्नु भगवन्तनिगॆ मनवरिकॆ माडुत्तिरुवन्तॆ “भगवन्ता, नारायणा, लोकगुरू, सर्वेश्वरा, रक्षिसु रक्षिसु , नानु निनगॆ अनन्य भावदिन्द शरणुहॊक्किद्देनॆ”ऎन्दु सॊण्डिलन्नु मेलक्कॆत्ति दैन्यदिन्द अरचितु. भगवन्तनिगॆ इदु मुट्टितु. कूडले भगवन्तनु गरुडनन्नेरि वेगवागि सलगद सहायक्कॆ बन्दनु मत्तु तन्न चक्रायुधदिन्द मॊसळॆय कण्ठवन्नु कत्तरिसि हाकि, सलगवन्नु रक्षिसिदनु. इदु गजेन्द्रमोक्षद कतॆ. शरणागतरक्षकनल्लवे भगवन्त! अवरन्नु अवनु ऎन्दिगू कैबिडुवुदिल्ल.
पाशुरदल्लि आऴ्वाररु “नन्न कृष्नने, नन्न कृष्णने”ऎन्दु दुःखदिन्द अरचितु ऎन्नुत्तारॆ.अवरिगॆ भगवन्तनादरू ऒन्दे, भगवन्तन अवतारवादरू ऒन्दे.
११
ईग कृष्णनागि अवतरिसुववने हिन्दॆ गजेन्द्रनन्नु रक्षिसिद नारायण ऎन्दु अवर भावनॆ.
१० वल्लाळिलङ्गै मलङ्गच्चरन्दुरन्द
विश्वास-प्रस्तुतिः - DP_१२७ - १०
वल्लाळिलङ्गैमलङ्गच् चरन्दुरन्द
विल्लाळऩै विट्टुचित्तऩ् विरित्त
सॊल्लार्न्द अप्पूच्चिप्पाडल्इवैबत्तुम्
वल्लार्बोय् वैगुन्दम् मऩ्ऩियिरुप्परे। (२) १०।
मूलम् (विभक्तम्) - DP_१२७
१२७ ## वल्लाळ् इलङ्गै मलङ्गच् * चरन् दुरन्द *
विल्लाळऩै * विट्टुचित्तऩ् विरित्त **
सॊल् आर्न्द अप्पूच्चिप् * पाडल् इवै पत्तुम्
वल्लार् पोय् * वैगुन्दम् मऩ्ऩि इरुप्परे (१०)
मूलम् - DP_१२७ - १०
वल्लाळिलङ्गैमलङ्गच् चरन्दुरन्द
विल्लाळऩै विट्टुचित्तऩ् विरित्त
सॊल्लार्न्द अप्पूच्चिप्पाडल्इवैबत्तुम्
वल्लार्बोय् वैगुन्दम् मऩ्ऩियिरुप्परे। (२) १०।
Info - DP_१२७
{‘uv_id’: ‘PAT_२_१’, ‘rAga’: ‘Pantuvaraḷi / पन्दुवराळि’, ’tAla’: ‘Jambai / जम्बै’, ‘bhAva’: ‘Mother’}
अर्थः (UV) - DP_१२७
पलम् मिक्क वीरर्गळै उडैय इलङ्गैअऴिन्दिड अम्बुगळै ऎय्द विल्लेन्दिय वीरऩाऩ रामबिराऩै पॆरियाऴ्वार् विरित्तुरैत्त सॊल् वळम् मिक्क पूच्चि काट्टुम् पाडल्गळ् इन्द पत्तैयुम् ओद वल्लवर्गळ् मेलुलगम् पोय् वैगुन्दत्तिल् ऎऩ्ऱुम् वसिप्पार्गळ्
प्रतिपदार्थः (UV) - DP_१२७
वल्लाळ् = पलम् मिक्क वीरर्गळै उडैय; इलङ्गै मलङ्ग = इलङ्गैअऴिन्दिड; सरम् तुरन्द = अम्बुगळै ऎय्द; विल्लाळऩै = विल्लेन्दिय वीरऩाऩ रामबिराऩै; विट्टुचित्तऩ् विरित्त = पॆरियाऴ्वार् विरित्तुरैत्त; सॊल् आर्न्द = सॊल् वळम् मिक्क; अप्पूच्चिप् पाडल् = पूच्चि काट्टुम् पाडल्गळ्; इवै पत्तुम् वल्लार् = इन्द पत्तैयुम् ओद वल्लवर्गळ्; पोय् = मेलुलगम् पोय्; वैगुन्दम् = वैगुन्दत्तिल्; मऩ्ऩि इरुप्परे = ऎऩ्ऱुम् वसिप्पार्गळ्
गरणि-प्रतिपदार्थः - DP_१२७ - १०
वल्=बलशालिगळाद, आळ्=वीररन्नुळ्ळ, इलङ्गै=लङ्कॆयु, मलङ्ग=नाशवागुवन्तॆ, शरम्=अम्बुगळन्नु, तुरन्द=वेगवागिनडसिद, विल् आळनै=कोदण्डपाणियाद श्रीरामनाद श्रीकृष्णनन्नु कुरितु, विट्टुचित्तन्=विष्णुचित्तनु, विरित्त=विवरिसिद, अप्पूच्चि= बूचियन्नु तोरिसुत्तानॆ ऎन्नुव, शॊल्=मातिनिन्द, आर्न्द=तुम्बिद, पाडल्=पाशुरगळु, इवै=ई पत्तुम्=हत्तन्नू, वल्लार्= बल्लवरु, पोय्=होगि, वैगुन्दम्=श्रीवैकुण्ठदल्लि, मन्नि=नित्यवासिगळागि, इरुप्पारे= तप्पदॆ इरुत्तारॆ.
गरणि-गद्यानुवादः - DP_१२७ - १०
बलशालिगळाद वीररन्नुळ्ळ लङ्कॆयु नाशवागुवन्तॆ अम्बुगळन्नु वेगवागि नडसिद कोदण्ड पाणियाद श्रीरामनाद श्रीकृष्णनन्नु कुरितु विष्णुचित्तनु विवरिसिद “बूचियन्नु तोरिसुत्तानॆ” ऎन्नुव मातिनिन्द तुम्बिद पाशुरगळु ई हत्तन्नू बल्लवरु होगि श्रीवैकुण्ठदल्लि नित्यवासिगळागितप्पदॆ इरुत्तारॆ.(१०)
गरणि-विस्तारः - DP_१२७ - १०
इदु ई तिरुमॊऴिगॆ फलश्रुति. श्रीरामने श्रीकृष्ण, श्रीकृष्णने नरसिंह, वामन, त्रिविक्रम. श्रीकृष्णने सर्वेश्वर, वैकुण्ठपति, आऴ्वारर दृढविश्वास इदु, श्रीरामनु सत्यपराक्रम, आश्रितवत्सल. अवनु कोदण्डपाणि. सामान्य मानवनागि अवतरिसि सामान्य मानवनन्तॆ वर्तिसुत्ता, मूरु लोकगळन्नू तल्लणिसुव सामर्थ्य पडॆदिद्द रावणनन्नू अवन वीरपरिवारवन्नू तन्न कोदन्ददिन्द चालिसिद शरवर्षदिन्दले निर्मूलगॊळिसिद. भयपट्तवर भयनिवारणॆ माडिद. शरणागतरन्नु ऎल्ल कालदल्लू ऎल्ल रीतियल्लू रक्षिसिद. आ श्रीरामने ईग श्रीकृष्णनागि रूपगॊण्डिद्दानॆ. ऎळॆय मगुविनिन्दले विस्मयाद्भुतकार्यगळन्नु नडसि लोकवन्नु बॆरगुगॊळिसिद्दानॆ. तन्न तायियाद यशोदॆगॆ “बूचि तोरिसि”हॆदरिसुव विषयवन्नु
१२
इल्लि भगवन्तनु माडिद महोपकारगळॊन्दिगॆ विवरिसलागिदॆ. इवुगळन्नॆल्ला अर्थवत्तागि ग्रहिसुववरु भगवन्तन अनन्य भक्तरागुत्तारॆ. अवरु गतिसिद मेलॆ पुनर्जन्मक्कॆ ऎडॆकॊडदन्थ वैकुण्ठवन्नु सेरुत्तारॆ. अल्लि भगवन्तन सेवॆयल्लि तॊडगि नित्यवास माडुववरागुत्तारॆ. इदु तप्पुवुदे इल्ल ऎन्नुत्तारॆ आऴ्वाररु.
गरणि-अडियनडे - DP_१२७ - १०
मॆच्चु, मलै, काय्, इरुट्टु, शेप्पूण्ड, शॆप्पु, तत्तु, कॊङ्गै, पदकम्, वल्लाळ्, अरवणै.
१३
श्रीः
श्रियै नमः