०१ वट्टुनडुवे वळर्
विश्वास-प्रस्तुतिः - DP_१०८ - ९४
वट्टुनडुवे वळर्गिऩ्ऱ माणिक्क
मॊट्टुनुऩैयिल् मुळैक्किऩ्ऱमुत्तेबोल्
सॊट्टुच्चॊट्टॆऩ्ऩत् तुळिक्कत्तुळिक्क ऎऩ्
कुट्टऩ्वन्दुऎऩ्ऩैप्पुऱम्बुल्गुवाऩ्
कोविन्दऩ्ऎऩ्ऩैप्पुऱम्बुल्गुवाऩ्। (२) १।
मूलम् (विभक्तम्) - DP_१०८
१०८ ## वट्टु नडुवे * वळर्गिऩ्ऱ * माणिक्क
मॊट्टु नुऩैयिल् * मुळैक्किऩ्ऱ मुत्ते पोल् **
सॊट्टुच् चॊट्टु ऎऩ्ऩत् * तुळिक्कत् तुळिक्क * ऎऩ्
कुट्टऩ् वन्दु ऎऩ्ऩैप् पुऱम्बुल्गुवाऩ् * कोविन्दऩ् ऎऩ्ऩैप् पुऱम्बुल्गुवाऩ् (१)
मूलम् - DP_१०८ - ९४
वट्टुनडुवे वळर्गिऩ्ऱ माणिक्क
मॊट्टुनुऩैयिल् मुळैक्किऩ्ऱमुत्तेबोल्
सॊट्टुच्चॊट्टॆऩ्ऩत् तुळिक्कत्तुळिक्क ऎऩ्
कुट्टऩ्वन्दुऎऩ्ऩैप्पुऱम्बुल्गुवाऩ्
कोविन्दऩ्ऎऩ्ऩैप्पुऱम्बुल्गुवाऩ्। (२) १।
Info - DP_१०८
{‘uv_id’: ‘PAT_१_९’, ‘rAga’: ‘Usēni / उसेऩि’, ’tAla’: ‘Jambai / जम्बै’, ‘bhAva’: ‘Mother’}
अर्थः (UV) - DP_१०८
रत्ऩ वट्टुक्कळ् नडुविल् वळरुम् माणिक्क अरुम्बिऩ् नुऩियिल् मुळैक्कुम् मुत्तुक्कळ् पोऩ्ऱु मॆल्लिय सॊट्टु सॊट्टु ऎऩ्ऱु तण्णीर् तुळिक्कत् तुळिक्क ऎऩ् मदलै ऎऩ् मुदुगै कट्टिक् कॊळ्वाऩ् कण्णऩ् ऎऩ्ऩुडैय मुदुगै कट्टिक् कॊळ्वाऩ्
Hart - DP_१०८
My little child comes and embraces me from behind
as his ornaments make the sound “choṭṭu, choṭṭu,”
sounding like pearl-like drops falling
from the tops of shining diamond-like buds in a garden:
Govindan comes and embraces me:
प्रतिपदार्थः (UV) - DP_१०८
वट्टु नडुवे = रत्ऩ वट्टुक्कळ् नडुविल्; वळर्गिऩ्ऱ = वळरुम्; माणिक्क = माणिक्क; मॊट्टु नुऩियिल् = अरुम्बिऩ् नुऩियिल्; मुळैक्किऩ्ऱ = मुळैक्कुम्; मुत्तेबोल् = मुत्तुक्कळ् पोऩ्ऱु; सॊट्टु = मॆल्लिय; सॊट्टु ऎऩ्ऩ = सॊट्टु सॊट्टु ऎऩ्ऱु तण्णीर्; तुळिक्कत् तुळिक्क ऎऩ् = तुळिक्कत् तुळिक्क; कुट्टऩ् वन्दु = ऎऩ् मदलै; ऎऩ्ऩै = ऎऩ् मुदुगै; पुऱम्बुल्गुवाऩ् = कट्टिक् कॊळ्वाऩ्; कोविन्दऩ् = कण्णऩ्; ऎऩ्ऩै = ऎऩ्ऩुडैय; पुऱम्बुल्गुवाऩ् = मुदुगै कट्टिक् कॊळ्वाऩ्
गरणि-प्रतिपदार्थः - DP_१०८ - ९४
वट्टु=(ऎरडु)बीजगळ, नडुवे=नडुवल्लि, वळर् किन्ऱ= बॆळॆयुत्तिरुव, माणिक्कम्=माणिक्यद, मॊट्टु=मॊग्गिन, नुनैयिल्=तुदियल्लि, मुळैक्किन्ऱ=उदयिसुव(मॊळॆयुव), मुत्ते पोल्= मुत्तिन हागॆ, चॊट्टु,चॊट्टु ऎन्ऱु=चॊट् चॊट् ऎन्दु, तुळिक्कत्तुळिक्क=हनिगळु ऒन्दॊन्दागि बन्दु निल्लुत्तिरुव हागॆये, ऎन्=नन्न, कुट्टन्=मगनु, वन्दु=बन्दु, ऎन्नै=नन्नन्नु, पुऱम्=बॆन्नल्लि बन्दु, पुल्गुवान्=कट्टिकॊळ्ळूत्तानॆ, कोविन्दन्=गोविन्दनु, ऎन्नै=नन्नन्नु, पुऱम्= पक्कदल्लि बन्दु, पुल्गुवान्=अप्पिकॊळ्ळुत्तानॆ.
गरणि-गद्यानुवादः - DP_१०८ - ९४
ऎरडु बीजगळ नडुवल्लि बॆळॆयुत्तिरुव माणिक्यद मॊग्गिन तुदियल्लि मुत्तिनहागॆ मॊळॆयुत्ता चॊट्टु चॊट्टागि हनिगळु बन्दु निल्लुत्तिरुव हागॆये नन्न मगनु नन्नन्नु बॆन्नकडॆबन्दु नन्नन्नु अप्पिकॊळ्ळुत्तानॆ. नन्न गोविन्दनु पक्कदल्लि बन्दु अप्पिकॊळ्ळुत्तानॆ.(१)
गरणि-विस्तारः - DP_१०८ - ९४
तायन्दिरिगॆ तम्म मुद्दु मगन गुह्यलाञ्छनवन्नु नोडि नलियुवुदक्कॆ आनन्दवो हेगो! बालकृष्णन विषयदल्लन्तू यशोदॆगॆ हागॆ माडुवुदरल्लि अमितानन्द. पुट्टदाद ऎरडु बीजगळ नडुवॆ सुन्दरवाद माणिक्यद बण्णद हूमॊग्गिनन्तॆ इदॆ अवन आ गण्डुगुरुतु! अदर तुदियल्लि मुत्तिन हनियन्तॆ तॊट्टु तॊट्टागि मूत्र उण्टागुत्तिदॆ. मगुवाद अवनिगॆ अदु स्वाभाविक, हागॆ अदु ऒसरि बरुत्तिरुव हागॆये, हिन्दुगडॆयिन्दलो पक्कगळिन्दलो अवनु ओडि बन्दु तन्नन्नु बिगिदप्पिकॊळ्ळबेकॆन्दु यशोदॆय हिरियाशॆ.
कृष्णनिगॆ “गोविन्द” नॆम्ब हॆसरु इन्द्रनिन्द बन्दद्दु. गोवर्धन गिरियन्नु ऎत्तिहिडिदु, गोवुगळन्नू गोपालकरन्नू देवेन्द्रन कडुकोपद फलवाद एळुदिनगळ बिडद बिरुसुमळॆयिन्द रक्षिसिदनल्लवे, बालकृष्ण. अदन्नु कण्ड इन्द्रनु नाचि
१६२
कृष्णन बळिगॆ बन्दु क्षमॆ बेडि, “गोविन्द” पट्टवन्नु विजृम्भणॆयिन्द कट्टिदनु.
०२ किण्किणि कट्टि
विश्वास-प्रस्तुतिः - DP_१०९ - ९५
किङ्गिणिगट्टिक् किऱिगट्टि कैयिऩिल्
कङ्गणमिट्टुक् कऴुत्तिल्दॊडर्गट्टि
तऩ्कणत्ताले सदिरानडन्दुवन्दु
ऎऩ्कण्णऩ्ऎऩ्ऩैप्पुऱम्बुल्गुवाऩ्
ऎम्बिराऩ्ऎऩ्ऩैप्पुऱम्बुल्गुवाऩ्। २।
मूलम् (विभक्तम्) - DP_१०९
१०९ किण्गिणि कट्टिक् * किऱि कट्टिक् * कैयिऩिल् *
कङ्गणम् इट्टुक् * कऴुत्तिल् तॊडर् कट्टि **
तऩ् कणत्ताले * सदिरा नडन्दु वन्दु *
ऎऩ् कण्णऩ् ऎऩ्ऩैप् पुऱम्बुल्गुवाऩ् * ऎम्बिराऩ् ऎऩ्ऩैप् पुऱम्बुल्गुवाऩ् (२)
मूलम् - DP_१०९ - ९५
किङ्गिणिगट्टिक् किऱिगट्टि कैयिऩिल्
कङ्गणमिट्टुक् कऴुत्तिल्दॊडर्गट्टि
तऩ्कणत्ताले सदिरानडन्दुवन्दु
ऎऩ्कण्णऩ्ऎऩ्ऩैप्पुऱम्बुल्गुवाऩ्
ऎम्बिराऩ्ऎऩ्ऩैप्पुऱम्बुल्गुवाऩ्। २।
Info - DP_१०९
{‘uv_id’: ‘PAT_१_९’, ‘rAga’: ‘Usēni / उसेऩि’, ’tAla’: ‘Jambai / जम्बै’, ‘bhAva’: ‘Mother’}
अर्थः (UV) - DP_१०९
इडुप्पिल् सदङ्गैयैक् कट्टि पवळत्तै मुऩ् कैयिऩिल् कट्टि पुजत्तिल् कङ्गणम् कट्टि कऴुत्तिल् सङ्गिलि अणिन्दु मऱ्ऱ आबरणङ्गळुडऩ् नळिऩमाग नडन्दु वन्दु ऎऩ् कण्मणि ऎऩ् मुदुगै कट्टिक् कॊळ्वाऩ् ऎऩ् पॆरुमाऩ् ऎऩ् मुदुगै कट्टिक् कॊळ्वाऩ्
Hart - DP_१०९
My dear child Kaṇṇan,
his feet adorned with kingiṇi bells,
his hands with coral bracelets and his neck with a chain
dances, walks, comes beautifully
and embraces me from behind:
My lovely child, embraces me from behind:
प्रतिपदार्थः (UV) - DP_१०९
किङ्गिणि कट्टि = इडुप्पिल् सदङ्गैयैक् कट्टि; किऱि कट्टि कैयिऩिऱ् = पवळत्तै मुऩ् कैयिऩिल् कट्टि; कङ्गणम् इट्टु = पुजत्तिल् कङ्गणम् कट्टि; कऴुत्तिल् तॊडर् कट्टि = कऴुत्तिल् सङ्गिलि अणिन्दु; तऩ् कणत्ताले = मऱ्ऱ आबरणङ्गळुडऩ्; सदिरा नडन्दु वन्दु = नळिऩमाग नडन्दु वन्दु; ऎऩ् कण्णऩ् = ऎऩ् कण्मणि; ऎऩ्ऩैप् पुऱम् = ऎऩ् मुदुगै; पुल्गुवाऩ् = कट्टिक् कॊळ्वाऩ्; ऎम्बिराऩ् = ऎऩ् पॆरुमाऩ्; ऎऩ्ऩैप् पुऱम् = ऎऩ् मुदुगै; पुल्गुवाऩ् = कट्टिक् कॊळ्वाऩ्
गरणि-प्रतिपदार्थः - DP_१०९ - ९५
किण् किणी कट्टि= किरुगण्टॆगळन्नु कट्टिकॊण्डु, किऱि कट्टि= मुङ्गैयल्लि हवळद सरवन्नु कट्टि, कङ्कणं कट्टि= तोळुगळिगॆ तोळ्बळॆगळन्नु तॊट्टु, कऴुत्तिल्=कत्तिनल्लि, तॊडर् कट्टि= सरपणियन्नु (हारवन्नु)धरिसि, तम्=तन्न, कनत्ताले= घनतॆयिन्द कूडि, ऎन्=नन्न, कण्णन्=कृष्णनु, चदिरा= अपूर्व सॊबगिनिन्द, नडन्दु=नडॆदु, वन्दु=बन्दु, ऎन्नै= नन्नन्नु, पुऱम्=हिम्भागदिन्द, पुल्गुवान्=अप्पिकॊळ्ळुत्तानॆ, ऎन् पिरान्=नन्न स्वामियु, ऎन्नै= नन्नन्नु, पुऱम्= पक्कगळिन्द, पुल्गुवान्=अप्पिकॊळ्ळुत्तानॆ.
गरणि-गद्यानुवादः - DP_१०९ - ९५
किरुगण्टॆगळन्नु नडुविनल्लि कट्टिकॊण्डु, मुङ्गैयल्लि हवळद सरवन्नुकट्टिकॊण्डु, तोळुगळीगॆ तोळ्बळॆगळन्नु तॊट्टु, कत्तिनल्लि सरपणिय सरवन्नु धरिसि, इवुगळ जॊतॆगॆ तन्न घनतॆयिन्द कूडि, नन्न कृष्णनु अपूर्व सॊबगिनिन्द नडॆदुबन्दु नन्नन्नु हिम्भागदिन्द अप्पिकॊळ्ळुत्तानॆ, नन्न स्वामियु पक्कगळिन्द बन्दु अप्पिकॊळ्ळुत्तानॆ. (२)
गरणि-विस्तारः - DP_१०९ - ९५
मुद्दु मगनिगॆ ऎष्टुबगॆयल्लि अलङ्कार माडि नोडिदरू तीरदु. आभरणगळन्नु धरिसिद अवनु नडॆदु बरुत्तिद्दरॆ, अदे ऒन्दु हॆम्मॆय नोट. अवन नडगॆयल्लि ऒन्दु घनतॆयू सेरिदरॆ, आ तायिगॆ अदॆष्टु हितवो, ऎष्टु हिग्गो, ऎष्टु आनन्दवो!
१६३
०३ कत्तक्कदित्तु किडन्द
विश्वास-प्रस्तुतिः - DP_११० - ९६
कत्तक्गतित्तुक् किडन्दबॆरुञ्जॆल्वम्
ऒत्तुप्पॊरुन्दिक्कॊण्डु उण्णादुमण्णाळ्वाऩ्
कॊत्तुत्तलैवऩ् कुडिगॆडत्तोऩ्ऱिय
अत्तऩ्वन्दुऎऩ्ऩैप्पुऱम्बुल्गुवाऩ्
आयर्गळेऱुऎऩ्पुऱम्बुल्गुवाऩ्। ३।
मूलम् (विभक्तम्) - DP_११०
११० कत्तक् गतित्तुक् * किडन्द पॆरुञ्जॆल्वम् *
ऒत्तुप् पॊरुन्दिक्कॊण्डु * उण्णादु मण् आळ्वाऩ् **
कॊत्तुत् तलैवऩ् * कुडिगॆडत् तोऩ्ऱिय *
अत्तऩ् वन्दु ऎऩ्ऩैप् पुऱम्बुल्गुवाऩ् * आयर्गळ् एऱु ऎऩ् पुऱम्बुल्गुवाऩ् (३)
मूलम् - DP_११० - ९६
कत्तक्गतित्तुक् किडन्दबॆरुञ्जॆल्वम्
ऒत्तुप्पॊरुन्दिक्कॊण्डु उण्णादुमण्णाळ्वाऩ्
कॊत्तुत्तलैवऩ् कुडिगॆडत्तोऩ्ऱिय
अत्तऩ्वन्दुऎऩ्ऩैप्पुऱम्बुल्गुवाऩ्
आयर्गळेऱुऎऩ्पुऱम्बुल्गुवाऩ्। ३।
Info - DP_११०
{‘uv_id’: ‘PAT_१_९’, ‘rAga’: ‘Usēni / उसेऩि’, ’tAla’: ‘Jambai / जम्बै’, ‘bhAva’: ‘Mother’}
अर्थः (UV) - DP_११०
मिगवुम् तिरण्डु किडन्द अळवऱ्ऱ सॆल्वत्तै पाण्डवर्गळोडु इणैन्दु कॊण्डु अऩुबवित्तु उण्णामल् अरसाण्डिरुन्द नूऱ्ऱुवर् तलैवऩ् तुरियोदऩऩिऩ् कुडि अऴिय तोऩ्ऱिय ऎऩ् पॆरुमाऩ् वन्दु ऎऩ् मुदुगै कट्टिक् कॊळ्वाऩ् यादवर्गुलक् काळै! ऎऩ् मुदुगै कट्टिक् कॊळ्वाऩ्
Hart - DP_११०
The highest lord was born to destroy the clan
of the evil king Duryodhana
who kept his abundant wealth and lands for himself
without sharing them with his Pāṇḍava relatives:
He comes and embraces me from behind,
the bull among the cowherds embraces me from behind:
प्रतिपदार्थः (UV) - DP_११०
कत्तक् गतित्तुक् किडन्द = मिगवुम् तिरण्डु किडन्द; पॆरुञ्जॆल्वम् = अळवऱ्ऱ सॆल्वत्तै; ऒत्तु = पाण्डवर्गळोडु; पॊरुदिन्दु कॊण्डु = इणैन्दु कॊण्डु; उण्णादु = अऩुबवित्तु उण्णामल्; मण् आळ्वाऩ् = अरसाण्डिरुन्द; कॊत्तु = नूऱ्ऱुवर् तलैवऩ्; तलैवऩ् = तुरियोदऩऩिऩ्; कुडिगॆड = कुडि अऴिय; तोऩ्ऱिय = तोऩ्ऱिय; अत्तऩ् वन्दु = ऎऩ् पॆरुमाऩ् वन्दु; ऎऩ्ऩैप् पुऱम् = ऎऩ् मुदुगै कट्टिक् कॊळ्वाऩ्; आयर्गळ् एऱु = यादवर्गुलक् काळै!; ऎऩ् पुऱम् = ऎऩ् मुदुगै; पुल्गुवाऩ् = कट्टिक् कॊळ्वाऩ्
गरणि-प्रतिपदार्थः - DP_११० - ९६
पॆरु=विपुलवाद, शॆल्वम्=ऐश्वर्यवन्नु, ऒत्तु=ऒट्टागि, पॊरुन्दिक्कॊण्डु=हॊन्दिकॊण्डु, उण्णादु= अनुभविसदॆये, कत्तक्कदित्तु= किरिचाडि, गर्वदिन्द मातिगॆ ऒप्पदन्तॆ, किडन्द=इद्द, मण्=भूमियन्नु, आळ् वान्=आळुववन, कॊत्तु=समूहक्कॆ, तलैवन्=यजमाननाद दुर्योधन, कुडि=वंशवॆल्ल, कॆड= नाशवागुवन्तॆ, तोन्ऱिय=अवतरिसिद, अत्तन्=स्वामियु, वन्दु=बन्दु, ऎन्नै=नन्नन्नु, पुऱम्=हिन्दिनिन्द, पुल्गुवान्=अप्पिकॊळ्ळुत्तानॆ, आयर् कळ्=गोवळर, एऱु=गण्डु, ऎन्=नन्न, पुऱम्=पक्कगळिन्द, पुल्गुवान्=अप्पिकॊळ्ळुत्तानॆ.
गरणि-गद्यानुवादः - DP_११० - ९६
विपुलवाद ऐश्वर्यवन्नु ऒट्टागि हॊन्दिकॊण्डु अनुभविसदॆये गर्वदिन्द किरिचाडि मातिगॆ ऒप्पदन्तॆ इद्द भूमियन्नाळुववर समूहक्कॆ ऒडॆयनाद दुर्योधनन वंशवॆल्ल नाशवागुवन्तॆ अवतरिसिद स्वामियु बन्दु नन्नन्नु हिन्दिनिन्द अप्पिकॊळ्ळुत्तानॆ; गोवळर गण्डु नन्न पक्कगळिन्द अप्पिकॊळ्ळूत्तानॆ.(३)
गरणि-विस्तारः - DP_११० - ९६
पान्दवरू कौरवरू अण्णतम्मन्दिर मक्कळू.ऎल्लरू ऒट्टिगिद्दु, विपुलवाद राज्यवन्नु समनागि पडॆदु अनुभविसिरॆन्दु, श्रीकृष्ण पाण्डवर राजदूतनागि नल्नुडि नुडिद. सन्धि माडिकॊण्डु सुखवागिरि ऎन्द. न्याय मत्तु धर्ममार्गवन्नु हिडियिरि ऎन्दु बोधिसिद. गर्वदिन्द बीगिद्द दुर्योधन यावुदक्कू सॊप्पु हाकलिल्ल. कृष्णनन्ने अवमानगॊळिसलॆत्निसिद. सन्धियत्नमुरियितु. भारतयुद्ध तॊडगितु. दुर्योधनन वंशवे निर्नामवायितु. न्यायबाहिररिगू, धर्मरहितरिगू ऎन्दिगू हितविल्ल; ऎन्दिद्दरू सत्यधर्मगळिगे जय ऎन्दु ऎत्ति तोरिसुव निदर्शन महाभारतकतॆ. भगवन्तने अदर नियन्त्रक.
०४ नान्दकमेन्दिय नम्बि
विश्वास-प्रस्तुतिः - DP_१११ - ९७
नान्दगमेन्दिय नम्बिसरणॆऩ्ऱु
ताऴ्न्द तऩञ्जयऱ्कागि तरणियिल्
वेन्दर्गळुट्क विसयऩ्मणित्तिण्देर्
ऊर्न्दवऩ्ऎऩ्ऩैप्पुऱम्बुल्गुवाऩ्
उम्बर्गोऩ्ऎऩ्ऩैप्पुऱम्बुल्गुवाऩ्। ४।
मूलम् (विभक्तम्) - DP_१११
१११ नान्दगम् एन्दिय * नम्बि सरण् ऎऩ्ऱु *
ताऴ्न्द तऩञ्जयऱ्कु आगि * तरणियिल् **
वेन्दर्गळ् उट्क * विसयऩ् मणित् तिण्देर् *
ऊर्न्दवऩ् ऎऩ्ऩैप् पुऱम्बुल्गुवाऩ् * उम्बर्गोऩ् ऎऩ्ऩैप् पुऱम्बुल्गुवाऩ् (४)
मूलम् - DP_१११ - ९७
नान्दगमेन्दिय नम्बिसरणॆऩ्ऱु
ताऴ्न्द तऩञ्जयऱ्कागि तरणियिल्
वेन्दर्गळुट्क विसयऩ्मणित्तिण्देर्
ऊर्न्दवऩ्ऎऩ्ऩैप्पुऱम्बुल्गुवाऩ्
उम्बर्गोऩ्ऎऩ्ऩैप्पुऱम्बुल्गुवाऩ्। ४।
Info - DP_१११
{‘uv_id’: ‘PAT_१_९’, ‘rAga’: ‘Usēni / उसेऩि’, ’tAla’: ‘Jambai / जम्बै’, ‘bhAva’: ‘Mother’}
अर्थः (UV) - DP_१११
नान्दगम् ऎऩ्ऩुम् वाळै एन्दिय कण्णऩे सरण् ऎऩ्ऱु वणङ्गि निऩ्ऱ अर्जुऩऩुक्काग इप्पूमियिल् वेन्दर्गळ् उळुत्तुप् पोवदऱ्कु अर्जूऩऩिऩ् तेरै ओट्टियवऩ् ऎऩ् मुदुगै कट्टिक् कॊळ्वाऩ् तेवबिराऩ् ऎऩ् मुदुगै कट्टिक् कॊळ्वाऩ्
Hart - DP_१११
When Arjuna worshiped Kaṇṇan, the king of the gods,
and asked for help saying,
“O lord with the sword Nāndagam,
you are the best among men and my refuge,"
you drove Arjuna’s strong jeweled chariot,
terrified the enemy kings of the Pandavas and defeated them:
He, the king of gods embraces me from behind:
प्रतिपदार्थः (UV) - DP_१११
नान्दगम् एन्दिय = नान्दगम् ऎऩ्ऩुम् वाळै एन्दिय; नम्बि! सरण् ऎऩ्ऱु = कण्णऩे सरण् ऎऩ्ऱु; ताऴ्न्द = वणङ्गि निऩ्ऱ; तऩञ्जयऱ्कु आगि = अर्जुऩऩुक्काग; तरणियिल् = इप्पूमियिल्; वेन्दर्गळ् = वेन्दर्गळ्; उट्क = उळुत्तुप् पोवदऱ्कु; विसयऩ् मणित् तिण् तेर् = अर्जूऩऩिऩ्; ऊर्न्दवऩ् = तेरै ओट्टियवऩ्; ऎऩ्ऩैप् पुऱम् = ऎऩ् मुदुगै; पुल्गुवाऩ् = कट्टिक् कॊळ्वाऩ्; उम्बर् कोऩ् = तेवबिराऩ्; ऎऩ्ऩैप् पुऱम् = ऎऩ् मुदुगै; पुल्गुवाऩ् = कट्टिक् कॊळ्वाऩ्
गरणि-प्रतिपदार्थः - DP_१११ - ९७
नान्दकम्=नन्दकवन्नु, एन्दिय=धरिसिद, नम्बि=रक्षकने(स्वामिये), शरण्=शरणु, ऎन्ऱु=ऎन्दु, ताऴ्न्द=तलॆबागिसिद, धनञ्जयऱ् कु= धनञ्जयनिगॆ, आहि=सहायकनागि, तरणियिल्=भूमिय मेलॆ, वेन्दर् कळ्=राजरुगळु, उट्क=अञ्जि, नाचुवन्तॆ, विजयन्=विजयन, मणि=रत्नखचितवाद, तिण्=शक्तियिन्द कूडिद, तेर्= रथवन्नु, ऊर्न्दवन्=नडसिदवनु, ऎन्नै=नन्नन्नु, पुऱम्=हिन्दिनिन्द, पुल्गुवान्=अप्पिकॊळ्ळुत्तानॆ, उम्बर्=अमरर, कोन्=ऒडॆयनु, ऎन्नै=नन्नन्नु, पुऱम्=पक्कॆगळिन्द, पुल्गुवान्=अप्पिकॊळ्ळुत्तानॆ.
गरणि-गद्यानुवादः - DP_१११ - ९७
नन्दकवन्नु धरिसिद रक्षकने, शरणु ऎन्दु तलॆबागिसिद धनञ्जयनिगॆ सहायकनागि भूमिय मेलॆ राजरुगळु अञ्जिनाचुवन्तॆ विजयन रत्नखचितवाद बलिष्ठवाद रथवन्नु नडसिदवनु नन्नन्नु हिन्दिनिन्द बन्दु अप्पिकॊळ्ळुत्तानॆ; अमरर ऒडॆयनु नन्नन्नु पक्कगळिन्द बन्दु अप्पिकॊळ्ळुत्तानॆ.(४)
गरणि-विस्तारः - DP_१११ - ९७
महाभारत युद्धमॊदलागुवुदक्कॆ मुञ्चॆ, ऎरडु पक्षद सैन्यगळु ऎल्ल रीतियल्लू अणियागिद्दवु. धनञ्जयनॆन्निसिकॊण्डिद्द कॆच्चॆदॆय अर्जुन युद्ध काळगक्कॆ बन्द. हिरियरु, बन्धुगळू,मित्ररु होराडलु ऎदुरागि निन्तिरुवुदन्नु कण्डु भ्रमिसिद. अञ्जिद; मैबॆवरितु; गाण्डीव कैयिन्द जारितु. दारिकाणदायितु. आग भगवन्तनल्लि शरणाद. स्वामी शरणादॆ!रक्षिसु!”ऎन्दु तलॆबागि बेडिद. ऒडनॆये भगवन्त अनुग्रहिसिद. सारथ्यवन्नु नडॆसिद. अवनिगॆ तन्न रक्षणॆ ऒदगिसिद. अदरिन्द अवनु विजयनाद. ऎदुरिसिदवरॆल्लरू नाचिदरु,अञ्जिदरु, मडिदरु. शरणागत रक्षकनल्लवे भगवन्त!.
०५ वॆण्गलप्पत्तिरङ्गट्टि विळैयाडि,
विश्वास-प्रस्तुतिः - DP_११२ - ९८
वॆण्गलप्पत्तिरम् कट्टिविळैयाडि
कण्बल सॆय्द करुन्दऴैक्काविऩ्कीऴ्
पण्बलबाडिप् पल्लाण्डिसैप्प पण्डु
मण्बलगॊण्डाऩ्पुऱम्बुल्गुवाऩ्
वामऩऩ्ऎऩ्ऩैप्पुऱम्बुल्गुवाऩ्। ५।
मूलम् (विभक्तम्) - DP_११२
११२ वॆण्गलप् पत्तिरम् कट्टि * विळैयाडि *
कण् पल सॆय्द * करुन्दऴैक् काविऩ् कीऴ् **
पण् पल पाडिप् * पल्लाण्डु इसैप्प * पण्डु
मण् पल कॊण्डाऩ् पुऱम्बुल्गुवाऩ् * वामऩऩ् ऎऩ्ऩैप् पुऱम्बुल्गुवाऩ् (५)
मूलम् - DP_११२ - ९८
वॆण्गलप्पत्तिरम् कट्टिविळैयाडि
कण्बल सॆय्द करुन्दऴैक्काविऩ्कीऴ्
पण्बलबाडिप् पल्लाण्डिसैप्प पण्डु
मण्बलगॊण्डाऩ्पुऱम्बुल्गुवाऩ्
वामऩऩ्ऎऩ्ऩैप्पुऱम्बुल्गुवाऩ्। ५।
Info - DP_११२
{‘uv_id’: ‘PAT_१_९’, ‘rAga’: ‘Usēni / उसेऩि’, ’tAla’: ‘Jambai / जम्बै’, ‘bhAva’: ‘Mother’}
अर्थः (UV) - DP_११२
वॆण्गलत्ताल् सॆय्यप्पट्ट इलैयै अरैयिल् कट्टिक् कॊण्डु पल मयिल् पीलिगळाल् उरुवाऩ कुडै पोऩ्ऱ अडर्न्द सोलै निऴलिऩ् कीऴे पलविद पाडल्गळैप् पाडि मङ्गळसासऩम् सॆय्य मुऩ्ऩॊरु कालत्तिल् उलगङ्गळै अळन्दवऩ् ऎऩ् मुदुगै कट्टिक् कॊळ्वाऩ् वामऩप् पॆरुमाऩ् ऎऩ् मुदुगै कट्टिक् कॊळ्वाऩ्
Hart - DP_११२
He took the form of Vāmanan,
carried a brass pot and an umbrella,
sang songs under flourishing groves, played,
and went to king Mahābali:
When he received a boon from Mahābali,
he took over the earth and the sky
as his devotees praised him, saying, “Pallāṇḍu!”
He comes and embraces me from behind,
that short Vāmanan embraces me from behind:
प्रतिपदार्थः (UV) - DP_११२
वॆण्गल = वॆण्गलत्ताल् सॆय्यप्पट्ट; पत्तिरम् = इलैयै; कट्टि विळैयाडि = अरैयिल् कट्टिक् कॊण्डु; कण् = पल मयिल् पीलिगळाल्; पल सॆय्द = उरुवाऩ कुडै पोऩ्ऱ; करुन्दऴै = अडर्न्द सोलै; काविऩ् कीऴ् = निऴलिऩ् कीऴे; पण् पल पाडि = पलविद पाडल्गळैप् पाडि; पल्लाण्डु इसैप्प = मङ्गळसासऩम् सॆय्य; पण्डु = मुऩ्ऩॊरु कालत्तिल्; मण् पल कॊण्डाऩ् = उलगङ्गळै अळन्दवऩ्; पुऱम् पुल्गुवाऩ् = ऎऩ् मुदुगै कट्टिक् कॊळ्वाऩ्; वामऩऩ् = वामऩप् पॆरुमाऩ्; ऎऩ्ऩैप् पुऱम् = ऎऩ् मुदुगै; पुल्गुवाऩ् = कट्टिक् कॊळ्वाऩ्
गरणि-प्रतिपदार्थः - DP_११२ - ९८
पण्डु=हिन्दॆ ऒन्दु कालदल्लि , मण्=लोकगळु, हलवन्नु, कॊण्डान्=अळॆदुकॊण्डवनु, ईग, वॆळ्=थळथळिसुव, कलम्=आभरणगळन्नु, पत्तिरम्=चॆन्नागि(ऎच्चरिकॆयिन्द), कट्टि=तॊट्टुकॊण्डु, विळॆयाडि=आटवाडि, कण् पलशॆय्द=कण्णुगळुळ्ळ अनेक नविलुगरिगळिन्द माडिद, काविन् कीऴ्=(कॊडॆय)नॆरळिनल्लि
गरणि-गद्यानुवादः - DP_११२ - ९८
१६५
गरणि-प्रतिपदार्थः - DP_११२ - ९८
करुदु=मनस्सिन आशॆ आकाङ्क्षॆगळन्नु, अऴै=कूगि करॆदु, पल=अनेक, पण्=कार्यगळन्नुम् पाडि=नडसि, पल्लाण्डु=आशीर्वावन्नुम् इशैक्क= पडॆयतक्कवनु, पुऱम्=हिन्दिनिन्द, पुल्गुवान्= अप्पिकॊळ्ळुत्तानॆ, वामनन्=पुट्टवनादवनु( वामननु), ऎन्नै=नन्नन्नु, पुऱम्=पक्कगळिन्द, पुल्गुवान्= अप्पिकॊळ्ळुत्तानॆ.
गरणि-गद्यानुवादः - DP_११२ - ९८
हिन्दॆ ऒन्दु कालदल्लि हलवारु लोकगळन्नु अळॆदुकॊण्डवनाद त्रिविक्रमनु ईग थळथळिसुव आभरणगळन्नु चॆन्नागि तॊट्टुकॊण्डु, आटवाडि कण्णुगळुळ्ळ अनेक नविलुगरिगळिन्द माडिद कॊडॆय नॆरळिनल्लि मनस्सिन आशॆआकाङ्क्षॆगळन्नु कूगि करॆदु, हलवु कार्यगळन्नु नडसि, आशीर्वाद पडॆयतक्कवनाद कृष्णनु नन्नन्नु हिन्दिनिन्द अप्पिकॊळ्ळुत्तानॆ; पुट्टवनादवनु(वामननु)नन्नन्नु पक्कगळिन्द अप्पिकॊळ्ळुत्तानॆ. (५)
गरणि-विस्तारः - DP_११२ - ९८
वामननागि आटवाडिद नन्तरवे भगवन्तनु त्रिविक्रमनादद्दु. पुट्टवटुवागि बलिचक्रवर्तिय बळिगॆ ओलॆगरिय कॊडॆ हिडिदु बन्दु आशीर्वादवन्नु माडि, तन्न मनस्सिन आशॆ आकाङ्क्षॆगळाद मूरडि नॆलवन्नु दानमाडॆन्दु केळिद्दु. अनन्तर अवनु हलवु अद्भुत कार्यगळन्नु माडिद्दु, महत्तगै बॆळॆदु त्रिविक्रमनागि, तन्न ऎरडे हॆज्जॆगळिन्द हलवु लोकगळन्नु अळॆदुकॊण्डद्दु.
हागॆये कृष्णनू ईग पुट्टवनागि अलङ्कारमाडिकॊण्डु नविलुगरिय कॊडॆ हिडिदु , तन्न आशॆ आकाङ्क्षॆगळन्तॆये अनेक महत्कार्यगळन्नु नडसि त्रिविक्रमनादद्दु हाडिसिकॊण्डु, हॊगळिसिकॊण्डु आशीर्वाद पडॆदद्दु.
०६ शत्तिरमेन्दित्तनियॊरु माणियाय्
विश्वास-प्रस्तुतिः - DP_११३ - ९९
सत्तिरमेन्दित् तऩियॊरुमाणियाय्
उत्तरवेदियिल् निऩ्ऱऒरुवऩै
कत्तिरियर्गाणक् काणिमुऱ्ऱुम्गॊण्ड
पत्तिरागारऩ्पुऱम्बुल्गुवाऩ्
पारळन्दाऩ्ऎऩ्पुऱम्बुल्गुवाऩ्। ६।
मूलम् (विभक्तम्) - DP_११३
११३ सत्तिरम् एन्दित् * तऩि ऒरु माणियाय् *
उत्तर वेदियिल् * निऩ्ऱ ऒरुवऩै **
कत्तिरियर् काणक् * काणि मुऱ्ऱुम् कॊण्ड *
पत्तिरागारऩ् पुऱम्बुल्गुवाऩ् * पार् अळन्दाऩ् ऎऩ् पुऱम्बुल्गुवाऩ् (६)
मूलम् - DP_११३ - ९९
सत्तिरमेन्दित् तऩियॊरुमाणियाय्
उत्तरवेदियिल् निऩ्ऱऒरुवऩै
कत्तिरियर्गाणक् काणिमुऱ्ऱुम्गॊण्ड
पत्तिरागारऩ्पुऱम्बुल्गुवाऩ्
पारळन्दाऩ्ऎऩ्पुऱम्बुल्गुवाऩ्। ६।
Info - DP_११३
{‘uv_id’: ‘PAT_१_९’, ‘rAga’: ‘Usēni / उसेऩि’, ’tAla’: ‘Jambai / जम्बै’, ‘bhAva’: ‘Mother’}
अर्थः (UV) - DP_११३
कैयिल् कुडै एन्दि तऩि ऒरुवऩाग वामऩऩाग मगाबलियिऩ् वेळ्वियिल् सॆऩ्ऱववरै क्षत्तिरियर्गळ् काणुम्बडि उलगम् मुऴुवदैयुम् नीरै एऱ्ऱु वाङ्गिक् कॊण्ड मङ्गळगरमाऩ पुरुषऩ् ऎऩ् मुदुगै कट्टिक् कॊळ्वाऩ् एऴुलगै अळन्द पॆरुमाऩ् ऎऩ् मुदुगै कट्टिक् कॊळ्वाऩ्
Hart - DP_११३
He took the form of a handsome dwarf bachelor,
and, carrying an umbrella,
went to king Māhabali’s sacrifice, asked for a boon,
and measured the world, taking the earth, the sky and all lands
as all the kings looked on:
He comes and embraces me from behind:
प्रतिपदार्थः (UV) - DP_११३
सत्तिरम् एन्दि = कैयिल् कुडै एन्दि; तऩि ऒरु माणियाय् = तऩि ऒरुवऩाग वामऩऩाग; उत्तर वेदियिल् = मगाबलियिऩ् वेळ्वियिल्; निऩ्ऱ ऒरुवऩै = सॆऩ्ऱववरै; कत्तिरियर् काण = क्षत्तिरियर्गळ् काणुम्बडि; काणि मुऱ्ऱुम् = उलगम् मुऴुवदैयुम्; कॊण्ड = नीरै एऱ्ऱु वाङ्गिक् कॊण्ड; पत्तिरागारऩ् = मङ्गळगरमाऩ पुरुषऩ्; पुऱम् पुल्गुवाऩ् = ऎऩ् मुदुगै कट्टिक् कॊळ्वाऩ्; पार् अळन्दाऩ् = एऴुलगै अळन्द पॆरुमाऩ्; ऎऩ् पुऱम् = ऎऩ् मुदुगै; पुल्गुवाऩ् = कट्टिक् कॊळ्वाऩ्
गरणि-प्रतिपदार्थः - DP_११३ - ९९
चत्तिरम्=कॊडॆयन्नु(छत्रवन्नु), एन्दि=हिडिदुकॊण्डु, तनि=ऒण्टियाद, ऒरु=ऒब्ब, माणियाय्=वटुवागि, उत्तर=उत्तरदिक्किगॆ अभिमुखवागिरुव, वेडियिल्=वेदिकॆय मेलॆ, निन्ऱ=कुळितिरुव, ऒरुवनै=ऒब्बन, कत्तिरियर्=क्षत्रियरॆल्लरू, काण=नोडुत्तिरुवन्तॆये,
गरणि-गद्यानुवादः - DP_११३ - ९९
१६६
गरणि-प्रतिपदार्थः - DP_११३ - ९९
काणि=भूमियन्नु, मुट्रम्=पूर्तियागि, कॊण्ड=तन्नदागि माडिकॊण्ड, पत्तिराकारन्=(शाश्वतवाद) दॊड्ड आकारवुळ्ळवनु, पुऱम्=हिन्दिनिन्द, पुल्गुवान्= अप्पिकॊळ्ळुत्तानॆ, पार्=भूमियन्नु, अळन्दान्=अळॆदवनु, ऎन्=नन्न, पुऱम्=पक्कगळिन्द, पुल्गुवान्= अप्पिकॊळ्ळुत्तानॆ
गरणि-गद्यानुवादः - DP_११३ - ९९
कॊडॆयन्नु हिडिदुकॊण्डु ऒण्टियाद ऒब्ब वटुवागि उत्तरद वेदिकॆय मेलॆ कुळितिरुव ऒब्बन क्षत्रियरॆल्लरू नोडुत्तिरुवन्तॆये भूमियन्नु पूर्तियागि तन्नदुमाडिकॊण्ड दॊड्ड शाश्वताकारनु हिन्दिनिन्द अप्पिकॊळ्ळुत्तानॆ, भूमियन्नु अळॆदवनु नन्न पक्कगळिन्द अप्पिकॊळ्ळुत्तानॆ.(६)
गरणि-विस्तारः - DP_११३ - ९९
एकाकियागि कॊडॆहिडिदु बन्द वटु, वामन मूर्तियाद भगवन्त, यागशालॆय उत्तरद वेदिकॆय मेलॆ कुळितिद्दवनु महाबलि. हॆसरिगॆ तक्कन्तॆ अवनु महाबलिये. क्षत्रियरॆल्लरू अवनिगॆ आश्रितरु ऎल्लरू अवन बॆङ्गावलु. अष्टुमन्दि वीरर ऎदुरल्लि वटूवाग् बन्दु, अवनिन्द मूरडि नॆलद दानवन्नु अतिसुलभवागि पडॆद. अदरिन्दले महाबलिय सकल सम्पत्तन्नू तन्नदागि माडिकॊण्ड. त्रिविक्रमनागि भूमण्डलवन्नॆल्ल ऒन्दे हॆज्जॆयिन्द अळॆदु विजृम्भिसिद भगवन्त.
०७ पॊत्तवुरलैक्कविऴ् त्तु
विश्वास-प्रस्तुतिः - DP_११४ - १००
पॊत्तवुरलैक्कविऴ्त्तु अदऩ्मेलेऱि
तित्तित्तबालुम् तडाविऩिल्वॆण्णॆयुम्
मॆत्तत्तिरुवयिऱार विऴुङ्गिय
अत्तऩ्वन्दुऎऩ्ऩैप्पुऱम्बुल्गुवाऩ्
आऴियाऩ्ऎऩ्ऩैप्पुऱम्बुल्गुवाऩ्। ७।
मूलम् (विभक्तम्) - DP_११४
११४ पॊत्त उरलैक् कविऴ्त्तु * अदऩ्मेल् एऱि *
तित्तित्त पालुम् * तडाविऩिल् वॆण्णॆयुम् **
मॆत्तत् तिरुवयिऱु * आर विऴुङ्गिय *
अत्तऩ् वन्दु ऎऩ्ऩैप् पुऱम्बुल्गुवाऩ् * आऴियाऩ् ऎऩ्ऩैप् पुऱम्बुल्गुवाऩ् (७)
मूलम् - DP_११४ - १००
पॊत्तवुरलैक्कविऴ्त्तु अदऩ्मेलेऱि
तित्तित्तबालुम् तडाविऩिल्वॆण्णॆयुम्
मॆत्तत्तिरुवयिऱार विऴुङ्गिय
अत्तऩ्वन्दुऎऩ्ऩैप्पुऱम्बुल्गुवाऩ्
आऴियाऩ्ऎऩ्ऩैप्पुऱम्बुल्गुवाऩ्। ७।
Info - DP_११४
{‘uv_id’: ‘PAT_१_९’, ‘rAga’: ‘Usēni / उसेऩि’, ’tAla’: ‘Jambai / जम्बै’, ‘bhAva’: ‘Mother’}
अर्थः (UV) - DP_११४
अडि पॊत्तलागिप् पोऩ उरलैक् कविऴ्त्तु अदऩ् मेल् एऱि निऩ्ऱु कॊण्डु उऱियिल् उळ्ळ इऩिप्पाऩ पालैयुम् तयिर्प्पाऩयिल् इरुक्कुम् वॆण्णॆयैयुम् वयिऱु निऱैयुम्बडि विऴुङ्गिऩ तलवऩ् वन्दु ऎऩ्ऩुडैय मुदुगै कट्टिक् कॊळ्वाऩ् अऴगिय आऴियैक् कैयिलुडैयवऩ् ऎऩ् मुदुगै कट्टिक् कॊळ्वाऩ्
Hart - DP_११४
Our lord as a sweet child
turned over the wide-mouthed mortar,
climbed on it and stole the sweet milk
and butter from the pot, swallowed all of it
and filled his divine stomach:
He comes and embraces me from behind:
The lord with the discus, embraces me from behind:
प्रतिपदार्थः (UV) - DP_११४
पॊत्त = अडि पॊत्तलागिप् पोऩ; उरलै = उरलैक्; कविऴ्त्तु = कविऴ्त्तु; अदऩ् मेल् = अदऩ् मेल्; एऱि = एऱि निऩ्ऱु कॊण्डु; तित्तित्त = उऱियिल् उळ्ळ इऩिप्पाऩ; पालुम् = पालैयुम्; तडाविऩिल् = तयिर्प्पाऩयिल् इरुक्कुम्; वॆण्णॆयुम् = वॆण्णॆयैयुम्; मॆत्तत् तिरुवयिऱु आर = वयिऱु निऱैयुम्बडि; विऴुङ्गिय = विऴुङ्गिऩ; अत्तऩ् वन्दु ऎऩ्ऩै = तलवऩ् वन्दु ऎऩ्ऩुडैय; पुऱम् पुल्गुवाऩ् = मुदुगै कट्टिक् कॊळ्वाऩ्; आऴियाऩ् = अऴगिय आऴियैक् कैयिलुडैयवऩ्; ऎऩ्ऩैप् पुऱम् = ऎऩ् मुदुगै; पुल्गुवाऩ् = कट्टिक् कॊळ्वाऩ्
गरणि-प्रतिपदार्थः - DP_११४ - १००
पॊत्त=तळदल्लि तूतुबिद्दिरुव, उरलै=ऒरळन्नु, कविऴ् त्तु= तलॆकॆळगु माडिकॊण्डु, अदन्=अदर मेल्=मेरॆ, एऱि=हत्तिनिन्तु, तडाविनिल्=दॊड्ड मडकॆगळल्लि इरुव, तित्तित्त= मधुरवाद, पालुम्=हालन्नू, वॆण्णॆयुम्=बॆण्णॆयन्नू, मॆत्त=सद्दिल्लदॆ समृद्धियागि, तिरुवयिऱ्= दिव्यवाद हॊट्टॆ, आर=तुम्बि तृप्तियागुवन्तॆ, विऴुङ्गिय= नुङ्गिद, अत्तन्=स्वामियु, वन्दु=बन्दु, ऎन्नै=नन्नन्नु, पुऱम्=हिन्दिनिन्द, पुल्गुवान्= अप्पिकॊळ्ळुत्तानॆ
गरणि-गद्यानुवादः - DP_११४ - १००
१६७
गरणि-प्रतिपदार्थः - DP_११४ - १००
आऴियान्=चक्रधारियु, ऎन्नै=नन्नन्नु, पुऱम्=पक्कगळिन्द, पुल्गुवान्= अप्पिकॊळ्ळुत्तानॆ.
गरणि-गद्यानुवादः - DP_११४ - १००
तळदल्लि तूतुबिद्दिरुव ऒरळन्नु तलॆकॆळगु माडिकॊण्डु अदर मेलॆ हत्तिनिन्तु दॊड्ड मडकॆगळल्लि इट्ट सिहियाद हालन्नू बॆण्णॆयन्नू समृद्धियागि सद्दिल्लदॆ दिव्यवाद हॊट्टॆ तुम्बि तृप्तियागुवन्तॆ नुङ्गिद स्वामियु बन्दु नन्नन्नु हिन्दिनिन्द अप्पिकॊळ्ळुत्तानॆ, चक्रधारियायु नन्नन्नु पक्कगळिन्द अप्पिकॊळ्ळुत्तानॆ.(७)
गरणि-विस्तारः - DP_११४ - १००
भगवन्तन सृष्टियल्लि इदु कॆलसक्कॆ बारद्दु ऎम्बुदे इल्ल. ऒन्दॊन्दु वस्तुविगू तक्क उपयोगविद्दे इदॆ. कल्लु मर-दैव सृष्टि. अवुगळिन्द ऒरळन्नु मनुष्य तन्न उपयोगक्कॆन्दु माडिकॊळ्ळुत्तानॆ. आदरॆ, ऒरळिन तळ तूतु बिद्दकूडले अदु बेडद्दॆन्दु तळ्ळि हाकुत्तानॆ. अरितवनिगॆ, ऎल्लवू बेकादद्दे. बालकृष्ण अदन्ने बोरलिसिकॊण्ड मडकॆगळल्लि शेखरिसिट्ट हालु बॆण्णॆयन्नु निलुकलु अनुकूल माडिकॊण्ड. अवुगळन्नु मनसार हॊट्टॆ तुम्बुवष्टू तिन्द. इदन्नॆल्ल सद्दिल्लदन्तॆ माडिद स्वामि. हागॆये तायि यशोदॆयन्नू आप्पिकॊण्डु तृप्तिपडिसुववनु स्वामि. चक्रधारियाद स्वामि तायियन्नु अप्पिकॊण्डरॆ, अदु अवळिगॆ रक्षॆ अल्लवे?
०८ मूत्तवैकाण मुदुमणऱ्
विश्वास-प्रस्तुतिः - DP_११५ - १०१
मूत्तवैगाण मुदुमणऱ्कुऩ्ऱेऱि
कूत्तुउवन्दाडिक् कुऴलाल्इसैबाडि
वाय्त्तमऱैयोर् वणङ्ग इमैयवर्
एत्तवन्दुऎऩ्ऩैप्पुऱम्बुल्गुवाऩ्
ऎम्बिराऩ्ऎऩ्ऩैप्पुऱम्बुल्गुवाऩ्। ८।
मूलम् (विभक्तम्) - DP_११५
११५ मूत्तवै काण * मुदु मणऱ्कुऩ्ऱु एऱि *
कूत्तु उवन्दु आडिक् * कुऴलाल् इसै पाडि **
वाय्त्त मऱैयोर् वणङ्ग * इमैयवर्
एत्त वन्दु ऎऩ्ऩैप् पुऱम्बुल्गुवाऩ् * ऎम्बिराऩ् ऎऩ्ऩैप् पुऱम्बुल्गुवाऩ् (८)
मूलम् - DP_११५ - १०१
मूत्तवैगाण मुदुमणऱ्कुऩ्ऱेऱि
कूत्तुउवन्दाडिक् कुऴलाल्इसैबाडि
वाय्त्तमऱैयोर् वणङ्ग इमैयवर्
एत्तवन्दुऎऩ्ऩैप्पुऱम्बुल्गुवाऩ्
ऎम्बिराऩ्ऎऩ्ऩैप्पुऱम्बुल्गुवाऩ्। ८।
Info - DP_११५
{‘uv_id’: ‘PAT_१_९’, ‘rAga’: ‘Usēni / उसेऩि’, ’tAla’: ‘Jambai / जम्बै’, ‘bhAva’: ‘Mother’}
अर्थः (UV) - DP_११५
वयदाऩ मुदियवर्गळुम् पार्प्पदऱ्काग वॆगुनाळाय् इरुक्कुम् मणल् कुऩ्ऱिल् एऱि उवप्पुडऩ् कूत्तु आडि पुल्लाङ् गुऴलाल् इसै ऎऴुप्पि इक्काट्चियैक् काणुम् वाय्प्पैप् पॆऱ्ऱ वेद विऱ्पऩ्ऩर्गळ् वणङ्गिड तेवर्गळ् तुदित्तिड ऎऩ्ऩिडम् वन्दु ऎऩ् मुदुगै कट्टिक् कॊळ्वाऩ् ऎम्बॆरुमाऩ् ऎऩ् मुदुगै कट्टिक् कॊळ्वाऩ्
Hart - DP_११५
The lord climbed on a sand hillock,
played his flute and danced a village dance
as the old cowherds of the village looked on happily
and was worshiped by the rishis and praised by the gods:
He comes and embraces me from behind:
My sweet child comes and embraces me from behind:
प्रतिपदार्थः (UV) - DP_११५
मूत्तवै = वयदाऩ मुदियवर्गळुम्; काण = पार्प्पदऱ्काग; मुदु मणल् = वॆगुनाळाय् इरुक्कुम्; कुऩ्ऱु एऱि = मणल् कुऩ्ऱिल् एऱि; कूत्तु उवन्दु आडि = उवप्पुडऩ् कूत्तु आडि; कुऴलाल् = पुल्लाङ् गुऴलाल्; इसैबाडि = इसै ऎऴुप्पि; वाय्त्त = इक्काट्चियैक् काणुम् वाय्प्पैप् पॆऱ्ऱ; मऱैयोर् = वेद विऱ्पऩ्ऩर्गळ्; वणङ्ग = वणङ्गिड; इमैयवर् एत्त = तेवर्गळ् तुदित्तिड; वन्दु ऎऩ्ऩै = ऎऩ्ऩिडम् वन्दु; पुऱम् पुल्गुवाऩ् = ऎऩ् मुदुगै कट्टिक् कॊळ्वाऩ्; ऎम्बिराऩ् = ऎम्बॆरुमाऩ्; ऎऩ्ऩैप् पुऱम् = ऎऩ् मुदुगै; पुल्गुवाऩ् = कट्टिक् कॊळ्वाऩ्
गरणि-प्रतिपदार्थः - DP_११५ - १०१
मूत्त=मुदुकनाद, अवै=गोवळर गुम्पु, काण=नोडुव हागॆ, मुदु=बहुकालदिन्द इरुव (हळॆय) मणल्= मरळिन, कुन्ऱु=गुड्डवन्नु एऱि=हत्ति वन्दु=बन्दु, कूत्तु= कुणिदाटवन्नु, आडि=आडि, कुऴलाल्= कॊळलिनिन्द, इशै=गानवन्नु, पाडि=नुडिसि वाय् त्त=श्रेष्ठराद, मऱैयोर्=वेदवित्तुगळू, ऋषिगळू, वणङ्ग=साष्टाङ्गवॆरगलु, इमैयवर्=देवतॆगळु, एत्त=स्तोत्रमाडलु, वन्दु=बन्दु, ऎन्नै=नन्नन्नु, पुऱम्=हिन्दिनिन्द, पुल्गुवान्= अप्पिकॊळ्ळुत्तानॆ, ऎम् पिरान्=नम्म यजमाननु, ऎन्नै=नन्नन्नु, पुऱम्=पक्कगळिन्द, पुल्गुवान्= अप्पिकॊळ्ळुत्तानॆ
गरणि-गद्यानुवादः - DP_११५ - १०१
१६८
गरणि-विस्तारः - DP_११५ - १०१
गोवळर मुदुकर गुम्पु नोडुव हागॆ हळॆयकालदिन्दिरुव मरळिन गुड्डवन्नु हत्तिबन्दु कुणिदाटवन्नु आडि कॊळलिनिन्द गानवन्नु नुडिसि श्रेष्ठराद वेदवित्तुगळू ऋषिगळू साष्टाङ्गवॆरगुवन्तॆयू देवतॆगळु स्तोत्रमाडुवन्तॆयू माडिदवनु बन्दु नन्नन्नु हिन्दिनिन्द अप्पिकॊळ्ळुत्तानॆ, नम्म यजमाननु नन्नन्नु पक्कगळिन्द अप्पिकॊळ्ळुत्तानॆ.(८)
गोवळरु युवकरागलि, मुदुकरागलि सामान्यजन. प्रापञ्चिकरु. मुदुकरादरॆ हॆच्चु अनुभवस्थरागिरुत्तारॆ. भगवन्तन लीलाविनोदगळन्नु अवरु मुग्धतॆयिन्द नोडि नलियतक्कवरु. अवर कण्णॆदुरिगॆ अवरु नोडुत्तिरुवन्तॆ भगवन्तनाद श्रीकृष्ण मरळगुड्डवन्नु हत्ति अदर मेलॆ तन्न दिव्य कुणितवन्नू आटगळन्नू तोरिसिद, कॊळलिन गानवन्नु आकर्षकवागि नुडिसिद. आवृद्धर कण्मनगळन्नु तणिसिदनु.
वेदवित्तुगळु वेदगळन्नु चॆन्नागि अरितवरु. ऋषिगळु महाज्ञानिगळु. श्रीकृष्णनु गोकुलदल्लि तोरिसिद दिव्यलीलाविनोदगळन्नु अवरू कण्डरु अरितरु. अवरिगॆ अदॆल्ल अर्थगर्भितवागि ज्ञानपूर्णवागि कण्डवु. भगवन्तन महिमॆयन्नु इन्नू चॆन्नागि अरितुकॊळ्ळलु अवु सहायकवादवु. आद्दरिन्द वेडवित्तुगळू ऋषिगळू कृष्णनिगॆ तलॆबागि साष्टाङ्गवॆरगिदरु. देवतॆगळु भगवन्तन महिमॆयन्नु प्रतिकार्यदल्लू खण्डरितु मुक्तकण्ठदिन्द स्तोत्रमाडिदरु.
०९ कऱ् पकक्कावु
विश्वास-प्रस्तुतिः - DP_११६ - १०२
कऱ्पगक्कावु करुदियगादलिक्कु
इप्पॊऴुदुईवदॆऩ्ऱु इन्दिरऩ्काविऩिल्
निऱ्पऩसॆय्दु निलात्तिगऴ्मुऱ्ऱत्तुळ्
उय्त्तवऩ्ऎऩ्ऩैप्पुऱम्बुल्गुवाऩ्
उम्बर्गोऩ्ऎऩ्ऩैप्पुऱम्बुल्गुवाऩ्। ९।
मूलम् (विभक्तम्) - DP_११६
११६ कऱ्पगक् कावु * करुदिय कादलिक्कु *
इप्पॊऴुदु ईवऩ् ऎऩ्ऱु इन् * दिरऩ् काविऩिल् **
निऱ्पऩ सॆय्दु * निलात् तिगऴ् मुऱ्ऱत्तुळ् *
उय्त्तवऩ् ऎऩ्ऩैप् पुऱम्बुल्गुवाऩ् * उम्बर्गोऩ् ऎऩ्ऩैप् पुऱम्बुल्गुवाऩ् (९)
मूलम् - DP_११६ - १०२
कऱ्पगक्कावु करुदियगादलिक्कु
इप्पॊऴुदुईवदॆऩ्ऱु इन्दिरऩ्काविऩिल्
निऱ्पऩसॆय्दु निलात्तिगऴ्मुऱ्ऱत्तुळ्
उय्त्तवऩ्ऎऩ्ऩैप्पुऱम्बुल्गुवाऩ्
उम्बर्गोऩ्ऎऩ्ऩैप्पुऱम्बुल्गुवाऩ्। ९।
Info - DP_११६
{‘uv_id’: ‘PAT_१_९’, ‘rAga’: ‘Usēni / उसेऩि’, ’tAla’: ‘Jambai / जम्बै’, ‘bhAva’: ‘Mother’}
अर्थः (UV) - DP_११६
कऱ्पगच् चोलैयै विरुम्बिय तऩ् कादलिक्कु सत्यबामा इप्पोदे कॊण्डु वन्दु तरुवेऩ् ऎऩ्ऱु इन्दिरऩिऩ् वऩत्तिलिरुन्दु कऱ्पग विरुक्षत्तै निलवॊळि सूऴ्न्द मुऱ्ऱत्तिल् नट्टु वळरच् चॆय्दवऩ् ऎऩ् मुदुगै कट्टिक् कॊळ्वाऩ् तेवर्गळ् तलैवऩ् ऎऩ् मुदुगै कट्टिक् कॊळ्वाऩ्
Hart - DP_११६
The lord promised his beloved wife
that he would bring the Kalpaka plant from Indra’s world,
went there and brought it and planted it in her front yard
where the moon shines:
He embraces me from behind,
the god of gods embraces me from behind:
प्रतिपदार्थः (UV) - DP_११६
कऱ्पगक् कावु = कऱ्पगच् चोलैयै; करुदिय = विरुम्बिय तऩ्; कादलिक्कु = कादलिक्कु सत्यबामा; इप्पॊऴुदु = इप्पोदे; ईवऩ् = कॊण्डु वन्दु तरुवेऩ्; ऎऩ्ऱु इन्दिरऩ् = ऎऩ्ऱु इन्दिरऩिऩ्; काविऩिल् = वऩत्तिलिरुन्दु; निऱ्पऩ सॆय्दु = कऱ्पग विरुक्षत्तै; निलात् तिगऴ् = निलवॊळि सूऴ्न्द; मुऱ्ऱत्तुळ् = मुऱ्ऱत्तिल् नट्टु; उय्त्तवऩ् = वळरच् चॆय्दवऩ्; ऎऩ्ऩैप् पुऱम् = ऎऩ् मुदुगै; पुल्गुवाऩ् = कट्टिक् कॊळ्वाऩ्; उम्बर् कोऩ् = तेवर्गळ् तलैवऩ्; ऎऩ्ऩैप् पुऱम् = ऎऩ् मुदुगै; पुल्गुवाऩ् = कट्टिक् कॊळ्वाऩ्
गरणि-प्रतिपदार्थः - DP_११६ - १०२
कऱ् पक=कल्पवृक्षद, कावु=हूतोटवन्नु, करुदिय्=आशिसिद, कादलिक्कू=प्रियतमॆगॆ, इप्पॊऴुदु= ईगले, इन्दिरन्=इन्द्रन, काविनिल्=हूदोटदिन्द, ईवन्=तन्दीयुवॆनु, ऎन्ऱु=ऎन्दु, निला=बॆळदिङ्गळु, तिहऴ्=बॆळगुत्तिरुव, मुट्रत्तुळ्= अङ्गळदल्लि, निऱ् पन=स्थिरवागि इरुवन्तॆ, शॆय्दु=माडि, उय् त्तवन्=अभिवृद्धि माडिदवनु, ऎन्नै=नन्नन्नु, पुऱम्=हिन्दिनिन्द, पुल्गुवान्= अप्पिकॊळ्ळुत्तानॆ, उम् पर्=देवतॆगळ, कोन्=ऒडॆयनु, ऎन्नै=नन्नन्नु, पुऱम्=पक्कगळिन्द, पुल्गुवान्= अप्पिकॊळ्ळुत्तानॆ.
गरणि-गद्यानुवादः - DP_११६ - १०२
१६९
गरणि-विस्तारः - DP_११६ - १०२
कल्पवृक्षद हूदोटवन्नु आशिसिद प्रियतमॆगॆ ईगले इन्द्रन दोटदिन्द तन्दुकॊडुवॆनॆन्दु बॆळदिङ्गळु बॆळगुत्तिरुव अवळ अङ्गळदल्लि अदु स्थिरवागि इरुवन्तॆ माडि, अदन्नु अभिवृद्धिमाडिदवनु नन्नन्नु हिन्दिनिन्द अप्पिकॊळ्ळुत्तानॆ, देवाधिदेवनुनन्ननु पक्कगळिन्द अप्पिकॊळ्ळुत्तानॆ.
देवेन्द्रन हूदोटवन्नु नन्दनवन ऎन्नुत्तारॆ नन्दनवनदल्लि देवलोकद वृक्षगळु बॆळॆयुत्तवॆ. मन्दार, पारिजात, सन्तान, कल्पवृक्ष हरिचन्दन वृक्षगळु अल्लि प्रसिद्धवादवु.
नरकासुरनन्नु वधिसलु श्रीकृष्णनु तनगॆ अत्यन्त प्रियतमॆ सत्यभामॆयॊडनॆ प्राग्जोतिष पुरक्कॆ होगिद्द. अवनन्नु वधिसिद तरुवाय अवन मगनन्नु अनुग्रहिसि, अवनु देवेन्द्रन तायियाद अदितिदेविय अपहरिसिद्द किवियोलॆगळन्नु आकॆगॆ हिन्दुरुगिसलु, सत्यभामॆयॊडनॆ देवलोकक्कॆ होदनु. देवेन्द्रनु अवरीर्वरन्नू अत्यादरदिन्द बरमाडिकॊण्डु सत्करिसिदनु. अनन्तर अवरु नन्दनवनदल्लि अड्डाडुत्तिरुव सत्यभामॆगॆ पारिजात वृक्षद मेलॆ आशॆयायितु. द्वारकॆयल्लि तन्न मनॆय अङ्गळदल्लि बॆळसलु अदन्नु तन्दुकॊडुवन्तॆ कृष्णनन्नु केळिदळु. प्रियतमॆय आशॆयन्नु पूर्णगॊळिसुवॆनॆन्दु हेळि कृष्णन पारिजातवृक्षवन्नुक कित्तु गरुडन मेलॆ द्वारकॆगॆ तन्दनु. सत्यभामॆय मनॆय अङ्गळदल्लि नॆट्टनु. दुम्बिगळॆल्ल आ हूविन वासनॆयन्नुहिडिदु द्वारकॆगॆ बन्दुबिट्टवु. तन्न वनदल्लि सौन्दर्य कडमॆयायितल्ला ऎन्दु बगॆदु इन्द्रनु श्रीकृष्णनल्लि दैन्यदिन्द अदन्नु वापस्सुकॊडॆन्दु प्रार्थिसिदनु. कृष्णनु अदन्नु हिन्दक्कॆ कॊट्टु बिट्टदल्लदॆ पारिजात वृक्षवु द्वारकॆयल्ले अभिवृद्धिहॊन्दुवन्तॆ अनुग्रहिसिदनु.
१० आय् च्चियन्ऱाऴिप्पिरान्
विश्वास-प्रस्तुतिः - DP_११७ - १०३
आय्च्चियऩ्ऱाऴिप्पिराऩ् पुऱम्बुल्गिय
वेय्त्तडन्दोळिसॊल् विट्टुचित्तऩ्मगिऴ्न्दु
ईत्तदमिऴिवै ईरैन्दुंवल्लवर्
वाय्त्तनऩ्मक्कळैप्पॆऱ्ऱु मगिऴ्वरे। (२) १०।
मूलम् (विभक्तम्) - DP_११७
११७ ## आय्च्चि अऩ्ऱु * आऴिप् पिराऩ् पुऱम्बुल्गिय *
वेय्त् तडन्दोळि सॊल् * विट्टुचित्तऩ् मगिऴ्न्दु **
ईत्त तमिऴ् इवै * ईरैन्दुम् वल्लवर् *
वाय्त्त नऩ्मक्कळैप् पॆऱ्ऱु * मगिऴ्वरे (१०)
मूलम् - DP_११७ - १०३
आय्च्चियऩ्ऱाऴिप्पिराऩ् पुऱम्बुल्गिय
वेय्त्तडन्दोळिसॊल् विट्टुचित्तऩ्मगिऴ्न्दु
ईत्तदमिऴिवै ईरैन्दुंवल्लवर्
वाय्त्तनऩ्मक्कळैप्पॆऱ्ऱु मगिऴ्वरे। (२) १०।
Info - DP_११७
{‘uv_id’: ‘PAT_१_९’, ‘rAga’: ‘Usēni / उसेऩि’, ’tAla’: ‘Jambai / जम्बै’, ‘bhAva’: ‘Mother’}
अर्थः (UV) - DP_११७
मूङ्गिल् पोऩ्ऱ मॆल्लिय तोळ्गळैयुडैय यसोदै अऩ्ऱु सक्करत्तै कैयिलुडैय कण्णऩ् पुऱम्बुल्गियदैक् कुऱित्तु सॊऩ्ऩ पासुरङ्गळै पॆरियाऴ्वार् उवप्पुडऩ् अरुळिय इन्द पत्तुप् पाडल्गळैयुम् ओद वल्लवर्वर्गळ् नल्ल पुत्तिरर्गळै अडैन्दु मगिऴ्च्चि पॆऱुवार्गळ्
प्रतिपदार्थः (UV) - DP_११७
वेय्त्त = मूङ्गिल् पोऩ्ऱ; तडन्दोळि = मॆल्लिय तोळ्गळैयुडैय; आय्च्चि अऩ्ऱु = यसोदै अऩ्ऱु; आऴि = सक्करत्तै; पिराऩ् = कैयिलुडैय कण्णऩ्; पुऱम्बुल्गिय = पुऱम्बुल्गियदैक् कुऱित्तु; सॊल् = सॊऩ्ऩ पासुरङ्गळै; विट्टुचित्तऩ् मगिऴ्न्दु = पॆरियाऴ्वार् उवप्पुडऩ्; ईत्त तमिऴ् = अरुळिय इन्द; इवै ईरैन्दुम् = पत्तुप् पाडल्गळैयुम्; वल्लवर् = ओद वल्लवर्वर्गळ्; वाय्त्त नऩ् मक्कळै = नल्ल पुत्तिरर्गळै; पॆऱ्ऱु मगिऴ्वर् = अडैन्दु मगिऴ्च्चि पॆऱुवार्गळ्
गरणि-प्रतिपदार्थः - DP_११७ - १०३
वेय्=बिदिरिनन्तॆ, तड=नीळवाद, तोळि=तोळुगळ, आय् च्चि=गॊल्लतियाद यशोदॆ, आऴि=चक्रधारियाद, पिरान्=प्रभुवाद कृष्णनु अन्ऱु=अन्दु, पुऱम्=हिन्दिनिन्द पक्कगळिन्द (तन्नन्नु), पुल् हिय=अप्पिकॊण्ड, शॊल्=मातन्नु, विट्टुचित्तन्=विष्णुचित्तनु, महिऴ्न्दु=सन्तोषदिन्द, ईत्त=इत्त, तमिऴ्=तमिळु
गरणि-गद्यानुवादः - DP_११७ - १०३
१७०
गरणि-प्रतिपदार्थः - DP_११७ - १०३
इवै=इवुगळू, ई ऐन्दुम्=ईरैदु हाडुगळन्नु, वल्लवर्=बल्लवरु, वाय् त्त=श्रेष्ठराद, मक्कळै=मक्कळन्नु, पॆट्रु=पडॆदु, महिऴ् वारे=सन्तोषपडुववरे!.
गरणि-गद्यानुवादः - DP_११७ - १०३
विदिरिनन्तॆ नीळवाद तोळुगळुळ्ळ गॊल्लति यशोदॆयु चक्रधारियाद प्रभुवाद श्रीकृष्णनु अन्दु तन्नन्नु हिन्दिनिन्दलू पक्कगळिन्दलू बन्दु अप्पिकॊण्ड विषयवन्नु विष्णुचित्तनु सन्तोषदिन्द हेळिद ई तमिळिन हत्तु पाशुरगळन्नू बल्लवरु श्रेष्ठराद मक्कळन्नु पडॆदु सन्तोषपडुववरु आगुत्तारॆ.(१०)
गरणि-विस्तारः - DP_११७ - १०३
ई तिरुमॊऴिगॆ इदु फलश्रुति. चक्रधारियागिरुव ब्रह्माण्डनायकनागिरुव लोकप्रभुवु यशोदॆयन्नु प्रीतियिन्द अप्पिकॊण्डद्दु विषय. अप्पिकॊळ्ळुवुदु ऎन्दरॆ ऎदुरल्लि इरुववरन्नु तन्न अतिशयवाद प्रीतिगॆ ऒळपडिसिकॊण्डु, अवरिगॆ सन्तोषतरुवुदु ऎन्दु. जगत्प्रभुवु सदा चक्रधारि. भगवन्तने रक्षकनागुत्तेनॆन्दु अभयवित्ताग हागॆये बन्दु भक्तनन्नु अप्पिकॊण्डाग, भक्तनिगॆ इन्नाव चिन्तॆ? इन्नेतर भय?
इन्नु मक्कळ विषय; मक्कळन्नु पडॆयुवुदॊन्दु दॊड्डदल्ल, सत्पुत्ररन्नु पडॆदुकॊळुवुदे ऒन्दु सुकृत. मक्कळु तमगिन्त ऒळ्ळॆयवरागि यशस्विगळागि बाळुवुदन्नु नोडलु तन्दॆतायिगळिगॆ तवक. अवरु सद्गुणगळल्लि तम्मन्नुमीरिसिद सत्प्रजॆगळादरॆन्दरॆ, मातापितृगळ सन्तोषक्कॆ ऎणॆयिल्ल. सद्गुणिगळाद मक्कळन्नु पडॆयुवुदु भगवत्प्रसादवे; भक्तन हिरियभाग्यवे. विष्णुचित्तरु इदन्नुकुरितु हेळुत्तिद्दारॆ ऎनबहुदु.
इल्लिगॆ पॆरियाऴ्वारर तिरुमॊऴिय “मॊदल दशक” कॊनॆगण्डितु. “तिरुप्पल्लाण्डु” इदक्कॆ प्रारम्भ. अदन्नु बिडियागि आगलि, मॊदलदशकद इतर तिरुमॊऴिगळ जॊतॆयल्लि आगलि सेरिसि तॆगॆदुकॊळ्ळबहुदु. अदन्नु ई ऎरडु रीतिगळल्लू बळसुव वाडिकॆ इदॆ. आद्दरिन्द तिरुप्पल्लाण्डन्नु बेरॆ सम्पुटवागि बरॆयलागिदॆ. अदे ऒन्दु विशिष्टग्रन्थवादीतु, योचिसुववरिगॆ, तिळिदुकॊळ्ळुववरिगॆ तिळिदवरिगन्तु अदु हागॆये.
मिक्क ऒम्बत्तु तिरुमॊऴिगळन्नु ऎरडनॆय सम्पुटद ऒन्दनॆय भागवॆन्दु करॆयलागिदॆ. प्रति तिरुमॊऴिय विषयवन्नू पॆरियाऴ्वाररु विवरिसि हाडिरुव हागॆये, अदन्नु अरितुकॊळ्ळुवष्टु सामर्थ्यवन्नु कल्पिसुवुदक्कॆन्दु, तक्कमट्टिन ऎन्दरॆ युक्तवाद विवरणॆ कॊट्टिदॆ. इवुगळ ऒळगुट्टन्नु ऒडॆदु विवरिसुव महनीयरिद्दारॆ. अवरल्लि समाश्रयण नडसि अदन्नु अरितुकॊळ्ळुवुदु साधकनिगॆ सेरिद विषय. भगवन्तनल्लि भक्ति माडि, आतनल्लि शरणुहॊक्कु आतन कृपॆयन्नु पडॆदु कृतार्थरागुव गुरियन्नु मरॆयदिद्दरॆ आयितु. तन्नत्त मुम्दिन हॆज्जॆयन्नु आ कृपाळुवे इडिसुत्तानॆ.
गरणि-अडियनडे - DP_११७ - १०३
वट्टु, किण्गिणि, कत्त, नान्दकम्, वॆण्गल, चत्तिरम्, पॊत्त, मूत्त, कऱ् पहम्, आय् च्चि, मॆच्चु.