०१ माणिक्कक्किण् किणियार्
विश्वास-प्रस्तुतिः - DP_७५ - ६१
माणिक्कक्किण्गिणियार्प्प मरुङ्गिऩ्मेल्
आणिप्पॊऩ्ऩाल्सॆय्द आय्बॊऩ्ऩुडैमणि
पेणिप्पवळवाय् मुत्तिलङ्ग पण्डु
काणिगॊण्डगैगळाल्सप्पाणि
करुङ्गुऴल्गुट्टऩे। सप्पाणि। (२) १।
मूलम् (विभक्तम्) - DP_७५
७५ ## माणिक्कक् किण्गिणि आर्प्प * मरुङ्गिऩ् मेल् *
आणिप् पॊऩ्ऩाल् सॆय्द * आय्बॊऩ् उडै मणि
पेणि ** पवळवाय् मुत्तुइलङ्ग * पण्डु
काणि कॊण्ड कैगळाल् सप्पाणि * करुङ्गुऴल् कुट्टऩे सप्पाणि (१)
मूलम् - DP_७५ - ६१
माणिक्कक्किण्गिणियार्प्प मरुङ्गिऩ्मेल्
आणिप्पॊऩ्ऩाल्सॆय्द आय्बॊऩ्ऩुडैमणि
पेणिप्पवळवाय् मुत्तिलङ्ग पण्डु
काणिगॊण्डगैगळाल्सप्पाणि
करुङ्गुऴल्गुट्टऩे। सप्पाणि। (२) १।
Info - DP_७५
{‘uv_id’: ‘PAT_१_६’, ‘rAga’: ‘Yamunākalyāṇi / यमुऩाकल्याणि’, ’tAla’: ‘Ādi / आदि’, ‘bhAva’: ‘Mother’}
अर्थः (UV) - DP_७५
तूय तङ्गत्ताल् सॆय्द दोषमिल्लाद पॊऩ्मणि अरैवडमुम् इडुप्पिऩ् मेले माणिक्कत्ताल् सॆय्द किण्गिणि सप्तिक्क विरुम्बि पवऴम्बोऩ्ऱ अदरमुम् मुत्तुप्पोऩ्ऱ पऱ्कळुम् पिरगासिक्क मुऩ्बु ऒरु कालत्तिल् पूमियै महाबलियिडमिरुन्दु पॆऱ्ऱुक्कॊण्ड कैगळाले सप्पाणिगॊट्ट वेणुम् करुत्त केसत्तैयुडैय कुऴन्दाय् सप्पाणिगॊट्टियरुळ वेणुम्
Hart - DP_७५
As the ruby kiṇgiṇis on your feet jingle,
the precious golden chain on your waist sways
and the pearl-like teeth in your coral mouth shine,
you clap the hands
that took the land from the king Mahābali
O little one with dark curly hair,
clap your hands:
प्रतिपदार्थः (UV) - DP_७५
आणिप् पॊऩ्ऩाल् सॆय्द = तूय तङ्गत्ताल् सॆय्द; आय् = दोषमिल्लाद; पॊऩ् उडै मणि = पॊऩ्मणि अरैवडमुम्; मरुङ्गिऩ् मेल् = इडुप्पिऩ् मेले; माणिक्कक् किण्गिणि = माणिक्कत्ताल् सॆय्द किण्गिणि; आर्प्प = सप्तिक्क; पेणि = विरुम्बि; पवळवाय् = पवऴम्बोऩ्ऱ अदरमुम्; मुत्तु इलङ्ग = मुत्तुप्पोऩ्ऱ पऱ्कळुम् पिरगासिक्क; पण्डु = मुऩ्बु ऒरु कालत्तिल्; काणि = पूमियै; कॊण्ड = महाबलियिडमिरुन्दु पॆऱ्ऱुक्कॊण्ड; कैगळाल् = कैगळाले; सप्पाणि = सप्पाणिगॊट्ट वेणुम्; करुङ्गुऴल् = करुत्त केसत्तैयुडैय; कुट्टऩे! = कुऴन्दाय्; सप्पाणि = सप्पाणिगॊट्टियरुळ वेणुम्
गरणि-प्रतिपदार्थः - DP_७५ - ६१
पॊन्=चिन्नद, मणि=मणिगळु, उडै=कूडिकॊण्डु, मरुङ्गिन्=सॊण्टद, मेल्=मेलॆ, आय्=अन्दवागि इरलु, आणि=अपरञ्जि, पॊन्नाल्=चिन्नदिन्द, शॆय्द=माडिद, माणिक्क=माणिक्यद, किण् किणि=किरुगण्टॆयु, आर् प्प=सद्दु माडुत्तिरलु, पेणि=आशॆयिन्द कूडिद, पवळम्=हवळद, वाय्=बायिय , मुत्तु=मुत्तुगळु, इलङ्ग=बॆळगुत्तिरलु, पण्डु=हिन्दिनकालदल्लि, काणि=नॆलवन्नु, कॊण्ड=दानवागि स्वीकरिसिद, कैहळाल्=कैगळिन्द, शप्पाणि= चप्पाळॆ तट्टु, करु=कप्पाद, कुऴल्=कुरुळगळुळ्ळ, कुट्टने=मगुवे, शप्पाणि=चप्पाळॆ तट्टु.
गरणि-गद्यानुवादः - DP_७५ - ६१
चिन्नद मणिगळु कूडिकॊण्डु सॊण्टद मेलॆ अन्दवागिरलु, अपरञ्जि चिन्नदिन्द माडिद माणिक्यद किरुगण्टॆयु सद्दुमाडुत्तिरलु, आशॆयिन्द कूडिद बायिय मुत्तुगळु बॆळगुत्तिरलु, हिन्दिन कालदल्लि नॆलवन्नु दानवागि स्वीकरिसिद कैगळिन्द चप्पाळॆ तट्टु; कप्पाद कुरुळुगळुळ्ळ मगुवे चप्पाळॆ तट्टु.(१)
गरणि-विस्तारः - DP_७५ - ६१
१२०
मगुवाद मुद्दु कृष्णन नडुविगॆ उडिदार कट्टिदॆ. अदु चिन्नद गुण्डुगळिन्द कूडि आदद्दु. श्यामनवर्णद मैगॆ हळदि चिन्नद गुण्डुगळु अन्द अत्रुत्तवॆ. गुण्डुगळ नडुवॆ चिन्नद कट्टडदल्लि माणिक्यगळन्नु हुदुगि माडिरुव किरुगण्टॆगळु अल्लल्लि सेरिकॊण्डिवॆ. इवु कान्तियन्नू अन्दवन्नू हॆच्चिसुत्तवॆ. जॊतॆगॆ गण्टॆगळ किणिकिणि सुनाद. बायि-हवळद बायि-ऎन्दरॆ चॆन्दुटिगळु मुखक्कॆ चॆलुवु. अवुगळ नडुवॆ “बॆळ्ळिय सण्ण मॊळॆगळन्थ”ऎळॆय बिळि हल्लुगळु हॊळॆयुत्तवॆ. मुखद मेलॆ कप्पाद कुरुळुगळु अलुगुत्तवॆ. इविष्टू कूडिकॊण्डु कण्णु किविगळिगॆ इम्पु तरुत्तवॆ.
इन्नु पुट्ट कैगळु चाचिकॊण्डिवॆ. आ कैगळो प्रसिद्धवादवु. हिन्दिन कालदल्लि स्वल्प नॆलक्कागि चाचि हिडिदिद्द कैगळु. वामनावतारद नॆनपु माडुव कैगळु.
अन्थ पुट्टकैगळिन्द चप्पाळॆ तट्टु, चप्पाळॆ तट्टु ऎन्नुत्ताळॆ तायि यशोदॆ.
०२ पॊन्नरैनाणोडु माणिक्कक्किण्
विश्वास-प्रस्तुतिः - DP_७६ - ६२
पॊऩ्ऩरैनाणॊडु माणिक्कक्किण्गिणि
तऩ्ऩरैयाडत् तऩिच्चुट्टिदाऴ्न्दाड
ऎऩ्ऩरैमेल्निऩ्ऱिऴिन्दु उङ्गळायर्दम्
मऩ्ऩरैमेल्गॊट्टाय्सप्पाणि
मायवऩे। कॊट्टाय्सप्पाणि। २।
मूलम् (विभक्तम्) - DP_७६
७६ पॊऩ् अरैनाणॊडु * माणिक्कक् किण्गिणि *
तऩ् अरै आड * तऩिच् चुट्टि ताऴ्न्दु आड **
ऎऩ् अरै मेल्निऩ्ऱु इऴिन्दु * उङ्गळ् आयर्दम् *
मऩ् अरैमेल् कॊट्टाय् सप्पाणि * मायवऩे कॊट्टाय् सप्पाणि (२)
मूलम् - DP_७६ - ६२
पॊऩ्ऩरैनाणॊडु माणिक्कक्किण्गिणि
तऩ्ऩरैयाडत् तऩिच्चुट्टिदाऴ्न्दाड
ऎऩ्ऩरैमेल्निऩ्ऱिऴिन्दु उङ्गळायर्दम्
मऩ्ऩरैमेल्गॊट्टाय्सप्पाणि
मायवऩे। कॊट्टाय्सप्पाणि। २।
Info - DP_७६
{‘uv_id’: ‘PAT_१_६’, ‘rAga’: ‘Yamunākalyāṇi / यमुऩाकल्याणि’, ’tAla’: ‘Ādi / आदि’, ‘bhAva’: ‘Mother’}
अर्थः (UV) - DP_७६
तङ्गमयमाऩ अरैनाणोडुगूड माणिक्क सदङ्गैयुम् इडुप्पिल् असैन्दु ऒलिक्कवुम् तऩियाऩ अऴगुडैय सुट्टि नॆऱ्ऱियिल् ताऴ्न्दु आड ऎऩ्ऩुडैय मडियिलिरुन्दु इऱङ्गि आयर्गळ् तलैवऩ् नन्दगोबरुडैय मडियिलिरुन्दु कॊण्डु सप्पाणि कॊट्टिडुवाय्! मायङ्गळैप् पुरिबवऩे! सप्पाणि कॊट्टिडुवाय्!
Hart - DP_७६
The bells tied on the golden chain on your waist,
and the kingini bells decorated with rubies
that are tied on your waist jingle
as the chuṭṭi ornament on your forehead swings:
O magical one, come down from my lap
and go sit on the lap of the chief of cowherds Nandagopan,
your father, and clap your hands:
Clap your hands:
प्रतिपदार्थः (UV) - DP_७६
पॊऩ् = तङ्गमयमाऩ; अरैनाणॊडु = अरैनाणोडुगूड; माणिक्कक् किण्गिणि = माणिक्क सदङ्गैयुम्; तऩ् अरै आडत् = इडुप्पिल् असैन्दु ऒलिक्कवुम्; तऩिच् चुट्टि = तऩियाऩ अऴगुडैय सुट्टि; ताऴ्न्दु आड = नॆऱ्ऱियिल् ताऴ्न्दु आड; ऎऩ् अरै मेल् निऩ्ऱु = ऎऩ्ऩुडैय मडियिलिरुन्दु; इऴिन्दु = इऱङ्गि; उङ्गळ् आयर् = आयर्गळ् तलैवऩ्; तम् मऩ् = नन्दगोबरुडैय; अरैमेल् = मडियिलिरुन्दु कॊण्डु; कॊट्टाय् सप्पाणि = सप्पाणि कॊट्टिडुवाय्!; मायवऩे = मायङ्गळैप् पुरिबवऩे!; कॊट्टाय् सप्पाणि = सप्पाणि कॊट्टिडुवाय्!
गरणि-प्रतिपदार्थः - DP_७६ - ६२
पॊन्=चिन्नद, अरैनाणॊडु=उडिदारदॊडनॆ, माणिक्क क्किण् किणि=माणिक्यगळन्नु हुद्गुगि माडिद किरुगण्टॆगळु, तन्=तम्मदे आगिरुव, अरै=नडुविनल्लि, आड=आडुत्ता सद्दु माडुत्तिरलु, तनि=मुखक्कॆ ऒप्पुवन्थ(स्वतन्त्रवागि,ऒण्टियागि), चुट्टि=चुट्टिबॊट्टु, ताऴ्न्दु=हणॆय मेलॆ इळियबिद्दु, आड=आडुत्ता इरलु, ऎन्=नन्न, अरैमेल्=कङ्कुळल्लि, निन्ऱु=इद्दु, इऴिन्दु=इळिदु होगि, उङ्गळ्=निम्म, आयर् तम्=गोवळरिगॆल्ला, मन्=यजमाननादवर, अरैमेल्= कङ्कुळल्लि
गरणि-गद्यानुवादः - DP_७६ - ६२
१२१
गरणि-प्रतिपदार्थः - DP_७६ - ६२
कॊट्टाय् शप्पाणि=चप्पाळॆ तट्टु;मायवने=विस्मयाद्भुत कार्यगळन्नु नडसुववने, कॊट्टाय् शप्पाणि=चप्पाळॆ तट्टु.
गरणि-गद्यानुवादः - DP_७६ - ६२
चिन्नद उडिदारदल्लिरुव माणिक्यगळन्नु हुदुगि माडिद किरुगण्टॆगळु तम्म स्थळवागिरुव नडुविनल्लि आडुत्ता सद्दुमाडुत्ता इरलु, मुखक्कॆ ऒप्पुवन्थ ऒण्टियाद चुट्टिबॊट्टु हणॆयमेलॆ इळियबिद्दु आडुत्ता इरलु. नन्न कङ्कुळल्लि इद्दु(आडुवुदक्किन्त), गोवळरिगॆल्ला यजमानरागिरुववर कङ्कुळल्लि चप्पाळॆ तट्टु; विस्मयाद्भुत कार्यगळन्नु नडसुववने, चप्पाळॆ तट्टु.(२)
गरणि-विस्तारः - DP_७६ - ६२
मगुवाद कृष्णनु चप्पाळॆ तट्टुवाग ऎरडु चॆलुवाद आभरणगळु अलुगाडुत्तवॆ. उडिदारक्कॆ सेरिसिरुव माणिक्यद किरुगण्टॆगळु तम्म स्थळवाद नडुविनल्लिये इद्द स्थळदल्लिये अलुगुत्तवॆ. अल्लदॆ किणिकिणि सद्दु माडुत्तवॆ. नॆत्तिय मेलॆ ऒण्टियागि मुखक्कॆ ऒप्पुवन्तॆ हॊळॆयुत्तिरुव चुट्टिबॊट्टू अलुगाडुत्तदॆ. आदरॆ अदु तन्न स्थळदिन्द जारि हणॆय मेलक्कॆ इळियबीळुत्तदॆ. अलुगाडुत्ता अदु मुखक्कॆ शोभॆयन्नु तरुत्तदॆ. ई अलुगाटगळु ऒन्दन्नॊन्दु मीरिसबेकॆन्तलो हेगो? इवुगळिगॆ सरियागि, अलुगाटगळिगॆ ऒप्पुवन्तॆ, कृष्णन चप्पाळॆ बरुत्तदॆ. ऒन्दक्किन्त ऒन्दु नोडुवुदक्कॆ ऎष्टु हित!
तायि यशोदॆगॆ तन्न कङ्कुळल्लिद्दुकॊण्डु मगु तट्टुव चप्पाळॆयन्नु पूर्तियागि नोडि आनन्दिसलु आगुवुदिल्ल. अवन तन्दॆ गोवळरिगॆल्ल यजमाननाद नन्दगोपन कङ्कुळल्लि अवनिद्दु चप्पाळॆ तट्टिदरॆ, अदन्नु नोडि आनन्दिसुवुदक्कॆ यशोदॆगॆ आशॆ. हागॆये माडु ऎन्नुत्ताळॆ यशोदॆ.
पुट्ट मगुवागिये कृष्णनु पूतनियन्नु कॊन्दनु; शकटनन्नु वधिसिदनु, तायिगॆ विश्व जगत्तन्ने तन्न बायितॆरॆदु तोरिसिदनु. इन्थ विस्मयाद्भुत कार्यगळन्नु माडिदवनन्नु “मायवने-मायाविये ऎन्दु अवनन्नु करॆयुत्ताळॆ ऎम्बुदन्नु नॆनपिगॆ तरुत्तारॆ आऴ्वाररु.
०३ पॊन् मणिमुत्तिन्
विश्वास-प्रस्तुतिः - DP_७७ - ६३
पऩ्मणिमुत्तु इऩ्पवळम्बदित्तऩ्ऩ
ऎऩ्मणिवण्णऩ्। इलङ्गुबॊऱ्ऱेट्टिऩ्मेल्
निऩ्मणिवाय्मुत्तिलङ्ग निऩ्ऩम्मैदऩ्
अम्मणिमेल्गॊट्टाय्सप्पाणि
आऴियङ्गैयऩे। सप्पाणि। ३।
मूलम् (विभक्तम्) - DP_७७
७७ पऩ् मणि मुत्तु * इऩ्बवळम् पदित्तऩ्ऩ *
ऎऩ् मणिवण्णऩ् * इलङ्गु पॊऩ् तोट्टिऩ् मेल् **
निऩ् मणिवाय् मुत्तु इलङ्ग * निऩ् अम्मैदऩ् *
अम्मणि मेल् कॊट्टाय् सप्पाणि * आऴियङ् गैयऩे सप्पाणि (३)
मूलम् - DP_७७ - ६३
पऩ्मणिमुत्तु इऩ्पवळम्बदित्तऩ्ऩ
ऎऩ्मणिवण्णऩ्। इलङ्गुबॊऱ्ऱेट्टिऩ्मेल्
निऩ्मणिवाय्मुत्तिलङ्ग निऩ्ऩम्मैदऩ्
अम्मणिमेल्गॊट्टाय्सप्पाणि
आऴियङ्गैयऩे। सप्पाणि। ३।
Info - DP_७७
{‘uv_id’: ‘PAT_१_६’, ‘rAga’: ‘Yamunākalyāṇi / यमुऩाकल्याणि’, ’tAla’: ‘Ādi / आदि’, ‘bhAva’: ‘Mother’}
अर्थः (UV) - DP_७७
ऎऩ् नीलमणि वण्णऩे! पलवगैयाऩ मणिगैळैयुम् मुत्तुक्कळैयुम् इऩिय पवऴत्तैयुम् पदित्तु सॆय्यप्पट्ट पॊऱ्कुण्डलङ्गळिऩ् अऴगुक्कुम् मेले उऩ्ऩुडैय अऴगिय तिरुवायिले मुत्तुप्पोऩ्ऱ पऱ्कळ् तॆरिय सिरित्तुक्कॊण्डु उऩ् ताय् यसोदैयिऩ् मडियिलिरुन्दुगॊण्डु सप्पाणि कॊट्टिडुवाय्! तिरुवाऴियै कैयिलेन्दियवऩे! सप्पाणि कॊट्टिडुवाय्!
Hart - DP_७७
O my sapphire-colored child
adorned with shining golden earrings with many diamonds,
pearls and precious corals,
smiling with your jewel-like mouth
that makes your face lovely,
come to your mother’s lap and clap your hands:
You carry the discus in your beautiful hand, clap your hands:
प्रतिपदार्थः (UV) - DP_७७
ऎऩ् मणिवण्णऩ्! = ऎऩ् नीलमणि वण्णऩे!; पल् मणि = पलवगैयाऩ मणिगैळैयुम्; मुत्तु = मुत्तुक्कळैयुम्; इऩ्बवळम् = इऩिय पवऴत्तैयुम्; पदित्तऩ्ऩ = पदित्तु सॆय्यप्पट्ट; पॊऩ् तोट्टिऩ् = पॊऱ्कुण्डलङ्गळिऩ्; मेल् = अऴगुक्कुम् मेले; निऩ् मणिवाय् = उऩ्ऩुडैय अऴगिय तिरुवायिले; मुत्तु = मुत्तुप्पोऩ्ऱ; इलङ्ग = पऱ्कळ् तॆरिय सिरित्तुक्कॊण्डु; निऩ् अम्मै तऩ् = उऩ् ताय् यसोदैयिऩ्; अम् मणिमेल् = मडियिलिरुन्दुगॊण्डु; कॊट्टाय् सप्पाणि = सप्पाणि कॊट्टिडुवाय्!; आऴियङ् गैयऩे! = तिरुवाऴियै कैयिलेन्दियवऩे!; सप्पाणि = सप्पाणि कॊट्टिडुवाय्!
गरणि-प्रतिपदार्थः - DP_७७ - ६३
ऎन्=नन्न, मणिवण्णा=इन्द्रनीलमणि बण्णदवने, पल्=हलवारु, मणि=रत्नगळु, मुत्तु=मुत्तुगळु, इन्=इनिदाद(चॆलुविन), पवळम्=हवळगळु, पदित्त=हुदुगिद( हुदुगि सुन्दरवागि माडिद), अन्न=ऒन्दे समनागि,इलङ्गु=हॊळॆहॊळॆयुव, पॊन्=चिन्नद, तोट्टिन् मेल्=किवियोलॆगळ मेलॆ, निन्=निन्न, मणिवाय्=रत्नदन्थ बायिय, मुत्तु=मन्दहासवु(मुत्तिनन्थ हल्लुगळु), इलङ्ग=प्रकाशिसलु, निन्=निन्न, अम्मै=तायियाद, तन्=नन्न, अम्मणि=नडुविन, मेल्=मेलॆ, कॊट्टाय् शप्पाणि=चप्पाळॆ तट्टु; आऴि=चक्रायुधवन्नु , अम्=अन्दवाद, कैयने=कैयल्लि हिडिदवने, शप्पाणि=चप्पाळॆ तट्टु.
गरणि-गद्यानुवादः - DP_७७ - ६३
नन्न इन्द्रनीलमणियबण्णदवने हलवारु रत्नगळु, मुत्तुगळु, चॆलुवाद हवळगळु- इवुगळन्नु हुदुगि सुन्दरवागि माडिद, ऒन्दे माटद, हॊळॆहॊळॆयुव चिन्नद किवियोलॆगळ मेलॆ निन्न रत्नसमानवाद बायिय मुत्तु(मन्दहास, अथवा ऎळॆय हल्लुगळु) प्रकाशिसुत्तिरलु, निन्न तायियाद नन्न नडुविन मेलिद्दु चप्पाळॆ तट्टु; चक्रायुधवन्नु चॆलुवाद कैयल्लि हिडिदवने चप्पाळॆ तट्टु.(३)
गरणि-विस्तारः - DP_७७ - ६३
हिन्दिन पाशुरदल्लि नॆत्तिबॊट्टु नडुविन किङ्किणिगळू अलुगाडुवुदरल्लि स्पर्धिसुत्ता अन्दवन्नु तन्दवु. ई पाशुरदल्लि किवियोलॆगळू बायिय मुत्तू अलुगुत्ता, हॊळॆयुत्ता, प्रकाशदल्लि ऒन्दन्नॊन्दु मीरिसुत्ता इवॆ. किवियोलॆगळो अप्पट चिन्नद कुन्दणदल्लि आरिसिद रत्नगळु, मुत्तुगळु, हवळगळु हुदुगिट्टु सॊगसागि माडिदवु. माटदल्लि, मॆरुगिनल्लि, बण्णदल्लि, अन्ददल्लि ऎरडू ऒन्दे सम; याव व्यत्यासवू इल्ल. बायि रत्नसमानवादद्दु हवळ मुत्तु जोडिसिदन्तॆ कॆन्दुटि, मन्दहासगळु, किवियोलॆगळ हॊळपु मन्दहासद हॊळपु ऒन्दन्नॊन्दु मीरिसुवन्तिवॆ, स्पर्धिसुवन्तिवॆ.
१२३
इन्थ दिव्यसौन्दर्यवन्नु दूरदल्लिद्दु नोडबेके? आ अनुभववे साके? मगुविगू तायिगू सदा सामीप्य सम्बन्धवल्लवे सहजवादद्दु? आद्दरिन्द, तन्न मगु तन्न नडुवन्ने एरिरलि;अल्लिये चप्पाळॆ तट्टलि; हागॆये, आ स्पर्शसुखद सहितवागिये मगुविन सौन्दर्यवन्नू मगुविन आटवन्नू नोडि नलियुत्तेनॆ ऎन्नुत्ताळॆ यशोदॆ.
“मणिवाय् मुत्तिलङ्ग- इल्लि हिन्दॆये बन्दिरुव “पवळच्चॆन्दुवर् वायिनिडैक्कोमलवॆळ्ळिमुळै प्पोल् शिलपल् इलह-(तिरु ५-९) नॆनपु माडुत्तदॆयल्लवे?
’आऴियङ्गैयने” –ऎम्बुदन्नु “चक्रायुधलाञ्छनद उङ्गुरवन्नु तॊट्टिरुववने”ऎन्दु अर्थमाडबहुदेनो?
०४ तूनिलामुट्रत्ते पोन्दु
विश्वास-प्रस्तुतिः - DP_७८ - ६४
तूनिलामुऱ्ऱत्ते पोन्दुविळैयाड
वाऩिलाअम्बुली। सन्दिरा। वावॆऩ्ऱु
नीनिलानिऩ्पुगऴानिऩ्ऱ आयर्दम्
कोनिलावक्कॊट्टाय्सप्पाणि
कुडन्दैक्किडन्दाऩे। सप्पाणि। ४।
मूलम् (विभक्तम्) - DP_७८
७८ तू निलामुऱ्ऱत्ते * पोन्दु विळैयाड *
वाऩ् निला अम्बुली * सन्दिरा वा ऎऩ्ऱु **
नी निला निऩ् पुगऴा निऩ्ऱ * आयर्दम् *
को निलाव कॊट्टाय् सप्पाणि * कुडन्दैक् किडन्दाऩे सप्पाणि (४)
मूलम् - DP_७८ - ६४
तूनिलामुऱ्ऱत्ते पोन्दुविळैयाड
वाऩिलाअम्बुली। सन्दिरा। वावॆऩ्ऱु
नीनिलानिऩ्पुगऴानिऩ्ऱ आयर्दम्
कोनिलावक्कॊट्टाय्सप्पाणि
कुडन्दैक्किडन्दाऩे। सप्पाणि। ४।
Info - DP_७८
{‘uv_id’: ‘PAT_१_६’, ‘rAga’: ‘Yamunākalyāṇi / यमुऩाकल्याणि’, ’tAla’: ‘Ādi / आदि’, ‘bhAva’: ‘Mother’}
अर्थः (UV) - DP_७८
वाऩिल् उलवुम् ओ! अम्बुलिये! ओ! सन्दिरऩे! वन्दु वॆण्मैयाऩ निलवॊळि तिगऴुम् मुऱ्ऱत्तिले वन्दु नाऩ् विळैयाडुम्बडि नी वरुवायाग ऎऩ्ऱु सन्दिरऩै अऴैत्तु निऩ्ऱुगॊण्डु उऩ्ऩैप् पुगऴ्गिऩ्ऱ आयर्गळुडैय तलैवरागिय नन्दगोबर् मऩम् मगिऴ सप्पाणि कॊट्टिडुवाय्! तिरुक्कुडन्दैयिल् कण्वळरुबवऩे! सप्पाणि कॊट्टिडुवाय्!
Hart - DP_७८
Your father, the chief of the cowherds, called the moon, saying,
“O bright moon! You crawl in the sky!
Come to our porch, shine with your white rays
and play with my child:”
Clap your hands so that your father,
the chief of the cowherds, will praise you and be happy,
You rest on the water in Thirukuḍandai, clap your hands:
प्रतिपदार्थः (UV) - DP_७८
वाऩ् निला अम्बुलि! = वाऩिल् उलवुम् ओ! अम्बुलिये!; सन्दिरा! = ओ! सन्दिरऩे!; पोन्दु = वन्दु; तू निला = वॆण्मैयाऩ निलवॊळि तिगऴुम्; मुऱ्ऱत्ते = मुऱ्ऱत्तिले वन्दु; विळैयाड = नाऩ् विळैयाडुम्बडि; वा ऎऩ्ऱु = नी वरुवायाग ऎऩ्ऱु सन्दिरऩै अऴैत्तु; निला निऩ् = निऩ्ऱुगॊण्डु उऩ्ऩैप्; पुगऴानिऩ्ऱ आयर् तम् = पुगऴ्गिऩ्ऱ आयर्गळुडैय; को निलाव = तलैवरागिय नन्दगोबर् मऩम् मगिऴ; कॊट्टाय् सप्पाणि = सप्पाणि कॊट्टिडुवाय्!; कुडन्दैक् = तिरुक्कुडन्दैयिल्; किडन्दाऩे! = कण्वळरुबवऩे!; सप्पाणि = सप्पाणि कॊट्टिडुवाय्!
गरणि-प्रतिपदार्थः - DP_७८ - ६४
तू=अप्पट बिळिय, निला=बॆळदिङ्गळन्नु, मुट्रत्ते=अङ्गळदल्लि, पोन्दु=हरडि, विळैयाड=आटवाडलु, वा=बा, निला=हॊळॆयुव(तेजस्वियाद), अम्बुली=अम्बुलिये, चन्दिरा=चन्दिरने, नीवा=नीनु बा, ऎन्ऱु=ऎन्दु. पुहऴा=हॊगळुत्ता, निन्ऱ=इरुव, आयर्तम्=गोवळर, को=यजमाननु, निन्=निन्नन्नु, निलाव=होलिसुत्तिरलु, कॊट्टाय् शप्पाणि=चप्पाळॆ तट्टु, कुडन्दै=कुम्भकोणदल्लि, किडन्दाने=नॆलसिरुववने, शप्पाणि=चप्पाळॆ तट्टु.
गरणि-गद्यानुवादः - DP_७८ - ६४
१२४
गरणि-विस्तारः - DP_७८ - ६४
अप्पट बिळिय बॆळदिङ्गळन्नु अङ्गळदल्लि हरडि आटवाडलु बा हॊळॆयुव अम्बुलिये, (ऎन्दु नीनु करॆयुत्तिरुवाग) तेजस्वियाद चन्दिरने, नीनु बा ऎन्दु हॊगळुत्ता निन्तिरुव गोवळर यजमाननु (नन्दगोपनु) निन्ननु (चन्द्रनिगॆ) होलिसुत्तिरलु, चप्पाळॆ तट्टु; कुम्भकोणदल्लि नॆलसिरुववने, चप्पाळॆ तट्टु.(४)
अप्पट बिळिय हालु बॆळदिङ्गळन्नु भूलोकदल्लि हरडुववनु हुण्णिमॆय चन्द्र- पूर्ण, शुक्लचन्द्र, अवनन्नु आटक्कॆन्दु तन्न बळिगॆ करॆयुत्तिरुववनु कृष्ण-चन्द्रनिगॆ समनाद तेजस्वियाद कृष्णचन्द्र. ऎन्थ सुन्दरवाद,ऒप्पुव, होलिकॆ! अदु नन्दगोपन बायिन्द हॊरडुत्तदॆ.अङ्गळदल्लि हालु बॆळदिङ्गळल्लि आडुत्तिरुव कृष्णनन्नु नन्दगोप कण्डु हर्षिसिद. अष्टरिन्दले तणियदॆ अवनन्नु ऎत्तिकॊण्डु ,मुद्दाडबेकॆन्दु तवकदिन्द “तेजस्वियाद चन्दिरने नीनु बा” ऎन्दु कृष्णनन्नु बळिगॆ करॆयुत्तिद्दानॆ. आ समयक्कॆ सरियागि “चप्पाळॆ तट्टु”ऎन्नुत्ताळॆ यशोदॆ. तन्दॆयाद नन्दगोपन होलिकॆ साधुऎन्दु अनुमोसिदिदन्तॆयो तायियन्नु सन्तोषपडिसबेकॆन्दो, हेगो?
कुम्भकोण दक्षिणभारतदल्लि ऒन्दु पुण्यक्षेत्र. आरावमुदु स्वामि नॆलसिरुव स्थळ. आ स्वामिय अवतारवे कृष्ण ऎम्ब भावनॆ आऴ्वाररिगॆ. आगाग्गॆ, तम्म पाशुरगळल्लि अवरु ई “दिव्यदेश”गळन्नु हीगॆ, स्मरिसिकॊळ्ळुत्तारॆ.
०५ पुट्टियिऱ् चेऱु
विश्वास-प्रस्तुतिः - DP_७९ - ६५
पुट्टियिल्सेऱुम् पुऴुदियुम्गॊण्डुवन्दु
अट्टियमुक्कि अगम्बुक्कऱियामे
सट्टित्तयिरुम् तडाविऩिल्वॆण्णॆयुम्उण्
पट्टिक्कऩ्ऱे। कॊट्टाय्सप्पाणि
पऱ्पनाबा। कॊट्टाय्सप्पाणि। ५।
मूलम् (विभक्तम्) - DP_७९
७९ पुट्टियिल् सेऱुम् * पुऴुदियुम् कॊण्डुवन्दु *
अट्टि अमुक्कि * अगम् पुक्कु अऱियामे **
सट्टित् तयिरुम् * तडाविऩिल् वॆण्णॆयुम् उण् *
पट्टिक् कऩ्ऱे कॊट्टाय् सप्पाणि * पऱ्पनाबा कॊट्टाय् सप्पाणि (५)
मूलम् - DP_७९ - ६५
पुट्टियिल्सेऱुम् पुऴुदियुम्गॊण्डुवन्दु
अट्टियमुक्कि अगम्बुक्कऱियामे
सट्टित्तयिरुम् तडाविऩिल्वॆण्णॆयुम्उण्
पट्टिक्कऩ्ऱे। कॊट्टाय्सप्पाणि
पऱ्पनाबा। कॊट्टाय्सप्पाणि। ५।
Info - DP_७९
{‘uv_id’: ‘PAT_१_६’, ‘rAga’: ‘Yamunākalyāṇi / यमुऩाकल्याणि’, ’tAla’: ‘Ādi / आदि’, ‘bhAva’: ‘Mother’}
अर्थः (UV) - DP_७९
इडुप्पिल् पडिन्दिरुक्कुम् सेऱ्ऱैयुम् पुऴुदि मण्णैयुम् कॊण्डु वन्दु ऎऩ्मेल् अऴुत्तिप्पूसि वीट्टिऩुळ् पुगुन्दु यारुक्कुम् तॆरियामल् सट्टियिल् वैत्तिरुक्कुम् तयिरैयुम् पाऩैगळिलिरुक्किऱ वॆण्णॆयैयुम् उण्णुगिऩ्ऱ पट्टि मेय्न्दु तिरियुम् कऩ्ऱु पोऩ्ऱवऩे! सप्पाणि कॊट्टिडुवाय् तामरैप् पू नाबियुडैयवऩे! सप्पाणि कॊट्टिडुवाय्
Hart - DP_७९
You filled your hands with mud and dirt
from the cowherd village and threw them at me:
You entered our house when I was not there
and stole yogurt and butter from large pots:
You are like a loose calf that is not tied up:
Clap your hands, O Padmanabha, clap your hands:
प्रतिपदार्थः (UV) - DP_७९
पुट्टियिल् = इडुप्पिल् पडिन्दिरुक्कुम्; सेऱुम् = सेऱ्ऱैयुम्; पुऴुदियुम् = पुऴुदि मण्णैयुम्; कॊण्डु वन्दु = कॊण्डु वन्दु; अट्टि अमुक्कि = ऎऩ्मेल् अऴुत्तिप्पूसि; अगम् पुक्कु = वीट्टिऩुळ् पुगुन्दु; अऱियामे = यारुक्कुम् तॆरियामल्; सट्टित् तयिरुम् = सट्टियिल् वैत्तिरुक्कुम् तयिरैयुम्; तडाविऩिल् = पाऩैगळिलिरुक्किऱ; वॆण्णॆयुम् = वॆण्णॆयैयुम्; उण् = उण्णुगिऩ्ऱ; पट्टि = पट्टि मेय्न्दु तिरियुम्; कऩ्ऱे! = कऩ्ऱु पोऩ्ऱवऩे!; कॊट्टाय् सप्पाणि = सप्पाणि कॊट्टिडुवाय्; पऱ्पऩाबा! = तामरैप् पू नाबियुडैयवऩे!; कॊट्टाय् सप्पाणि = सप्पाणि कॊट्टिडुवाय्
गरणि-प्रतिपदार्थः - DP_७९ - ६५
पुट्टियिल्=सॊण्टदल्लि, शेऱुम्=कलसुमण्णन्नू, पुऴुदियुम्= धूळुमण्णन्नू, कॊण्डुवन्दु=मॆत्तिकॊण्डु बन्दु, अट्टि=बळिदु
गरणि-गद्यानुवादः - DP_७९ - ६५
१२५
गरणि-प्रतिपदार्थः - DP_७९ - ६५
अमुक्कि=(ऒडलिगॆ बट्टॆगॆ)अण्टिसि, अहम्=मनॆयन्नु, पुक्कु=हॊक्कु, अऱियामे=यारिगू तिळियदन्तॆये, चट्टितयिरुम्= मडकॆय तुम्ब मॊसरन्नू, तडाविनिल्=गडिगॆयल्लिद्द वॆण्णॆयुम्= बॆण्णॆयन्नू, उण्=तिन्नुव(तिन्दुबिडुव), पट्टिकन्ऱे= तॊण्डु करुवे, कॊट्टाय् शप्पाणि= चप्पाळॆ तट्टु; पऱ् बनाबा=पद्मनाभने, शप्पाणि कॊट्टाय्= चप्पाळॆ तट्टु.
गरणि-गद्यानुवादः - DP_७९ - ६५
सॊण्टदवरॆगॆ कलसुमण्णन्नू धूळन्नू मॆत्तिकॊण्डु बन्दु अदन्नु ऒदलिगॆ बट्टॆगॆ बळिदु अण्टिसि, मनॆयन्नु हॊक्कु यारिगू तिळियदन्तॆये मडकॆय तुम्ब इद्द मॊसरन्नू गडिगॆयल्लिद्द बॆण्णॆयन्नू तिन्दुबिडुव तॊण्डुकरुवे चप्पाळॆ तट्टु; पद्मनाभने चप्पाळॆ तट्टु.(५)
गरणि-विस्तारः - DP_७९ - ६५
मण्णिनल्लि आटवाडुत्ता मण्णन्नू धूळन्नूमैगॆ मॆत्तिकॊळ्ळुवुदु मक्कळिगॆ सहजवादद्दु.मण्णिनल्लि आटवाडुवुदॆदरॆ अवक्कॆ बहळ आनन्द.अदन्नॆल्ला तायिय बट्टॆगू ऒडलिगू बळिदु अण्टिसिकॊळकु माडुवुदु स्वाभाविकवे. आदरॆ मगुवादवनु यारिगू तिळियदन्तॆ मनॆयॊळक्कॆ नुग्गि मॊसरु बॆण्णॆ तुम्बि इट्टिरुव गुडाणगळन्नु उण्डुबरिदु माडुवुदू, अष्टन्नू अरगिसिकॊळ्ळुवुदू ऒन्दु अद्भुतवे सरि. मगुवाद कृष्ण इवॆरडन्नू माडिदनु. ऎल्ल मक्कळन्तॆ मगुवादरू अवनु विस्मयकारकने!
ऎल्लि मेवु स्क्किदरॆ अल्लि मेयुवुदु. सिक्किद कडॆ अलॆदाडुवुदु “तॊण्डु”दन. कॆलस माडदॆ व्यर्थकालहरण माडुवुदु अदु. आदरॆ कृष्णनन्नु”तॊण्डु करुवे”ऎन्दिरुवुदु मुद्दिनिन्द करॆदद्दु. प्रीतिय सम्बोधनॆ.
क्षीरसागरदल्लि शेषशायियागि मलगिद्द भगवन्तन नाभियिन्द ऒन्दु कमल हुट्टितु. अदरल्लि चतुर्मुख ब्रह्म जनिसिदनु. आद्दरिन्द भगवन्तनिगॆ “पद्मनाभ” ऎम्ब हॆसरु.
१२६
०६ तारित्तु नूट्रवर्
विश्वास-प्रस्तुतिः - DP_८० - ६६
तारित्तुनूऱ्ऱुवर् तन्दैसॊल्गॊळ्ळादु
पोरुत्तुवन्दु पुगुन्दवर्मण्णाळ
पारित्तमऩ्ऩर्बडप् पञ्जवर्क्कु अऩ्ऱु
तेरुय्त्तगैगळाल्सप्पाणि
तेवगिसिङ्गमे। सप्पाऩि। ६।
मूलम् (विभक्तम्) - DP_८०
८० तारित्तु नूऱ्ऱुवर् * तन्दै सॊल् कॊळ्ळादु *
पोर् उय्त्तु वन्दु * पुगुन्दवर् मण् आळप् **
पारित्त मऩ्ऩर् पडप् * पञ्जवर्क्कु * अऩ्ऱु
तेर् उय्त्त कैगळाल् सप्पाणि * तेवगि सिङ्गमे सप्पाणि (६)
मूलम् - DP_८० - ६६
तारित्तुनूऱ्ऱुवर् तन्दैसॊल्गॊळ्ळादु
पोरुत्तुवन्दु पुगुन्दवर्मण्णाळ
पारित्तमऩ्ऩर्बडप् पञ्जवर्क्कु अऩ्ऱु
तेरुय्त्तगैगळाल्सप्पाणि
तेवगिसिङ्गमे। सप्पाऩि। ६।
Info - DP_८०
{‘uv_id’: ‘PAT_१_६’, ‘rAga’: ‘Yamunākalyāṇi / यमुऩाकल्याणि’, ’tAla’: ‘Ādi / आदि’, ‘bhAva’: ‘Mother’}
अर्थः (UV) - DP_८०
ऎल्लार्क्कुम् पितावागिय उऩदु पेच्चै सॊऩ्ऩबडि केट्कामल् युत्तम् सॆय्यत् तयाराग वन्दु पोर्क्कळत्तिल् पिरवेचित्तु ताङ्गळे पूमि मुऴुवदुम् आळुवदऱ्कु मुयऱ्सि सॆय्द अरसर्गळागिय तुरियोदऩादिगळ् माळुम्बडि पाण्डवर्गळ् ऐवर्क्कुम् अऩ्ऱु तेर् ओट्टिय कैगळाले सप्पाणि कॊट्टिडुवाय्! तेवगियिऩ् वयिऱ्ऱिऱ् पिऱन्द सिङ्गक्कुट्टिये! सप्पाणि कॊट्टिडुवाय्!
Hart - DP_८०
When a hundred Kauravas did not
listen to their father’s advice
and came to fight with the Paṇḍavas,
you became the charioteer for Arjuna in the battle
and killed the Kauravas who wanted to rule the land:
Clap your hands that drove the chariot,
O lion-like son of Devaki, clap your hands:
प्रतिपदार्थः (UV) - DP_८०
तन्दै = ऎल्लार्क्कुम् पितावागिय; सॊल् = उऩदु पेच्चै; तारित्तु कॊळ्ळादु = सॊऩ्ऩबडि केट्कामल्; पोर् उय्त्तु वन्दु = युत्तम् सॆय्यत् तयाराग वन्दु; पुगुन्दवर् = पोर्क्कळत्तिल् पिरवेचित्तु; मण् = ताङ्गळे पूमि मुऴुवदुम्; आळ पारित्त = आळुवदऱ्कु मुयऱ्सि सॆय्द; मऩ्ऩर् = अरसर्गळागिय; नूऱ्ऱुवर् = तुरियोदऩादिगळ्; पड = माळुम्बडि; पञ्जवर्क्कु = पाण्डवर्गळ् ऐवर्क्कुम्; अऩ्ऱु तेर् उय्त्त = अऩ्ऱु तेर् ओट्टिय; कैगळाल् = कैगळाले; सप्पाणि कॊट्टाय्! = सप्पाणि कॊट्टिडुवाय्!; तेवगि = तेवगियिऩ् वयिऱ्ऱिऱ् पिऱन्द; सिङ्गमे! = सिङ्गक्कुट्टिये!; सप्पाणि = सप्पाणि कॊट्टिडुवाय्!
गरणि-प्रतिपदार्थः - DP_८० - ६६
अन्ऱु=अन्दु, तन्दै=तन्दॆय(निन्न), शॊल्=मातुगळन्नु, तारित्तु=आदरदिन्द, कॊळ्ळादु=अङ्गीकरिसदॆये, पोर्=युद्धवन्नु, उय् त्तु=नडसुवुदक्कागि, वन्दु=बन्दु, पुहुन्दवर्= प्रवेशिसिदवराद, मण्=भूमियन्नु, आळ=आळुवुदक्कॆ, पारि=आशॆपट्ट, नूट्रवर् मन्नर्=नूरु सङ्ख्यॆयवराद, मन्नर्=राजरुगळु, पड=अळियुवुदक्कागि, पञ्चवर् क्कू=ऐवरिगॆ, तेर्=रथवन्नु, उय् त्त=नडसिद, कैगळाल्=कैगळिन्द, शप्पाणि= चप्पाळॆ तट्टु,देवकि=देवकि देविय, शिङ्गमे=सिंहवे(वीरपुत्रने), शप्पाणि=चप्पाळॆ तट्टु.
गरणि-गद्यानुवादः - DP_८० - ६६
अन्दु तन्दॆय मातुगळन्नु आदरदिन्द अङ्गीकरिसदॆये युद्धवन्नु नडसुवुदक्कागि बन्दु युद्धरङ्गवन्नु प्रवॆशिसिदवराद, भूमियन्नु आळुवुदक्कॆ आशॆपट्ट, नूरुमन्दु राजरुगळु अळियवुदक्कागि ऐवरिगॆ रथवन्नु नडसिद कैगळिन्द चप्पाळॆ तट्टु, देवकिदेविय वीरपुत्रने, चप्पाळॆ तट्टु.(६)
“अन्दु”-ऎन्दरॆ महाभारत युद्ध तॊडगुवुदक्कॆ स्वल्प मुञ्चॆ.
ऎल्लरिगू तन्दॆयाद, भगवदवताररूपनाद श्रीकृष्ण, पाण्डवरिगू कौरवरिगू सन्धि नडसुवुदक्कागि, युद्धवन्नु नडसदॆये शान्तवातावरणवन्नु कल्पिसुवुदक्कागि, शान्तिदूतनागि वर्तिसिदनु. कौरवरदु दुराशॆ. पाण्डवरन्नु पगडॆ आटक्कॆ सॆळॆदु, आटवाडि, मोसदिन्द सोलिसि, अवर सर्वस्ववन्नू कसिदुकॊण्डु, अवरन्नु काडिगॆ अट्टि कडु कष्टक्कॆ ईडुमाडिद्दरु कौरवरु. पाण्डवर वनवास मुगिद नन्तर करारिन प्रकार, अवर भागद राज्यवन्नु पाण्डवरिगॆ हिन्दक्कॆ कॊडबेकित्तु. अत्याशॆयवरागि कौरवरु अदन्नु कॊडलिल्ल. अदक्कागि कृष्ण शान्तिदूतनाद. पाण्डवर भागवन्नु बिट्टुकॊट्टू ईर्वरू सुखवागिरि ऎन्द. हत्तु ऊरुगळन्नादरू बिट्टुकॊडि ऎन्द. कडॆगॆ ऐदु ऊरुगळन्नादरू कॊडि ऎन्द. यावुदक्कू कौरवरु ऒप्पलिल्ल. सूजिय मॊनॆयष्टु नॆलवन्नू सह सुम्मनॆ बिट्टुकॊडुवुदिल्लवॆन्दू, बेकादरॆ क्षत्रियरन्तॆ युद्धमाडि गॆद्दुकॊळ्ललॆन्दू हेळिबिट्ट दुर्योधन. हीगॆ तन्दॆय मातन्नु आदरदिन्द अङ्गीकरिसदॆ युद्धक्कॆ सिद्धरादरु कौरवरु.
१२७
गरणि-प्रतिपदार्थः - DP_८० - ६६
“नूट्रवर्”-नूरु जनराद कौरवरु; “पञ्चवर्”=ऐवरु पाण्डवरु.
गरणि-गद्यानुवादः - DP_८० - ६६
युद्धवे ऎन्दु तीर्मानवायितु. ऎरडु पक्षगळू अदक्कॆ अणियादरु. कौरवनु कृष्णन कडॆय सेनॆय सहाय पडॆद. अर्जुननु कृष्णन सारथ्यवन्नु मात्रपडॆद. आदरू अन्यायि कौरवरु मडियलॆम्ब उद्देश कैगूडितु.
गरणि-विस्तारः - DP_८० - ६६
धर्मसंस्थापनॆगागि रथनडसिद कैगळिन्द चप्पाळॆ तट्टि धर्मजाग्रतियन्नु उण्टुमाडु, सिंहद वीर्यवन्नु सज्जनरल्लि तुम्बि दुष्ट निग्रह माडतक्कवने-देवकिय वीरपुत्रने, चप्पाळॆ तट्टु ऎन्नुत्तारॆ आऴ्वाररु.
०७ परन्दिट्टुनिन्ऱ पडुकडल्
विश्वास-प्रस्तुतिः - DP_८१ - ६७
परन्दिट्टुनिऩ्ऱ पडुगडल् तऩ्ऩै
इरन्दिट्टगैम्मेल् ऎऱिदिरैमोद
करन्दिट्टुनिऩ्ऱ कडलैक्कलङ्ग
सरन्दॊट्टगैगळाल्सप्पाणि
सार्ङ्गविऱ्कैयऩे। सप्पाणि। ७।
मूलम् (विभक्तम्) - DP_८१
८१ परन्दिट्टु निऩ्ऱ * पडुगडल् तऩ्ऩै *
इरन्दिट्ट कैम्मेल् * ऎऱिदिरै मोद **
करन्दिट्टु निऩ्ऱ * कडलैक् कलङ्ग *
सरन् दॊट्ट कैगळाल् सप्पाणि * सार्ङ्ग विऱ्कैयऩे सप्पाणि (७)
मूलम् - DP_८१ - ६७
परन्दिट्टुनिऩ्ऱ पडुगडल् तऩ्ऩै
इरन्दिट्टगैम्मेल् ऎऱिदिरैमोद
करन्दिट्टुनिऩ्ऱ कडलैक्कलङ्ग
सरन्दॊट्टगैगळाल्सप्पाणि
सार्ङ्गविऱ्कैयऩे। सप्पाणि। ७।
Info - DP_८१
{‘uv_id’: ‘PAT_१_६’, ‘rAga’: ‘Yamunākalyāṇi / यमुऩाकल्याणि’, ’tAla’: ‘Ādi / आदि’, ‘bhAva’: ‘Mother’}
अर्थः (UV) - DP_८१
विस्तीरणमाय् परन्दु निऩ्ऱ आऴमाऩ समुत्तिरमाऩदु तऩ्ऩैक् कुऱित्तु सरणागदि पण्णिऩ कैगळिऩ् मीदु तिवलैगळै वीसुम् अलैगळ् मोदुम्बोदु अक्कडलुक्कु उरिय तेवदैयाऩ वरुणऩ् कलङ्गुम्बडि अम्बुगळै तॊडुत्तुविट्ट तिरुक्कैगळाल् सप्पाणि कॊट्टिडुवाय्! सार्ङ्गमॆऩुम् तऩुसै एन्दियवऩे! सप्पाणि कॊट्टिडुवाय्!
Hart - DP_८१
When Varuṇan hid and shot his arrows to stop you
from building a bridge to Lanka,
as Rāma, you shot arrows to calm the waves of the ocean
and the ocean allowed you to go to Lanka:
Clap with the hands that carry the bow Sarnga
that shot those arrows: Clap your hands:
प्रतिपदार्थः (UV) - DP_८१
परन्दिट्टु निऩ्ऱ = विस्तीरणमाय् परन्दु निऩ्ऱ; पडुगडल् = आऴमाऩ समुत्तिरमाऩदु; तऩ्ऩै इरन्दिट्ट = तऩ्ऩैक् कुऱित्तु सरणागदि पण्णिऩ; कैगळिऩ् मेल् = कैगळिऩ् मीदु; ऎऱि तिरै = तिवलैगळै वीसुम् अलैगळ्; मोद = मोदुम्बोदु; कडलैक् = अक्कडलुक्कु उरिय तेवदैयाऩ वरुणऩ्; कलङ्ग = कलङ्गुम्बडि; सरन्दॊट्ट = अम्बुगळै तॊडुत्तुविट्ट; कैगळाल् = तिरुक्कैगळाल्; सप्पाणि = सप्पाणि कॊट्टिडुवाय्!; सार्ङ्ग = सार्ङ्गमॆऩुम्; विऱ् कैयऩे! = तऩुसै एन्दियवऩे!; सप्पाणि = सप्पाणि कॊट्टिडुवाय्!
गरणि-प्रतिपदार्थः - DP_८१ - ६७
परन्दिट्टु=ऎल्लॆ मीरि हरडिकॊण्डु, निन्ऱ=निन्तिरुव, पडुकडल्=भोर्गरॆयुत्तिरुव समुद्रवु, तन्नै=तन्नन्नु, इरन्दिट्ट=निरीक्षिसुत्तिद्द, कैमेल्=कैगळ मेकॆ, एऱि=एरि, तिरै=तॆरॆगळिन्द, (दॊड्ड अलॆगळिन्द), मोद=अप्पळिसलु, करन्दिट्टु=बॆळकिगॆ बरदन्तॆ, निन्ऱ=(मरॆयल्लि)निन्तिरुव, कडल्=समुद्रराजनु, कलङ्ग=नडुनडुगुवन्तॆ, शरम्=बाणवन्नु, तॊट्ट=तॊट्ट, कैगळाल्=कैगळिन्द, शप्पाणि= चप्पाळॆ तट्टु, शार्ङ्गम्=शार्ङ्गवॆम्ब, विल्=बिल्लन्नु, कैयने=हिडिदवने, शप्पाणि= चप्पाळॆ तट्टु.
गरणि-गद्यानुवादः - DP_८१ - ६७
ऎल्लॆ मीरि हरडिकॊण्डु निन्तिरुव भोर्गरॆयुत्तिरुव समुद्रवु तन्नन्नु निरीक्षिसुत्तिद्द कैगळ मेलॆ एरि दॊड्ड अलॆगळिन्द अप्पळिसलु, बॆळकिगॆ बरदन्तॆ मरॆयल्लि निन्तिरुव समुद्रराजनु नडुनडुगुवन्तॆ बाळवन्नु तॊट्ट कैगळिन्द चप्पाळॆ तट्टु; शार्ङ्गवॆम्ब बिल्लन्नु हिडिदवने चप्पाळॆ तट्टु.(७)
गरणि-विस्तारः - DP_८१ - ६७
ई पाशुरदल्लि रामावतार अद्भुत प्रसङ्गवॊन्दु नॆनपिगॆ बरुत्तदॆ. हनुमन्तनु समुद्रलङ्घनमाडि, लङ्कॆयन्नु प्रवेशिसि, सीतादेवियन्नु कण्डु, श्रीरामन कुशलवार्तॆयन्नु तिळिसि, मुद्रॆयुङ्गुरवन्नु कॊट्टु
१२८
आकॆयिन्द चूडामणियन्नु तॆगॆदुकॊण्डु श्रीरामनिगॆ ऒप्पिसिद बळिक, सुग्रीवन सहायदिन्द दॊड्ड कपि सैन्यदॊडनॆ श्रीरामनु समुद्रतीरक्कॆ बरुत्तानॆ. समुद्रवन्नु दाटिदरॆ, लङ्कॆगॆ होगबहुदु; शत्रुवन्नॆदुरिसबहुदु. आदरॆ, समुद्र बहळ विस्तारवागि ऎल्लॆ मीरिअरडिदॆ. अदन्नु दाटुवुदॆन्तु? श्रीराम योचिसिद. समुद्र राजनन्नु दारिकॊडॆन्दु प्रार्थिसि, अवनन्नु निरीक्षिसुत्ता मूरुदिनगळ काल करॆयल्लि दर्भशयन माडिद. निरीक्षिसिदन्तॆ समुद्रराज बरलिल्ल; सैन्यक्कॆ दारिकॊडलिल्ल. अदक्कॆ बदलागि दॊड्डदॊड्ड अलॆगळु रभसदिन्द करॆयन्नु अप्पळिसुत्तले इद्दवु. शान्तमूर्तियाद श्रीरामन कण्णुगळु कॆण्डवादवु. “ईगले समुद्रवन्नु शोषिसिबिडुत्तेनॆ”ऎन्दु कोपदिन्द बाणहूडि निन्तनु. इदुवरॆगॆ बॆळकिगॆ बरदन्तॆ कण्मरॆयागिद्द समुद्रराजनु नडुनडुगिदनु. अन्थ भयोत्पादक कैगळिन्द चप्पाळॆ तट्टु; मदान्धरिगू निन्नन्नु अलक्षिसुववरिगू अदरिन्द भयतट्टि, अवरू निन्नन्नु भक्तियिन्द विनीतरागि आराधिसुवन्तागलि.
भगवन्तन पञ्चायुधगळल्लि शार्ङ्गवॆम्ब बिल्लु ऒन्दु. अदु अजेयवादद्दु. हॆदॆयेरिसिद बळिक अदर ऎदुरु निल्लुव दुष्ट शक्ति इल्लवे इल्ल. अन्थ समर्थकैगळिन्द चप्पाळॆ तट्टु; दुष्टशक्ति निर्मूलवागुवन्तॆ माडु-ऎन्नुत्तारॆ आऴ्वाररु.
०८ कुरुक्किनत्ताले कुरैकडल्
विश्वास-प्रस्तुतिः - DP_८२ - ६८
कुरक्किऩत्ताले कुरैगडल्दऩ्ऩै
नॆरुक्किअणैगट्टि नीळ्नीरिलङ्गै
अरक्कर्अविय अडुगणैयाले
नॆरुक्कियगैगळाल्सप्पाणि
नेमियङ्गैयऩे। सप्पाणि। ८।
मूलम् (विभक्तम्) - DP_८२
८२ कुरक्कु इऩत्ताले * कुरैगडल् तऩ्ऩै *
नॆरुक्कि अणै कट्टि * नीळ् नीर् इलङ्गै **
अरक्कर् अविय * अडु कणैयाले *
नॆरुक्किय कैगळाल् सप्पाणि * नेमियङ् गैयऩे सप्पाणि (८)
मूलम् - DP_८२ - ६८
कुरक्किऩत्ताले कुरैगडल्दऩ्ऩै
नॆरुक्किअणैगट्टि नीळ्नीरिलङ्गै
अरक्कर्अविय अडुगणैयाले
नॆरुक्कियगैगळाल्सप्पाणि
नेमियङ्गैयऩे। सप्पाणि। ८।
Info - DP_८२
{‘uv_id’: ‘PAT_१_६’, ‘rAga’: ‘Yamunākalyāṇi / यमुऩाकल्याणि’, ’tAla’: ‘Ādi / आदि’, ‘bhAva’: ‘Mother’}
अर्थः (UV) - DP_८२
ऒलिगडलिऩ् नडुवे कुरङ्गुगळिऩ् कूट्टत्ताले इरण्डु पक्कमुम् नीर् तेङ्गुम्बडि अणैगट्टि परन्द कडलिऩाल् सूऴ्न्द इलङ्गैयिलुळ्ळ अरक्कर्गळ् अऴियुम्बडि अऴिक्कुम् तिऱऩुयुडैय पाणङ्गळाल् युत्तम् सॆय्द उऩ् करङ्गळाल् सप्पाणि कॊट्टिडुवाय्! सक्करत्ताऴ्वाऩे! सप्पाणि कॊट्टिडुवाय्!
Hart - DP_८२
When you came as Rāma to the earth, the monkeys,
your helpers, built a strong bridge on the roaring ocean
and you went to Lanka,
shot your arrows on the battlefield
and killed the Rakshasas,
the rulers of Lanka surrounded with wide oceans:
Clap your hands that shot those arrows,
you with a discus in your hands, clap your hands:
प्रतिपदार्थः (UV) - DP_८२
कुरैगडल् तऩ्ऩै = ऒलिगडलिऩ् नडुवे; कुरक्कु इऩत्ताले = कुरङ्गुगळिऩ् कूट्टत्ताले; नॆरुक्कि = इरण्डु पक्कमुम् नीर् तेङ्गुम्बडि; अणैगट्टि = अणैगट्टि; नीळ् नीर् = परन्द कडलिऩाल् सूऴ्न्द; इलङ्गै = इलङ्गैयिलुळ्ळ; अरक्कर् अविय = अरक्कर्गळ् अऴियुम्बडि; अडु = अऴिक्कुम् तिऱऩुयुडैय; कणैयाले = पाणङ्गळाल्; नॆरुक्किय = युत्तम् सॆय्द; कैगळाल् = उऩ् करङ्गळाल्; सप्पाणि = सप्पाणि कॊट्टिडुवाय्!; नेमियङ् गैयऩे! = सक्करत्ताऴ्वाऩे!; सप्पाणि = सप्पाणि कॊट्टिडुवाय्!
गरणि-प्रतिपदार्थः - DP_८२ - ६८
कुरै=भोर्गरॆयुत्तिरुव, कडल् तन्नै=समुद्रवन्नु, नॆरुक्कि=अडगिसि, कुरङ्गु=कपिगळ, इनत्ताले=सहायदिन्द,इष्टदिन्द,अणै= सेतुवॆयन्नु, कट्टि=कट्टि, नीळ्=विस्तारवाद, नीर्=नीरिनिन्द सुत्तल्पट्टिरुव, इलङ्कै=लङ्कॆयल्लिरुव, अरक्कर्=राक्षसरु, अविय=नाशवागुव हागॆ, अडु=कॊल्लुव सामर्थ्यवुळ्ळ, कणैयाले=बाणगळिन्द, नॆरुक्किय=(अवर)हुट्टडगिसिद, कैगळाल्=कैगळिन्द,
गरणि-गद्यानुवादः - DP_८२ - ६८
१२९
गरणि-प्रतिपदार्थः - DP_८२ - ६८
शप्पाणि= चप्पाळॆ तट्टु; नेमि=चक्रायुधवन्नु, अम्=अन्दवाद, कैयने=कैयल्लि धरिसिदवने, शप्पाणि= चप्पाळॆ तट्टु.
गरणि-गद्यानुवादः - DP_८२ - ६८
भोर्गरॆयुत्तिरुव समुद्रवन्नु अडगिसि कपिगळ इष्टवाद सहायदिन्द सेतुवॆयन्नु कट्टि विस्तारवाद नीरिनिन्द सुत्तल्पट्टिरुव लङ्कॆयल्लिरुव राक्षसरु अळिसि होगुव हागॆ कॊल्लुव सामर्थ्यवुळ्ळ बाणगळिन्द अवर हुट्टडगिसिद कैगळिन्द चप्पाळॆ तट्टु; चक्रायुधवन्नु अन्दवाद कैयल्लि धरिसिदवने चप्पाळॆ तट्टु.(८)
गरणि-विस्तारः - DP_८२ - ६८
हिन्दिन पाशुरद रामावतारद प्रसङ्ग इल्लि मुन्दुवरॆयुत्तदॆ- श्रीरामन बाणवन्नु हूडिदनो इल्लवो, समुद्रराजनु भयभक्तिगळिन्द श्रीरामनॆदुरल्लि निन्तु, क्षमॆबेडि, कपिगळ सहायदिन्द समुद्रक्कॆ सेतिवॆ कट्टि सैन्यवन्नु दाटिसबहुदॆन्दु सलहॆ माडिदनु. अन्तॆये कपिगळु बहळ इष्टदिन्द ई कॆलसवन्नु माडिदवु. सेतुवॆ सिद्धवायितु. अदर मेलॆ हादु विशालवाद जलभागदिन्द आवृतवाद लङ्कॆयल्लिय राक्षसरॆल्लरू अळिदुहोगुवन्तॆ बाणगळन्नु प्रयोगिसि, राक्षसर हुट्टडगिसिदनु, अन्थ समर्थवाद कैगळिन्द चप्पाळॆ तट्टु.
भगवन्तन दिव्य पञ्चायुधगळल्लि चक्रायुध ऒन्दु. अजेयवागि हरितवागि तेजोमयवागि इरुवन्थाद्दु. अदन्नु कैयल्लि हिडिदवन कैगळु बहळ समर्थवादवु.
श्रीकृष्णन बलगैयल्लि चक्रद रेखॆगळु इद्दवॆन्दू अवु महापुरुषन लक्षणगळॆन्दू हिन्दिन तिरुमॊऴियॊन्दरल्लि आऴ्वाररु हेळिद्दारॆ.अन्थ दिव्यवाद कैगळिन्द चप्पाळॆ तट्टु ऎन्दू आगबहुदेनो?
०९ अळन्दिट्ट तूणै
विश्वास-प्रस्तुतिः - DP_८३ - ६९
अळन्दिट्टदूणै अवन्दट्ट आङ्गे
वळर्न्दिट्टु वाळुगिर्चिङ्गवुरुवाय्
उळन्दॊट्टिरणियऩ् ऒण्मार्वगलम्
पिळन्दिट्टगैगळाल्सप्पाणि
पेय्मुलैयुण्डाऩे। सप्पाणि। ९।
मूलम् (विभक्तम्) - DP_८३
८३ अळन्दु इट्ट तूणै * अवऩ् तट्ट * आङ्गे
वळर्न्दिट्टु * वाळ् उगिर्च् चिङ्ग उरुवाय् **
उळऩ् तॊट्टु इरणियऩ् * ऒण्मार्वु अगलम् *
पिळन्दिट्ट कैगळाल् सप्पाणि * पेय् मुलै उण्डाऩे सप्पाणि (९)
मूलम् - DP_८३ - ६९
अळन्दिट्टदूणै अवन्दट्ट आङ्गे
वळर्न्दिट्टु वाळुगिर्चिङ्गवुरुवाय्
उळन्दॊट्टिरणियऩ् ऒण्मार्वगलम्
पिळन्दिट्टगैगळाल्सप्पाणि
पेय्मुलैयुण्डाऩे। सप्पाणि। ९।
Info - DP_८३
{‘uv_id’: ‘PAT_१_६’, ‘rAga’: ‘Yamunākalyāṇi / यमुऩाकल्याणि’, ’tAla’: ‘Ādi / आदि’, ‘bhAva’: ‘Mother’}
अर्थः (UV) - DP_८३
ताऩे अळन्दु कट्टिऩ कम्बत्तै अन्द इरण्यासुरऩे सीऱि उदैक्क अन्द इडत्तिलेये कत्ति पोऩ्ऱ कूर्मैयाऩ नगङ्गळैयुडैय नरसिम्म मूर्त्तियाय् वळर्न्द वडिवत्तुडऩ् तोऩ्ऱ अवऩ् मऩदै सोदित्तुविट्टु अव्विरणियऩुडैय ऒळिविडुम् अगऩ्ऱ मार्बै किऴित्त कैगळाल् सप्पाणि कॊट्टिडुवाय्! पूदऩैयिऩ् पालै उण्डवऩे! सप्पाणि कॊट्टिडुवाय्!
Hart - DP_८३
You came out of a tall pillar
in the form of a huge man-lion
when Hiraṇyan broke it and you split open his strong chest
with your shining claws:
You drank the milk from the breasts
of the female devil Putanā and killed her: Clap your hands:
प्रतिपदार्थः (UV) - DP_८३
अळन्दु इट्ट = ताऩे अळन्दु कट्टिऩ; तूणै = कम्बत्तै; अवऩ् = अन्द इरण्यासुरऩे; तट्ट = सीऱि उदैक्क; आङ्गे = अन्द इडत्तिलेये; वाळ् = कत्ति पोऩ्ऱ; उगिर् = कूर्मैयाऩ नगङ्गळैयुडैय; सिङ्ग उरुवाय् = नरसिम्म मूर्त्तियाय्; वळर्न्दिट्टु = वळर्न्द वडिवत्तुडऩ् तोऩ्ऱ; उळन्दॊट्टु = अवऩ् मऩदै सोदित्तुविट्टु; इरणियऩ् = अव्विरणियऩुडैय; ऒण्मार्वु अगलम् = ऒळिविडुम् अगऩ्ऱ मार्बै; पिळन्दिट्ट कैगळाल् = किऴित्त कैगळाल्; सप्पाणि = सप्पाणि कॊट्टिडुवाय्!; पेय्मुलै = पूदऩैयिऩ् पालै; उण्डाऩे! = उण्डवऩे!; सप्पाणि = सप्पाणि कॊट्टिडुवाय्!
गरणि-प्रतिपदार्थः - DP_८३ - ६९
अवन्=आ हिरण्यकशिपुवु,(मनस्सिनल्लि), अळन्दु=अळतॆ माडि, तूणै=कम्बवन्नु, तट्ट=बलवागि तट्टलु
गरणि-गद्यानुवादः - DP_८३ - ६९
१३०
गरणि-प्रतिपदार्थः - DP_८३ - ६९
आङ्गे=अदे स्थळदल्लिये, वाळ्=हरितवाद, उकिर्=उगुरुगळुळ्ळ, शिङ्गम्=सिंहद, उरु=रूपवन्नु, आय्=तळॆदु, वळर्न्दु=बॆळॆदु, इट्टु=काणिसिकॊण्डु, उळम्=(हिरण्यकशिपुविन) मनस्सन्नु, तॊट्टु=शोधिसि नोडि, इरणियन्=हिरण्यकशिपुविन, ऒळ्=बिळिचिकॊण्डिद्द, मार् पु= ऎदॆयन्नु, अहलम्=विस्तारवागि, पिळन्दिट्ट=सीळिबिट्ट, कैगळाल्=कैगळिन्द, शप्पाणि= चप्पाळॆ तट्टु, पेय्=राक्षसिय, मुलै=मॊलॆयन्नु,उण्डाने=उण्डवने, शप्पाणि= चप्पाळॆ तट्टु.
गरणि-गद्यानुवादः - DP_८३ - ६९
आ हिरण्यकशिपुवु मनदल्लि अळतॆ माडि कम्बवन्नु बलवागि तट्टलु, अल्लिये हरितवाद उगुरुगळुळ्ळ सिंहद रूपवन्नु तळॆदु बॆळॆदु काणिसिकॊण्डु, हिरण्यकशिपुविन मनस्सन्नु शोधिसि नोडि, अवन बिळिचिकॊण्डिद्द ऎदॆयन्नु(उगुरुगळिन्दले) अगलवागि सीळिबिट्ट कैगळिन्द चप्पाळॆ तट्टु; राक्षसिय मॊलॆयुण्डवने चप्पाळॆ तट्टु.(९)
गरणि-विस्तारः - DP_८३ - ६९
हिरण्यकशिपुवु चॆन्नागि योचिसिद तन्नॆदुरिगॆ इरुवुदु उक्किन कम्ब. अदु उक्किनिन्द आदद्दु. अदरल्लि बेरॆ याव वस्तुवू अडगिकॊण्डिल्ल. बेरॆ वस्तु इदुवुदक्कॆ अदरल्लि अवकाशवू इल्ल. उक्किन कणगळ नडुवॆ बेरॊन्दु वस्तुविगॆ अवकाशवॆल्लिन्द बन्तु? इष्टुविषय खचित. आदरॆ, तन्न मग प्रह्लाद “झरि ऎल्लॆल्लू इद्दानॆ; अवनिल्लद स्थळविल्ल”ऎन्नुत्तानॆ. हिरण्यकशिपुविगॆ ऎन्निसितु “हागादरॆ ई उक्किन कम्बदल्लू हरि इरबेकल्ल! अल्लि अवनिल्ल ऎम्बुदु ननगॆ गॊत्तु. प्रह्लादन मातु खण्डित सुळ्ळे आगुत्तदॆ! नोडिये बिडुत्तेनॆ” हीगॆन्दुकॊण्डु कम्बवन्नु बलवागि तट्टिद. आ कम्बदिन्दले हिरबन्तु नरहरि रूप! हिरण्यकशिपु ऎन्दू काणदन्थ हॊसरूप! आ रूप बॆळॆयितु. भयङ्करवागि काणिसिकॊण्डितु. सिंहद तलॆ, मनुष्य देह, बहळ हरितवाद उगुरुगळु उळ्ळ आ उग्रावतारवन्नु नोडि हिरण्यकशिपुविन ऎदॆ नडुनडुगितु. मुख बिळिचिकॊण्डितु. भयभ्रान्तनाद. तानीग नोडुत्तिरुवुदु निजवे? खण्डितवे? ऎन्निसितु. अवन मनःअस्थितियन्नु शोधिसि नोडिदनु. आ कूडले अवन बिळिचिकॊण्डिद्द ऎदॆयन्नु हरितवाद तन्न उगुरुगळिन्दले अगलवागि सीळि, अवनन्नु कॊन्दनु. राक्षसियॊब्बळु अवनन्नु मोसगॊळिसि विषवूडि कॊल्लबेकॆन्दु बन्दाग अवळ मॊलॆयन्नुण्डु अदरिन्दले अवळन्नु कॊन्दनु. अन्थ समर्थ भगवन्त. आ समर्थकैगळिन्द चप्पाळॆ तट्टु, ऎन्नुत्तारॆ आऴ्वाररु. यशोदॆय मातिनल्लि.
१३१
१० अडैन्दिट्टमरर् हळ्
विश्वास-प्रस्तुतिः - DP_८४ - ७०
अडैन्दिट्टुअमरर्गळ् आऴ्गडल्दऩ्ऩै
मिडैन्दिट्टु मन्दरम्मत्तागनाट्टि
वडंसुऱ्ऱिवासुगि वऩ्कयिऱाग
कडैन्दिट्टगैगळाल्सप्पाणि
कार्मुगिल्वण्णऩे। सप्पाणि। १०।
मूलम् (विभक्तम्) - DP_८४
८४ अडैन्दिट्टु अमरर्गळ् * आऴ्गडल् तऩ्ऩै *
मिडैन्दिट्टु मन्दरम् * मत्ताग नाट्टि **
वडम् सुऱ्ऱि * वासुगि वऩ्गयिऱु आग *
कडैन्दिट्ट कैगळाल् सप्पाणि * कार्मुगिल् वण्णऩे सप्पाणि (१०)
मूलम् - DP_८४ - ७०
अडैन्दिट्टुअमरर्गळ् आऴ्गडल्दऩ्ऩै
मिडैन्दिट्टु मन्दरम्मत्तागनाट्टि
वडंसुऱ्ऱिवासुगि वऩ्कयिऱाग
कडैन्दिट्टगैगळाल्सप्पाणि
कार्मुगिल्वण्णऩे। सप्पाणि। १०।
Info - DP_८४
{‘uv_id’: ‘PAT_१_६’, ‘rAga’: ‘Yamunākalyāṇi / यमुऩाकल्याणि’, ’tAla’: ‘Ādi / आदि’, ‘bhAva’: ‘Mother’}
अर्थः (UV) - DP_८४
तूर्वासमुऩियिऩ् साबत्ताल् इऴन्द ऐश्वर्यत्तैप् उऩ्ऩै सरणमडैय अडैवदऱ्काग नी आऴमाऩ क्षीराप्तियै नॆरुङ्गि मन्दर मलैयै मत्तागुम्बडि निऱुत्ति वासुगियॆऩुम् पाम्बै वलिय कयिऱाक्कि कडैयुम् कयिऱागच् चुऱ्ऱि अमिर्दम् वरुंवरै कडैन्द कैगळाल् स प्पाणि कॊट्टिडुवाय्! करुत्त मेगम् पोऩ्ऱ निऱमुडैयवऩे! सप्पाणि कॊट्टिडुवाय्!
Hart - DP_८४
When the gods churned the deep milky ocean,
you joined them and helped them
using the mountain Mandara as a churning stick
and the snake Vasuki as the strong rope:
Clap with the hands that churned the milky ocean,
you who are as beautiful as dark clouds, clap your hands:
प्रतिपदार्थः (UV) - DP_८४
अमरर्गळ् = तूर्वासमुऩियिऩ् साबत्ताल् इऴन्द ऐश्वर्यत्तैप्; अडैन्दिट्टु = उऩ्ऩै सरणमडैय अडैवदऱ्काग; आऴ्गडल् तऩ्ऩै = नी आऴमाऩ क्षीराप्तियै; मिडैन्दिट्टु = नॆरुङ्गि; मन्दरम् = मन्दर मलैयै; मत्ताग नाट्टि = मत्तागुम्बडि निऱुत्ति; वडम् सुऱ्ऱि वासुगि = वासुगियॆऩुम् पाम्बै; वडम् सुऱ्ऱि = वलिय कयिऱाक्कि; वऩ् कयिऱाग = कडैयुम् कयिऱागच् चुऱ्ऱि; कडैन्दिट्ट = अमिर्दम् वरुंवरै कडैन्द; कैगळाल् सप्पाणि = कैगळाल् स प्पाणि कॊट्टिडुवाय्!; कार्मुगिल् = करुत्त मेगम् पोऩ्ऱ; वण्णऩे! = निऱमुडैयवऩे!; सप्पाणि = सप्पाणि कॊट्टिडुवाय्!
गरणि-प्रतिपदार्थः - DP_८४ - ७०
अमरर् हळ्=देवतॆगळु, अडैन्दिट्ट= शरणागलु, आऴ्=आळवाद, कडल् तन्नै=क्षीरसागरवन्नु, मिडैन्दिट्टु=कलकि, मन्दरम्= मन्दरपर्वतवन्नु, मत्ताह=कडगोलागि, नाट्टि=नॆट्टु, वासुकि=वासुकिय, वल्=बलवाद, वडम्=दप्पनाद हग्गवन्नु, कयिऱु=कडगोलिन हग्ग, आह=आगि, चुट्रि=सुत्ति, कडैन्दिट्ट=कडॆद, कैगळाल्= कैगळिन्द, शप्पाणि= चप्पाळॆ तट्टु, कार् मुगिल्=कार्मुगिलिन, वण्णने=बण्णदवने, शप्पाणि= चप्पाळॆ तट्टु.
गरणि-गद्यानुवादः - DP_८४ - ७०
देवतॆगळु(निनगॆ) शरणागलु, (नीनु) आळवाद क्षीरसागरवन्नु कलकि, मन्दरपर्वतवन्नु कडगोलागि नॆट्टु (अदक्कॆ)वासुकिय बलवाद दप्प हग्गवन्नु कडगोलिन हग्गवागि सुत्ति, कडॆद कैगळिन्द चप्पाळॆ तट्टु, कार्मुगिलिन बण्णवुळ्ळवने चप्पाळॆ तट्टु.(१०)
गरणि-विस्तारः - DP_८४ - ७०
सुररू असुररू आजन्म शत्रुगळु. असुररु दर्पिष्ठरु, क्रूरिगळु. सुररिगॆ कष्ट सङ्कटगळन्नु तरुवुदे अवर सन्तोष. अवर कोटलॆगळन्नु सहिसिकॊण्डु इरलारदॆ सुररु श्रीमन्नारायणनल्लि शरणादरु. तम्मन्नु सङ्कटदिन्द पारुमाडॆन्दु बेडिदरु. भगवन्त करुणासागरनल्लवॆ? ऒट्टिगॆ समुद्रमथन माडुवुदक्कॆ सुररन्नू असुररन्नू ऒप्पिसिदरु. आ कार्यदल्लि भगवन्त मॊदलिनिन्द कडॆयतनक ऒत्तासॆ नीडिदनु. तानु पवडिसुव प्रशान्तवाद क्षीरसागरवन्ने आकार्यक्कागि बिट्टुकॊट्टनु. कडगोलागि उपयोगिसलु सागरदल्लि इळिसिद मन्दरपर्वतवु भारदिन्द मुळुगिहोगदन्तॆ ताने कूर्मावतारियागि अदन्नु ऎत्ति हिडिदनु. अमृत उदिसिदाग अदन्नु देवतॆगळिगॆ मात्रवे हञ्चि अवरन्नु अमररन्नागि माडिदनु. ई कॆलस माडुवुदक्कागि ताने मोहिनी वेषवन्नु तळॆदु असुररन्नु भ्रान्तिगॊळिसिदनु. इन्थ समर्थ भगवन्त. अवनु चप्पाळॆ तट्टि ऎन्थ चेतनवन्नादरू जाग्रतगॊळिसबल्ल.
१३२
११ आट्कॊळ्ळत्तोन्ऱिय आयर्
विश्वास-प्रस्तुतिः - DP_८५ - ७१
आट्कॊळ्ळत्तोऩ्ऱिय आयर्दङ्गोविऩै
नाट्कमऴ्बूम्बॊऴिल् विल्लिबुत्तूर्प्पट्टऩ्
वेट्कैयाल्सॊऩ्ऩ सप्पाणिईरैन्दुम्
वेट्कैयिऩाल्सॊल्लुवार् विऩैबोमे। (२) ११।
मूलम् (विभक्तम्) - DP_८५
८५ ## आट्कॊळ्ळत् तोऩ्ऱिय * आयर्दम् कोविऩै *
नाट्कमऴ् पूम्बॊऴिल् * विल्लिबुत्तूर्प् पट्टऩ् **
वेट्कैयाल् सॊऩ्ऩ * सप्पाणि ईरैन्दुम् *
वेट्कैयिऩाल् सॊल्लुवार् * विऩै पोमे (११)
मूलम् - DP_८५ - ७१
आट्कॊळ्ळत्तोऩ्ऱिय आयर्दङ्गोविऩै
नाट्कमऴ्बूम्बॊऴिल् विल्लिबुत्तूर्प्पट्टऩ्
वेट्कैयाल्सॊऩ्ऩ सप्पाणिईरैन्दुम्
वेट्कैयिऩाल्सॊल्लुवार् विऩैबोमे। (२) ११।
Info - DP_८५
{‘uv_id’: ‘PAT_१_६’, ‘rAga’: ‘Yamunākalyāṇi / यमुऩाकल्याणि’, ’tAla’: ‘Ādi / आदि’, ‘bhAva’: ‘Mother’}
अर्थः (UV) - DP_८५
अऩैवरैयुम् अडिमै पडुत्तिक्कॊळ्ळ पिऱन्द आयर्गळ् तलैवऩाऩ कण्णऩै नाळ्दोऱुम् मणम् वीसुगिऩ्ऱ पुष्पङ्गळैयुडैय सोलैगळाले सूऴ्न्द श्रीविल्लिबुत्तूरिल् अवतरित्त पॆरियाऴ्वार् विरुम्बिच् चॊऩ्ऩ सप्पाणि कॊट्टुदलै कूऱुम् पत्तुप् पासुरङ्गळैयुम् आसैयुडऩ् अऩुसन्दिप्पवर्गळिऩ् तुऩ्बङ्गळ् तीरुम्
प्रतिपदार्थः (UV) - DP_८५
आट्कॊळ्ळत् = अऩैवरैयुम् अडिमै पडुत्तिक्कॊळ्ळ; तोऩ्ऱिय = पिऱन्द; आयर् तम् = आयर्गळ् तलैवऩाऩ; कोविऩै = कण्णऩै; नाट् कमऴ् = नाळ्दोऱुम् मणम् वीसुगिऩ्ऱ; पूम् = पुष्पङ्गळैयुडैय; पॊऴिल् = सोलैगळाले सूऴ्न्द; विल्लिबुत्तूर्प् = श्रीविल्लिबुत्तूरिल् अवतरित्त; पट्टऩ् = पॆरियाऴ्वार्; वेट्कैयाल् सॊऩ्ऩ = विरुम्बिच् चॊऩ्ऩ; सप्पाणि = सप्पाणि कॊट्टुदलै कूऱुम्; ईरैन्दुम् = पत्तुप् पासुरङ्गळैयुम्; वेट्कैयिऩाल् = आसैयुडऩ्; सॊल्लुवार् = अऩुसन्दिप्पवर्गळिऩ्; विऩैबोमे = तुऩ्बङ्गळ् तीरुम्
गरणि-प्रतिपदार्थः - DP_८५ - ७१
आळ्=ऊळिगवन्नु, कॊळ्ळ=नडसिकॊळ्ळुवुदक्कागि, तोन्ऱिय= अवतरिसिद, आयर्=गोवळरु, तम्=तम्म, कोविनै=यजमाननाद(स्वामियाद)कृष्णनन्नुकुरितु, नाळ्=ऎल्ल कालक्कू, कमऴ्= परिमळभरितवाद, पूपॊऴिल्=हूविन तोटवन्नुळ्ळ, विल्लिपुत्तूर्=श्रीविल्लिपुत्तूरिन, पट्टन्=भट्टनु, वेट्कैयिनाल्=आशॆयिन्द, शॊन्न=हेळिद(हाडिद), शप्पाणि= चप्पाळय, ईर् ऐन्दुम्=ईरैदु (हत्तु)पाशुरगळन्नु, वेट्खैयिनाल्=आदरदिन्द, शॊल्लुवार्=हेळुववर, विनै=पापगळु, पोम्= अळिदु होगुत्तवॆ.
गरणि-गद्यानुवादः - DP_८५ - ७१
ऊळिगवन्नु नडसिकॊळ्ळुवुदक्कागि अवतरिसिद गोवळर स्वामियाद कृष्णनन्नु कुरितु ऎल्ल कालक्कू परिमळभरितवाद हूदोटगळुळ्ळ श्रीविल्लिपुत्तूरिन भट्टनु(पॆरियाऴ्वाररु)आशॆयिन्द हेळिद (हाडिद) चाप्पाळॆय ईरैदु पाशुरगळन्नू आदरदिन्द हेळुववर पापगळु अळिदुहोगुत्तवॆ.(११)
गरणि-विस्तारः - DP_८५ - ७१
ई तिरुमॊऴिगॆ इदु फलश्रुति. श्रीविल्लिपुत्तूरिन भाग्य हूदोटगळिन्द तुम्बिरुवुदु. परिमळभरितवाद हूमालॆगळन्नु अनुगालवू भगवन्तन सेवॆगॆ ऒदगि बरलॆन्दु ई तोटगळु. भगवन्तन सेवॆ लभिसुवुदेनु सामान्यवे? पापसवॆदु जन्मसार्थकवागुवन्थाद्दु भगवत्सेवॆ. गोकुलद गोवळरिगॆ अदु लभिसिद्दु अवर सुकृतवे. अवरु सल्लिसिद सेवॆयन्नु भगवन्त कृष्णरूपियागि स्वीकरिसिद. इदरिन्द इडिय गोकुलवे पावनवायितु. भगवन्तन दिव्यकतॆगळन्नु हेळुवुदरिन्द केळुवुदरिन्द मनस्सु परिशुद्धवागुत्तदॆ. भगवन्तनल्लि भक्ति हॆच्चुत्तदॆ. अदरिन्द पाप अळियुवुदरल्लि सन्देहवे इल्ल.
गरणि-अडियनडे - DP_८५ - ७१
माणि,पॊन्, पन्, तूनिला, पुट्टि, तारित्तु, परन्दु, कुरक्किनम्, अळन्दु, अडैन्दु, आट्कॊळ्ळ, तॊडर्
१३३
श्रीः
श्रियै नमः