०१ तॊडर् शङ्गिलिकै

विश्वास-प्रस्तुतिः - DP_८६ - ७२

तॊडर् सङ्गिलिगैसलार्बिलारॆऩ्ऩत् तूङ्गुबॊऩ्मणियॊलिप्प
पडुमुम्मदप्पुऩल्सोर वारणम्बैयनिऩ्ऱुऊर्वदुबोल्
उडङ्गूडिक्किण्गिणियारवारिप्प उडैमणिबऱैगऱङ्ग
तडन्दाळिणैगॊण्डुसारङ्गबाणि तळर्नडैनडवाऩो। (२) १।

मूलम् (विभक्तम्) - DP_८६

८६ ## तॊडर् सङ्गिलिगै सलार् पिलार् ऎऩ्ऩत् * तूङ्गु पॊऩ्मणि ऒलिप्प *
पडु मुम्मदप् पुऩल् सोर * वारणम् पैय निऩ्ऱु ऊर्वदु पोल् **
उडऩ् कूडिक् किण्गिणि आरवारिप्प * उडै मणि पऱै कऱङ्ग *
तडन् दाळिणै कॊण्डु सार्ङ्गबाणि * तळर्नडै नडवाऩो (१)

मूलम् - DP_८६ - ७२

तॊडर् सङ्गिलिगैसलार्बिलारॆऩ्ऩत् तूङ्गुबॊऩ्मणियॊलिप्प
पडुमुम्मदप्पुऩल्सोर वारणम्बैयनिऩ्ऱुऊर्वदुबोल्
उडङ्गूडिक्किण्गिणियारवारिप्प उडैमणिबऱैगऱङ्ग
तडन्दाळिणैगॊण्डुसारङ्गबाणि तळर्नडैनडवाऩो। (२) १।

Info - DP_८६

{‘uv_id’: ‘PAT_१_७’, ‘rAga’: ‘Aṭāṇa/ अडाणा’, ’tAla’: ‘Ādi / आदि’, ‘bhAva’: ‘Mother’}

अर्थः (UV) - DP_८६

सार्ङ्गमॆऩ्ऩुम् विल्लैयुडैयवऩ् इरुम्बुच्चङ्गिलियिऩ् वळैयङ्गळ् सलार् - पिलार् ऎऩ सप्तिक्कवुम् पॊऩ्गयिऱ्ऱिल् तॊङ्गुगिऩ्ऱ मणि ऒलिक्कवुम् कसियुम् मूऩ्ऱु विदमाऩ मद नीर् पॆरुगिड याऩैयाऩदु मॆळ्ळ निऩ्ऱु निदाऩमाग नडन्दु पोवदुबोले सदङ्गैगळ् ऒऩ्ऱोडॊऩ्ऱु सेर्न्दु सप्तिक्कवुम् अरैनाणिल् कट्टिय मणिगळ् पऱैबोल् ऒलिक्कवुम् ऒऩ्ऱुगॊऩ्ऱु ऒत्तिरुक्काक्कूडिय तऩ् इरु पादङ्गळालुम् अऴगिय इळम् नडै नडवाऩो!

Hart - DP_८६

Like an elephant with chains on his feet dripping with ichor
that walks slowly as his chain makes the noise “chalar, pilar,”
and the golden bells hanging on both side of him ring
won’t my child with the Sārnga bow
walk as the bells of the kiṇgiṇis on his feet ring loudly?
Won’t he toddle with his lovely feet?

प्रतिपदार्थः (UV) - DP_८६

सार्ङ्गबाणि = सार्ङ्गमॆऩ्ऩुम् विल्लैयुडैयवऩ्; तॊडर् = इरुम्बुच्चङ्गिलियिऩ्; सङ्गिलिगै = वळैयङ्गळ्; सलार् पिलार् ऎऩ्ऩ = सलार् - पिलार् ऎऩ सप्तिक्कवुम्; पॊऩ् तूङ्गु = पॊऩ्गयिऱ्ऱिल् तॊङ्गुगिऩ्ऱ; मणि ऒलिप्प = मणि ऒलिक्कवुम्; पडु मुम्मद = कसियुम्; पुऩल् = मूऩ्ऱु विदमाऩ मद नीर्; सोर = पॆरुगिड; वारणम् = याऩैयाऩदु; पैय निऩ्ऱु = मॆळ्ळ निऩ्ऱु निदाऩमाग; ऊर्वदु पोल् = नडन्दु पोवदुबोले; किण्गिणि = सदङ्गैगळ्; उडऩ् कूडि = ऒऩ्ऱोडॊऩ्ऱु सेर्न्दु; आरवारिप्प = सप्तिक्कवुम्; उडैमणि = अरैनाणिल् कट्टिय मणिगळ्; पऱै कऱङ्ग = पऱैबोल् ऒलिक्कवुम्; कॊण्डु = ऒऩ्ऱुगॊऩ्ऱु ऒत्तिरुक्काक्कूडिय; तडन् दाळिणै = तऩ् इरु पादङ्गळालुम्; तळर्नडै नडवाऩो! = अऴगिय इळम् नडै नडवाऩो!

गरणि-प्रतिपदार्थः - DP_८६ - ७२

तॊडर्=ऒन्दक्कॊन्दु तॊडरिकॊण्डिरुव, शङ्गलिकै=सरपणीय कॊण्डिगळु, शलार् पिलार्=छळफळ, ऎन्न=ऎन्दु सद्दु माडुत्तिरलु, तूङ्गु=तूगाडुत्तिरुव, पॊन्=चिन्नद, मणि=गन्तॆयु, ऒपिल्ल=सद्दु माडुत्तिरलु, पडु=पडुत्तिरुव(अनुभविसुत्तिरुव), मुमादम्=मूरुबगॆय, पुनल्=जलवु, शोर=हरियुत्तिरलु, निन्ऱु=(इवॆल्लवू)इद्दुकॊण्डिरलु, वारणम्=आनॆयु, पैय=मॆल्लमॆल्लगॆ, ऊर् वदु पोल्=नडॆदुहोगुव हागॆ. किण् किणि=कालिन किरुगॆज्जॆगळु, उडन्= ऒन्दरॊडनॆ ऒन्दु, कूडि=सेरिकॊण्डु (कूडिकॊण्डु), आरवारिप्प=सद्दुमाडुत्तिरलु, उडै=नडुविनल्लि(उडिदारद जॊतॆगॆ)कट्टिरुव, मणि=किरुगण्टॆगळु, पऱै=हरॆयन्तॆ, कऱङ्ग=दॊड्डसद्दु माडुत्तिरलु, शार्ङ्गपाणि=शार्ङ्गवॆम्ब बिल्लन्नु हॊडिदिरुव भगवन्तनु(इल्लि कृष्णनु), तड=विशालवाद, ताळ्=ऎरडु कालुगळन्नु, इणैकॊण्डु= जॊतॆगूडिसिकॊण्डु, तळर्=तट्टाटद; नडै=नडगॆयन्नु, नडवानो=नडॆयनो?

गरणि-गद्यानुवादः - DP_८६ - ७२

ऒन्दक्कॊन्दु तॊडरिकॊण्डिरुव सरपणिय कॊण्डिगळु शलार् पिलार् छळफळ ऎन्दु शब्द माडुत्तिरलु, तूगाडुत्तिरुव चिन्नदगण्टॆ सद्दु माडुत्तिरलु मूरु बगॆय नीरु ऒसरि हरियुत्तिरलु, इवुगळन्नॆल्ल हॊन्दिरुव आनॆयु मॆल्लमॆल्लगॆ नडॆदुहोगुव हागॆ, कालिन किरुगॆज्जॆगळु ऒन्दरॊडनॆ ऒन्दु कूडिकॊण्डु सद्दुमाडुत्तिरलु, नडुविनल्लि उडिदारद जॊतॆगॆ कट्टिरुव किरुगण्टॆगळु हरॆयन्तॆ दॊड्डसद्दु माडुत्तिरलु, शार्ङ्गवॆम्ब बिल्लन्नु हिडिदिरुव भगवन्तनाद कृष्णनु तन्न दॊड्ड ऎरडु कालुगळन्नु जॊतॆगूडिसिकॊण्डु तट्टाटद नडॆयन्नुनडॆयनो?(१)

गरणि-विस्तारः - DP_८६ - ७२

१३४

आनॆ दॊड्डप्राणि. हॆच्चु बलवुळ्ळद्दु, अदर कालुगळिगॆ कब्बिणद सरपणि बिगियुत्तारॆ. कत्तिनल्लि गण्टॆ तूगाडुत्तदॆ. अदु, निधानवागि जग्गु हाकुत्ता कालिन सरपणियन्नू ऎळॆदुकॊण्डु नडॆदुहोगुवाग सरपणिय कॊण्डिगळु “शळार् पळार्” छळफळ ऎन्दु कर्कशवाद सद्दुमाडुत्तदॆ. कत्तिन गण्टॆयू सद्दुमाडुत्तदॆ. ई सद्दुगळॊडनॆ आनॆ नडॆयुवुदन्नु नोडुवुदक्कॆ हर्षवागुत्तदॆ.

मुद्दु कृष्णनु पुट्टवनु. अवन कालिगॆ सुन्दरवाद किरुगॆज्जॆगळन्नु तॊडिसिद्दारॆ. नडुविनल्लि किरुगण्टॆगळिवॆ. ईगले अवनु नडॆयलु मॊदलु माडिद्दानॆ. कालुगळल्लि स्थिमितविल्ल. आद्दरिन्द तट्टाटद नडगॆ अवनदु. आदरू अवनु शार्ङ्गवन्नु हिडिद समर्थ! विशालवाद दॊड्द पादगळवनु! आनॆयन्तॆ जग्गु हाकुत्ता, तट्टाडुत्ता, निधानवागि नडॆयुवाग कालिन गॆज्जॆगळू, नडुविन गण्टॆगळू बहळ इनिदाद सद्दुमाडुत्तदॆ. नोडुववरिगॆ हर्षवुण्टागुत्तदॆ.

मगु नडगॆयन्नु कलियलु मॊदलु माडिदाग, अदु ऒन्दॆरडु हॆज्जॆगळन्निडुवष्टरल्लिये तसक्कॆन्दु बीळुवुदु, मत्तॆ उत्साहदिन्द ऎद्दु निल्लुवुदु;मत्तॆ अडियिडलु यत्निसुवुदु; मत्तॆ बीळुवुदु. हीगॆ अदर नडगॆय प्रयत्न. मगु ऎल्लि बीळुवुदो,ऎष्टु नोवागुवुदो ऎम्ब कातरविद्दरू सह अदर तट्टाटदल्लि सन्तोष. आदरॆ, मगु एळलि बीळलि तट्टाडलि, तडमाडलि, नगुनगुत्तले यत्निसुत्तिरुवुदरिन्द ऎल्लवू हर्षदल्लिये कॊनॆगाणुवुदु.

०२ चॆक्किरिडै नुणिक्कॊम्बिल्

विश्वास-प्रस्तुतिः - DP_८७ - ७३

सॆक्करिडैनुऩिक्कॊम्बिल्दोऩ्ऱुम् सिऱुबिऱैमुळैबोल
नक्कसॆन्दुवर्वाय्त्तिण्णैमीदे नळिर्वॆण्बल्मुळैयिलग
अक्कुवडमुडुत्तुआमैत्तालिबूण्ड अऩन्दसयऩऩ्
तक्कमामणिवण्णऩ्वासुदेवऩ् तळर्नडैनडवाऩो। २।

मूलम् (विभक्तम्) - DP_८७

८७ सॆक्करिडै नुऩिक्कॊम्बिल् तोऩ्ऱुम् * सिऱुबिऱै मुळैप् पोल *
नक्क सॆन् दुवर्वाय्त् तिण्णै मीदे * नळिर् वॆण्बल् मुळै इलग **
अक्कुवडम् उडुत्तु आमैत्तालि पूण्ड * अऩन्दसयऩऩ् *
तक्क मा मणिवण्णऩ् वासुदेवऩ् * तळर्नडै नडवाऩो (२)

मूलम् - DP_८७ - ७३

सॆक्करिडैनुऩिक्कॊम्बिल्दोऩ्ऱुम् सिऱुबिऱैमुळैबोल
नक्कसॆन्दुवर्वाय्त्तिण्णैमीदे नळिर्वॆण्बल्मुळैयिलग
अक्कुवडमुडुत्तुआमैत्तालिबूण्ड अऩन्दसयऩऩ्
तक्कमामणिवण्णऩ्वासुदेवऩ् तळर्नडैनडवाऩो। २।

Info - DP_८७

{‘uv_id’: ‘PAT_१_७’, ‘rAga’: ‘Aṭāṇa/ अडाणा’, ’tAla’: ‘Ādi / आदि’, ‘bhAva’: ‘Mother’}

अर्थः (UV) - DP_८७

सॆव्वाऩत्तिल् कॊम्बिऩ् नुऩियिले काणप्पडुगिऱ सिऱिय पिऱैच्चन्दिरऩागिय मुळैयैप्पोल सिरित्त सिवन्द वायिऩ् उदट्टिऩ् मीदु कुळिर्न्द वॆण्मैयागिय पल्लिऩ् मुळैगळ् तोऩ्ऱ सङ्गुमणि वडत्तैत् तरित्तु आमै वडिव आबरणत्तै कऴुत्तिलणिन्दु अऩन्दाऴ्वाऩ्मेले सयऩिप्पवऩुम् अऴगिय पॆरिय नीलमणि पोऩ्ऱ निऱमुडैय श्रीवसूदेवर् पुत्तिरऩ् कण्णऩ् अऴगिय इळम् नडै नडवाऩो!

Hart - DP_८७

Won’t the sapphire-colored Kaṇṇan, the child of Vasudeva,
ornamented with a chain made of shell on his waist
and a turtle-shaped pendant
toddle as the small white teeth in his coral mouth shine
like the crescent moon in the red sky?
Won’t he toddle?

प्रतिपदार्थः (UV) - DP_८७

सॆक्करिडै = सॆव्वाऩत्तिल्; नुऩिक्कॊम्बिल् = कॊम्बिऩ् नुऩियिले; तोऩ्ऱुम् = काणप्पडुगिऱ; सिऱुबिऱै = सिऱिय पिऱैच्चन्दिरऩागिय; मुळै पोल = मुळैयैप्पोल; नक्क सॆन्दुवर् वाय् = सिरित्त सिवन्द वायिऩ्; तिण्णै मीदे = उदट्टिऩ् मीदु; नळिर् वॆण्बल् = कुळिर्न्द वॆण्मैयागिय पल्लिऩ्; मुळै इलग = मुळैगळ् तोऩ्ऱ; अक्कुवडम् उडुत्तु = सङ्गुमणि वडत्तैत् तरित्तु; आमैत् तालि = आमै वडिव आबरणत्तै; पूण्ड = कऴुत्तिलणिन्दु; अऩन्दसयऩऩ् = अऩन्दाऴ्वाऩ्मेले सयऩिप्पवऩुम्; तक्क मा = अऴगिय पॆरिय; मणिवण्णऩ् = नीलमणि पोऩ्ऱ निऱमुडैय; वासुदेवऩ् = श्रीवसूदेवर् पुत्तिरऩ् कण्णऩ्; तळर्नडै नडवाऩो! = अऴगिय इळम् नडै नडवाऩो!

गरणि-प्रतिपदार्थः - DP_८७ - ७३

चॆक्कर् इडै=सञ्जॆय कॆम्पु गगनदल्लि, नुणि कॊम्बिल्=तुदि कॊम्बॆयल्लि, तोन्ऱुम्=काणिसुत्तिरुव, चिऱु=चिक्कदाद, पिऱै=चन्द्रन(पॆरॆय), मुळैपो;अ= कोमल रूपदन्तॆ, नक्क=नक्क, चॆन्दुवर्= कॆम्पु बण्णद, वाय्=बायिय, तिण्णै=जगुलिय (वसडिन), मीदु=मेलॆ, नळिर्=विशेषवागि(समृद्धियागि)वॆळ्=बिळिय, पल्=हल्लुगळ, मुळै=मॊळकॆगळु, इलह=बॆळगुत्तिरलु, अक्कुवडम्= किरुशङ्खगळ हारवन्नु, उडुत्तु= धरिसि, आमै=आमॆय आकारद, तालि= ताळियन्नु(रक्षॆयबट्टु), पूण्ड= कत्तिनल्लि धरिसिदवनाद, अनन्तशयनं= अनन्तन मेलॆ मलगुववनाद, तक्क-बहुयोग्यवाद, मामणि=महा इन्द्रनीलमणिय, वण्णन्-बण्णदवनाद, वासुदेवन्=वासुदेवन मगनु(वासुदेवनु; कृष्णनु) तळर्=तट्टाटद, नडै=नडॆयन्नु, नडवानो=नडॆयनो?(नडॆयुत्तानल्लवे!)

गरणि-गद्यानुवादः - DP_८७ - ७३

सञ्जॆय कॆम्पु गगनदल्लि, तुदिकॊम्बॆयल्लि (कॊम्बॆय तुदियल्लि)कानिसुत्तिरुव चन्द्रन चिक्कदाद कोमलरूपदन्तॆ, नक्क कॆम्पुबण्णद बायिय जगुलि(वसडिन)यमेलॆ समृद्धियागि बिळिय हल्लुगळ मॊळकॆगळु बॆळगुत्तिरलु, किरुशङ्खगळ हारवन्नू आमॆय रक्षॆय बट्टन्नू कत्तिनल्लि धरिसिदववनाद, अनन्तन मेलॆ मलगुववनाद, बहळ उत्तमवाद इन्द्रनीलमणि बण्णदवनाद वासुदेवनु तट्टाडुव नडॆ नडॆयुत्तानल्लवॆ!(२)

गरणि-विस्तारः - DP_८७ - ७३

सन्ध्याकालगळु प्रकृतिय दिव्यसॊबगु. अरुणोदय ऒन्दु बगॆय सॊगसु. मुच्चञ्जॆ इन्नॊन्दु रीतिय चॆलुवु. बान्दळवॆल्ल कॆम्बण्णद तेजस्सिनिन्द मिरुगुत्तिरुवाग, अदर नडुवॆ बालचन्द्र (बिदिगॆ,तदिगॆय शुक्लचन्द्र) काणिसिकॊण्डाग, आ नीट आह्लादकर. हागॆये, बालकृष्ण नक्काग अवन चॆन्दुटिगळु अरळिदाग, अवु बेर्पट्टाग, बाय ऒळगडॆ वसडिन जगुलिय मेलॆ पुट्टपुट्ट बिळिय हल्लुगळ मॊळकॆगळु कण्णिगॆ बिद्दाग आ नोट अति रम्य.

ऎळॆय मगुविन कत्तिनल्लि “ताळि”बट्टु, रक्षॆयागि, कट्टुवुदु स्वाभाविक. बालकृष्णन कत्तिनल्लियू रक्षॆ कट्टिद्दारॆ. किरुशङ्खगळ

१३६

नडुवॆ आमॆय ताळि कत्तिनल्लि तूगाडुत्तिदॆ. हवळद तुटिगू, बिळिय हल्लुगळिगू, नील देहक्कू ई हार ऒप्पुवन्थाद्दु. दिव्यसुन्दर बालकृष्णन तट्टाडुव नडगॆ इन्नू ऎष्टु सॊगसो! भगवन्तनिगू रक्षॆ बेकल्लवे?

“अनन्तशयन”-ऎम्बुदरल्लि भारतदेशद दक्षिणद तुदिय “दिव्यदेश”बाद तिरुवनन्तपुरवन्नु आऴ्वाररु नॆनपिगॆ तरुत्तारो, हेगो?

०३ मिन्नुक्कॊडियुमोर् वॆण्डिङ्गळुम्

विश्वास-प्रस्तुतिः - DP_८८ - ७४

मिऩ्ऩुक्कॊडियुम्ओर्वॆण्दिङ्गळुम् सूऴ्बरिवेडमुमाय्
पिऩ्ऩल्दुलङ्गुम्अरसिलैयुम् पीदगच्चिऱ्ऱाडैयॊडुम्
मिऩ्ऩिल्बॊलिन्ददोर्गार्मुगिल्बोलक् कऴुत्तिणिल्गाऱैयॊडुम्
तऩ्ऩिल्बॊलिन्दइरुडीगेसऩ् तळर्नडैनडवाऩो। ३।

मूलम् (विभक्तम्) - DP_८८

८८ मिऩ्ऩुक् कॊडियुम् ओर् वॆण् तिङ्गळुम् * सूऴ् परिवेडमुमाय्प् *
पिऩ्ऩल् तुलङ्गुम् अरसिलैयुम् * पीदगच् चिऱ्ऱाडैयॊडुम् **
मिऩ्ऩिल् पॊलिन्द ओर् कार्मुगिल् पोलक् * कऴुत्तिऩिल् काऱैयॊडुम् *
तऩ्ऩिल् पॊलिन्द इरुडिगेसऩ् * तळर्नडै नडवाऩो (३)

मूलम् - DP_८८ - ७४

मिऩ्ऩुक्कॊडियुम्ओर्वॆण्दिङ्गळुम् सूऴ्बरिवेडमुमाय्
पिऩ्ऩल्दुलङ्गुम्अरसिलैयुम् पीदगच्चिऱ्ऱाडैयॊडुम्
मिऩ्ऩिल्बॊलिन्ददोर्गार्मुगिल्बोलक् कऴुत्तिणिल्गाऱैयॊडुम्
तऩ्ऩिल्बॊलिन्दइरुडीगेसऩ् तळर्नडैनडवाऩो। ३।

Info - DP_८८

{‘uv_id’: ‘PAT_१_७’, ‘rAga’: ‘Aṭāṇa/ अडाणा’, ’tAla’: ‘Ādi / आदि’, ‘bhAva’: ‘Mother’}

अर्थः (UV) - DP_८८

मिऩ्ऩल् कॊडियुम् वॆण्मैयाऩ सन्दिरऩुम् शुद्धि इरुक्कगूडिय ऒळियुम् इडुप्पिल् पॊऱ्पिऩ्ऩलुम् अरसिलै आबरणमुम् पळिच्चिडुम् पीदाम्बरम् ऎऩ्ऩुम् सिऱिय वस्तिरमुम् मिऩ्ऩलिऩ् पॊलिवुक्कु ऒत्त काळमेगम् पोल कऴुत्तिलणिन्द काऱैयॆऩ्ऩुम् आबरणत्तोडुम् कूडिय तऩ् इयऱ्कै अऴगालेये विळङ्गुगिऱ इरुषीगेसऩ् अऴगिय इळम् नडै नडवाऩो!

Hart - DP_८८

He, Rishikesa, the bright one, wears a chain that shines like lightning,
his hair is decorated with an arasilai ornament
that shines like the white moon, he wears a silk dress
and his dark cloud-like neck is adorned
with the bright golden karai ornament that shines like lightning:
He looks beautiful: Won’t he toddle?

प्रतिपदार्थः (UV) - DP_८८

मिऩ्ऩुक् कॊडियुम् = मिऩ्ऩल् कॊडियुम्; ओर् वॆण् तिङ्गळुम् = वॆण्मैयाऩ सन्दिरऩुम्; सूऴ् परिवेडमुमाय् = शुद्धि इरुक्कगूडिय ऒळियुम्; पिऩ्ऩल् = इडुप्पिल् पॊऱ्पिऩ्ऩलुम् अरसिलै आबरणमुम्; तुलङ्गुम् = पळिच्चिडुम्; पीदग = पीदाम्बरम् ऎऩ्ऩुम्; सिऱ्ऱाडैयॊडुम् = सिऱिय वस्तिरमुम्; मिऩ्ऩिल् पॊलिन्ददु = मिऩ्ऩलिऩ् पॊलिवुक्कु; ओर् कार्मुगिल् पोल = ऒत्त काळमेगम् पोल; कऴुत्तिऩिल् = कऴुत्तिलणिन्द; काऱैयॊडुम् = काऱैयॆऩ्ऩुम् आबरणत्तोडुम् कूडिय; तऩ्ऩिल् = तऩ् इयऱ्कै अऴगालेये; पॊलिन्द = विळङ्गुगिऱ; इरुडीगेसऩ् = इरुषीगेसऩ्; तळर्नडै नडवाऩो! = अऴगिय इळम् नडै नडवाऩो!

गरणि-प्रतिपदार्थः - DP_८८ - ७४

मिन्नुक्कॊडियुम्=कुडि मुञ्चिनॊडनॆयू, ऒर्=ऒन्दु, वॆण्=बॆळ्ळि बिळिय, तिङ्गळुम्=चन्द्रनॊडनॆयू, शूऴ्=सुत्तिकॊण्डिरुव, परिवेडमुम्=परिवेषदॊडनॆयू, आय्=आगि, पिन्नल्=हिम्भागदल्लि(जडॆ), तुलङ्गुम्=हॊळॆयुत्तिरुव, अरशु इलैयुम्=अरळी ऎलॆयॊडनॆयू, पीतकम्=हॊम्बण्णद(हळदिबण्णद), चिऱु=चिक्क, आडैयॊडुम्=वस्त्रदॊदनॆयू, मिन्निल्=मिञ्चिनिन्द, पॊलिन्दु=बॆळगुत्तिरुव, ओर्=ऒन्दु, कार्मुगिल् पोल्=कार्मुगिलिन हागॆ(मळॆय मोडद हागॆ), कऴुत्तिनिल्= कत्तिनल्लि, काऱैयॊडुम्= हारदॊडनॆयू, तन्निल्=तन्निन्दले (तन्न तेजस्सिनिन्दले), पॊलिन्द=प्रकाशिसुत्तिरुव, इरुडीकेशन्=हृषीकेशनु, तळर्= तट्टाटद, नडै=नडॆयन्नु, नडवानो= नडॆयुवनल्लवे!

गरणि-गद्यानुवादः - DP_८८ - ७४

कुडिमिञ्चिनॊडनॆयू, बॆळ्ळिबिळिय चन्द्रनॊडनॆयू, अदन्नु सुत्तुगट्टिरुव परिवेषदॊडनॆयू आगि, हिम्भागदल्लि(जडॆ)हॊळॆयुत्तिरुव

गरणि-विस्तारः - DP_८८ - ७४

१३७

अरळि ऎलॆयॊडनॆयू, हॊम्बण्णद चिक्क वस्त्रदॊडनॆयू, मिञ्चिनिन्द बॆळगुत्तिरुव ऒन्दु कार्मुगिलिनन्तॆ, कत्तिनल्लि हारदॊडनॆयू तन्न तेजस्सिनिन्दले प्रकाशिसुत्तिरुव हृषीकेशनु तट्टाटद नडॆयन्नु नडॆयुवनल्लवे!

ऒळ्ळॆय बॆळदिङ्गळ रात्रियल्लि आकाशदल्लि कार्मुगिलु ऒन्दु बगॆय अपरूप शोभॆयिन्द बॆळगुत्तदॆ. आ मुगिलु चन्द्रनन्नु मरॆमाडिदाग अदक्कॆ परिवेषद शोभॆ बरुत्तदॆ. मुगिलिन अञ्चिनल्लि सुत्तलू हॊळपु काणिसिकॊळ्ळुत्तदॆ. आग, अदर नडुवॆ कुडिमिञ्चु हरियितॆन्दरॆ, अदर प्रभॆयिन्द कार्मुगिलु इन्नू सॊगसागि तोरुत्तदॆ.

हागॆये बालकृष्णनू दिव्यवाद कार्मुगिलिन बण्णदवनु अवनु. अवन कत्तिनल्लि चिन्नद हारविदॆ. अदर कान्तियिन्द अवन करिय जडॆ अरळि ऎलॆयन्तॆ मिर्गुत्ता अलुगुत्तदॆ. नडुविनल्लि पीताम्बरविदॆ. इवुगळल्लदॆ, अवन स्वन्त तेजस्सिनिन्दले अवनु बॆळगुत्ता नोडुववरिगॆ बहुसुन्दरनागि हर्ष तरुत्तानॆ.

हृषीकेश ऎन्दरॆ इन्द्रियगळिगॆ ईश; इन्द्रियगळन्नु तन्न स्वाधीनदल्लि इट्टुकॊण्डिरुववनु, भगवन्त- इल्लिकृष्ण.

०४ कन्नऱ् कुड

विश्वास-प्रस्तुतिः - DP_८९ - ७५

कऩ्ऩऱ्कुडम्दिऱन्दलॊत्तूऱिक् कणगणसिरित्तुवन्दु
मुऩ्वन्दुनिऩ्ऱुमुत्तम्दरुम् ऎऩ्मुगिल्वण्णऩ्तिरुमार्वऩ्
तऩ्ऩैप्पॆऱ्ऱेऱ्कुत्तऩ्वायमुदम्दन्दु ऎऩ्ऩैत्तळिर्प्पिक्किऩ्ऱाऩ्
तऩ्ऩॆऱ्ऱुमाऱ्ऱलर्दलैगळ्मीदे तळर्नडैनडवाऩो। ४।

मूलम् (विभक्तम्) - DP_८९

८९ कऩ्ऩल् कुडम् तिऱन्दाल् ऒत्तु ऊऱिक् * कणगण सिरित्तु उवन्दु *
मुऩ् वन्दु निऩ्ऱु मुत्तम् तरुम् * ऎऩ् मुगिल्वण्णऩ् तिरुमार्वऩ् **
तऩ्ऩैप् पॆऱ्ऱेऱ्कुत् तऩ्वाय् अमुदम् तन्दु * ऎऩ्ऩैत् तळिर्प्पिक्किऩ्ऱाऩ् *
तऩ् ऎऱ्ऱु माऱ्ऱलर् तलैगळ् मीदे * तळर्नडै नडवाऩो (४)

मूलम् - DP_८९ - ७५

कऩ्ऩऱ्कुडम्दिऱन्दलॊत्तूऱिक् कणगणसिरित्तुवन्दु
मुऩ्वन्दुनिऩ्ऱुमुत्तम्दरुम् ऎऩ्मुगिल्वण्णऩ्तिरुमार्वऩ्
तऩ्ऩैप्पॆऱ्ऱेऱ्कुत्तऩ्वायमुदम्दन्दु ऎऩ्ऩैत्तळिर्प्पिक्किऩ्ऱाऩ्
तऩ्ऩॆऱ्ऱुमाऱ्ऱलर्दलैगळ्मीदे तळर्नडैनडवाऩो। ४।

Info - DP_८९

{‘uv_id’: ‘PAT_१_७’, ‘rAga’: ‘Aṭāṇa/ अडाणा’, ’tAla’: ‘Ādi / आदि’, ‘bhAva’: ‘Mother’}

अर्थः (UV) - DP_८९

करुम्बु रस कुडत्तिल् पॊत्तल् विऴुन्दाल् साऱु पॊऴिवदैप् पोल वायिलिरुन्दु नीर् सुरन्दु वडिय कलगलवॆऩ्ऱु सिरित्तु मगिऴ्न्दु ऎऩ् मुऩ्ऩे वन्दु निऩ्ऱु ऎऩक्कु मुत्तम् कॊडुक्कुम् मेगम् पोऩ्ऱ करुत्त निऱत्तऩ् महालक्ष्मियै तऩ् मार्बिलुडैयवऩ् तऩ्ऩैप् पॆऱ्ऱ ऎऩक्कु तऩ्ऩुडैय अदर अमिर्दत्तै कॊडुत्तु ऎऩ्ऩै मगिऴ्विक्किऱाऩ् तऩ्ऩै ऎदिर्क्किऱ सत्रुक्कळुडैय तलैगळिऩ् मेले अडियिट्टु अऴगिय इळम् नडै नडवाऩो!

Hart - DP_८९

When the dark cloud-colored lord
with Lakshmi on his chest laughs with the sound “gaṇa, gaṇa,”
it sounds like sugarcane juice pouring through the hole of a pot:
He delights his parents
as he comes and kisses them with his sweet nectar-like mouth:
Won’t he toddle on his enemies’ heads and conquer them?

प्रतिपदार्थः (UV) - DP_८९

कऩ्ऩऱ् कुडम् = करुम्बु रस कुडत्तिल्; तिऱन्दाल् = पॊत्तल् विऴुन्दाल् साऱु पॊऴिवदैप् पोल; ऒत्तु ऊऱि = वायिलिरुन्दु नीर् सुरन्दु वडिय; कणगण सिरित्तु = कलगलवॆऩ्ऱु सिरित्तु; उवन्दु = मगिऴ्न्दु; मुऩ्वन्दु निऩ्ऱु = ऎऩ् मुऩ्ऩे वन्दु निऩ्ऱु; मुत्तम् तरुम् ऎऩ् = ऎऩक्कु मुत्तम् कॊडुक्कुम्; मुगिल्वण्णऩ् = मेगम् पोऩ्ऱ करुत्त निऱत्तऩ्; तिरुमार्वऩ् = महालक्ष्मियै तऩ् मार्बिलुडैयवऩ्; तऩ्ऩैप् पॆऱ्ऱेऱ्कु = तऩ्ऩैप् पॆऱ्ऱ ऎऩक्कु; तऩ् वाय् अमुदम् = तऩ्ऩुडैय अदर अमिर्दत्तै; तन्दु = कॊडुत्तु; ऎऩ्ऩै तळिर्प्पिक्किऩ्ऱाऩ् = ऎऩ्ऩै मगिऴ्विक्किऱाऩ्; तऩ् ऎऱ्ऱु माऱ्ऱलर् = तऩ्ऩै ऎदिर्क्किऱ सत्रुक्कळुडैय; तलैगळ् मीदे = तलैगळिऩ् मेले अडियिट्टु; तळर् नडै नडवाऩो! = अऴगिय इळम् नडै नडवाऩो!

गरणि-प्रतिपदार्थः - DP_८९ - ७५

कन्नल्=कब्बिन हालिन, कुडम्=कॊडवन्नु, तिऱन्दाल्=(सण्ण रन्ध्र माडि)तॆरॆदरॆ, ऒत्तु=(हेगो हागॆ, ऊऱि=नीरूरुवन्तॆ, कणकण=कणकण ऎन्दु, शिरित्तु=(गट्टियागि) नक्कू उवन्दु=हर्षगॊण्डु, मुन् वन्दु=ऎदुरिगॆ बन्दु, निन्ऱु=निन्तुकॊण्डु, मुत्तम्=मद्दु

गरणि-गद्यानुवादः - DP_८९ - ७५

१३८

गरणि-प्रतिपदार्थः - DP_८९ - ७५

तरुम्=कॊडुव इष्टदिन्द, ऎन्=नन्न (यशोदॆ), मुगिल् वण्णन्=कार्मुगिलिन बण्णदवनाद (कृष्णनु)वनु, तिरुमार्वन्=श्रीदेवियन्नु वक्षदल्लि उळ्ळवनु, तन्नै=तन्नन्नु, पॆट्रेऱ्क्कु= हॆत्तवरिगॆ, तन्=तन्न, वाय्=बायिय, अमुदम्=-अमृतवन्नु, तन्दु=तन्दु(कॊट्टु), ऎन्नै=नन्नन्नु(यशोदॆ), तळिर् प्पिक्किन्ऱान्=तणिसुत्तिद्दानॆ अन्थवनु, तन्=तन्नन्नु, ऎट्रुम्=कॊल्ललु बन्द, माट्रलर्=ऎदुराळिगळ, तलैगळ् मीदे=तलॆगळ मेलॆये, तळर् नडै=तट्टाटद नडॆयन्नु, नडवानो=नडॆयुवनल्लवे!

गरणि-गद्यानुवादः - DP_८९ - ७५

कब्बिन हालिन कॊडवन्नु सण्णरन्ध्रदिन्द तॆरॆदरॆ हेगो हागॆ बायल्लि नीरूरुवन्तॆ कणकण शब्द बरुवन्तॆ गट्टियागि नक्कू हर्षदिन्द मुन्दॆ बंउद् निन्तुकॊण्डु मुत्तुकॊडुव इष्टदिन्द नन्न(यशोदॆय) कार्मुगिल बण्णदवनादवनु, श्रीदेवियन्नु वक्षदल्लि उळ्ळवनु तन्नन्नु हॆत्तवरिगॆ तन्न अधरामृतवन्नु कॊट्टु नन्नन्नु तणिसुत्तिद्दानॆ. अन्थवनु तन्नन्नु कॊल्ललु बन्द ऎदुराळिगळ तलै मेलॆये तट्टाटद नडॆयन्नु नडॆयुववनल्लवे!(४)

गरणि-विस्तारः - DP_८९ - ७५

कब्बिन हालु सिहि- मधुर. ऎल्लरिगू आशॆ मूडिसतक्कद्दु. कॊडद तुम्ब कब्बिन हालिद्दरॆ, आ कॊडदल्लि ऒन्दु सण्ण रन्ध्रविद्दरॆ साकु; हनिगनियागि कब्बिनहालु अदरिन्द ऒसरिबन्दु बायल्लि नीरूरिसुत्तदॆ. हागॆये बालकृष्णन ऒन्दॊन्दु कार्यवू मधुर. अवन चॆन्दुटियन्नु नोडिदॊडनॆये बायल्लि नीरूरुत्तदॆ. अवन कणकण नगु, हर्षद सामीप्य, मुद्दुमाडुव भङ्गि-इवॆल्ला यारन्नादरू मुग्धगॊळिसुत्तदॆ. श्यामलवर्णदवनाद श्रीदेवियन्नु वक्षदल्लि धरिसिद श्रीमन्तनाद अवनु तायियशोदॆगॆ अधरामृतवन्नु उणिसि तणिसुत्तानॆ. आदरॆ, अवनन्नु कॊल्ललु बन्द ऎल्ला ऎदुराळिगळन्नू अडगिसिबिडुत्तानॆ. अवर तलॆय मेलॆये तानु तट्टाटद नडॆ नडॆदुबिडुत्तानॆ. अदू ऒन्दु सॊगसु, अल्लवे!

“कॊल्लुवुदक्कॆ बन्द ऎदुराळिय तलॆय मेलॆ नडॆदवनु”-ऎम्बुदरल्लि काळीयदमनद सूचनॆयिदॆयल्लवॆ?

१३९

०५ मुन्नलॊर् वॆळ्ळिप्पॆरुमलैक्कूट्टन्

विश्वास-प्रस्तुतिः - DP_९० - ७६

मुऩ्ऩलोर्वॆळ्ळिप्पॆरुमलैक्कुट्टऩ् मॊडुमॊडुविरैन्दोड
पिऩ्ऩैत्तॊडर्न्ददोर्गरुमलैक्कुट्टऩ् पॆयर्न्दडियिडुवदुबोल्
पऩ्ऩियुलगम्बरवियोवाप् पुगऴ्प्पलदेवऩॆऩ्ऩुम्
तऩ्नम्बियोडप्पिऩ्कूडच्चॆल्वाऩ् तळर्नडैनडवाऩो। ५।

मूलम् (विभक्तम्) - DP_९०

९० मुऩ् नल् ओर् वॆळ्ळिप् पॆरुमलैक् कुट्टऩ् * मॊडुमॊडु विरैन्दु ओड *
पिऩ्ऩैत् तॊडर्न्ददु ओर् करुमलैक् कुट्टऩ् * पॆयर्न्दु अडियिडुवदु पोल् **
पऩ्ऩि उलगम् परवि ओवाप् * पुगऴ्प् पलदेवऩ् ऎऩ्ऩुम् *
तऩ् नम्बि ओडप् पिऩ् कूडच् चॆल्वाऩ् * तळर्नडै नडवाऩो (५)

मूलम् - DP_९० - ७६

मुऩ्ऩलोर्वॆळ्ळिप्पॆरुमलैक्कुट्टऩ् मॊडुमॊडुविरैन्दोड
पिऩ्ऩैत्तॊडर्न्ददोर्गरुमलैक्कुट्टऩ् पॆयर्न्दडियिडुवदुबोल्
पऩ्ऩियुलगम्बरवियोवाप् पुगऴ्प्पलदेवऩॆऩ्ऩुम्
तऩ्नम्बियोडप्पिऩ्कूडच्चॆल्वाऩ् तळर्नडैनडवाऩो। ५।

Info - DP_९०

{‘uv_id’: ‘PAT_१_७’, ‘rAga’: ‘Aṭāṇa/ अडाणा’, ’tAla’: ‘Ādi / आदि’, ‘bhAva’: ‘Mother’}

अर्थः (UV) - DP_९०

मुऩ्बु ऒरु अऴगिय पॆरिय वॆळ्ळिमलै ईऩ्ऱ कुट्टि तिडुदिडॆऩ्ऱु वेगमाग ओड अदैप्पिडिक्क पिऩ् तॊडर्न्दु ओडिय ओर् ऒप्पऱ्ऱ करुत्त मलै ईऩ्ऱ कुट्टि पोल् इडम् पॆयर्न्दु नगर्न्दु ओडुवदु पोल उलगम् अऩैत्तुम् सेर्न्दु तुदित्तालुम् ऎल्लै काणमुडियाद कीर्त्तियैयुडैयवऩाय् तमयऩाऩ पलरामऩ् मुऩ्ऩे ओडिक्कॊण्डिरुक्क पिऩ्ऩे उडऩ् सॆऩ्ऱ पॆरुमाऩ् अऴगिय इळम् नडै नडवाऩो!

Hart - DP_९०

As the little Kaṇṇan runs swiftly behind his elder brother
Baladeva who is praised by the whole world,
he looks like a dark baby mountain
running swiftly behind a large silver mountain:
Won’t the little child running behind his good brother toddle?

प्रतिपदार्थः (UV) - DP_९०

मुऩ् नल् ओर् = मुऩ्बु ऒरु अऴगिय; वॆळ्ळि पॆरुमलै = पॆरिय वॆळ्ळिमलै; कुट्टऩ् = ईऩ्ऱ कुट्टि; मॊडुमॊडु = तिडुदिडॆऩ्ऱु; विरैन्दु ओड = वेगमाग ओड; पिऩ्ऩै = अदैप्पिडिक्क पिऩ्; तॊडर्न्ददु ओर् = तॊडर्न्दु ओडिय ओर् ऒप्पऱ्ऱ; करुमलैक् कुट्टऩ् = करुत्त मलै ईऩ्ऱ कुट्टि पोल्; पॆयर्न्दु = इडम् पॆयर्न्दु; अडियिडुवदुबोल् = नगर्न्दु ओडुवदु पोल; पऩ्ऩि उलगम् परवि = उलगम् अऩैत्तुम् सेर्न्दु तुदित्तालुम्; ऒवाप् पुगऴ् = ऎल्लै काणमुडियाद कीर्त्तियैयुडैयवऩाय्; तऩ् नम्बि ओड = तमयऩाऩ पलरामऩ्; तऩ्ऩुडैय तमैयऩ् = मुऩ्ऩे ओडिक्कॊण्डिरुक्क; पिऩ् कूडच् चॆल्वाऩ् = पिऩ्ऩे उडऩ् सॆऩ्ऱ पॆरुमाऩ्; तळर्नडै नडवाऩो! = अऴगिय इळम् नडै नडवाऩो!

गरणि-प्रतिपदार्थः - DP_९० - ७६

मुन्=मुन्दुगडॆयल्लि, नल्=चॆलुवाद, ओर्=ऒब्ब, वॆळ्ळि=बॆळ्ळिय, पॆरुमलै=दॊड्ड बॆट्टवन्नु होलुव, कुट्टन्=बालकनु, मॊडुमॊडु=बुडुबुड्य्, विरैन्दु=वेगवागि, ओड=ओडुत्तिरलु, पिन्नै=हिन्दॆये, तॊडर्न्दु=बॆन्नट्टिरुवुदु, ओर्=ऒन्दु, करुमलै=करिय बॆट्टवन्नु होलुव, कुट्टन्=बालकनु, पॆयर्न्दु=मत्तॆ, उलहम्=भूलोकदल्लॆल्ला, पन्नि=(तन्न)चातुर्यवन्नु, परवि=हॊगळि, ओवा=हॊगळि मुगियद, (साटियिल्लद),पुहऴ्= कीर्तिपडॆदिरुव, बलदेवन् ऎन्नुम्=बलदेव(बलराम)ऎन्नुव, तन्=तन्न, नम्बि=प्रसिद्धनाद अण्णनु, ओड=ओडुत्तिरलु, पिन्=हिन्दुगडॆये, कूड=जॊतॆयल्लिये, शॆल् वान्=(नडॆदु)होगुवन्थ बालकृष्णनु, तळर्न्दडै=तट्टाडुव नडॆयन्नु, नडवानो=नडॆयुवनल्लवे!

गरणि-गद्यानुवादः - DP_९० - ७६

मुन्दुगडॆ चॆलुवाद बॆळ्ळिय बॆट्टवन्नु होलुव ऒब्ब बालकनु बुडुबुडू वेगवागि ओडुत्तिरलु, हिन्दॆये बॆन्नट्टिरुवुदु करिय बॆट्टवन्नु होलुव बालकनु, मत्तॆ भूलोकदल्लॆल्ला तन्न चातुर्यवन्नु हॊगळि हॊगळि मुगियद कीर्तिपडॆदिरुव बलदेव ऎन्नुव तन्न प्रसिद्ध अण्णनु ओडुत्तिरलु, हिन्दुगडॆ जॊतॆयल्लिये (नडॆदु) होगुवन्थ बालकृष्णनु तट्टाडुव नडॆयन्नु नडॆयुवनल्लवे!(५)

गरणि-विस्तारः - DP_९० - ७६

बलराम अण्ण, कृष्ण तम्म. बलरामनदु अच्चबिळिय बण्ण. कृष्णनदादरो करिय बण्ण. चिक्कहुडुगरागि ऒब्बन हिन्दॆ ऒब्बनु ओडुत्तिरुवुदन्नु नोडुवुदक्कॆ बलुचॆन्न. आऴ्वाररु रामकृष्णरन्नु बॆळ्ळीय दॊड्डबॆट्ट, करियबॆट्ट-गळीगॆ होलिसिद्दानॆ. “बिळिय” हिन्दॆ “करि”इरबेकल्लवे? हिम्बालिसलेबेकल्लवे? इल्लियू हागॆये.

बलरामन कीर्तियन्नु ऎष्टु हॊगळिदरू मुगियदु. अन्थवनन्नु बॆन्नट्टि हिम्बालिसिदन्तॆ, अवन हिन्दॆये, अवन जॊतॆयल्ले हॆज्जॆ हाकि ओडुत्तानॆ कृष्ण. हीगॆ प्रसिद्धनागिरुव कृष्णनिगॆ ईग ई

१४०

तट्टाटद नडॆ ऒन्दु विशेषवे! ऒन्दु हॆच्चे!

बलरामनु कौरवर मत्तु पाण्डवर विषयदल्लि समत्वदिन्द वर्तिसुत्तिद्दवनु. अवरवर वैषम्यदिन्द युद्धवेनादरू नडॆदरॆ, तानुयावॊन्दु पक्षवन्नू सेरबारदॆन्दू तानु तटस्थनागिरबेकॆन्दू योचिसिदनु. कृष्ण पाण्डव पक्षपातियागिद्द. “तानु दुर्योधनन पक्षवन्नु सेरबेकागि बन्दरॆ गतियेनु?”हीगॆ योचिसि, बलरामनु तीर्थयात्रॆ माडुव नॆपदिन्द भूप्रदक्षिणॆगॆ हॊरटनु. महाभारत युद्धवॆल्ल मुगिद मेलॆये अवनु हिन्तिरुगिद्दु. तीर्थयात्रॆय कालदल्लि पुण्यक्षेत्रगळ दर्शन पडॆदनु. पवित्रतीर्थगळल्लि स्नानमाडिदनु; समृद्धियागि दानधर्मगळन्नु माडिदनु. हीगॆ अपरिमितवाद कीर्तियन्नु गळिसिदनु.

०६ ऒरुकालिऱ् शङ्गॊरुकालिऱ्

विश्वास-प्रस्तुतिः - DP_९१ - ७७

ऒरुगालिल्सङ्गुऒरुगालिल्सक्करम् उळ्ळडिबॊऱित्तमैन्द
इरुगालुम्गॊण्डुअङ्गङ्गुऎऴुदिऩाऱ्पोल् इलच्चिऩैबडनडन्दु
पॆरुगानिऩ्ऱइऩ्पवॆळ्ळत्तिऩ्मेल् पिऩ्ऩैयुम्बॆय्दुबॆय्दु
करुगार्क्कडल्वण्णऩ्कामर्दादै तळर्नडैनडवाऩो। ६।

मूलम् (विभक्तम्) - DP_९१

९१ ऒरु कालिल् सङ्गु ऒरु कालिल् सक्करम् * उळ्ळडि पॊऱित्तु अमैन्द *
इरु कालुङ् गॊण्डु अङ्गु अङ्गु ऎऴुदिऩाऱ्पोल् * इलच्चिऩै पड नडन्दु **
पॆरुगानिऩ्ऱ इऩ्ब वॆळ्ळत्तिऩ्मेल् * पिऩ्ऩैयुम् पॆय्दु पॆय्दु *
करु कार्क् कडल्वण्णऩ् कामर् तादै * तळर्नडै नडवाऩो (६)

मूलम् - DP_९१ - ७७

ऒरुगालिल्सङ्गुऒरुगालिल्सक्करम् उळ्ळडिबॊऱित्तमैन्द
इरुगालुम्गॊण्डुअङ्गङ्गुऎऴुदिऩाऱ्पोल् इलच्चिऩैबडनडन्दु
पॆरुगानिऩ्ऱइऩ्पवॆळ्ळत्तिऩ्मेल् पिऩ्ऩैयुम्बॆय्दुबॆय्दु
करुगार्क्कडल्वण्णऩ्कामर्दादै तळर्नडैनडवाऩो। ६।

Info - DP_९१

{‘uv_id’: ‘PAT_१_७’, ‘rAga’: ‘Aṭāṇa/ अडाणा’, ’tAla’: ‘Ādi / आदि’, ‘bhAva’: ‘Mother’}

अर्थः (UV) - DP_९१

ऒरुगालिल् सङ्गुम् ऒरु कालिल् सक्करमुम् पादङ्गळिऩ् उट्पुऱत्तिले रेगैयिऩ् वडिवत्तोडु पॊरुन्दियिरुक्कप् पॆऱ्ऱ इरण्डु पादङ्गळिऩालुम् अडिवैत्त अव्विडङ्गळिल् ऎल्लाम् चित्तरित्तदुबोल मुत्तिरै पडियुम्बडि अडिवैत्त अवऩदु वडिवऴगैक् कण्डु पूरिक्किऱ इऩ्बवॆळ्ळत्तुक्कु मेले मेलुम् आऩन्दत्तैप् पॊऴिन्दु कॊण्डु करुत्त कुळिर्न्द कडल्वण्णऩ् कामदेवऩिऩ् तन्दैयाऩ इवऩ् अऴगिय इळम् नडै नडवाऩो!

Hart - DP_९१

He has on his right foot the sign of a conch
and on his left foot the sign of a wheel
and when he walks with his two feet,
he makes the marks of the wheel and conch on the ground:
He toddles and gives me a flood of the joy again and again:
Won’t the dark ocean-colored one, the father of Kama, toddle?

प्रतिपदार्थः (UV) - DP_९१

ऒरुगालिल् सङ्गु = ऒरुगालिल् सङ्गुम्; ऒरु कालिल् सक्करम् = ऒरु कालिल् सक्करमुम्; उळ्ळडि = पादङ्गळिऩ् उट्पुऱत्तिले; पॊऱित्तु = रेगैयिऩ् वडिवत्तोडु; अमैन्द = पॊरुन्दियिरुक्कप् पॆऱ्ऱ; इरु कालुम् कॊण्डु = इरण्डु पादङ्गळिऩालुम्; अङ्गु अङ्गु = अडिवैत्त अव्विडङ्गळिल् ऎल्लाम्; ऎऴुदिऩाऱ्पोल् = चित्तरित्तदुबोल; इलच्चिऩैबड नडन्दु = मुत्तिरै पडियुम्बडि अडिवैत्त; पॆरुगानिऩ्ऱ = अवऩदु वडिवऴगैक् कण्डु पूरिक्किऱ; इऩ्ब वॆळ्ळत्तिऩ् मेल् = इऩ्बवॆळ्ळत्तुक्कु मेले; पिऩ्ऩैयुम् = मेलुम् आऩन्दत्तैप्; पॆय्दु पॆय्दु = पॊऴिन्दु कॊण्डु; करु कार् कडल्वण्णऩ् = करुत्त कुळिर्न्द कडल्वण्णऩ्; कामर् तादै = कामदेवऩिऩ् तन्दैयाऩ इवऩ्; तळर्नडै नडवाऩो! = अऴगिय इळम् नडै नडवाऩो!

गरणि-प्रतिपदार्थः - DP_९१ - ७७

ऒरुकालिल्=ऒन्दु कालिनल्लि, शङ्गु=शङ्खद रेखॆयन्नू, ऒरुकालिल्=इन्नॊन्दु कालिनल्लि, चक्करम्=चक्रद रेखॆयन्नू, अडिउळ्= पादगळल्लि(अङ्गालिनल्लि), पॊऱित्तु=चिह्नॆगळागि, अमैन्द=हॊन्दिरुव, इरुकालुम् कॊण्डु=ऎरडु कालुगळिन्दलू, अङ्गु अङ्गु=अडियिट्ट स्थळगळल्लॆल्ला, ऎऴुदिनाल् पोल्= बरॆदु चित्रिसिद हागॆ, इलच्चिनै=लक्षणवाद गुरुतुगळु, पड=बीळुव हागॆ, नडन्दु=नदॆदु, पॆरुहानिन्ऱ=अमितवागि वृद्धियागुत्तिरुव, इन्बम्=आनन्दद, वॆळ्ळत्तिन्=प्रवाहद,

गरणि-गद्यानुवादः - DP_९१ - ७७

१४१

गरणि-प्रतिपदार्थः - DP_९१ - ७७

मेल्=मेलॆ, पिन्नैयुम्=हॊन्दॆयू(इन्नू), पॆय्दु पॆय्दु=उक्कि हरिसुत्ता, कार्=मळॆगालद, करु=कप्पनॆय, कडल्=लडलिन, वण्णन्=बण्णदवनू,कामर्=कामदेवन, तादै=तन्दॆयू आद बालकृष्णनु, तळर् नडै=तट्टाटद नडॆयन्नु, नडवानो=नडॆयुवनल्लवे!

गरणि-गद्यानुवादः - DP_९१ - ७७

ऒन्दु कालिनल्लि शङ्खदरेखॆयन्नू इन्नॊन्दु कालिनल्लि चक्रद रेखॆयन्नू अङ्गालुगळल्लि चिह्नॆगळागि हॊन्दिरुव ऎरडु कालुगळन्नू अडियिट्ट स्थळगळल्लॆल्ला बरॆदु चित्रिसिद हागॆ, लक्षणवाद गुरुतुगळु बीळुव हागॆ नडॆदु, अमितवागि वृद्धियागुत्तिरुव आनन्दद प्रवाहद मेलॆ इन्नू उक्कि हरिसुत्ता, मळॆगालद कप्पनॆय कडलिन बण्णदवनू कामदेवन तन्दॆयू आद बालकृष्णनु तट्टाडुव नडॆयन्नु नडॆयुवनल्लवे?(६)

गरणि-विस्तारः - DP_९१ - ७७

अङ्गालुगळल्लि शङ्खचक्रगळ रेखॆगळन्नु पडॆदिरुवुदु पुरुषोत्तमन लक्षण, कृष्णन कालुगळल्लि-ऒन्दु अङ्गालिनल्लि शङ्खद रेखॆयू इन्नॊन्दु अङ्गालिनल्लि चक्रद रेखॆयू ई रेखॆगळिवॆ. अवेनु सामान्य रेखॆगळे! रेखॆगळु आळवागि,स्फुटवागिवॆ.आद्दरिन्द, कृष्णनु अडियिट्ट कडॆयल्लॆल्ला ऒन्दॊन्दु हॆज्जॆयिन्दलू चिह्नॆगळु नॆलद मेलॆ चॆन्नागि मुद्रितवागुत्तवॆ.

भगवन्त अडियिट्ट कडॆयल्लॆल्ला पवित्रवागुत्तदॆ. तानु नडॆदद्दॆल्लि ऎम्बुदन्नु सूचिसलो ऎम्बन्तॆ अडियिट्ट कडॆयल्लॆल्ला शङ्खचक्रगळ चिह्नॆगळु अच्चागुत्तवॆ. इवुगळन्नु नोडि, जन भगवन्त अड्डाडिद स्थळगळन्नु परिचयमाडिकॊळ्ळूत्तारॆ. पुट्टहॆज्जॆ गुरुतुगळू अवुगळ नडुवॆ शङ्खचक्रगळ गुरुतुगळू अवरिगॆ अमितानन्दवन्नुण्टु माडुत्तवॆ. भगवन्तनू सह तन्न ऒन्दॊन्दु हॆज्जॆयिन्दलू अवर आनन्दवन्नु हॆच्चिसुत्तानॆ. हीगॆ, आनन्दद प्रवाहवे हरियुत्तिद्दरॆ, भगवन्त अदन्नु इन्नू उक्किसि हरिसुत्तानॆ. ई परि नडॆयुत्तिदॆ बालकृष्णन तट्टाटद नडॆ.

कृष्णनन्नु “मळॆगालद कप्पुकडलिन बण्णदव”नॆन्दिद्दारॆ. मळॆगालद कार्मुगिलु बान्दळवन्नु दट्टवागिमुसुकिरुत्तदॆ. अदन्ने कडलु प्रतिफलिसुवुदु. आद्दरिन्द, कडलु कप्पागि काणिसुत्तदॆ. अल्लदॆ अदु बहळवागि कलकि होगिरुत्तदॆ. ई दॊड्ड अलॆगळु कप्पन्नू ऒन्दु बगॆय हॊळपन्नू ऎत्ति तोरिसुत्तवॆ. कृष्ण बण्ण अण्ठाद्दु, शोभॆयिन्द कूडिद कप्पु. “कार्मुगिलिन बण्णदव”नॆन्दु वर्णिसिद्दक्किन्त इदॊन्दु कै मिगिलु. आद्दरिन्द सॊगसु अवन अत्याकर्षक सौन्दर्य अवनु कामदेवन तन्दॆ ऎम्बुदक्कॆ तक्क निदर्शनवादन्तॆ.

१४२

०७ प्डर् पङ्कय

विश्वास-प्रस्तुतिः - DP_९२ - ७८

पडर्बङ्गयमलर्वाय्नॆगिऴप् पऩिबडुसिऱुदुळिबोल्
इडङ्गॊण्डसॆव्वायूऱियूऱि इऱ्ऱिऱ्ऱुवीऴनिऩ्ऱु
कडुञ्जेक्कऴुत्तिऩ्मणिक्कुरल्बोल् उडैमणिगणगणॆऩ
तडन्दाळिऩैगॊण्डुसार्ङ्गबाणि तळर्नडैनडवाऩो। ७।

मूलम् (विभक्तम्) - DP_९२

९२ पडर् पङ्गैय मलर्वाय् नॆगिऴप् * पऩि पडु सिऱुदुळि पोल् *
इडङ् गॊण्ड सॆव्वाय् ऊऱि ऊऱि * इऱ्ऱु इऱ्ऱु वीऴनिऩ्ऱु **
कडुञ् जेक् कऴुत्तिऩ् मणिक्कुरल् पोल् * उडै मणि कणगणॆऩ *
तडन् दाळिणै कॊण्डु सारङ्गबाणि * तळर्नडै नडवाऩो (७)

मूलम् - DP_९२ - ७८

पडर्बङ्गयमलर्वाय्नॆगिऴप् पऩिबडुसिऱुदुळिबोल्
इडङ्गॊण्डसॆव्वायूऱियूऱि इऱ्ऱिऱ्ऱुवीऴनिऩ्ऱु
कडुञ्जेक्कऴुत्तिऩ्मणिक्कुरल्बोल् उडैमणिगणगणॆऩ
तडन्दाळिऩैगॊण्डुसार्ङ्गबाणि तळर्नडैनडवाऩो। ७।

Info - DP_९२

{‘uv_id’: ‘PAT_१_७’, ‘rAga’: ‘Aṭāṇa/ अडाणा’, ’tAla’: ‘Ādi / आदि’, ‘bhAva’: ‘Mother’}

अर्थः (UV) - DP_९२

पडर्न्दिरुक्किऱ तामरैप्पू मट्टविऴ्न्दु मलरुम्बोदु वॆळिप्पडुम् कुळिर्चियाऩ मदुवाऩदु सॊट्टुच्चॊट्टाग विऴुवदु पोल् पॆरुमै कॊण्डुळ्ळ तऩदु सिवन्द वायिऩिऩ्ऱुम् जलमाऩदु इडैविडामऱ् सुरन्दु सॊट्टु सॊट्टाग विऴुम्बडि निऩ्ऱु मुरट्टु रिषबत्तिऩ् कऴुत्तिऩ् मणियिऩुडैय ऒलिबोले तऩदु इडुप्पिल् कट्टियमणि कणगणवॆऩ्ऱॊलिक्क परुत्त इरण्डु पादङ्गळालुम् सार्ङ्गम् ऎऩ्ऩुम् विल्लै एन्दियवऩे! अऴगिय इळम् नडै नडवाऩो!

Hart - DP_९२

He walks as the saliva from his red lotus mouth
continually drips slowly like small cool drops of dew:
The bells that decorate his dress ring “gaṇa gaṇa”
like the bells tied on the neck of a strong bull:
Won’t he with his Sarngam bow toddle on his soft feet?

प्रतिपदार्थः (UV) - DP_९२

पडर् पङ्गय मलर् = पडर्न्दिरुक्किऱ तामरैप्पू; वाय् नॆगिऴ = मट्टविऴ्न्दु मलरुम्बोदु वॆळिप्पडुम्; पऩि पडु = कुळिर्चियाऩ मदुवाऩदु; सिऱुदुळि पोल् = सॊट्टुच्चॊट्टाग विऴुवदु पोल्; इडङ् गॊण्ड = पॆरुमै कॊण्डुळ्ळ; सॆव्वाय् = तऩदु सिवन्द वायिऩिऩ्ऱुम्; ऊऱि ऊऱि = जलमाऩदु इडैविडामऱ् सुरन्दु; इऱ्ऱु इऱ्ऱु = सॊट्टु सॊट्टाग; वीऴ निऩ्ऱु = विऴुम्बडि निऩ्ऱु; कडुञ् जेक् कऴुत्तिऩ् = मुरट्टु रिषबत्तिऩ् कऴुत्तिऩ्; मणिक्कुरल् पोल् = मणियिऩुडैय ऒलिबोले; उडै मणि = तऩदु इडुप्पिल् कट्टियमणि; कणगणॆऩ = कणगणवॆऩ्ऱॊलिक्क; तडन् दाळिऩै कॊण्डु = परुत्त इरण्डु पादङ्गळालुम्; सार्ङ्गबाणि = सार्ङ्गम् ऎऩ्ऩुम् विल्लै एन्दियवऩे!; तळर्नडै नडवाऩो! = अऴगिय इळम् नडै नडवाऩो!

गरणि-प्रतिपदार्थः - DP_९२ - ७८

पडर्=हरडिकॊण्डिरुव, पङ्कय=पङ्कजद(कमलद), मलर्=हूविन, वाय्=बायि, नॆहिऴ=तॆरॆदु मधुवन्नु ऒसरलु, पनि=इब्बनिगॆ, पड=समानवाद, शिऱु=बहुसण्ण, तुळिपोल्=हनियन्तॆ, इडम्=वैशिष्ट्यवन्नु, कॊण्ड=पडॆद, शॆव्वाय्=सुन्दरवाद बायल्लि, ऊऱ ऊऱ= जॊल्लुरस ऊरुत्ता, इट्रु इट्रु= इदे स्वभावद्दागि, वीऴ=हॊरक्कॆ बीळुवन्तॆ, निन्ऱु=बायल्लि निन्तु(इरलु), कडुम्=क्रूरवाद, शे=वृषभद, कऴुत्तिल्=कत्तिनल्लि, मणि=गण्टॆय, कुरल् पोल्=नादद हागॆ, उडैमणि=उडिदारद गण्टॆगळु, कणकण ऎन=कण कण ऎन्दु सद्दु माडलु, तड=विस्तारवाद, ताळ्=ऎरडु कालुगळन्नु, इणैकॊण्डु=जॊतॆ माडिकॊण्डु, तळर्=तट्टाटद, नडै=नडॆयन्नु, नडवानो=नडॆयनो?

गरणि-गद्यानुवादः - DP_९२ - ७८

हरडिकॊण्डिरुव कमलद हूविन बायि तॆरॆदु मधुवन्नु ऒसरलु इब्बनिगॆ समानवाद बहुसण्ण हनियन्तॆ वैशिष्ट्यवन्नु पडॆदिरुव सुन्दरवाद बायल्लि जॊल्लुरस ऊरुत्ता इदे स्वभावद्दागि हॊरक्कॆ बीळुवन्तॆ बायल्लि निन्तिरलु, क्रूरवाद वृषभद कत्तिनल्लिरुव गण्टॆय नादद हागॆ उडिदारद गण्टॆगळु कणकण ऎन्दु सद्दुमाडलु, विस्तारवाद ऎरडु कालुगळन्नु जॊतॆमाडिकॊण्डु तट्टाटद नडॆयन्नु नडॆयनो?(७)

गरणि-विस्तारः - DP_९२ - ७८

कमलद हू चॆन्नागि अरळीदाग, अदरिन्द मधु हनिहनियागि ऒसरुवुदन्नु नोडबहुदु. हागॆये कमलदन्थ सुन्दरवाद बायुळ्ळ बालकृष्णन बायल्लि जॊल्लुरस ऊरिऊरि हरियुवष्टु तुम्बिदॆ. रुद्रवाद ऎत्तिन

१४३

कत्तिन गण्टॆ सद्दु माडुव हागॆ, अवन उडिदारद गण्टॆगळु कणकण सद्दुमाडुत्तवॆ. हीगॆल्ल नडॆयुवुदु कृष्णन तट्टाटद नडॆ नडॆयुवाग.

०८ पक्कङ्करुम् शिऱुप्पाऱैमीदेयरुविहळ्

विश्वास-प्रस्तुतिः - DP_९३ - ७९

पक्कम्गरुञ्जिऱुप्पाऱैमीदे अरुविगळ्बगर्न्दऩैय
अक्कुवडमिऴिन्देऱित्ताऴ अणियल्गुल्बुडैबॆयर
मक्कळुलगिऩिल्बॆय्दऱिया मणिक्कुऴवियुरुविऩ्
तक्कमामणिवण्णऩ्वासुदेवऩ् तळर्नडैनडवाऩो। ८।

मूलम् (विभक्तम्) - DP_९३

९३ पक्कम् करुञ् जिऱुप्पाऱै मीदे * अरुविगळ् पगर्न्दऩैय *
अक्कुवडम् इऴिन्दु एऱित् ताऴ * अणि अल्गुल् पुडै पॆयर **
मक्कळ् उलगिऩिल् पॆय्दु अऱिया * मणिक् कुऴवि उरुविऩ् *
तक्क मा मणिवण्णऩ् वासुदेवऩ् * तळर्नडै नडवाऩो (८)

मूलम् - DP_९३ - ७९

पक्कम्गरुञ्जिऱुप्पाऱैमीदे अरुविगळ्बगर्न्दऩैय
अक्कुवडमिऴिन्देऱित्ताऴ अणियल्गुल्बुडैबॆयर
मक्कळुलगिऩिल्बॆय्दऱिया मणिक्कुऴवियुरुविऩ्
तक्कमामणिवण्णऩ्वासुदेवऩ् तळर्नडैनडवाऩो। ८।

Info - DP_९३

{‘uv_id’: ‘PAT_१_७’, ‘rAga’: ‘Aṭāṇa/ अडाणा’, ’tAla’: ‘Ādi / आदि’, ‘bhAva’: ‘Mother’}

अर्थः (UV) - DP_९३

करुत्त सिऱिय मलैयिऩ् पक्कत्तिल् अरुविगळाऩवै पिरगासिप्पदु पोले इडुप्पिल् उळ्ळ सङ्गुमणियाऩदु तळर्न्दु उयर्न्दुम् ताऴ्न्दुम् पिरगासिक्कवुम् अऴगिय इडुप्पु पक्कङ्गळिले असैयवुम् उलगत्तिलुळ्ळ मऩिदर्गळ् पॆऱ्ऱऱियाद अऴगिय कुऴन्दै वडिवत्तै उडैयवऩुम् अऴगिय नीलमणि वण्णऩ् तेव पिराऩ् अऴगिय इळम् नडै नडवाऩो!

Hart - DP_९३

When Vasudevan, the sapphire-colored lord
came to the world in the form of a child,
people had never seen such a marvelous child before:
He toddles as his shining chain made of shells
that decorates his waist sways like a white waterfall
dropping on a black hill: Won’t he toddle?

प्रतिपदार्थः (UV) - DP_९३

पक्कम् करुम् = करुत्त सिऱिय; सिऱुप्पाऱै मीदे = मलैयिऩ् पक्कत्तिल्; अरुविगळ् = अरुविगळाऩवै; पगर्न्दऩैय = पिरगासिप्पदु पोले; अक्कुवडम् = इडुप्पिल् उळ्ळ सङ्गुमणियाऩदु; इऴिन्दु = तळर्न्दु; एऱित् ताऴ = उयर्न्दुम् ताऴ्न्दुम् पिरगासिक्कवुम्; अणि अल्गुल् = अऴगिय इडुप्पु; पुडै पॆयर = पक्कङ्गळिले असैयवुम्; मक्कळ् उलगिऩिल् = उलगत्तिलुळ्ळ मऩिदर्गळ्; पॆय्दु अऱिया = पॆऱ्ऱऱियाद; मणिक् कुऴवि = अऴगिय कुऴन्दै; उरुविऩ् = वडिवत्तै उडैयवऩुम्; तक्क मा मणिवण्णऩ् = अऴगिय नीलमणि वण्णऩ्; वासुदेवऩ् = तेव पिराऩ्; तळर्नडै नडवाऩो! = अऴगिय इळम् नडै नडवाऩो!

गरणि-प्रतिपदार्थः - DP_९३ - ७९

करु=करिय, चिऱु=चिक्कदाद, पाऱै=बॆट्टद, पक्कम् मीदे=पक्कद (इळिजारिन पक्क) मेलॆये, अरुविगळ्=बॆट्टद झरिगळु, पहर्न्दु=बॆळगुत्ता (हॊळॆयुत्ता) इरुव, अनैय=हागॆये, अक्कूवडम्=शङ्खगळ हारवु, एऱि=एरि, इऴिन्दु=इळिदु, ताऴ=तूगाडलु, अणि=अन्दवाद, अल् पल्=नितम्ब(पृष्ठगळु)गळु, पुडै=पक्कगळल्लि, पॆयर=अलुगाडलु, उलहिनिल्=लोकद, मक्कळ्=जनरु, पॆय्दु=धरिसलु, अऱिया=तिळियदॆ इरुव, मणि=माणिक्यदन्थ कुऴवि=मगुविन, उरुविन्=रूपद, तक्क=बहुयोग्यवाद, मामणि=महा इन्द्रनीलमणिय, वण्णन्=बण्णदवनाद, वासुदेवन्=वासुदेवनु, तळर्=तट्टाटद, नडै=नडॆयन्नु, नडवानो=नडॆयुवनल्लवे!

गरणि-गद्यानुवादः - DP_९३ - ७९

करिय चिक्क बॆट्टद तप्पलिनल्लि बॆट्टद झरिगळु हॊळॆयुत्ता हरियुत्तिरुव हागॆ बालकृष्णन अन्दवाद पृष्ठगळ तप्पलिनल्लि(बिळिय)शङ्खद सरवु एरुत्ता इळियुत्ता तूगाडुत्तिरलु, लोकद जनरु धरिसलु तिळीयदन्थ श्रेष्ठवाद माणिक्यद मगुविन रूपद उत्कृष्टवाद इन्द्रनीलमणिय बण्णद वासुदेवनु तट्टाटद नडॆ नडॆयुवनल्लवे!(८)

गरणि-विस्तारः - DP_९३ - ७९

भगवन्तनिन्द सृष्टियागिरुव प्रकृतियॆल्लवू सुन्दर. बॆट्टगुड्डगळु मरगिडबळ्ळीगळिन्दलू मृगपक्षिगळिन्दलू निबिडवागि हसुरु मैदानवन्नु अण्टिकॊण्डु इरुवाग अवुगळु परस्पर सॊबगन्नु हॆच्चिसुवुवु. हागॆये, बालकृष्णन

१४४

पृष्ठगळ मेलॆ, अवुगळ इळीजारिनल्लि एरि इळिदु तूगाडुत्ता इरुवुदु चिक्कशङ्खगळ सर. सरद चलनॆयिन्द सुन्दरवाद नीलवर्णद पृष्टगळु परस्पर अन्दवन्नु हॆच्चिसुवुवु.

रत्नद बॆलॆ कट्टलारदष्टू हॆच्चितॆन्दरॆ, लोकद जन अदन्नु कॊळ्ळुवुदू इल्ल, धरिसुवुदू इल्ल. हागॆये बालकृष्णनु मगुगळल्लि माणिक्य. अवन बॆलॆ इष्टॆन्दु कट्टलु साध्यवे इल्ल. भगवन्तन दिव्य अवतारवाद कृष्णन अद्भुत सौन्दर्यक्कॆ बॆलॆ कट्टुवुदन्तू असाध्य.

०९ वॆण् पुऴुदिमेऱ्

विश्वास-प्रस्तुतिः - DP_९४ - ८०

वॆण्बुऴुदिमेल्बॆय्दुगॊण्डळैन्ददोर् वेऴत्तिऩ्करुङ्गऩ्ऱुबोल्
तॆण्बुऴुदियाडित्तिरिविक्किरमऩ् सिऱुबुगर्बडवियर्त्तु
ऒण्बोदलर्गमलच्चिऱुक्कालुरैत्तु ऒऩ्ऱुम्नोवामे
तण्बोदुगॊण्डदविसिऩ्मीदे तळर्नडैनडवाऩो। ९।

मूलम् (विभक्तम्) - DP_९४

९४ वॆण् पुऴुदि मेल् पॆय्दुगॊण्डु अळैन्ददु ओर् * वेऴत्तिऩ् करुङ्गऩ्ऱु पोल् *
तॆण् पुऴुदियाडित् तिरिविक्किरमऩ् * सिऱु पुगर्बड वियर्त्तु **
ऒण् पोदु अलर्गमलच् चिऱुक्काल् उऱैत्तु * ऒऩ्ऱुम् नोवामे *
तण् पोदु कॊण्ड तविसिऩ् मीदे * तळर्नडै नडवाऩो (९)

मूलम् - DP_९४ - ८०

वॆण्बुऴुदिमेल्बॆय्दुगॊण्डळैन्ददोर् वेऴत्तिऩ्करुङ्गऩ्ऱुबोल्
तॆण्बुऴुदियाडित्तिरिविक्किरमऩ् सिऱुबुगर्बडवियर्त्तु
ऒण्बोदलर्गमलच्चिऱुक्कालुरैत्तु ऒऩ्ऱुम्नोवामे
तण्बोदुगॊण्डदविसिऩ्मीदे तळर्नडैनडवाऩो। ९।

Info - DP_९४

{‘uv_id’: ‘PAT_१_७’, ‘rAga’: ‘Aṭāṇa/ अडाणा’, ’tAla’: ‘Ādi / आदि’, ‘bhAva’: ‘Mother’}

अर्थः (UV) - DP_९४

वॆळुत्त पुऴुदियै तऩ्मेल् पडिय विट्टुक्कॊण्डु अळैन्दु ओर् करुत्त याऩैयिऩ् कुट्टि पोल तॆळिवाऩ पुऴुदियिले विळैयाडिय तिरिविक्किरमऩ् पिरगासमागवुम् सिऱिदु पळबळक्क वियर्त्तुप् पोय् अऴगिय तामरै मॊक्कु विगचित्तदु पोऩ्ऱ सिऱिय पादङ्गळ् उऱुत्त सिऱिदुम् नोवादबडि कुळिर्न्द पुष्पङ्गळुडैय मॆत्तैयिऩ्मेले अऴगिय इळम् नडै नडवाऩो!

Hart - DP_९४

Thrivikraman plays throwing mud on himself
like a dark elephant calf
playing in the sand and throwing white dirt on his body:
Won’t he toddle on the cool soft flower-covered earth
without hurting his small feet that are like freshly blooming lotuses
as his body sweats with small drops of water? Won’t he toddle?

प्रतिपदार्थः (UV) - DP_९४

वॆण् पुऴुदिमेल् = वॆळुत्त पुऴुदियै तऩ्मेल्; पॆय्दु कॊण्डु = पडिय विट्टुक्कॊण्डु; अळैन्ददु = अळैन्दु; ओर् वेऴत्तिऩ् = ओर् करुत्त याऩैयिऩ्; करुङ्गऩ्ऱु पोल् = कुट्टि पोल; तॆण् पुऴुदि आडि = तॆळिवाऩ पुऴुदियिले विळैयाडिय; तिरिविक्किरमऩ् = तिरिविक्किरमऩ्; सिऱु पुगर्बड = पिरगासमागवुम् सिऱिदु पळबळक्क; वियर्त्तु = वियर्त्तुप् पोय्; ऒण् पोदु = अऴगिय तामरै; अलर् कमल = मॊक्कु विगचित्तदु पोऩ्ऱ; सिऱुक्काल् उऱैत्तु = सिऱिय पादङ्गळ् उऱुत्त; ऒऩ्ऱुम् नोवामे = सिऱिदुम् नोवादबडि; तण् पोदु कॊण्ड = कुळिर्न्द पुष्पङ्गळुडैय; तविसिऩ् मीदे = मॆत्तैयिऩ्मेले; तळर्नडै नडवाऩो! = अऴगिय इळम् नडै नडवाऩो!

गरणि-प्रतिपदार्थः - DP_९४ - ८०

वॆळ्=बिळिय, पुऴुदि=पुडिमण्णन्नु, मेल्=तन्न मेलॆ, पॆय्दु कॊण्डु=सुरिदुकॊण्डु, अळैन्ददु=अळॆदद्दु, ओर्=ऒन्दु, करु=करिय, वेऴत्तिन्=आनॆय, कन्ऱु पोल्=मरिय हागॆ, तॆळ्=तॆळुवाद(नुणुपाद), पुऴुदि=पुडिमण्णिनल्लि, आडि=आटवाडि, तिरुविक्किरमन्=त्रिविक्रमनादवनु९बालकृष्णनु), शिरु=किरिदाद, पुहर्=कान्तियन्नु, प्ड=हॊन्दलु, वियर् त्तु=बॆवरिद्दरिन्द, ऒळ्=ऒळ्ळॆय, पोदु=कालदल्लि, अलर्=अरळिद, कमलम्=तावरॆहूविन हागिरुव, शिरुकाल्=पुट्ट पादगळन्नु, उऱैत्तु=झाडिसि तट्टुवुदरिन्द, ऒन्ऱुम्=स्वल्पवू

गरणि-गद्यानुवादः - DP_९४ - ८०

१४५

गरणि-प्रतिपदार्थः - DP_९४ - ८०

नोवामे=नोवागदन्तॆ, तण्=कोमलवाद, पोदु=हूवन्नु, कॊण्ड=होलुव, तविचिन्=मॆत्तॆय, मीदे=मेलॆये, तळर् नडै=तट्टाटद नडॆयन्नु, नडवानो=नडॆयुवनल्लवे!

गरणि-गद्यानुवादः - DP_९४ - ८०

बिळिय धूळुमण्णन्नु तन्नमेलॆ सुरिदुकॊण्डु ऒन्दु करिय आनॆय मरियहागॆ अनुभविसिद्दु नुणुपाद धूळुमण्णिनल्लि आटवाडि त्रिविक्रमनाद बालकृष्णनु स्वल्पकान्तियन्नु हॊन्दलु, बॆवरिद्दरिन्द सकालदल्लि अरळिद कमलद हूविन हागिरुव पुट्टपादगळन्नु झाडिसि तट्टुवुदरिन्द स्वल्पवू नोवागदन्तॆ कोमलवाद हूवन्नु होलुव मॆत्तॆय मेलॆये तट्टाटद नडॆ नडॆयुवनल्लवॆ!(९)

गरणि-विस्तारः - DP_९४ - ८०

मक्कळिगॆ मण्णिनल्लि आडुवुदु बहुस्वाभाविक. हुडिमण्णन्नु कैगळल्लि हिडिहिडियागि ऎत्ति मैमेलॆ चॆल्लिकॊळ्ळुवुदु, मेलिनिन्द नॆलद मेलॆ इळियबिडूवुदु, तूराडुवुदु-इवु मण्णिनल्लि मक्कळु आडुव कॆलवु आटगळु. इदरिन्द नुणुपाद मण्णू मैगॆल्ला अण्टिकॊळ्ळुत्तदॆ. मैबण्ण हॊसदागुवुदु. मक्कळु हीगॆ आडुवुदरिन्द अवरु बॆवरिदरॆ, मण्णु इन्नू हॆच्चागि मॆत्तिकॊळ्ळुवुदु.

बालकृष्णनू हीगॆये मण्णिनल्लि आटवाडिद. बिळिय मण्णिनल्लि आडि, अदन्नु मैमेलॆ सुरिदुकॊण्डु, मैमेलॆ तलॆय मेलक्कॆ मण्णन्नु सॊण्डलिनिन्द सुरिदुकॊण्डु आटवाडुव करिय आनॆय मरियन्तॆ ऒन्दु बगॆय कान्तियिन्द कङ्गॊळिसिदनु.

यशोदॆगॆ तन्न मुद्दुमगनिगॆ ऎल्लि नोवागुवुदो ऎम्ब अळुकु. अवनु नडॆयुवाग, अवन कालुगळिगॆ(पादगळिगॆ), ऎल्लि नोवुण्टागुवुदो ऎम्ब योचनॆ. आद्दरिन्द अवन नडगॆगॆ हितवागुवन्तॆ मॆत्तॆयन्नु हासिद्दाळॆ. कोमलवाद मृदुवाद हूविनन्तॆ आ मॆत्तॆ इदॆ. अदर मेलॆ तन्न पुट्टपादगळिन्द तट्टाटद नडॆ नडॆयुवनल्लवे कृष्ण, ऎन्दु यशोदॆ योचिसुत्ताळॆ.

१० तिरैनीर् च्चन्दिर

विश्वास-प्रस्तुतिः - DP_९५ - ८१

तिरैनीर्च्चन्दिरमण्डलम्बोल् सॆङ्गण्माल्गेसवऩ् तऩ्
तिरुनीर्मुगत्तुत्तुलङ्गुसुट्टि तिगऴ्न्दॆङ्गुम्बुडैबॆयर
पॆरुनीर्त्तिरैयॆऴुगङ्गैयिलुम् पॆरियदोर्दीर्त्तबलम्
तरुनीर् सिऱुच्चण्णम्दुळ्ळंसोरत् तळर्नडैनडवाऩो। १०।

मूलम् (विभक्तम्) - DP_९५

९५ तिरै नीर्च् चन्दिर मण्डलम् पोल * सॆङ्गण्माल् केसवऩ् * तऩ्
तिरु नीर् मुगत्तुत् तुलङ्गु सुट्टि * तिगऴ्न्दु ऎङ्गुम् पुडैबॆयर **
पॆरु नीर्त् तिरै ऎऴु कङ्गैयिलुम् * पॆरियदोर् तीर्त्त पलम्
तरु नीर् * सिऱुच्चण्णम् तुळ्ळम् सोरत् * तळर्नडै नडवाऩो (१०)

मूलम् - DP_९५ - ८१

तिरैनीर्च्चन्दिरमण्डलम्बोल् सॆङ्गण्माल्गेसवऩ् तऩ्
तिरुनीर्मुगत्तुत्तुलङ्गुसुट्टि तिगऴ्न्दॆङ्गुम्बुडैबॆयर
पॆरुनीर्त्तिरैयॆऴुगङ्गैयिलुम् पॆरियदोर्दीर्त्तबलम्
तरुनीर् सिऱुच्चण्णम्दुळ्ळंसोरत् तळर्नडैनडवाऩो। १०।

Info - DP_९५

{‘uv_id’: ‘PAT_१_७’, ‘rAga’: ‘Aṭāṇa/ अडाणा’, ’tAla’: ‘Ādi / आदि’, ‘bhAva’: ‘Mother’}

अर्थः (UV) - DP_९५

अलै वीसुम् कडलिऩ् नडुविल्दोऩ्ऱिय सिवन्द कण्गळैयुडैय केसवऩ् सन्दिर मण्डलम् पोल् तऩ् अऴगिय मुगत्तिले विळङ्गुगिऩ्ऱ सुट्टियाऩदु ऎल्लाविडत्तिलुम् पिरगाचित्तिड इङ्गुमङ्गुम् आडवुम् सिऱन्द तीर्त्तमागिय अलैगळ् ऎऴुम्बुम् कङ्गैयै विड अदिग तीर्त्त पलम् तरुम् नीर् सिऱिय सण्ण नीर् तुळिगळागच् चॊट्टवुम् अऴगिय इळम् नडै नडवाऩो!

Hart - DP_९५

When Kesavan with beautiful eyes
that shine on his moon-like face toddles,
his chuṭṭi ornament glitters and swings
like the shadow of the moon in rippling water:
The small drops of saliva dripping from his mouth
give boons to his devotees even more than the water
of the Ganges that showers drops from its rolling waves:
Won’t he toddle?

प्रतिपदार्थः (UV) - DP_९५

तिरै नीर् = अलै वीसुम् कडलिऩ् नडुविल्दोऩ्ऱिय; सॆङ्गण्माल् = सिवन्द कण्गळैयुडैय केसवऩ्; सन्दिर मण्डलम् पोल् = सन्दिर मण्डलम् पोल्; तऩ् तिरु नीर् मुगत्तु = तऩ् अऴगिय मुगत्तिले; तुलङ्गु सुट्टि = विळङ्गुगिऩ्ऱ सुट्टियाऩदु; तिगऴ्न्दु ऎङ्गुम् = ऎल्लाविडत्तिलुम् पिरगाचित्तिड; पुडैबॆयर = इङ्गुमङ्गुम् आडवुम्; पॆरु नीर्त् = सिऱन्द तीर्त्तमागिय; तिरै ऎऴु = अलैगळ् ऎऴुम्बुम्; कङ्गैयिलुम् = कङ्गैयै विड; पॆरियदोर् तीर्त्त पलम् = अदिग तीर्त्त पलम्; तरु नीर् = तरुम् नीर्; सिऱुच्चण्णम् = सिऱिय सण्ण नीर्; तुळ्ळम् सोर = तुळिगळागच् चॊट्टवुम्; तळर्नडै नडवाऩो! = अऴगिय इळम् नडै नडवाऩो!

गरणि-प्रतिपदार्थः - DP_९५ - ८१

तिरै=अलॆगळिन्द तुम्बिद, नीर्=समुद्रदल्लि, चन्दिरन्=प्रतिबिम्बिसुत्तिरुव चन्द्रन् =प्रतिबिम्बिसुत्तिरुव चन्द्रन्, मण्डलम् पोल्=मण्डलद हागॆ, शॆम्=कॆम्पाद (सुन्दरवाद), कण्=कण्णुगळुळ्ळ, माल्=(करिय बण्णद)ऒडॆयनाद, केशवन्=केशवनु तन् =तन्न, तिरु=पवित्रवाद, नीर्=हॊळॆहॊळॆयुव, मुकत्तु= मुखद मेलॆ,, तुलङ्गु=अलुगाडुत्तिरुव, चुट्टि=चुट्टिबॊट्टु, ऎङ्गुम्=ऎल्लाकडॆगळिन्दलू, तिहळ्न्दु=प्रकाशिसुत्ता, पुडै=स्थळवन्नु, पॆयर=बदलायिसुत्ता इरलु, पॆरु=श्रेष्ठवाद, नीर्=तीर्थवॆनिसि, तिरै=भूलोकदल्लि, ऎऴु=हरडिरुव, कङ्गैयिलुम्=गङ्गॆगिन्तलू, पॆरियदु=हिरियदाद(श्रेष्ठवॆनिसिद), ओर्=ऒन्दु, तीर्त्तपलम्=तीर्थफलवन्नु, तरुम्=तरुव, नीर्=नीरन्नु हॊन्दिरुव, शिऱु=पुट्टदाद, चण्णम्=चण्णवु (पुरुष चिह्नॆयु), तुळ्ळम्=हनिहनियागि, शोर=तॊट्टिडुत्तिरलु, तळर् नडै=तट्टाटद,नडॆयन्नु, नडवानो=नडॆयुवनल्लवे!

गरणि-गद्यानुवादः - DP_९५ - ८१

अलॆगळिन्द तुम्बिद समुद्रदल्लि प्रतिबिम्बिसुत्तिरुव चन्द्रमण्डलद हागॆ कॆम्पाद(सुन्दरवाद)कण्णुगळुळ्ळ करियबण्णद केशवनु, तन्न पवित्रवाद हॊळॆहॊळॆयुव मुखद मेलॆ अलुगाडुत्तिरुव चुट्टिबॊट्टु ऎल्ल कडॆगळिन्दलू प्रकाशिसुत्ता स्थळवन्नु बदलायिसुत्ता इरलु, श्रेष्ठवाद तीर्थवॆनिसि भोलोकदल्लि हरडिरुव गङ्गॆगिन्तलू हिरियदाद(श्रेष्ठवॆनिसिद) ऒन्दु तीर्थफलवन्नु तरुव नीरन्नु हॊन्दिरुव पुट्ट चण्णवु (पुरुषचिह्नॆयु)हनिहनियागि तॊट्टिडुत्तिरलु तट्टाटद नडॆयन्नु नडॆयुवनल्लवे!।(१०)

गरणि-विस्तारः - DP_९५ - ८१

सागर प्रशान्तवागिद्दरॆ, गगनदल्लि बॆळगुव शुभ्रवाद चन्द्रमण्डल सागरदल्लि प्रतिबिम्बिसि अष्टे शुभ्रवाद चन्द्रमण्डलवागि कण्डुबरुत्तदॆ. आदरॆ सागरवु अलॆगळिन्द कलकि होदाग, अदे चन्द्रनिम्ब स्फुटवल्लदिद्दरू, शुद्धवागि काणिसदिद्दरू हॊळपिनिन्द कूडि कङ्गॊळिसुत्तदॆ. हागॆये बालकृष्णन मुखद दिव्यवाद हॊळपन्नु चॆनागि पूर्तियागि तोर्पडिसदॆ इरुव हागॆ, अवन मुखद मेलॆ इरुव चुट्टिबॊट्टु हॊळॆयुत्तलू, अवन तट्टाटद नडॆयिन्द अत्तित्त अलुगुत्तलू इदॆ.

भूलोकदल्लि हरडि हरियुत्तिरुव गङ्गॆ पवित्रतीर्थवॆन्निसिकॊण्डिदॆ. आऴ्वाररु हेळुत्तारॆ; अदक्किन्तलू श्रेष्ठवाद तीर्थफलवन्नु कॊडुवुदु मत्तॊन्दिदॆ. अदु मगुवाद बालकृष्णन पुट्ट पुरुषचिह्नॆयिन्द हनिहनियागि तॊट्टिक्कुव नीरु! मगुवु तळर्नडॆ नडॆयुवाग, अदु हागॆ हनिसुत्तदॆ.

१४७

भक्तिय गङ्गॆयल्लि मुळुगिदवरिगॆ भगवन्तन ऒन्दॊन्दु अङ्गवू पवित्रवे; अदरिन्द हॊरबीळुव ऒन्दॊन्दु वस्तुवू पावनवे. अदरल्लि उच्च नीच ऎम्बुदिल्ल; ऒळ्ळॆयदु कॆट्टद्दु ऎम्बुदिल्ल’स्वादु अस्वादु ऎम्बुदिल्ल; स्वीकरिसतक्कद्दु, परिहरिसतक्कद्दु ऎम्बुदिल्ल. भगवन्तनल्लि हुट्टुव, अवनिन्द हॊम्मुव एने आगिरलि, अदु परम पवित्र! मगुविन रूपद भगवन्तनाद बालकृष्णन पुट्ट पुरुषाङ्गदिन्द तॊट्टिक्कुव मूत्रवू सह परमपावन तीर्थवॆन्निसिकॊण्ड गङ्गॆगिन्तलू परिशुद्ध, पावन,पवित्र. भक्तिय पारवश्य ऎन्दरॆ इदे ऎन्दु आऴ्वाररु ऎत्ति तोरिसुत्तिद्दारॆ.

११ आयर् कुलत्तिनिल्

विश्वास-प्रस्तुतिः - DP_९६ - ८२

आयर्गुलत्तिऩिल्वन्दुदोऩ्ऱिय अञ्जऩवण्णऩ्तऩ्ऩै
तायर्मगिऴऒऩ्ऩार्दळरत् तळर्नडैनडन्ददऩै
वेयर्बुगऴ्विट्टुचित्तऩ् सीराल्विरित्तऩउरैक्कवल्लार्
मायऩ्मणिवण्णऩ्ताळ्बणियुम् मक्कळैप्पॆऱुवार्गळे। ११।

मूलम् (विभक्तम्) - DP_९६

९६ ## आयर् कुलत्तिऩिल् वन्दु तोऩ्ऱिय * अञ्जऩवण्णऩ् तऩ्ऩै *
तायर् मगिऴ ऒऩ्ऩार् तळरत् * तळर्नडै नडन्ददऩै **
वेयर् पुगऴ् विट्टुचित्तऩ् * सीराल् विरित्तऩ उरैक्कवल्लार् *
मायऩ् मणिवण्णऩ् ताळ् पणियुम् * मक्कळैप् पॆऱुवर्गळे (११)

मूलम् - DP_९६ - ८२

आयर्गुलत्तिऩिल्वन्दुदोऩ्ऱिय अञ्जऩवण्णऩ्तऩ्ऩै
तायर्मगिऴऒऩ्ऩार्दळरत् तळर्नडैनडन्ददऩै
वेयर्बुगऴ्विट्टुचित्तऩ् सीराल्विरित्तऩउरैक्कवल्लार्
मायऩ्मणिवण्णऩ्ताळ्बणियुम् मक्कळैप्पॆऱुवार्गळे। ११।

Info - DP_९६

{‘uv_id’: ‘PAT_१_७’, ‘rAga’: ‘Aṭāṇa/ अडाणा’, ’tAla’: ‘Ādi / आदि’, ‘bhAva’: ‘Mother’}

अर्थः (UV) - DP_९६

आयर् कुलत्तिल् अवतरित्त मै पोऩ्ऱ करु निऱक् कण्णऩ् तऩ्ऩैक् कण्डु ताय्मार्गळ् मगिऴवुम् विरोदिगळ् वरुन्दवुम् तळर्नडै नडन्ददै वेयर्गळिऩ् पुगऴ्मिक्क पॆरियाऴ्वार् पासुरङ्गळाग अरुळिच्चॆय्दवैगळै सॊल्ल वल्लवर्गळ् कण्णबॆरुमाऩिऩ् तिरुवडिगळैत् तॊऴुम् मक्कळैप् पॆऱुवार्गळ्

प्रतिपदार्थः (UV) - DP_९६

आयर् कुलत्तिऩिल् = आयर् कुलत्तिल्; वन्दु तोऩ्ऱिय = अवतरित्त; अञ्जऩ वण्णऩ् = मै पोऩ्ऱ करु निऱक् कण्णऩ्; तऩ्ऩै = तऩ्ऩैक् कण्डु; तायर् मगिऴ = ताय्मार्गळ् मगिऴवुम्; ऒऩ्ऩार् तळर = विरोदिगळ् वरुन्दवुम्; तळर्नडै नडन्ददऩै = तळर्नडै नडन्ददै; वेयर् पुगऴ् = वेयर्गळिऩ् पुगऴ्मिक्क; विट्टुचित्तऩ् = पॆरियाऴ्वार्; सीराल् = पासुरङ्गळाग; विरित्तऩ = अरुळिच्चॆय्दवैगळै; उरैक्क वल्लार् = सॊल्ल वल्लवर्गळ्; मायऩ् मणि वण्णऩ् = कण्णबॆरुमाऩिऩ्; ताळ् पणियुम् = तिरुवडिगळैत् तॊऴुम्; मक्कळै पॆऱुवर्गळे = मक्कळैप् पॆऱुवार्गळ्

गरणि-प्रतिपदार्थः - DP_९६ - ८२

आयर्=गोवळर, कुलत्तिनिल्=कुलदल्लिन्द वन्दु=बन्दु, तोन्ऱिय=अवतरिसिद(काणिसिकॊण्ड), अञ्जनम्=काडिगॆय, वण्णन्=बण्णदवनाद कृष्णनु, तन्नै=तन्नन्नु(कण्ड)तायर्= तायन्दिरु, महिऴ=आनन्दिसुवन्तॆयू, शत्रुगळु, तळर=धृतिगुन्दुवन्तॆयू, तळर् नडै=तळर्नडॆयन्नु, नडन्ददै=नडॆदुदन्नु, वेयर्=वेदपण्डितर, पुहऴ्=हॊगळिकॆ पडॆद, विट्टुचित्तन्=विष्णुचित्तनु, शीराल्=सुन्दरवाद हाडिन रूपदल्लि, विरित्तन=विवरिसिद पाशुरगळन्नु, उरैक्क=हेळ, वल्लार्=बल्लवरु, मायन्=दिव्याद्भुत गुणगळन्नुळ्ळ, मणिवण्णन्=नीलमणिबण्णद, कृष्णन, ताळ्=पादगळिगॆ, पणियुम्=ऎरगबल्ल, मक्कळै=मक्कळन्नु, पॆऱुवार् हळे=तप्पदॆ पडॆयुत्तारॆ

गरणि-गद्यानुवादः - DP_९६ - ८२

१४८ गोवळर कुलदल्लिन्द बन्दु काणिसिकॊण्ड काडिगॆय बण्णदवनाद कृष्णनु तन्नन्नु कण्ड तायन्दिरु आनन्दिसुवन्तॆयू शत्रुगळु धृतिगुन्दुवन्तॆयू तळर्नडॆ नडॆदद्दन्नु वेदपण्डितर हॊगळिकॆ पडॆद विष्णुचित्तनु सुन्दरवाद हाडिन रूपदल्लि विवरिसिद पाशुरगळन्नु हेळबल्लवरु दिव्याद्भुत गुणगळन्नुळ्ळ नीलमणिय बण्णद कृष्णन (भगवन्तन)पादगळिगॆ ऎरगबल्ल मक्कळन्नु तप्पदॆ पडॆयुत्तारॆ.(११)

गरणि-विस्तारः - DP_९६ - ८२

इदु ई तिरुमॊऴिगॆ फलश्रुति. कंसादि दुष्टरन्नु निर्नामगॊळिसुवुदक्कागि भगवन्त गोवळत वंशदल्लि ऎन्दरॆ यादवर वंशदल्लि कृष्णनागि अवतार माडिद. ऎळॆय मगुवाद कालदिन्दले अवन दिव्याद्भुतलीलॆगळन्नु तोरिसलु मॊदलु माडिद. मॊलॆयन्नूडि कॊल्ललु बन्द पूतनियन्नु अवळ मॊलॆयुण्डे कॊन्द. कालिनिन्द ऒदॆदु शकटनन्नु नाशपडिसिद. तन्नन्नु बिगिदिट्टिद्द ऒरळन्नु ऎळॆदुकॊण्डु होगि यमळार्जुन भञ्जन माडिद. ई परिय “मायन्”अवनु!

कृष्णन ई अद्भुत कार्यगळन्नु अपरूपवाद आटगळन्नू चेष्टॆगळन्नू नोडि तायि यशोदॆ आनन्दिसिद्दु मात्रवल्ल, गोकुलद ऎल्ल तायन्दिरू ई आनन्ददल्लि पालुगॊण्डरु.

ऎळॆय मगुवादागले कृष्णनन्नु कॊन्दुबिडलु अवन शत्रुगळु प्रयत्निसि सोतिद्दरु. अन्थ कृष्णनीग तळर्नडॆ नडॆयुवष्टु शक्तनाद. इन्नू अवनु तमगॆ कुत्त तरुववनागुवुदरल्लि सन्देहविल्ल. हीगॆ तिळिद अवन शत्रुगळॆल्लरू धृतिगुम्दिदरु. भगवन्तन ऒन्दॊन्दु हॆज्जॆयू शत्रुविगॆ हॄदयाघातवे!

बालकृष्णन तळर्नडॆय बण्णनॆयन्नु हाडुवुदक्कॆ योग्यवागिरुवन्तॆ सॊगसागि रचितवादरु ई पाशुरगळु. बरॆदवरु “वेयर् कुलद”विष्णुचित्तरु. अवरु रचिसिद ई पाशुरगळॆल्लवू भक्तिपूरितवागिवॆ. इदन्नु चॆन्नागि अरितवरु, हेळबल्लवरु सुसंस्कृतरागुत्तारॆ. भगवन्तनल्लि अचलवाद भक्तियन्नु उण्टुमाडुवुदरल्लि ई पाशुरगळु उपयुक्तवाद्दरिन्द इवन्नु तिळिदवरु भक्तिय संस्कारवन्नु पडॆद मक्कळन्नु पडॆयुवुदरल्लि सन्देहविल्ल. तन्दॆतायिगळ संस्कारगळु अवर मक्कळिगॆ बरुवुदॆन्दल्लवे?

गरणि-अडियनडे - DP_९६ - ८२

तॊडर्, शॆक्कर्, मिन्नु, कन्नल्,मुन्नल्, ऒरुकाल्, पक्कम्, वॆण्, तिरै, आयर्, पॊन्.

१४९

श्रीः

श्रियै नमः