०१ पॊन्नियऱ् किण्
विश्वास-प्रस्तुतिः - DP_९७ - ८३
पॊऩ्ऩियल्गिण्गिणि सुट्टिबुऱम्गट्टि
तऩ्ऩियलोसै सलञ्जलऩॆऩ्ऱिड
मिऩ्ऩियल्मेगम् विरैन्दॆदिर्वन्दाऱ्पोल्
ऎऩ्ऩिडैक्कोट्टराअच्चोवच्चो
ऎम्बॆरुमाऩ्। वाराअच्चोवच्चो। (२) १।
मूलम् (विभक्तम्) - DP_९७
९७ ## पॊऩ् इयल् किण्गिणि * सुट्टि पुऱङ् गट्टि *
तऩ् इयल् ओसै * सलऩ् सलऩ् ऎऩ्ऱिड **
मिऩ् इयल् मेगम् * विरैन्दु ऎदिर् वन्दाऱ्पोल् *
ऎऩ् इडैक्कु ओट्टरा अच्चो अच्चो * ऎम्बॆरुमाऩ् वाराय् अच्चो अच्चो (१)
मूलम् - DP_९७ - ८३
पॊऩ्ऩियल्गिण्गिणि सुट्टिबुऱम्गट्टि
तऩ्ऩियलोसै सलञ्जलऩॆऩ्ऱिड
मिऩ्ऩियल्मेगम् विरैन्दॆदिर्वन्दाऱ्पोल्
ऎऩ्ऩिडैक्कोट्टराअच्चोवच्चो
ऎम्बॆरुमाऩ्। वाराअच्चोवच्चो। (२) १।
Info - DP_९७
{‘uv_id’: ‘PAT_१_८’, ‘rAga’: ‘Dēshi / तेसि’, ’tAla’: ‘Ādi / आदि’, ‘bhAva’: ‘Mother’}
अर्थः (UV) - DP_९७
पॊऩ्ऩाल् सॆय्यप्पट्ट सदङ्गैयुम् नॆऱ्ऱिक्कु अऴगूट्टुम् सुट्टियिऩ् इयऱ्कैयाऩ ऒलि ‘जल्’ ‘जल्’ ऎऩ्ऱ ऒलियुम् मिऩ्ऩलैत् तऩ्ऩिडत्ते कॊण्ड मेगमाऩदु विरैन्दु ऎदिरे वन्ददु पोल् ऎऩ् इडुप्पिऱ्कु ओडिवन्दु ऎऩ्ऩै अणैत्तुक् कॊळ्ळवॆण्डुम् ऎम्बॆरुमाऩे! वन्दु ऎऩ्ऩै अणैत्तुक् कॊळ्ळाऩो!
Hart - DP_९७
O dear one, you run fast and come in front of me
like a cloud filled with lightning
as the golden kiṇginis that adorn your feet
make the sound “chalan, chalan:”
Come and stay on my waist, acho! acho!
O dear one, come and embrace me, acho, acho:
प्रतिपदार्थः (UV) - DP_९७
पॊऩ् इयल् = पॊऩ्ऩाल् सॆय्यप्पट्ट; किण्गिणि = सदङ्गैयुम्; सुट्टि पुऱम् = नॆऱ्ऱिक्कु अऴगूट्टुम्; कट्टि तऩ् = सुट्टियिऩ्; इयल् ओसै = इयऱ्कैयाऩ ऒलि; सलऩ् सलऩ् ऎऩ्ऱिड = ‘जल्’ ‘जल्’ ऎऩ्ऱ ऒलियुम्; मिऩ् इयल् = मिऩ्ऩलैत् तऩ्ऩिडत्ते कॊण्ड; मेगम् = मेगमाऩदु; विरैन्दु ऎदिर् = विरैन्दु ऎदिरे; वन्दाऱ्पोल् = वन्ददु पोल्; ऎऩ् इडैक्कु = ऎऩ् इडुप्पिऱ्कु; ओट्टरा = ओडिवन्दु; अच्चो! अच्चो! = ऎऩ्ऩै अणैत्तुक् कॊळ्ळवॆण्डुम्; ऎम्बॆरुमाऩ् वारा = ऎम्बॆरुमाऩे! वन्दु; अच्चो! अच्चो! = ऎऩ्ऩै अणैत्तुक् कॊळ्ळाऩो!
गरणि-प्रतिपदार्थः - DP_९७ - ८३
पॊन्=चिन्नद, इयल्=स्वभावद, किण् किणि=किरुगण्टॆ, चुट्टि=चुट्टिबॊट्टु, पुऱम्=अवुगळ स्थानदल्लि(मुन्दुगडॆ), कट्टि=कट्टि, तन्=(अवु)तमगॆ, इयल्=ऒप्पुव, ओशै=शब्दवन्नु, शलन् शलन्=शलन् शलन्, ऎन्ऱिड=ऎन्दु माडलु, मिन्=मिञ्चन्नु उण्टुमाडलु, इयल्=शक्तवाद, मेगम्=मोडवु, विरैन्दु=वेगवागि, ऎदिर्=ऎदुरिगॆ, वन्दाल् पोल्=बन्द हागॆ, ऎन्=नन्न, इडैक्कू=मडिलिगॆ, ऒट्टरा=ओडि बारा, अच्चो अच्चो= आश्चर्य! आश्चर्य! ऎम् पॆरुमान्=नम्म यजमानने, वारा=बारा, अच्चो अच्चो=अच्चो, अच्चॊ!
गरणि-गद्यानुवादः - DP_९७ - ८३
चिन्नदिन्दाद किरुगण्टॆगळू चुट्टिबॊट्टू अवुगळ स्थानदल्लिद्दुकॊण्डु तमगॆ ऒप्पुव शलन् शलन् ऎन्दु सद्दु माडलु, मिञ्चन्नु उत्पत्ति माडलु शक्तवाद मोडवु वेगवागि ऎदुरिगॆ बन्दहागॆ, नन्न मडिलिगॆ ओडोडि बारा अच्चो अच्चो! नम्म यजमानने(नम्म देवरे) बारा अच्चो! अच्चो! (१)
गरणि-विस्तारः - DP_९७ - ८३
बालकृष्णनिगॆ तायि यशोदॆ अलङ्कार माडिद्दाळॆ. नडुविनल्लि उडिदारद जॊतॆयल्लि कट्टिद्द चिन्नद किरुगण्टॆगळू, कालिगॆ तॊडिसिरुव चिन्नद किरुगॆज्जॆगळू कृष्णनु हॆज्जॆयिडुव हागॆल्ला सद्दु माडुत्तवॆ. अवॆल्ल चिन्नदिन्द आद आभरणगळु. आद्दरिन्द, चिन्नक्कॆ ऒप्पुव हितवाद सद्दु माडुत्तिद्दवु आ आभरणगळु. कृष्ण कार्मुगिल् वण्णन्. अवन नॆत्तिय मेलण चुट्टिबॊट्टु कृष्णन मुखद मेलॆ अत्त इत्त अलुगाडुत्ता फळफळ हॊळॆयुत्तदॆ.
बान्दळदल्लि, हिन्नॆलॆयल्लि कार्मुगिलु इदॆ. कुडिमिञ्चन्नु तरुव शक्तियुळ्ळद्दु अदु. ईग, कृष्णनिगू अदक्कू पन्द्यविद्दन्तॆ. तायि यशोदॆ करॆयुत्तिरुवाग, कृष्णनु अवळ बळिगॆ ओडलु मॊदलु माडिदरॆ, ओटदल्लि अवनन्नु सोलिसि बिडुवन्तॆयो ऎम्बन्तॆ, अवनिगिन्त मुञ्चॆये तायि यशोदॆय बळिगॆ ओडि बरुवुदो ऎम्बन्तॆ इत्तु.
१५०
इन्नु “अच्चो अच्चो”-ऎम्बुदर विषय- इदु तायन्दिरु मक्कळन्नु उत्तेजिसलु बळसुव मुद्दिन मातु. सरियाद अर्थविरुव मातिन अपभ्रंशरूप. इदक्कॆ “वच्च, वच्च”-अथवा “बन्द, बन्द” ऎन्दु अर्थ माडबहुदु. ई मातन्नु, इतर युक्तवाद मातुगळॊडनॆ सेरिसि, मेलिन्द मेलॆ बळसुत्ता, हेळुत्ता बरुवुदरिन्द मगुविगॆ नडॆयलु उत्साह हॆच्चुत्तदॆ. उदाहरणॆगॆ- बन्द बन्द नम्म स्वामि, बन्द बन्द नम्मॊडॆय, बन्द बन्द नम्म देवरु……..इत्यादि” पदगळन्नु लयबद्धवागि हेळुत्ता बरुवुदु तायन्दिर वाडिकॆ. तट्टाडुव मगुवागलि, नडॆयुव मगुवागलि ई मातुगळन्नु केळुत्ता केळुत्ता उत्तेजन पडॆदु, ताय बळिसारि, मडिलन्नु सेरुवुवु, आद्दरिन्द अच्चो अच्चो- ऎम्बुदु आश्चर्य, सम्भ्रम,आनन्द, उत्साहगळन्नु सूचिसुवुदु.
०२ शॆङ्गमल प्पूविल्
विश्वास-प्रस्तुतिः - DP_९८ - ८४
सॆङ्गमलप्पूविल् तेऩुण्णुंवण्डेबोल्
पङ्गिगळ्वन्दु उऩ्पवळवाय्मॊय्प्प
सङ्गुविल्वाळ्दण्डु सक्करमेन्दिय
अङ्गैगळालेवन्दुअच्चोवच्चो
आरत्तऴुवा वन्दुअच्चोवच्चो। २।
मूलम् (विभक्तम्) - DP_९८
९८ सॆङ्गमलप् पूविल् * तेऩ् उण्णुम् वण्डे पोल् *
पङ्गिगळ् वन्दु * उऩ् पवळवाय् मॊय्प्प **
सङ्गु विल् वाळ् तण्डु * सक्करम् एन्दिय *
अङ्गैगळाले वन्दु अच्चो अच्चो * आरत् तऴुवाय् वन्दु अच्चो अच्चो (२)
मूलम् - DP_९८ - ८४
सॆङ्गमलप्पूविल् तेऩुण्णुंवण्डेबोल्
पङ्गिगळ्वन्दु उऩ्पवळवाय्मॊय्प्प
सङ्गुविल्वाळ्दण्डु सक्करमेन्दिय
अङ्गैगळालेवन्दुअच्चोवच्चो
आरत्तऴुवा वन्दुअच्चोवच्चो। २।
Info - DP_९८
{‘uv_id’: ‘PAT_१_८’, ‘rAga’: ‘Dēshi / तेसि’, ’tAla’: ‘Ādi / आदि’, ‘bhAva’: ‘Mother’}
अर्थः (UV) - DP_९८
सॆन्दामरैप्पूविल् तेऩैक् कुडित्त वण्डुगळैप् पोल उऩदु सुरुण्ड कून्दल् पवळ निऱमाग उळ्ळ उऩ्वायिल् मॊय्क्कुम्बडियाग सङ्गु विल् वाळ् कदै सक्रायुदम् तरित्त अऴगिय कैगळाले ऎऩ्ऩै अणैत्तुक् कॊळ्ळ वेण्डुम् मऩदार नऩ्ऱागत् तऴुवि ओडिवन्दु ऎऩ्ऩै अणैत्तुक् कॊळ्ळ माट्टाऩो
Hart - DP_९८
As your dark hair falls on your coral mouth
it looks as if bees were coming to drink nectar on a red lotus:
Come and embrace me with your beautiful hands
that carry a conch, bow, sword, club and discus:
Come and stay on my waist, acho! acho!
Come and embrace me tightly, acho, acho:
प्रतिपदार्थः (UV) - DP_९८
सॆङ्गमलप्पूविल् = सॆन्दामरैप्पूविल्; तेऩ् उण्णुम् = तेऩैक् कुडित्त; वण्डे पोल् = वण्डुगळैप् पोल; पङ्गिगळ् वन्दु = उऩदु सुरुण्ड कून्दल्; उऩ् पवळवाय् = पवळ निऱमाग उळ्ळ उऩ्वायिल्; मॊय्प्प = मॊय्क्कुम्बडियाग; सङ्गु विल् वाळ् = सङ्गु विल् वाळ्; तण्डु सक्करम् एन्दिय = कदै सक्रायुदम् तरित्त; अङ्गैगळाले वन्दु = अऴगिय कैगळाले; अच्चो! अच्चो! = ऎऩ्ऩै अणैत्तुक् कॊळ्ळ वेण्डुम्; आरत्तऴुवाय् = मऩदार नऩ्ऱागत् तऴुवि; वन्दु = ओडिवन्दु; अच्चो! अच्चो! = ऎऩ्ऩै अणैत्तुक् कॊळ्ळ माट्टाऩो
गरणि-प्रतिपदार्थः - DP_९८ - ८४
शॆङ्गलम्=कॆन्दावरॆ, पूविल्=हूविनल्लि, तेन्=मधुवन्नु, उण्णुम्=उण्णुव, वण्डे पोल्=दुम्बिगळ हागॆ, पङ्गिगळ्=तलॆकूदलॆळॆगळु, वन्दु=हरडिकॊण्डु, उन्=निन्न, पवळवाय्= हवळद बायन्नु(कॆन्दुटिगळन्नु), मॊय् प्प=मुसुरिकॊळ्ळलु, शङ्गु=गदॆ, शक्करम्=चक्र-इवुगळन्नु, एन्दिय= धरिसिद, कैगळाले= कैगळिन्द, वन्दु=बन्दु, अच्चो अच्चो=अच्चो,अच्चो, आर=तृप्तियागुवन्तॆ, तऴुवा=आलङ्गिसिकॊळ्ळलु, वन्दु=बन्दु, अच्चो अच्चो=अच्चो,अच्चो
गरणि-गद्यानुवादः - DP_९८ - ८४
कॆन्दावरॆय हूविनल्लिरुव मधुवन्नु उण्णुव दुम्बिगळ हागॆ निन्न तलॆगूदलु हरडिकॊण्डु निन्न कॆन्दुटिगळन्नु मुसुरिकॊळ्ळुत्तिरलु
गरणि-विस्तारः - DP_९८ - ८४
१५१
शङ्ख, चक्र, गदॆ, खड्ग, बिल्लुगळन्नु धरिसिद कैगळिन्द बन्दु अच्चो अच्चो तृप्तियागुवन्तॆ नन्नन्नु आलङ्गिसिकॊळ्ळलु बन्दु अच्चो अच्चो. (२)
कॆन्दावरॆय हूविनल्लि जेनु समृद्धियागि ऒसरुत्तदॆ. अदन्नु तृप्तियागि उण्णलु जेनुहुळुगळु, दुम्बिगळु हूवन्नु मुसुरिकॊळ्ळुवुवु. ई नोट सहजवाद, सुन्दरवाद, सन्तसद नोट. हागॆये बालकृष्णन पवळवाय्. अदरिन्द जेनिगिन्तलू हॆच्चु स्वादुवाद मधु ऎन्दरॆ अधरामृत ऒसरुत्तदॆ. अवनु ओडि आडुवाग अवन करिय तलॆगूदलु चॆदरिहोगि अवन चॆन्दुटिगळन्नुमुसुरिकॊळ्ळुवुवु. अधरामृतवन्नु अनुभविसलु बन्द दुम्बिगळो अवु ऎम्बन्तॆ. ऎन्थ सुन्दरवाद भावपूर्णवाद उपमान!
दिव्यसुन्दरनाद कृष्णनु दिव्याद्भुतनू आगबेकन्तॆ. अवनु पञ्चायुधगळन्न् धरिसि तन्न बळिगॆ बरबेकॆन्दू. तनगॆ तृप्तियागुवन्तॆ तन्नन्नु अवनु तन्न पुट्ट, शक्तिपूर्णवाद कैगळिन्द आलङ्गिसिकॊळ्ळबेकॆन्दू यशोदॆगॆ बहळ आशॆ. अदक्कागि अवनन्नु “अच्चो अच्चो” ऎन्दु उत्तेजिसि, तन्न बळिगॆ बरमाडिकॊळ्ळलु प्रयत्निसुत्ताळॆ.
०३ पञ्चवर् तूदनाय्
विश्वास-प्रस्तुतिः - DP_९९ - ८५
पञ्जवर्दूदऩाय्प् पारदम्गैसॆय्दु
नञ्जुमिऴ्नागम्गिडन्द नऱ्पॊय्गैबुक्कु
अञ्जप्पणत्तिऩ्मेल् पाय्न्दिट्टुअरुळ्सॆय्द
अञ्जऩवण्णऩे। अच्चोवच्चो
आयर्बॆरुमाऩे। अच्चोवच्चो। ३।
मूलम् (विभक्तम्) - DP_९९
९९ पञ्जवर् तूदऩाय्प् * पारदम् कैसॆय्दु *
नञ्जु उमिऴ् नागम् * किडन्द नल् पॊय्गै पुक्कु **
अञ्जप् पणत्तिऩ्मेल् * पाय्न्दिट्टु अरुळ्सॆय्द *
अञ्जऩवण्णऩे अच्चो अच्चो * आयर् पॆरुमाऩे अच्चो अच्चो (३)
मूलम् - DP_९९ - ८५
पञ्जवर्दूदऩाय्प् पारदम्गैसॆय्दु
नञ्जुमिऴ्नागम्गिडन्द नऱ्पॊय्गैबुक्कु
अञ्जप्पणत्तिऩ्मेल् पाय्न्दिट्टुअरुळ्सॆय्द
अञ्जऩवण्णऩे। अच्चोवच्चो
आयर्बॆरुमाऩे। अच्चोवच्चो। ३।
Info - DP_९९
{‘uv_id’: ‘PAT_१_८’, ‘rAga’: ‘Dēshi / तेसि’, ’tAla’: ‘Ādi / आदि’, ‘bhAva’: ‘Mother’}
अर्थः (UV) - DP_९९
पाण्डवर्गळ् उडैय तूदुवऩागच् चॆऩ्ऱु पारदप् पोरिल् कै कॊडुत्तवऩुम् विषत्तैक् कक्कुम् काळीय नागम् इरुन्द तडागत्तिऱ्कुळ् पुगुन्दु अञ्जुम्बडियाग पाम्बिऩ् मेल् पाय्न्दु अदु सरणमडैय पिऩ्बु अदऱ्कु अरुळ् सॆय्द मैबोऩ्ऱ अऴगऩे! ऎऩ्ऩै अणैत्तुक् कॊळ्ळ वेण्डुम् आयर्बाडि मक्कळुक्कुत् तलवऩे! ऎऩ्ऩै अणैत्तुक् कॊळ्वाऩो!
Hart - DP_९९
O dear one, you went as a messenger
for the Paṇḍavas and fought for them in the Bharatha war,
entered the pond where the snake Kalingan lived,
killing him and giving your grace to the cowherds:
You have the dark color of kohl, acho, acho:
O dear child of the cowherds,
come and embrace me, acho, acho:
प्रतिपदार्थः (UV) - DP_९९
पञ्जवर् = पाण्डवर्गळ् उडैय; तूदऩाय् = तूदुवऩागच् चॆऩ्ऱु; पारदम् = पारदप् पोरिल्; कैसॆय्दु = कै कॊडुत्तवऩुम्; नञ्जु उमिऴ् = विषत्तैक् कक्कुम्; नागम् किडन्द = काळीय नागम् इरुन्द; नऱ् पॊय्गै पुक्कु = तडागत्तिऱ्कुळ् पुगुन्दु; अञ्ज = अञ्जुम्बडियाग; पणत्तिऩ् = पाम्बिऩ् मेल्; पाय्न्दिट्टु = पाय्न्दु अदु सरणमडैय पिऩ्बु अदऱ्कु अरुळ् सॆय्द; अञ्जऩ वण्णऩे! = मैबोऩ्ऱ अऴगऩे!; अच्चो! अच्चो! = ऎऩ्ऩै अणैत्तुक् कॊळ्ळ वेण्डुम्; आयर् पॆरुमाऩे! = आयर्बाडि मक्कळुक्कुत् तलवऩे!; अच्चो! अच्चो! = ऎऩ्ऩै अणैत्तुक् कॊळ्वाऩो!
गरणि-प्रतिपदार्थः - DP_९९ - ८५
पञ्चवर्=पाण्डवर, तूदनाय्=दूतनागि, पारदम्=महाभारत युद्धक्कॆ, कैशॆय्दु=सिद्धवागि इडॆदु, नञ्जु=विषवन्नु, उमिऴ्= उगुळुव, नागम्=सर्पवु, किडन्द= वासवागिद्द, नल्=ऒळ्ळॆय, पॊय् है=मडुविनल्लि, पुक्कू=हॊक्कू,अञ्ज=अञ्जिर, पणत्तिन् मेल्=हॆडॆगळ मेलॆ, पाय्न्दिट्ट=कुणिदाडि, अरुळ् शॆय्द= कृपॆमाडिद, अञ्जनम् वण्नने= काडिगॆय बण्णदवने, अच्चो वच्चो= अच्चो अच्चो, आयर्=गोवळर, पॆरुमाने=यजमानने(देवरे)अच्चो अच्चो= अच्चो अच्चो
गरणि-गद्यानुवादः - DP_९९ - ८५
१५२
गरणि-विस्तारः - DP_९९ - ८५
पाण्डवर दूतनागि महाभारत युद्धक्कॆ सिद्धवागि ऒडॆदु विषवन्नु उगुळुव सर्प वासवागिद्द ऒळ्ळॆय मडुवन्नु हॊक्कू अञ्जिद आ सर्पद हॆडॆगळ मेलॆ कुणिदाडि अदक्कॆ कृपॆ तोरिसिद काडिगॆय बण्णदवने गोवळर यजमानने(देवरे)अच्चो अच्चो.(३)
महाभारत युद्धवागुवुदक्कॆ मुञ्चितवागि कृष्णनु पाण्डवर कडॆय दूतनागि दुर्योधननल्लि रायभार नडसिद. सन्धि माडिकॊळ्ळॆन्दु नानारीतियल्लि प्रोत्साहिसिद. तन्न कर्तव्यवन्नु धर्मद दृष्टियल्लि नडसिद. आदरॆ दुर्योधन पट्टु हिडिदिद्द. बेरॆ यावुदक्कू ऒप्पलिल्ल. युद्धवे गति, गत्यन्तरविल्ल ऎन्दु इत्यर्थवायितु. युद्धक्कॆ पाण्डवरन्नु अणियागुवन्तॆ सिद्धपडिसिद. ऎल्लि धर्वो अल्लि जय ऎम्ब हिरिय तत्त्ववन्नु जगत्तिगॆ तोरिसिकॊडुवुदक्कागि इष्टॆल्ला आयितु. इदु “पाण्डवर दूतनाद” सन्दर्भ विषय.
मत्तॊन्दु- बहु ऒळ्ळॆय मडुवागिद्द काळिन्दि मडुवु विषवनु उगुळुव काळीय सर्पदिन्द कलुषितवागित्तु. अदन्नु मत्तॆ शुद्धिगॊळिसि, पशुप्राणीगळिगॆ योग्यवागि माडिद्दु.काळीय सरॊअवन्नु दमन माडि, अवनु शरणागतनाद कूडले अवनिगॆ रक्षणॆकॊट्टु, अवनन्नु सुरक्षितवाद स्थळक्कॆ कळुहिसिद्दु. इल्लि दुष्टनिग्रह मत्तु शरणागतरक्षण ऎम्ब ऎरडुतत्त्वगळन्नु तोरिसुवुदक्कागि कृष्णन काळीयमर्दन कार्य नडॆयितु.
०४ नाऱिय शान्दम्
विश्वास-प्रस्तुतिः - DP_१०० - ८६
नाऱियसान्दम् नमक्किऱैनल्गॆऩ्ऩ
तेऱिअवळुम् तिरुवुडम्बिल्बूस
ऊऱियगूऩिऩै उळ्ळेयॊडुङ्ग अऩ्ऱु
एऱवुरुविऩाय्। अच्चोवच्चो
ऎम्बॆरुमाऩ्। वाराअच्चोवच्चो। ४।
मूलम् (विभक्तम्) - DP_१००
१०० नाऱिय सान्दम् * नमक्कु इऱै नल्गु ऎऩ्ऩ *
तेऱि अवळुम् * तिरुवुडम्बिल् पूस **
ऊऱिय कूऩिऩै * उळ्ळे ऒडुङ्ग * अऩ्ऱु
एऱ उरुविऩाय् अच्चो अच्चो * ऎम्बॆरुमाऩ् वाराय् अच्चो अच्चो (४)
मूलम् - DP_१०० - ८६
नाऱियसान्दम् नमक्किऱैनल्गॆऩ्ऩ
तेऱिअवळुम् तिरुवुडम्बिल्बूस
ऊऱियगूऩिऩै उळ्ळेयॊडुङ्ग अऩ्ऱु
एऱवुरुविऩाय्। अच्चोवच्चो
ऎम्बॆरुमाऩ्। वाराअच्चोवच्चो। ४।
Info - DP_१००
{‘uv_id’: ‘PAT_१_८’, ‘rAga’: ‘Dēshi / तेसि’, ’tAla’: ‘Ādi / आदि’, ‘bhAva’: ‘Mother’}
अर्थः (UV) - DP_१००
मणम् वीसुगिऩ्ऱ सन्दऩत्तै ऎङ्गळुक्कु ता कॊञम् ता ऎऩ्ऱु कूऩियै केट्क अवळुम् अदै एऱ्ऱु उऩ् तिरुमेऩियिले पूसियदुम् अप्पोदु पल आण्डुगळाय् इरुन्द कूऩ् उळ्ळॆ ऒडुङ्गुम्बडि कैगळाल् निमिर्त्तु उरुविऩवऩे! ऎऩ्ऩै अणैत्तुक् कॊळ्ळ वेण्डुम् ऎम्बॆरुमाऩे! वन्दु ऎऩ्ऩै अणैत्तुक् कॊळ्ळाऩो!
Hart - DP_१००
When you asked a hunch-backed woman,
a servant of king Kamsan,
to give you the fragrant sandal paste
that she was carrying for the king,
she took it and smeared it on your body
without being afraid of the king
and you straightened her back:
Come and embrace me, acho! acho!
O dear one, come and embrace me, acho, acho:
प्रतिपदार्थः (UV) - DP_१००
नाऱिय सान्दम् = मणम् वीसुगिऩ्ऱ सन्दऩत्तै; नमक्कु = ऎङ्गळुक्कु ता; इऱै नल्गु ऎऩ्ऩ = कॊञम् ता ऎऩ्ऱु कूऩियै केट्क; तेऱि अवळुम् = अवळुम् अदै एऱ्ऱु; तिरुवुडम्बिऱ् पूस = उऩ् तिरुमेऩियिले पूसियदुम्; अऩ्ऱु = अप्पोदु; ऊऱिय कूऩिऩै = पल आण्डुगळाय् इरुन्द कूऩ्; उळ्ळे ऒडुङ्ग = उळ्ळॆ ऒडुङ्गुम्बडि; एऱ उरुविऩाय्! = कैगळाल् निमिर्त्तु उरुविऩवऩे!; अच्चो! अच्चो! = ऎऩ्ऩै अणैत्तुक् कॊळ्ळ वेण्डुम्; ऎम्बॆरुमाऩ्! = ऎम्बॆरुमाऩे! वन्दु; वारा अच्चो! अच्चो! = ऎऩ्ऩै अणैत्तुक् कॊळ्ळाऩो!
गरणि-प्रतिपदार्थः - DP_१०० - ८६
नाऱिय=सुवासनॆयिन्द कूडिद, शान्दम्=सुगन्धवन्नु, नमक्कू=नमगॆ, इऱै=स्वल्प, नल्गु=कॊडु, ऎन्न=ऎन्दुकेळलु, अवळुम्=अवळू सह, तेऱि= तिळियाद मनस्सिनिन्द, तिरु=पवित्रवाद, उडम्बिल्=ऒडलिगॆ, पूश=लेपिसलु, ऊरिय=बलितुहोगिद्द, कूनिनै=गूनन्नु, उळ्ळे= ऒळगडॆये, ऒडुङ्ग= अडगिहोगुवन्तॆ, अन्ऱु=अन्दु,एऱ= नॆट्टगॆ निल्लुवन्तॆ
गरणि-गद्यानुवादः - DP_१०० - ८६
१५३
गरणि-प्रतिपदार्थः - DP_१०० - ८६
उरुनाय्=रूपकॊट्टॆयल्लवे! अच्चो वच्चो=अच्चो अच्चो, ऎम् पॆरुमान्=नम्म स्वामिये, वारा=बारा, वच्चो वच्चो=अच्चो अच्चो.
गरणि-गद्यानुवादः - DP_१०० - ८६
सुवासनॆयिन्द कूडिद गन्धवन्नु नमगॆ स्वल्पकॊडु ऎन्दु केळलु, अवळू सह तिळियाद मनस्सिनिन्द निन्न पवित्रवाद ऒडलिगॆ पूसलु अन्दु बलितुहोगिद्द अवळ गूनन्नु ऒळगडॆये अडगिहोगुवन्तॆ अवळु नॆट्टगॆ निल्लुवन्तॆयू रूपकॊट्टॆयल्लवे! नम्म स्वामिये अच्चो अच्चो.(४)
गरणि-विस्तारः - DP_१०० - ८६
कृष्णनन्नु कॊल्लुवुदक्कागिकंसनु माडिद ऎल्ल प्रयत्नगळू व्यर्थवादद्दरिन्द ताने अवरन्नु तीरिसिबिडबेकॆन्दु अवरन्नु मदुरॆगॆ बरमाडिकॊण्डनु. अक्रूरन जॊतॆयल्लि बलरामनू कृष्णनू मधुरॆगॆ बन्दरु. अल्लि अवरु कंस हूडिद्द जालवन्नु ऒन्दॊन्दागि नाशमाडुत्ता बन्दरु. राजमार्गदल्लि गूनियॊब्बळु गन्धद बट्टलन्नु हिडिदुबरुत्तिद्दळु. कृष्णनु अवळन्नु केळिदनु- “नीनु यारु? यारिगॆ ई परिमळयुक्तवाद सुगन्ध? नमगू स्वल्प गन्धवन्नु कॊडुवॆया? इदरिन्द निनगॆ श्रेयस्सु बरुत्तदॆ”. आ गूनि हेळिदळु- नानु कंसन अन्तःपुरद दासि अवन विश्वासपात्रळाद दासि. नित्यवू कंसनिगागि सुगन्धवन्नु उत्तमरीतियल्लि तयारिसि कॊडुत्तेनॆ कॊळ्ळि, इदु निमगॆ योग्यवादद्दु” हीगॆ हेळि रामकृष्णर ऒडलिगॆ गन्धवन्नु पूसिदळु. कृष्णनु नोडिदनु- अनळु युवति, सुन्दरु. आदरॆ अवळ मै गूनागिदॆ. अवळन्नु अनुग्रहिसबेकु ऎन्निसितु. ऒदनॆये अवळ कालन्नु तन्न उङ्गुष्टदिन्द मॆट्टिकॊण्डु, गल्लवन्नु कैबॆरळुगळिन्द मॆल्लॆगॆ मेलक्कॆ ऎत्तिदनु. आगले अवळ मै नॆट्टगायितु. वक्रतॆ मायवायितु. अत्यन्त सुन्दरयुवतियागि कङ्गॊळिसिदळु. हीगॆ, कृष्णनु गूनियन्नु नॆट्टगॆ माडिद्दु. इदु इल्लिन सन्दर्भद कतॆ.
०५ कऴल् मन्नर्
विश्वास-प्रस्तुतिः - DP_१०१ - ८७
कऴल्मऩ्ऩर्सूऴक् गतिर्बोल्विळङ्गि
ऎऴलुऱ्ऱुमीण्डे इरुन्दुउऩ्ऩैनोक्कुम्
सुऴलैप्पॆरिदुडैत् तुच्चोदऩऩै
अऴलविऴित्ताऩे। अच्चोवच्चो
आऴियङ्गैयऩे। अच्चोवच्चो। ५।
मूलम् (विभक्तम्) - DP_१०१
१०१ कऴल् मऩ्ऩर् सूऴक् * गतिर् पोल् विळङ्गि *
ऎऴलुऱ्ऱु मीण्डे * इरुन्दु उऩ्ऩै नोक्कुम् **
सुऴलै पॆरिदु उडैत् * तुच्चोदऩऩै *
अऴल विऴित्ताऩे अच्चो अच्चो * आऴि अङ् गैयऩे अच्चो अच्चो (५)
मूलम् - DP_१०१ - ८७
कऴल्मऩ्ऩर्सूऴक् गतिर्बोल्विळङ्गि
ऎऴलुऱ्ऱुमीण्डे इरुन्दुउऩ्ऩैनोक्कुम्
सुऴलैप्पॆरिदुडैत् तुच्चोदऩऩै
अऴलविऴित्ताऩे। अच्चोवच्चो
आऴियङ्गैयऩे। अच्चोवच्चो। ५।
Info - DP_१०१
{‘uv_id’: ‘PAT_१_८’, ‘rAga’: ‘Dēshi / तेसि’, ’tAla’: ‘Ādi / आदि’, ‘bhAva’: ‘Mother’}
अर्थः (UV) - DP_१०१
वीरक् कऴलै अणिन्द अरसर्गळ् सूऴ्न्दिरुक्क सूरियऩ्बोल पिरगासमाग ऎऴुन्दिरुक्क मुयऩ्ऱु मऱुबडियुम् उट्कार्न्दु कॊण्डु उऩ्ऩै नोक्किय पॆरुम्बालुम् सूऴ्च्चियैये ऎण्णुबवऩाऩ तुर्योदऩऩै उक्रमागप् पार्त्तवऩे! ऎऩ्ऩै अणैत्तुक् कॊळ्ळ वेण्डुम् तिरु सक्रत्तैयुडैयवऩे! अऴगिय कैयिलेन्दियवऩे! ऎऩ्ऩै अणैत्तुक् कॊळ्ळाऩो!
Hart - DP_१०१
You carry a discus in your hands:
When you went to Duryodhana’s assembly,
he, surrounded with heroic ankleted kings, shining like a sun,
saw you and stood up but then sat again and looked at you angrily:
You looked at Duryodhana with fiery eyes
and destroyed his evil thoughts, acho, acho:
Come and embrace me, acho, acho:
प्रतिपदार्थः (UV) - DP_१०१
कऴल् = वीरक् कऴलै अणिन्द; मऩ्ऩर् = अरसर्गळ्; सूऴ = सूऴ्न्दिरुक्क; गतिर्बोल् = सूरियऩ्बोल; विळङ्गि = पिरगासमाग; ऎऴल् उऱ्ऱु = ऎऴुन्दिरुक्क मुयऩ्ऱु; मीण्डु = मऱुबडियुम्; इरुन्दु = उट्कार्न्दु कॊण्डु; उऩ्ऩै = उऩ्ऩै; नोक्कुम् = नोक्किय; पॆरिदु = पॆरुम्बालुम्; कऴलै उडै = सूऴ्च्चियैये ऎण्णुबवऩाऩ; तुच्चोदऩऩै = तुर्योदऩऩै; अऴल विऴित्ताऩे = उक्रमागप् पार्त्तवऩे!; अच्चो अच्चो = ऎऩ्ऩै अणैत्तुक् कॊळ्ळ वेण्डुम्; आऴि = तिरु सक्रत्तैयुडैयवऩे!; अम् कैयऩे = अऴगिय कैयिलेन्दियवऩे!; अच्चो अच्चो = ऎऩ्ऩै अणैत्तुक् कॊळ्ळाऩो!
गरणि-प्रतिपदार्थः - DP_१०१ - ८७
कऴल्=वीरलाञ्छनवन्नु धरिसिद, मन्नर्=राजरु, शूऴ=सुत्तुवरिदिरलु, कदिर् पोल्=सूर्यन हागॆ, विळङ्गि=प्रकाशिसुत्तिरलु, ऎऴल्=ऎद्दु निल्लुवुदु, उट्रु=मॊदल कॆलस; मीण्डुम्=मत्तॆयू इरुन्दु=कुळितिरुवुदु, उन्नै=निन्नन्नु, नोक्क्य्म्=नोडुवुदु, पॆरिदु=अतिशयवाद, शुऴल्=मनस्सिन हॊय्दाट, उडै=उळ्ळ, दुच्चोदननै=दुर्योधनन्नु, अऴल=उद्वेगगॊळ्ळुवुदन्नु, विऴित्ताने=प्रत्यक्षवागि नोडिदवने, अच्चो अच्चो=अच्चो,
गरणि-गद्यानुवादः - DP_१०१ - ८७
१५४
गरणि-प्रतिपदार्थः - DP_१०१ - ८७
आऴि=चक्रायुधवन्नु, अम्=अन्दवाद, कैयाने=कैगळुळ्ळवने, अच्चो वच्चो=अच्चो अच्चो
गरणि-गद्यानुवादः - DP_१०१ - ८७
वीरलाञ्छनवन्नु धरिसिद राजरु सुत्तुवरिदिरलु, (अवर नडुवॆ) सूर्यन हागॆ (नीनु)प्रकाशिसुत्तिरलु, ऎद्दु निल्लुवुदु मॊदल कॆलसवन्नागि माडि मत्तॆ कुळितिरुवुदन्नागि माडिकॊण्ड अतिशयवाद मनस्सिन हॊय्दाटवुळ्ळ दुर्योधननन्नु उद्वेगदिन्द कोपगॊळ्ळुवन्तॆ प्रत्यक्षवागि नोडिदवने, चक्रायुधवन्नु अन्दवाद कैगळुळ्ळवने अच्चो वच्चो.(५)
गरणि-विस्तारः - DP_१०१ - ८७
पाण्डवर परवागि रायभार नडसलु कृष्ण शान्तिदूतनागि दुर्योधनन बळिगॆ होद. राजसभॆ सेरितु. अदरल्लि आश्रितराजरू, बन्धुराजरू गॆळॆयराजरू नॆरॆदरु. ऎल्लरू तावु राजरॆन्दु तोरिसिकॊळ्ळुवन्तॆ राजलाञ्छनगळन्नु धरिसिद्दरु. आ राजसभॆगॆ कृष्ण बन्दाग यारॊब्बरू ऎद्दुनिल्लकूडदु. नमस्करिसबारदु, मर्यादॆ तोरिसबारद्य् ऎन्दु दुर्योधन कट्टप्पणॆयागित्तु. कृष्ण बन्द. तन्न आसनद बळिगॆ होद. आ क्षणवे ऎल्लरू ऎद्दुनिन्तरु. कृष्णनिगॆ नमस्करिसिदरु, जयकार माडिदरु. कृष्ण तन्न आसनदल्लि कुळितबळिक अवरू कुळितरु. दुर्योधननू ऎद्द; नमस्करिसिद; जयकार माडिद अनन्तर कुळित. तानेनु माडुत्तिद्देनॆन्दे अवनिगॆ परिवॆयिरलिल्ल. हागित्तु कृष्णन प्रभाव! तनगे अपमानवायितल्ला ऎन्दु खतिगॊण्ड दुर्योधन. अदर फलवागि महाभारत युद्धवू तॊडगितु.
०६ पोरॊक्कप्पण्णियिप्पूमिप्पॊऱैतीर्पान् तेरॊक्कवूर्न्दाय्
विश्वास-प्रस्तुतिः - DP_१०२ - ८८
पोरॊक्कप्पण्णि इप्पूमिप्पॊऱैदीर्प्पाऩ्
तेरॊक्कवूर्न्दाय्। सॆऴुन्दार्विसयऱ्काय्
कारॊक्कुम्मेऩिक् करुम्बॆरुङ्गण्णऩे।
आरत्तऴुवावन्दुअच्चोवच्चो
आयर्गळ्बोरेऱे। अच्चोवच्चो। ६।
मूलम् (विभक्तम्) - DP_१०२
१०२ पोर् ऒक्कप् पण्णि * इप् पूमिप्पॊऱै तीर्प्पाऩ् *
तेर् ऒक्क ऊर्न्दाय् * सॆऴुन्दार् विसयऱ्काय् **
कार् ऒक्कु मेऩिक् * करुम् पॆरुङ् गण्णऩे *
आरत् तऴुवाय् वन्दु अच्चो अच्चो * आयर्गळ् पोरेऱे अच्चो अच्चो (६)
मूलम् - DP_१०२ - ८८
पोरॊक्कप्पण्णि इप्पूमिप्पॊऱैदीर्प्पाऩ्
तेरॊक्कवूर्न्दाय्। सॆऴुन्दार्विसयऱ्काय्
कारॊक्कुम्मेऩिक् करुम्बॆरुङ्गण्णऩे।
आरत्तऴुवावन्दुअच्चोवच्चो
आयर्गळ्बोरेऱे। अच्चोवच्चो। ६।
Info - DP_१०२
{‘uv_id’: ‘PAT_१_८’, ‘rAga’: ‘Dēshi / तेसि’, ’tAla’: ‘Ādi / आदि’, ‘bhAva’: ‘Mother’}
अर्थः (UV) - DP_१०२
इन्दप् पूमियिऩुडैय पारत्तै तीर्प्पदऱ्काग कौरवर्गळोडु नेरुक्कु नेर् युत्तम् सॆय्दु सॆऴिप्पाऩ तुम्बै मालै अणिन्दुळ्ळ अर्जुऩऩुक्काग कौरवर् तेर्गळुक्कु ईडागुम्बडि भागऩाय् तेरैच् चॆलुत्तिऩवऩे! मेगम् पोऩ्ऱ निऱमुडैय तिरुमेऩियिल् करिय पॆरिय कण्णऴगऩे! ओडिवन्दु नॆञ्जार ऎऩ्ऩै तऴुविक्कॊळ्ळायो! यादवर्गळिऩ् पोर्क् काळैये! वारायो वारायो
Hart - DP_१०२
You with big and dark eyes and a body as dark as a cloud
became the charioteer for Arjuna adorned with beautiful garlands,
fought in the battle with the Paṇḍavas
and removed the troubles of the earth:
Come and embrace me tightly, acho, acho,
O bull that fights for the cowherds, acho, acho:
प्रतिपदार्थः (UV) - DP_१०२
इप्पूमि = इन्दप् पूमियिऩुडैय; पॊऱै = पारत्तै; तीर्प्पाऩ् = तीर्प्पदऱ्काग; पोर् = कौरवर्गळोडु; ऒक्क पण्णि = नेरुक्कु नेर् युत्तम्; पण्णि = सॆय्दु; सॆऴु तार् = सॆऴिप्पाऩ तुम्बै मालै अणिन्दुळ्ळ; विसयऱ्कु आय् = अर्जुऩऩुक्काग; तेर् ऒक्क = कौरवर् तेर्गळुक्कु ईडागुम्बडि; ऊर्न्दाय् = भागऩाय् तेरैच् चॆलुत्तिऩवऩे!; नार् ऒक्कुम् = मेगम् पोऩ्ऱ निऱमुडैय; मेऩि = तिरुमेऩियिल्; करुम्बॆरुम् = करिय पॆरिय; कण्णऩे! = कण्णऴगऩे!; वन्दु आर = ओडिवन्दु नॆञ्जार; तऴुवा अच्चो अच्चो = ऎऩ्ऩै तऴुविक्कॊळ्ळायो!; आयर्गळ् = यादवर्गळिऩ्; पोर् एऱे = पोर्क् काळैये!; अच्चो अच्चो = वारायो वारायो
गरणि-प्रतिपदार्थः - DP_१०२ - ८८
इप्पूमि=ई भूमिय, पॊऱै=हॊरॆयन्नु, तीर्पान्=तीरिसलोसुग(इळिसुवुदक्कॆ), पोर्=युद्धवन्नु, ऒक्क=(ऒट्टिगॆ)ऒदगुवन्तॆ, पण्णि=माडि,शॆऴु=ऒळ्ळॆय, तार्=सैन्यदिन्द कूडिद, विशयर्क्कू=अर्जुननिगॆ, आय्=सहायकनागि, तेर्=रथवन्नु ऒक्क=सरिसमवागुवन्तॆ, ऊर्न्दाय्=हत्तिनडसिदॆ
गरणि-गद्यानुवादः - DP_१०२ - ८८
१५५
गरणि-प्रतिपदार्थः - DP_१०२ - ८८
कार्=मळॆगालद मोडक्कॆ, ऒक्कूम्=ऒप्पुवन्थ, मेनि=मुखवुळ्ळवने, करुम्=करिय, पॆरुम्=विशालवाद,कण्णने=कण्णुगळुळ्ळवने, वन्दु=बन्दु, आर=तृप्तियागुवन्तॆ, तऴुवा=अप्पिकॊळ्ळुवॆयन्तॆ, अच्चो वच्चो=अच्चो अच्चो, आयर्गळ्=गोकुलदवर, पोर् एऱे=होरुव वृषभवे, अच्चो वच्चो= अच्चो वच्चो.
गरणि-गद्यानुवादः - DP_१०२ - ८८
ई भूमिय हॊरॆयन्नु इळिसुवुदक्कागि युद्धवु ऒट्टिगॆ ऒदगुवन्तॆ माडि, ऒळ्ळॆय सैन्यदिन्द कूडिद अर्जुननिगॆ सहायकनागि रथवन्नु सरिसमवागुवन्तॆ हत्ति नडसिदवने, मळॆगालद मोडक्कॆ ऒप्पुव मुखवुळ्ळवने, विशालवाद करिय कण्णुगळवने, बन्दु ननगॆ तृप्तियागुवन्तॆ अप्पिकॊळ्ळलु अच्चो वच्चो, गोवळर होरुव वृषभवे अच्चो वच्चो.(६)
गरणि-विस्तारः - DP_१०२ - ८८
श्रीकृष्णनु पाण्डवर परवागि रायभार नडसिद. सन्धिमाडिकॊळ्ळुवन्तॆ सर्वप्रयत्न माडिद. अदु फलिसलिल्ल. युद्धवे ऒदगिबन्तु. आग अर्जुनन सहायक्कॆ अवन बॆम्बलिगनागि कृष्णनु निन्त. अवनिगॆ सारथियाद. रणाङ्गणदल्लि वीररथिकरिगॆ सरिसरियागुवन्तॆ अवन सारथ्यनडसि, पाण्डवरिगॆ जयगळिसिकॊट्ट.
भूभारवन्निळिसुवुदु भगवन्तन अवतार रहस्यगळल्लि ऒम्दु ऎन्नुत्तारॆ. श्रीकृष्णनु महाभारतयुद्धवन्नु तॊडगिसिद्दु ई मुख्योद्देशवन्नु साधिसुवुदक्कॆ ऎन्दु आऴ्वाररु सूचिसुत्तारॆ.
अर्जुनन हॆसरुगळल्लि “विजय” ऎम्बुदॊन्दु. अवनिगॆ ऎल्ल कडॆयू जयवे; अपजय ऎन्नुवुदु इल्लवे इल्ल. भगवन्तन बॆम्बन इरुववनिगॆ ऎन्दिगादरू सोलुण्टे?
०७ मिक्क पॆरुम्
विश्वास-प्रस्तुतिः - DP_१०३ - ८९
मिक्कबॆरुम्बुगऴ् मावलिवेळ्वियिल्
तक्गतिदऩ्ऱॆऩ्ऱु ताऩंविलक्किय
सुक्किरऩ्कण्णैत् तुरुम्बाल्गिळऱिय
सक्करक्कैयऩे। अच्चोवच्चो
सङ्गमिडत्ताऩे। अच्चोवच्चो। ७।
मूलम् (विभक्तम्) - DP_१०३
१०३ मिक्क पॆरुम्बुगऴ् * मावलि वेळ्वियिल् *
तक्कदु इदु अऩ्ऱु ऎऩ्ऱु * ताऩम् विलक्किय **
सुक्किरऩ् कण्णैत् * तुरुम्बाऱ् किळऱिय *
सक्करक् कैयऩे अच्चो अच्चो * सङ्गम् इडत्ताऩे अच्चो अच्चो (७)
मूलम् - DP_१०३ - ८९
मिक्कबॆरुम्बुगऴ् मावलिवेळ्वियिल्
तक्गतिदऩ्ऱॆऩ्ऱु ताऩंविलक्किय
सुक्किरऩ्कण्णैत् तुरुम्बाल्गिळऱिय
सक्करक्कैयऩे। अच्चोवच्चो
सङ्गमिडत्ताऩे। अच्चोवच्चो। ७।
Info - DP_१०३
{‘uv_id’: ‘PAT_१_८’, ‘rAga’: ‘Dēshi / तेसि’, ’tAla’: ‘Ādi / आदि’, ‘bhAva’: ‘Mother’}
अर्थः (UV) - DP_१०३
मिगुन्द पुगऴ् पॆऱ्ऱ मगाबलियिऩ् यागत्तिले पूमियैत् ताऩम् कॊडुप्पदु सरि अल्ल ऎऩ्ऱु करुदि ताऩत्तै विलक्क मुयऩ्ऱ सुक्किराच्चारियारुडैय कण्णै सिऱिय तुरुम्बाल् कुत्तियवऩे! सक्करमेन्दिय पॆरुमाऩे! वारायो वारायो! पाञ्ज सऩ्ऩियम् ऎऩुम् शङ्कै इडदु कैयिल् एन्दियवऩे! वारायो वारायो!
Hart - DP_१०३
When the rishi Sukrachariyar said
it was not good to give the boons that the dwarf asked
and wished to stop the sacrifice of the famous king Mahābali,
you were angry at the rishi and injured his eyes with a stick:
You carry a discus in your right hand, acho, acho,
and a conch in your left hand, acho, acho:
प्रतिपदार्थः (UV) - DP_१०३
मिक्क पॆरुम् पुगऴ् = मिगुन्द पुगऴ् पॆऱ्ऱ; मावलि वेळ्वियिल् = मगाबलियिऩ् यागत्तिले; इदु = पूमियैत् ताऩम् कॊडुप्पदु; तक्कदु अऩ्ऱु = सरि अल्ल; ऎऩ्ऱु ताऩम् = ऎऩ्ऱु करुदि ताऩत्तै; विलक्किय = विलक्क मुयऩ्ऱ; सुक्किरऩ् = सुक्किराच्चारियारुडैय; कण्णै = कण्णै; तुरुम्बाल् किळऱिय = सिऱिय तुरुम्बाल् कुत्तियवऩे!; सक्करक् कैयऩे! = सक्करमेन्दिय पॆरुमाऩे!; अच्चो! अच्चो! = वारायो वारायो!; सङ्गम् = पाञ्ज सऩ्ऩियम् ऎऩुम् शङ्कै; इडत्ताऩे! = इडदु कैयिल् एन्दियवऩे!; अच्चो! अच्चो! = वारायो वारायो!
गरणि-प्रतिपदार्थः - DP_१०३ - ८९
मिक्क पॆरुम्=बहळ हॆच्चिन, पुहऴ्=हॊगळिकॆयन्नु पडॆद, मावलि=महाबलि चक्रवर्तिय, वेळ्वियिल्=यागदल्लि
गरणि-गद्यानुवादः - DP_१०३ - ८९
१५६
गरणि-प्रतिपदार्थः - DP_१०३ - ८९
तक्कदु=दानक्कॆ योग्यवादद्दु, इदु=इदु, अन्ऱु=अल्ल, ऎन्ऱु=ऎन्दु, दानम्=दानवन्नु, विलक्किय= तडॆद, शुक्किरन्=शुक्राचार्यर, कण्णै=ऒन्दुकण्णन्नु, तुरुम्बाल्=दर्भॆहुल्लिनिन्द, किळऱिय=कलकिहाकिद, शक्करम्=चक्रायुधवन्नु, कैयाने=कैयल्लि उळ्ळवने, अच्चोवच्चो=अच्चो वच्चो, शङ्गम्=शङ्खवन्नु, इडत्ताने=ऎडगैयल्लि हिडिदवने, अच्चो वच्चो=अच्चो वच्चो.
गरणि-गद्यानुवादः - DP_१०३ - ८९
दान माडुवुदरल्लि बहळ हॆच्चिन हॊगळिकॆयन्नु पडॆद महाबलिचक्रवर्तिय यागदल्लि दानक्कॆ योग्यवादद्दु इदु अल्ल ऎन्दु दानवन्नु तडॆद शुक्राचार्यर ऒन्दु कण्णन्नु दर्भॆहुल्लिनिन्द कलकिहाकिद चक्रायुधवन्नु कैयल्लि धरिसिदवने ऎडगैयल्लि शङ्खवन्नु हिडिदवने अच्चो वच्चो.(७)
गरणि-विस्तारः - DP_१०३ - ८९
“महादानि”ऎन्दु अपरिमितवाद कीर्तिपडॆदवनु बलिचक्रवर्ति. ऒन्दु सल अवनु ऒन्दु यागदल्लि तॊडगिद्दाग, अवन बळिगॆ भगवन्त वामन वटुवागि बन्दु,तन्न हॆज्जॆयल्लि मूरेमूरु हॆज्जॆगळ नॆलवन्नु दानवागि बेडिद. यागशालॆयल्लि यजमाननु इल्ल ऎन्नुव हागिल्ल. अल्लदॆ बलिचक्रवर्ति महा उदारि. यारिगू ऎन्दिगू “इल्ल”ऎन्दु बरिगैयल्लि कळुहिसिरलिल्ल. राजपुरोहितराद शुक्राचार्यरु “इदरल्लि एनो अपायविदॆ”ऎन्दु ऊहिसिदरु. चक्रवर्तिगॆ हेळिदरु- “इदु योग्यवाद दानवल्ल, इदरल्लि कृत्रिमविदॆ. बेड बेड; कॊडबेड” आदरॆ, बलिचक्रवर्ति” कॊट्टॆ ऎन्द. आचार्यरु योचिसिदरु. कालमिञ्चि होगुवुदक्कॆ मुञ्चितवागिये चक्रवर्तियन्नु कुत्तदिन्द पारु माडबेकॆन्दु बयसिदरु. बलि तन्न धर्मपत्नियन्नु करॆदु “धारॆ ऎरॆयलु कमण्डलवन्नु तॆगॆदुको”ऎन्द. आचार्यरु अदर नीरिन गॊट्टक्कॆ, ऒळगडॆ, अड्डकागि तम्म ऒन्दु कण्णन्नु इरिसिदरु. बलि चक्रवर्ति “दत्तं अस्तु” ऎन्नुत्ता नीरिगागि कै ऒड्डिदरॆ, कमण्डलिन गॊट्टदिन्द नीरु हॊरबरले इल्ल. ऒडनॆये “एनो तडॆयुत्तिदॆ”ऎन्नुत्ता वामनवटुवु तन्न बलगैयल्लि तॊट्टिद्द दर्भॆय पवित्रद मॊनॆयिन्द गॊट्टवन्नु गिडिदुबिट्टनु. हीगॆ शुक्राचार्यरु तम्म ऒन्दु कण्णन्नु कळॆदुकॊण्डु ऒक्कण्णरादरु.
०८ ऎनिदुमायमॆन्नप्पनऱिन्दिलन् मन्नैयवण्णमे
विश्वास-प्रस्तुतिः - DP_१०४ - ९०
ऎऩ्ऩिदुमायम्? ऎऩ्ऩप्पऩ्अऱिन्दिलऩ्
मुऩ्ऩैवण्णमेगॊण्डु अळवायॆऩ्ऩ
मऩ्ऩुनमुसियै वाऩिल्सुऴऱ्ऱिय
मिऩ्ऩुमुडियऩे। अच्चोवच्चो
वेङ्गडवाणऩे। अच्चोवच्चो। ८।
मूलम् (विभक्तम्) - DP_१०४
१०४ ऎऩ् इदु मायम्? * ऎऩ् अप्पऩ् अऱिन्दिलऩ् *
मुऩ्ऩैय वण्णमे कॊण्डु * अळवाय् ऎऩ्ऩ **
मऩ्ऩु नमुसियै * वाऩिल् सुऴऱ्ऱिय *
मिऩ्ऩु मुडियऩे अच्चो अच्चो * वेङ्गडवाणऩे अच्चो अच्चो (८)
मूलम् - DP_१०४ - ९०
ऎऩ्ऩिदुमायम्? ऎऩ्ऩप्पऩ्अऱिन्दिलऩ्
मुऩ्ऩैवण्णमेगॊण्डु अळवायॆऩ्ऩ
मऩ्ऩुनमुसियै वाऩिल्सुऴऱ्ऱिय
मिऩ्ऩुमुडियऩे। अच्चोवच्चो
वेङ्गडवाणऩे। अच्चोवच्चो। ८।
Info - DP_१०४
{‘uv_id’: ‘PAT_१_८’, ‘rAga’: ‘Dēshi / तेसि’, ’tAla’: ‘Ādi / आदि’, ‘bhAva’: ‘Mother’}
अर्थः (UV) - DP_१०४
ऎऩ्ऩ इदु मायमाग इरुक्किऱदु? ऎऩ् तन्दैक्कुम् विळङ्गविल्लै मुऩ्बु इरुन्द वामऩऩ् उरुवैये कॊण्डु अळन्दु कॊळ् ऎऩ्ऱु मगाबलियिऩ् मगऩ् नमुसि कूऱ पिडिवादमाक् इरुन्द नमुसियै आगायत्तिल् सुऴऱ्ऱि ऎऱिन्दवऩाऩ जॊलिक्कुम् किरीडम् अणिन्दवऩे! वारायो वारायो! वेङ्गडमलै पॆरुमाऩे! वारायो वारायो!
Hart - DP_१०४
You became angry when Namusi
the son of Mahābali said, “What is this magic?
When you asked for land from my father, you were a dwarf
but now you have become so tall that you measure the earth and the sky:
My father didn’t know your tricks:
You should have taken your real form
when you asked for land and measured the earth,”
You lifted up Namusi
and threw him down to the earth from the sky:
O you with a shining crown, embrace me, acho, acho
you are the god of Thiruvenkaṭam hills, acho, acho:
प्रतिपदार्थः (UV) - DP_१०४
ऎऩ्ऩ इदु मायम्? = ऎऩ्ऩ इदु मायमाग इरुक्किऱदु?; ऎऩ् अप्पऩ् अऱिन्दिलऩ् = ऎऩ् तन्दैक्कुम् विळङ्गविल्लै; मुऩ्ऩैय = मुऩ्बु इरुन्द; वण्णमे = वामऩऩ् उरुवैये; कॊण्डु अळवाय् = कॊण्डु अळन्दु कॊळ्; ऎऩ्ऩ = ऎऩ्ऱु मगाबलियिऩ् मगऩ् नमुसि कूऱ; मऩ्ऩु नमुसियै = पिडिवादमाक् इरुन्द नमुसियै; वाऩिल् सुऴऱ्ऱिय = आगायत्तिल् सुऴऱ्ऱि ऎऱिन्दवऩाऩ; मिऩ्ऩु मुडियऩे! = जॊलिक्कुम् किरीडम् अणिन्दवऩे!; अच्चो! अच्चो! = वारायो वारायो!; वेङ्गड वाणऩे! = वेङ्गडमलै पॆरुमाऩे!; अच्चो! अच्चो! = वारायो वारायो!
गरणि-प्रतिपदार्थः - DP_१०४ - ९०
ऎन्=ऎन्थ, मायं=मायद कॆलस, इदु=इदु,ऎन्=नन्न, अप्पन्=तन्दॆ, अऱिन्दिलन्=अरितुकॊळ्ळलिल्ल, मुन्नैय= मॊदलिन, वण्णमे=बण्णवन्ने (रूपवन्ने) कॊण्डु=पडॆदु, अळवाय्=अळतॆ माडुवॆयन्तॆ, ऎन्न=ऎन्नलु, मन्नु=पट्टुहिडिदिद्द, नमुचियै=नमुचियन्नु, वानिल्=आकाशदल्लि, शुऴट्रिय=(सुळियन्तॆ)सुत्तिसिद, मिन्नु=मिञ्चिन, मुडियाने= किरीटवुळ्ळवने, अच्चो वच्चो= अच्चो वच्चो, वेङ्गडम्=तिरुमलॆयल्लि, वाणने=वासिसुववने, अच्चो वच्चो= अच्चो वच्चो.
गरणि-गद्यानुवादः - DP_१०४ - ९०
“ऎन्थ मायद कॆलस इदु? नम्म तन्दॆ इदन्नु अरितुकॊळ्ळलिल्ल. निन्न मॊदलिन बण्णवन्ने पडॆदु अळतॆ माडुवॆयन्तॆ”ऎन्नलु हीगॆ पट्टुहिडिदिद्द नमुचियन्नु गगनदल्लि सुळियन्तॆ सुत्तिसिद मिञ्चिन किरीटधरिसिदवने, तिरुमलॆयल्लि वासिसुववने, अच्चो वच्चो.(८)
गरणि-विस्तारः - DP_१०४ - ९०
बलि चक्रवर्तिय मग नमुचि. तन्दॆय यागशालॆयल्लि तन्दॆयॊडनॆ अवनिद्द. तन्दॆ दानकॊट्टाग ऎदुरिनल्लिद्द. दान केळिदवनु वामनवटु. केळिद्दु मूरडि नॆलवन्नुमात्रवे. अवन पादगळु चिक्कवु; अष्टु नॆलवन्नु अळॆयुवुदु सुलभवए. हीगॆ नमुचि योचिसिद्द. आदरॆ, अवरॆल्ल नोडुत्तिद्द हागॆये वामनवटुवु त्रिविक्रमनागि बॆळॆद! अवन ऒन्दे हॆज्जॆयिन्द भूमण्डलवन्नॆल्ला अळॆदुबिट्ट, इन्नॊन्दु हॆज्जॆयिन्द नभोमण्डलवन्नु अळॆदायितु. “इन्नु मूरनॆय अडि नॆलक्कॆ स्थळ तोरिसु”ऎन्दु बलियन्नु त्रिविक्रम केळिद. आग, नमुचि मुन्दॆ बन्दु त्रिविक्रमनॊडनॆ वादिसिद; “ऎन्थ इन्द्रजाल इदु? नम्म तन्दॆ इदन्नु अरितुकॊळ्ळलिल्ल. नीनु केळिद्दन्नु कॊट्टॆनॆन्द. आदरॆ, नीनु माडुत्तिरुवुदेनु? निन्न हिन्दिन बण्णदल्ले बन्दु निनगॆ दानकॊट्ट दानवन्नु अळतॆ माडिको. अन्याय माडबेड”-ऎन्दु पट्टुहिडिदु वादिसतॊडगिद. अवन भ्रमॆयन्नु निरसनमाडलि भगवन्त अवनन्नु गगनदल्लि गिरगिरनॆ चॆन्नागि सुत्तिसिबिट्ट. आग नमुचिगॆ सत्यद अरिवायितु. सत्यधर्मस्वरूपनाद भगवन्तनन्नु ऎदुरिसि प्रश्निसबेको अथवा अवनल्लि शरणुहॊक्कु अवन कृपामार्गवन्नु हिडियबेको? ऎम्बुदु.
तिरुपति-तिरुमलै ऎम्बुदु ऒन्दु “दिव्यदेश” तिरुमलॆयल्लि वासिसुववनु “श्रीनिवास तिरुवेङ्कटेश्वर. आऴ्वारुगळिगॆ, विष्णुपूजकरिगॆ बहुप्रियवाद स्वामि. पॆरियाऴ्वाररिन्द इल्लि अदर सूचकविदॆ.
१५८
०९ कण्ड कडलुम्
विश्वास-प्रस्तुतिः - DP_१०५ - ९१
कण्डगडलुम् मलैयुम्उलगेऴुम्
मुण्डत्तुक्काऱ्ऱा मुगिल्वण्णावो। अऩ्ऱु
इण्डैच्चडैमुडि ईसऩ्इरक्कॊळ्ळ
मण्डैनिऱैत्ताऩे। अच्चोवच्चो
मार्विल्मऱुवऩे। अच्चोवच्चो। ९।
मूलम् (विभक्तम्) - DP_१०५
१०५ कण्ड कडलुम् * मलैयुम् उलगु एऴुम् *
मुण्डत्तुक्कु आऱ्ऱा * मुगिल्वण्णा ओ ऎऩ्ऱु **
इण्डैच् चडैमुडि * ईसऩ् इरक्कॊळ्ळ *
मण्डै निऱैत्ताऩे अच्चो अच्चो * मार्विल् मऱुवऩे अच्चो अच्चो (९)
मूलम् - DP_१०५ - ९१
कण्डगडलुम् मलैयुम्उलगेऴुम्
मुण्डत्तुक्काऱ्ऱा मुगिल्वण्णावो। अऩ्ऱु
इण्डैच्चडैमुडि ईसऩ्इरक्कॊळ्ळ
मण्डैनिऱैत्ताऩे। अच्चोवच्चो
मार्विल्मऱुवऩे। अच्चोवच्चो। ९।
Info - DP_१०५
{‘uv_id’: ‘PAT_१_८’, ‘rAga’: ‘Dēshi / तेसि’, ’tAla’: ‘Ādi / आदि’, ‘bhAva’: ‘Mother’}
अर्थः (UV) - DP_१०५
नॆरुङ्गिय जडामुडियै उडैय रुत्तिरऩ् कण्गळुक्कुप् पुलप्पडुम् कडल्गळुम् मलैगळुम् एऴु उलगङ्गळुम् ऎऩ् कै कबालत्तिऱ्कुप् पोदाददायिरुक्किऩ्ऱऩ मेग वण्णऩे! ओवॆऩ्ऱु उरक्कक् कुरल् कॊडुत्तु ईसऩ् यासिक्क अन्द कबालत्तै निऱैत्तवऩे! वरायो वारायो! श्रीवत्स मच्चत्तै मार्बिल् उडैयवऩे! वारायो वारायो!
Hart - DP_१०५
When Nānmuhan’s head was stuck to Shiva’s palm
because of a curse, Shiva, with matted hair,
came and begged you, saying,
“Even all the deep oceans, the mountains
and the seven worlds cannot fill this Nānmuhan’s skull
that has stuck to my hand:
O dark cloud-colored lord, help me!”
and you filled Nānmuhan’s head with your blood:
Embrace me, acho, acho,
you with the mark of Srivatsam on your chest, acho, acho:
प्रतिपदार्थः (UV) - DP_१०५
इण्डै = नॆरुङ्गिय; सडैमुडि = जडामुडियै उडैय; ईसऩ् = रुत्तिरऩ्; कण्ड = कण्गळुक्कुप् पुलप्पडुम्; कडलुम् = कडल्गळुम्; मलैयुम् = मलैगळुम्; उलगु एऴुम् = एऴु उलगङ्गळुम्; मुण्डत्तुक्कु = ऎऩ् कै कबालत्तिऱ्कुप्; आऱ्ऱा = पोदाददायिरुक्किऩ्ऱऩ; मुगिल् वण्णा! = मेग वण्णऩे!; ओ! ऎऩ्ऱु = ओवॆऩ्ऱु उरक्कक् कुरल् कॊडुत्तु; इरक्कॊळ्ळ = ईसऩ् यासिक्क; मण्डै = अन्द कबालत्तै; निऱैत्ताऩे! = निऱैत्तवऩे!; अच्चो! अच्चो! = वरायो वारायो!; मऱुवऩे! = श्रीवत्स मच्चत्तै; मार्विल् = मार्बिल् उडैयवऩे!; अच्चो! अच्चो! = वारायो वारायो!
गरणि-प्रतिपदार्थः - DP_१०५ - ९१
कण्ड=कण्ड कण्ड, कडलुम्=समुद्रवन्नू, मलैयुम्=पर्वतवन्नू, उलहु एऴुम्=एळुलोकगळन्नू, मुण्डत्तुक्कू=तलॆगॆ, आट्रा=साकागदॆ, मुगिल् वण्णा=मुगिल् वण्णने, ओओ =अय्यो अय्यो, ऎन्ऱु=ऎन्दु कूगुत्ता, इण्डै=इळिय बिद्दिरुव, इडैमुडि=जडॆय मुडिय, ईशन्=ईश्वरनु, इरक्कॊळ्ळ=बेडिकॊळ्ळलु, मण्डै=तलॆयन्नु, निऱैत्ताने=तुम्बिदवने, अच्चो वच्चो= अच्चो वच्चो, मार् विल्=ऎदॆयल्लि, मऱुवने=मच्चॆयुळ्ळवने, अच्चो वच्चो= अच्चो वच्चो.
गरणि-गद्यानुवादः - DP_१०५ - ९१
कण्डकण्ड कडलन्नू पर्वतवन्नू ईरेळुलोकगळन्नू अलॆदु तलॆगॆ साकागदॆ, मुगिल् वण्णा अय्यो अय्यो ऎन्दु इळिबिद्द जडॆमुडिय ईश्वरनु(निन्नन्नु) बेडिकॊळ्ळलु, तलॆयन्नु तुम्बिदवने, ऎदॆयल्लि मच्चॆयुळ्ळवने, अच्चो वच्चो.(९)
गरणि-विस्तारः - DP_१०५ - ९१
कैगॆ अण्टिकॊण्डिद्द ब्रह्मकपालवन्नु तुम्बुवुदक्कागि ईरेळूलोकगळन्नू कण्डकण्ड कडलन्नू पर्वतवन्नू ईश्वरनु अलॆदु अलॆदु बेसत्तनु. अवन जडॆमुडि सडिलगॊण्डु इळियबित्तु. ऎल्लियू कपालवन्नु तुम्बितणिसलु आगदॆ होद्दरिन्द, बहुसङ्कटपट्टु “मुगिल् वण्णने अय्यो अय्यो”ऎन्दु कूगुत्ता भगवन्तनन्नु बेडिदरु. ऒडनॆये भगवन्तनु कपालवन्नु तन्नॆदॆय रक्तदिन्दले तुम्बि तणिसिदनु.
विष्णुविन ऎदॆयल्लि श्रीवत्स ऎम्ब मच्चॆ इदॆ. इदॊन्दु लाञ्छनविद्दन्तॆ.
१० तुन्निय पेरिरुळ्
विश्वास-प्रस्तुतिः - DP_१०६ - ९२
तुऩ्ऩियबेरिरुळ् सूऴ्न्दुउलगैमूड
मऩ्ऩियनाऩ्मऱै मुऱ्ऱुम्मऱैन्दिड
पिऩ्ऩिव्वुलगिऩिल् पेरिरुळ्नीङ्ग अऩ्ऱु
अऩ्ऩमदाऩाऩे। अच्चोवच्चो
अरुमऱैदन्दाऩे। अच्चोवच्चो। १०।
मूलम् (विभक्तम्) - DP_१०६
१०६ तुऩ्ऩिय पेरिरुळ् * सूऴ्न्दु उलगै मूड *
मऩ्ऩिय नाऩ्मऱै * मुऱ्ऱुम् मऱैन्दिड **
पिऩ् इव् उलगिऩिल् * पेरिरुळ् नीङ्ग * अऩ्ऱु
अऩ्ऩमदु आऩाऩे अच्चो अच्चो * अरुमऱै तन्दाऩे अच्चो अच्चो (१०)
मूलम् - DP_१०६ - ९२
तुऩ्ऩियबेरिरुळ् सूऴ्न्दुउलगैमूड
मऩ्ऩियनाऩ्मऱै मुऱ्ऱुम्मऱैन्दिड
पिऩ्ऩिव्वुलगिऩिल् पेरिरुळ्नीङ्ग अऩ्ऱु
अऩ्ऩमदाऩाऩे। अच्चोवच्चो
अरुमऱैदन्दाऩे। अच्चोवच्चो। १०।
Info - DP_१०६
{‘uv_id’: ‘PAT_१_८’, ‘rAga’: ‘Dēshi / तेसि’, ’tAla’: ‘Ādi / आदि’, ‘bhAva’: ‘Mother’}
अर्थः (UV) - DP_१०६
निरन्तरमाऩ अञ्ञाऩ इरुळ् सूऴ्न्दु उलगत्तै मूडिविड अऴिविल्लाद नाऩ्गु वेदङ्गळुम् मुऴुमैयाग मऱैन्दुविड पिऩ्ऩाल् इन्द उलगिऩ् अन्दगारम् विलग अऩ्ऱु अऩ्ऩमागत् तोऩ्ऱियवऩे! वरायो वारायो! वेदङ्गळै मीट्टवऩे! वारायो वारायो!
प्रतिपदार्थः (UV) - DP_१०६
तुऩ्ऩिय = निरन्तरमाऩ; पेरिरुळ् सूऴ्न्दु = अञ्ञाऩ इरुळ् सूऴ्न्दु; उलगै मूड = उलगत्तै मूडिविड; मऩ्ऩिय = अऴिविल्लाद; नाऩ्मऱै = नाऩ्गु वेदङ्गळुम्; मुऱ्ऱुम् = मुऴुमैयाग; मऱैन्दिड = मऱैन्दुविड; पिऩ् इव् उलगिऩिल् = पिऩ्ऩाल् इन्द उलगिऩ्; पेरिरुळ् नीङ्ग अऩ्ऱु = अन्दगारम् विलग अऩ्ऱु; अऩ्ऩम् अदु = अऩ्ऩमागत्; आऩाऩे! = तोऩ्ऱियवऩे!; अच्चो! अच्चो! = वरायो वारायो!; अरुमऱै तन्दाऩे! = वेदङ्गळै मीट्टवऩे!; अच्चो! अच्चो! = वारायो वारायो!
गरणि-प्रतिपदार्थः - DP_१०६ - ९२
मन्निय=नित्यवाद, नाल्=नाल्कु, मऱै=वेदगळु, मुट्रम्=पूर्तियागि ऎल्लवन्नू, मऱैन्दिड=बच्चिडलु, तुन्निय=दट्टवाद, पेर्=दॊड्ड, इरुळ्=कत्तलॆयु, शूऴ्न्दु=हरडिकॊण्डु, उलकै=लोकवन्नॆल्ला, मूड=मुच्चिबिडलु, पिन्=ऒडनॆये(हिन्दॆये) इ उलकिल्= ई लोकदल्लि, पेर्=गाढवाद, इरुळ्=कत्तलॆयु, नीङ्ग=नीगिसलु, अन्ऱु=अन्दु, अन्नम् अदु= हंसरूपवदन्नु, आ नाने=-आदवने, अच्चो वच्चो= अच्चो वच्चो, अरु=सृष्टिगॆकारणवाद, मऱै=वेदगळन्नु, तन्दाने=तन्दवने, अच्चो वच्चो= अच्चो वच्चो.
गरणि-गद्यानुवादः - DP_१०६ - ९२
नित्यवाद नाल्कुवेदगळॆल्लवन्नू पूर्तियागि बच्चिडलु, लोकवन्नु दॊड्डदाद कत्तलॆ दट्टवागि आवरिसि मुच्चिबिडलु, हिन्दॆये लोकगळ गाढवाद कत्तलॆयन्नु नीगिसलु, अन्दु हंसावतारवन्नु ऎत्तिदवने, सृष्टिगॆ कारणवाद वेदगळन्नु तन्दवने, अच्चो वच्चो.(१०)
गरणि-विस्तारः - DP_१०६ - ९२
ज्ञानरूपवादद्दु वेद. सृष्टिगॆ अवु कारण. भगवन्त सृष्टिकर्तनाद ब्रह्मनिगॆ अवुगळन्नु सृष्टिय बुनादियागि ऒदगिसिदनु. आदरॆ असुररु हलवारु बारि आ वेदगळन्नु ब्रह्मनिन्द बलवन्तवागि कसिदुकॊण्डो अथवा कद्दुकॊण्डो होगि, यारू अरियदन्तॆ अवुगळन्नु बच्चिट्टरु. ज्ञान मरॆयादद्दरिन्द अज्ञानद कत्तलॆ ब्रह्माण्डवन्नु आवरिसि मुसुकितु. आ समगळल्लॆल्ला भगवन्त ऒन्दल्ल ऒन्दु अवतार ताळि,ऎन्दरॆ मत्स्यरूपदल्लो, हंसरूपदल्लो, हयग्रीवरूपदल्लो, वेदगळन्नु उद्धरिसिदनु, मत्तॆ प्रकाशक्कॆ तन्दनु. भगवन्तन कृपॆ अवन सृष्टिय मेलॆ अपार!.
११ नच्चुवार् मुन्निऱ्
विश्वास-प्रस्तुतिः - DP_१०७ - ९३
नच्चुवार्मुऩ्ऩिऱ्कुम् नारायणऩ्तऩ्ऩै
अच्चोवरुगवॆऩ्ऱु आय्च्चियुरैत्तऩ
मच्चणिमाडप् पुदुवैगोऩ्पट्टऩ्सॊल्
निच्चलुम्बाडुवार् नीळ्विसुम्बाळ्वरे। (२) ११।
मूलम् (विभक्तम्) - DP_१०७
१०७ ## नच्चुवार् मुऩ् निऱ्कुम् * नारायणऩ् तऩ्ऩै *
अच्चो वरुग ऎऩ्ऱु * आय्च्चि उरैत्तऩ **
मच्चु अणि माडप् * पुदुवैक्कोऩ् पट्टऩ् सॊल् *
निच्चलुम् पाडुवार् * नीळ् विसुम्बु आळ्वरे (११)
मूलम् - DP_१०७ - ९३
नच्चुवार्मुऩ्ऩिऱ्कुम् नारायणऩ्तऩ्ऩै
अच्चोवरुगवॆऩ्ऱु आय्च्चियुरैत्तऩ
मच्चणिमाडप् पुदुवैगोऩ्पट्टऩ्सॊल्
निच्चलुम्बाडुवार् नीळ्विसुम्बाळ्वरे। (२) ११।
Info - DP_१०७
{‘uv_id’: ‘PAT_१_८’, ‘rAga’: ‘Dēshi / तेसि’, ’tAla’: ‘Ādi / आदि’, ‘bhAva’: ‘Mother’}
अर्थः (UV) - DP_१०७
तऩ्ऩै तुदिप्पवर् मुऩ् तोऩ्ऱुम् कण्ण पॆरुमाऩे! वरुवाये ऎऩ्ऱु आयर्गुल मादु यसोदै कूऱियवऱ्ऱै अऴगिय माडङ्गळ् निऱैन्द श्रीविल्लिबुत्तूर् स्वामियाऩ पॆरियाऴ्वार् अरुळियदै अऩुदिऩमुम् ओदुबवर्गळ् विण्णुलगै आळ्वार्गळ्!
प्रतिपदार्थः (UV) - DP_१०७
नच्चुवार् = तऩ्ऩै तुदिप्पवर्; मुऩ् निऱ्कुम् = मुऩ् तोऩ्ऱुम्; नारायणऩ् तऩ्ऩै = कण्ण पॆरुमाऩे!; अच्चो वरुग = वरुवाये; ऎऩ्ऱु आय्च्चि = ऎऩ्ऱु आयर्गुल मादु यसोदै; उरैत्तऩ = कूऱियवऱ्ऱै; मच्चुअणि माड = अऴगिय माडङ्गळ् निऱैन्द; पुदुवैक्कोऩ् = श्रीविल्लिबुत्तूर् स्वामियाऩ; पट्टऩ् = पॆरियाऴ्वार्; सॊल् = अरुळियदै; निच्चलुम् पाडुवार् = अऩुदिऩमुम् ओदुबवर्गळ्; नीळ् विसुम्बु आळ्वरे = विण्णुलगै आळ्वार्गळ्!
गरणि-प्रतिपदार्थः - DP_१०७ - ९३
नच्चुवार्=नॆच्चिदवर, मुन्निऱ्कुम्=ऎदुरिगे इरुव, नारायणन्=नारायणने आद, तन्नै=श्रीकृष्णनन्नु, आय् च्चि=गॊल्लतियाद
गरणि-गद्यानुवादः - DP_१०७ - ९३
१६०
गरणि-प्रतिपदार्थः - DP_१०७ - ९३
यशोदॆ, अच्चो वरुग=अच्चो बन्द (बरुव), ऎन्ऱु=ऎन्दु, उरैत्तन=हेळिदुवन्नु, मच्चु=बिसिलुमच्चु मुन्तादवुगळिन्द, अणि=अणिगॊण्ड, माडम्=महडि मनॆगळुळ्ळ, पुदुवै=श्रीविल्लिपुत्तूरिन, कोन्=निर्वाहकनाद, पट्टन्=भट्टनु(विष्णुचित्तनु), शॊल्=हेळिद (पाशुरगळन्नु) पाडुवार्=हाडुववरु, निच्चलुम्=निरन्तरवू, नीळ्=बहळ विशालवाद, कीर्तिवॆत्त, विशुम्बिल्=परमपददल्लि,आळ् वारे=आळुववरे.
गरणि-गद्यानुवादः - DP_१०७ - ९३
नॆच्चिदवर ऎदुरल्लिये इरुव नारायणने आद श्रीकृष्णनन्नु गॊल्लतियाद यशोदॆ, “अच्चो बन्द, अच्चो बरुव”ऎन्दु हेळिदुवन्नु बिसिलुमच्चु मुन्तादवुगळिन्द अणियाद महडि मनॆगळुळ्ळ श्रीविल्लिपुत्तूरिन निर्वाहकनाद भट्टनु(विष्णुचित्तनु) हेळिद पाशुरगळन्नु हाडुववरु बहळ विशालवाद कीर्तिवॆत्त परमपददल्लि निरन्तरवू आळुववरे.(११)
गरणि-विस्तारः - DP_१०७ - ९३
ई तिरुमॊऴिगॆ इदु फलश्रुति. भगवन्त तिळीदवर मनदल्लि. नॆच्चि भजिसुववर कण्णॆदुरिगॆ गोविन्दनल्लवे! श्रीमन्नारायणने श्रीकृष्णनागि अवतरिसिद्दानॆ. कृष्णनु मगुवागिद्दाग, अवनु नडॆयुवुदक्कू ओडिबन्दु तायियाद तन्नन्नु अप्पिकॊळ्ळुवुदक्कू उत्तेजन कॊडुवन्तॆ, तायियाद यशोदॆ “अच्चो वच्चो बन्द बन्द” ऎन्दुमुन्तागि हाडि हेळिद मातुगळन्नु पाशुरगळरूपदल्लि श्रीविल्लिपुत्तूरिन देवालयद निर्वाहकराद विष्णुचित्तरु बरॆदु करुणिसिद्दारॆ. अदन्नु निश्चलवाद भक्तियिन्द हाडुववरु विशालवाद दिव्यवाद परमपदवन्नु सेरि, अल्लि निरन्तरवू ऒडॆतन नडसुत्तारॆ, ऎन्नुत्तारॆ आऴ्वाररु.
गरणि-अडियनडे - DP_१०७ - ९३
पॊन्, शॆङ्गमलम्, पञ्चवर्, नाऱिय, कऴल्, पोर्, मिक्क, ऎन्निदु, कण्ड, तुन्निय, नच्चु, वट्टु
१६१
श्रीः
श्रियै नमः