०१ उय्यवुलहुपडैत्तुण्ड मणिवयिऱा

विश्वास-प्रस्तुतिः - DP_६४ - ५१

उय्यउलगुबडैत्तुण्डमणिवयिऱा।
ऊऴिदोऱूऴिबलआलिऩिलैयदऩ्मेल्
पैयउयोगुदुयिल्गॊण्डबरम्बरऩे।
पङ्गयनीळ्नयऩत्तुअञ्जऩमेऩियऩे।
सॆय्यवळ्निऩ्ऩकलंसेममॆऩक्करुदिच्
चॆल्वुबॊलिमगरक्कादुदिगऴ्न्दिलग
ऐय। ऎऩक्कुऒरुगाल्आडुगसॆङ्गीरै
आयर्गळ्बोरेऱे। आडुगआडुगवे। (२) १।

मूलम् (विभक्तम्) - DP_६४

६४ ## उय्य उलगु पडैत्तु उण्ड मणिवयिऱा * ऊऴिदोऱु ऊऴि पल आलिऩ् इलैयदऩ्मेल् *
पैय उयोगु तुयिल् कॊण्ड परम्बरऩे * पङ्गय नीळ् नयऩत्तु अञ्जऩ मेऩियऩे **
सॆय्यवळ् निऩ् अगलम् सेमम् ऎऩक् करुदि * सॆल्वु पॊलि मगरक् कादु तिगऴ्न्दु इलग *
ऐय! ऎऩक्कु ऒरुगाल् आडुग सॆङ्गीरै * आयर्गळ् पोरेऱे आडुग आडुगवे (१)

मूलम् - DP_६४ - ५१

उय्यउलगुबडैत्तुण्डमणिवयिऱा।
ऊऴिदोऱूऴिबलआलिऩिलैयदऩ्मेल्
पैयउयोगुदुयिल्गॊण्डबरम्बरऩे।
पङ्गयनीळ्नयऩत्तुअञ्जऩमेऩियऩे।
सॆय्यवळ्निऩ्ऩकलंसेममॆऩक्करुदिच्
चॆल्वुबॊलिमगरक्कादुदिगऴ्न्दिलग
ऐय। ऎऩक्कुऒरुगाल्आडुगसॆङ्गीरै
आयर्गळ्बोरेऱे। आडुगआडुगवे। (२) १।

Info - DP_६४

{‘uv_id’: ‘PAT_१_५’, ‘rAga’: ‘Mukhāri / मुगारि’, ’tAla’: ‘Ādi / आदि’, ‘bhAva’: ‘Mother’}

अर्थः (UV) - DP_६४

मक्कळ् वाऴ्वदऱ्काग उलगङ्गळैप् पडैत्तु पिरळयम् वन्दबोदु तिरु वयिऱ्ऱिल् वैत्तुक् कात्तवऩे! पल पल युगङ्गळ् आलिलैयिऩ् मेल् मॆळ्ळ योगनित्तिरै सॆय्द परमात्मावे तामरै पोऩ्ऱुळ्ळ नीण्ड कण्णऴगऩे! मै पोऩ्ऱ तिरुमेऩियऩे! तामरै मलराळ् लक्ष्मिक्कु इरुप्पिडमाऩवऩे! उऩ्ऩुडैय तिरुमार्बाऩदु सेममाऩ इडम् ऎऩ करुदि सॆल्वप् पॊलिवुडऩ् मगर वडिव कादणिगळ् सिऱन्दु विळङ्ग अप्पऩे ऎऩक्काग ऒरु मुऱै सॆङ्गीरै आडुवायाग इडैयर्गळिऩ् पोर्क् काळैये! आडुग आडुगवे

Hart - DP_६४

You, the highest one, the creator of the world
swallowed it into your beautiful stomach
rest gently on a banyan leave that floats on the ocean
whenever the world ends and begins again:
You have a body dark as kohl,
your eyes are long and beautiful like lotus flowers
and your ears are decorated with precious shining emeralds:
O dear one, crawl gently:
Do not shake Lakshmi, the goddess of wealth who stays on your chest:
You should think of her safety:
Shake your head and crawl for me once:
You are a bull and you fight for the cowherds: Crawl, crawl:

प्रतिपदार्थः (UV) - DP_६४

उय्य उलगु = मक्कळ् वाऴ्वदऱ्काग उलगङ्गळैप्; पडैत्तु = पडैत्तु; उण्ड = पिरळयम् वन्दबोदु; मणि वयिऱा! = तिरु वयिऱ्ऱिल् वैत्तुक् कात्तवऩे!; ऊऴि तोऱु ऊऴि पल = पल पल युगङ्गळ्; आलिऩ् इलैयदऩ्मेल् = आलिलैयिऩ् मेल्; पैय = मॆळ्ळ; उयोगु तुयिल् कॊण्ड = योगनित्तिरै सॆय्द; परम्बरऩे! = परमात्मावे; पङ्गय नीळ् = तामरै पोऩ्ऱुळ्ळ; नयऩत्तु = नीण्ड कण्णऴगऩे!; अञ्जऩ मेऩियऩे! = मै पोऩ्ऱ तिरुमेऩियऩे!; सॆय्यवळ् = तामरै मलराळ् लक्ष्मिक्कु इरुप्पिडमाऩवऩे!; निऩ् अगलम् = उऩ्ऩुडैय तिरुमार्बाऩदु; सेमम् ऎऩक् करुदि = सेममाऩ इडम् ऎऩ करुदि; सॆल्वु पॊलि = सॆल्वप् पॊलिवुडऩ्; मगरक् कादु = मगर वडिव कादणिगळ्; तिगऴ्न्दु इलग = सिऱन्दु विळङ्ग; ऐय! ऎऩक्कु ऒरुगाल् = अप्पऩे ऎऩक्काग ऒरु मुऱै; आडुग सॆङ्गीरै = सॆङ्गीरै आडुवायाग; आयर्गळ् = इडैयर्गळिऩ्; पोरेऱे! = पोर्क् काळैये!; आडुग आडुगवे = आडुग आडुगवे

गरणि-प्रतिपदार्थः - DP_६४ - ५१

उय्य=मत्तॆ तोरुवुदक्कागि, उलहु=लोकगळन्नु, पडैत्तु=सृष्टिसिदवनू, उण्ड=(मत्तॆ प्रलयदल्लि अदन्नॆल्ला)उण्डवनू आद, मणि=दिव्यसुन्दरवाद, वयिऱा=हॊट्टॆयुळ्ळवने, पल=हलवु, ऊऴिऊऴि= कल्पगळ काल, तॊऱु=तोरुव, आलिन्=आलद, इलै=ऎलॆय, अदन् मेल्=अदर मेलॆ, पैय=हायागि, (निरातङ्कवागि), उयोग=योग, तुयिल्=निद्रॆयन्नु, कॊण्ड=माडुत्तिरुव, परम् परने= परापरने (परक्कू परनागिरुववने), पङ्कयम्=पङ्कजद (कमलद)हागॆ, नीळ्=निडिदाद(उद्दवाद), नयनम्=कण्णुगळन्नु, अञ्जनम्=काडिगॆयन्तॆ, मेनियने=देहसौन्दर्यवन्नू उळ्ळवने, ऐय=सर्वॆश्वरने, ऎनक्कू=ननगॆ(यशोदॆगॆ), ऒरुकाल्=ऒन्दु सल, शॆङ्गीरै=शॆङ्गीरै ऎन्दरॆ बाललीलॆ ऎम्ब आटवन्नु, आडुह= आडुववनागु, शॆय्यवळ्=कॆन्दावरॆयल्लि हुट्टिदवळाद लक्ष्मीदेवियु, निन्=निन्न, अकलम्=विशालवादवक्षस्थलदल्लि

गरणि-गद्यानुवादः - DP_६४ - ५१

८८

गरणि-प्रतिपदार्थः - DP_६४ - ५१

शेमम्=क्षेमवन्नु, ऎन=ऎन्दु, करुदि=उद्देशिसिरलु, शॆल्वु=सम्पतन्नु, पॊलि=समृद्धियागि सूचिसुव, मकरम्=मकरवॆम्ब आभरणदिन्द, कादु, किवियु, तिहऴ्न्दु=हॊळपिनिन्द, इलह=थळथळबॆळगुत्तिरलु, आयर् हळ्=गोकुलदवर, पोर्=होराडलु सिद्धवागि निन्तिरुव, एऱे=वृषभ समानने, आडुह=आडुववनागु, आडुह=आडुववनागु.

गरणि-गद्यानुवादः - DP_६४ - ५१

मत्तॆ तोरुवुदक्कागि लोकगळन्नु सृष्टिदवनू उण्डवनू आद दिव्यसुन्दरवाद हॊट्टॆयवने, हलवु कल्पगळ काल तोरुव आलद ऎलॆयमेलॆ, निरातङ्कवागि योगनिद्रॆ माडुत्तिरुव परापरने, कमलद हागॆ निडिदाद कण्णुगळन्नू काडिगॆयन्तॆ देहसौन्दर्यवन्नू उळ्ळवने ऐया, (सर्वॆश्वरने), ननगॆ ऒन्दु सल शॆङ्गीरै (बाललीलॆ) आटवन्नु आडुववनागु. कॆन्दावरॆयल्लि हुट्टिदवळाद लक्ष्मीदेवियु निन्न विशालवाद वक्षस्थलदल्लिद्दु निन्न क्षेमवन्नु उद्देशिसिरलु, सम्पत्तन्नु समृद्धियागि सूचिसुव मकरवॆम्ब आभरणदिन्द निन्न किवियु हॊळपिनिन्द थळथळनॆ बॆळगुत्तिरलु, गोकुलदवरिगॆ काळगक्कॆ सिद्धवागि निन्तिरुव वृषभक्कॆ समानागिरुववने आडु आडुववनागु. (१)

गरणि-विस्तारः - DP_६४ - ५१

मनुष्यरिगॆ हेगो हागॆ देवतॆगळिगू ब्रह्मनिगू हगलु, रात्रि इवॆ; तिङ्गळु, वर्ष, आयुस्सु इवॆ. आदरॆ, कालमानदल्लि अवॆल्ल बेरॆ बेरॆ. देवतॆगळ दिन मनुष्यन दिनक्किन्त बहळ हॆच्चिनदु. हागॆये ब्रह्मन दिन देवतॆगळ दिनक्किन्त बहु हॆच्चिनदु.

सौरमान रीतियल्लि-ऎन्दरॆ, सूर्यन चलनॆयन्नु अनुसरिसि ऎणिसुव कालमानदल्लि- मनुष्यर ऒन्दु वर्ष देवतॆगळिगॆ ऒन्दु दिनवागुत्तदॆ. ई अळतॆयल्लि, मनुष्यर 43,20,000 मानुष वर्षगळु कळॆदरॆ, अष्टु काल ब्रह्मनिगॆ ऒन्दु हगलु. अष्टे प्रमाणद वर्षगळु मत्तॆ कळॆदरॆ ब्रह्मनिगॆ ऒन्दु रात्रि आगुवुदु. इन्थ ऒन्दु हगलु ऒन्दु रात्रि ऒट्टागि ब्रह्मनिगॆ ऒन्दुदिनवागुवुदु. ब्रह्मन दिनवन्नु “कल्प”ऎन्नुत्तारॆ. ऎन्दरॆ 8,64,00,00,000 सौरवर्षगळिगॆ ब्रह्म कल्प-ऒन्दु दिन.

८९

ब्रह्मनिगॆ इन्थ मूवत्तु दिनगळिगॆ ऒन्दु तिङ्गळु; हन्नॆरडु तिङ्गळिगॆ ऒन्दु वर्ष. ब्रह्मन आयुस्सु ई कालमानदल्लि नूरुवर्षगळु. ब्रह्मन आयुःप्रमाणवन्नु “पर” ऎन्नुत्तारॆ.

ब्रह्मन हगलिनल्लि सृष्टिकार्य नडॆयुवुदु. रात्रियल्लि प्रळयवागुवुदु.इदन्नु दैनन्दिन प्रळय ऎन्नुत्तारॆ. ई प्रळयदल्लि ऎल्लवू सम्पूर्णवागि नाशवागुवुदिल्ल. ब्रह्मन आयुस्सु मुगिदाग महाप्रळयवागुवुदु. आग ऎल्लॆल्लू जलमय. आग ब्रह्माण्डवन्नू अदर ऎल्ल चेतनाचेतन वस्तुगळन्नू सूक्ष्मरूपदल्लि भगवन्त तन्न हॊट्टॆयल्लिट्टुकॊण्डु कापाडुत्तानॆ. इडिय ब्रह्माण्डवन्ने “नुङ्गि” हॊट्टॆयल्लिडलु भगवन्तन हॊट्टॆ ऎष्टु दॊड्डदिरबेकु! आऴ्वाररु भगवन्तनन्नु “दिव्य सुन्दरवाद हॊट्टॆयुळ्ळवने” ऎन्नुत्तारॆ.

ऎल्लॆल्लू जलमयवागिरुवाग, भगवन्तनॊब्बने शाश्वतनागि अक्षयनागि उळिदिरुववनु. अवनु आग पुट्ट शिशुविन रूप तळॆदु आलद ऎलॆय मेलॆ मलगि, निरातङ्कवागि योगनिद्रॆयल्लि तॊडगिरुत्तानॆ. भगवन्तन योगनिद्रॆ हलवारु कल्पगळु नडॆयुत्तवॆ. बळिक, भगवन्त सङ्कल्पिसुत्तानॆ- मत्तॆ सृष्टि कार्य मॊदलागुत्तदॆ. आग, तन्न हॊट्टॆयल्लिद्द चेतनाचेतन वस्तुगळ बीजरूपवन्नु हॊरकॆडहुत्तानॆ. अदे मत्तॆ आगुव तोरिकॆ-अथवा सृष्टि.

“पर” दिन्द आचॆगॆ इरुववनु “परापर” ब्रह्मन आयुस्सु नियतवादद्दु. अदक्कॆ मॊदलु कॊनॆगळिवॆ. इवॆरडू इल्लदॆ, अनन्तकालनागि, कालस्वरूपने आगि इरुववनु भगवन्त-परापर.

परापरनाद भगवन्त ईग कृष्णनागि गोकुलदल्लि अवतरिसिद्दानॆ. अवन सौन्दर्यवन्नु वर्णिसि हेळलु साध्यविल्ल. अवनिगॆ कमलदळदन्तॆ विशालवाद कण्णुगळु; अताकर्षकवाद देहकान्ति. अवन ऒन्दॊन्दु लीलॆयू अद्भुत,आश्चर्यकर, मत्तु आनन्ददायक. यशोदॆ इवन्नॆल्ल नोडि नोडि आनन्दिसुत्ताळॆ. आदरॆ, अवळ आनन्दक्कॆ तृप्तियिल्ल. इन्नष्टु आट आडि आनन्दपडिसु-ऎन्दु आशिसुत्ताळॆ.

मगु बोरलु बिद्दु, तलॆयॆत्ति नोडुवुदु,

९०

तलॆयन्नु अत्त इत्त तिरुगिसुवुदु, तलॆ तूगुवुदु, नगुवुदु-इविष्टू ऒन्दु आट. इदन्नु “शॆङ्गीरै” बाललीलॆ ऎन्नुत्तारॆ. यशोदॆगॆ कृष्णन ई आटवन्नु नोडुवुदु बहळ इष्ट. “आडु,आडु, इन्नू आडु” ऎन्दु केळिकॊळ्ळुत्ताळॆ.

मगुवेनो शॆङ्गिरै आडुत्तानॆ, सरियॆ. आडुवाग अवन ऎदॆ कुत्तिगॆ नोवागबहुदेनो? इदु यशोदॆय शङ्कॆ. आदरॆ, भगवन्तन वक्षदल्लि नित्यवास माडुत्तिरुव लक्ष्मीदेवि इद्दळल्ला, आकॆ अल्लिये इद्दुकॊण्डु अवन क्षेमवन्नु गमनिसुवुदिल्लवॆ? ऎम्बुदु यशोदॆगॆ समाधान. अल्लदॆ, मगु तलॆ तूगुवाग अवन किवियल्लिरुव मकरगळु थळथळिसि हॊळॆयुत्तवॆ. अवुगळ प्रभॆयिन्द अवन मुखद कान्ति हॆच्चुत्तदॆ. अदन्नु नोडुव कण्णुगळिगॆ निजवागि हब्बवे. आद्दरिन्दले, कृष्णनु हॆच्चुहॆच्चागि शॆङ्गीरै आडबेकु, आडि गोकुलदवरन्नॆल्ल नलिसबेकु ऎन्दु आशिसुत्ताळॆ यशोदॆ.

कृष्णनु ऎळॆय मगुवादरू दुष्टरन्नु निग्रहिसुदक्कॆ सदा सिद्धनागिरुवनॆन्दु गोकुलदवर दृढनम्बिकॆ. आद्दरिन्द, काळगक्कॆ सिद्धवागि निन्तिरुव गूळिये (वृषभ) अवनु ऎन्दु तिळिदिद्दारॆ. मगुवादरू धैर्य, शौर्य, साहसगळिगॆ अवनु आकर.

०२ कोळरियिन्नुरुवङ्गॊण्डवुणनुडलम् कुरुदिकुऴम्बियॆऴ

विश्वास-प्रस्तुतिः - DP_६५ - ५२

कोळरियिऩ्ऩुरुवङ्गॊण्डुअवुणऩुडलम्
गुरुदिगुऴम्बियॆऴक्कूरुगिराल्गुडैवाय्।
मीळअवऩ्मगऩै मॆय्म्मैगॊळक्करुदि
मेलैयमरर्बदिमिक्कुवॆगुण्डुवर
काळनऩ्मेगमवैगल्लॊडु काल्बॊऴियक्
करुदिवरैक्कुडैयाक्कालिगळ्गाप्पवऩे।
आळ। ऎऩक्कुऒरुगाल्आडुगसॆङ्गीरै
आयर्गळ्बोरेऱे। आडुगआडुगवे। २।

मूलम् (विभक्तम्) - DP_६५

६५ कोळरियिऩ् उरुवङ् गॊण्डु अवुणऩ् उडलम् * गुरुदि कुऴम्बि ऎऴ कूर् उगिराल् कुडैवाय् *
मीळ अवऩ्मगऩै मॆय्म्मै कॊळक् करुदि * मेलै अमरर्बदि मिक्कु वॆगुण्डु वर **
काळ नऩ् मेगमवै कल्लॊडु काल् पॊऴियक् * करुदि वरै कुडैयाक् कालिगळ् काप्पवऩे *
आळ ऎऩक्कु ऒरुगाल् आडुग सॆङ्गीरै * आयर्गळ् पोरेऱे आडुग आडुगवे (२)

मूलम् - DP_६५ - ५२

कोळरियिऩ्ऩुरुवङ्गॊण्डुअवुणऩुडलम्
गुरुदिगुऴम्बियॆऴक्कूरुगिराल्गुडैवाय्।
मीळअवऩ्मगऩै मॆय्म्मैगॊळक्करुदि
मेलैयमरर्बदिमिक्कुवॆगुण्डुवर
काळनऩ्मेगमवैगल्लॊडु काल्बॊऴियक्
करुदिवरैक्कुडैयाक्कालिगळ्गाप्पवऩे।
आळ। ऎऩक्कुऒरुगाल्आडुगसॆङ्गीरै
आयर्गळ्बोरेऱे। आडुगआडुगवे। २।

Info - DP_६५

{‘uv_id’: ‘PAT_१_५’, ‘rAga’: ‘Mukhāri / मुगारि’, ’tAla’: ‘Ādi / आदि’, ‘bhAva’: ‘Mother’}

अर्थः (UV) - DP_६५

वलिमैमिक्क सिङ्गत्तिऩ् उरुवत्तै ऎडुत्तुक्कॊण्डु हिरण्यासुरऩुडैय शरीरत्तिल् रत्तम् किळरि ऎऴुम्बडियागवुम् मऱुबडियुम् अव्वसुरऩ् तऩ् मगऩाऩ पिरगलादऩै सत्यवादि ऎऩ निऩैक्कच्चॆय्यक् करुदि कूर्मैयाऩ नगङ्गळाले किऴित्तरुळिऩवऩे! मेऩ्मैबॊरुन्दिय तेवेन्दिरऩ् मिगुन्द कोबमुडऩ् वर करुत्त सिऱन्द मेगमाऩवै कल् कट्टिमऴैयैप् पॊऴिय मुऩ्ऩॊरुगालत्तिल् सॆय्ददैप् पोल् कोवर्त्तऩ किरियैक् कुडैयागक्कॊण्डु पसुक्कळै कात्तवऩे! सिऱन्द आण्बिळ्ळैये! ऎऩक्काग ऒरु मुऱै आडुग सॆङ्गीरै इडैयर्गळिऩ् पोर्क् काळैये! आडुग आडुगवे

Hart - DP_६५

You wanted to prove
what Hiraṇyan’s son Prahalādan said was true
and took the form of a man-lion
and split Hiraṇyan’s body with your sharp claws
as the Asuran’s blood flowed out and spread everywhere:
When Indra the king of gods was angry with you
because you ate the food that the cowherds had kept for him
and he made the dark clouds pour stones as rain
and the winds blow wildly,
you carried Govardhana mountain as an umbrella and protected the cows:
Shake your head and crawl for me once:
You are a bull and you fight for the cowherds: Crawl, crawl:

प्रतिपदार्थः (UV) - DP_६५

कोळरियिऩ् = वलिमैमिक्क सिङ्गत्तिऩ्; उरुवङ्गॊण्डु = उरुवत्तै ऎडुत्तुक्कॊण्डु; अवुणऩ् उडलम् = हिरण्यासुरऩुडैय शरीरत्तिल्; गुरुदि कुऴम्बि ऎऴ मीळ = रत्तम् किळरि ऎऴुम्बडियागवुम् मऱुबडियुम्; अवऩ् = अव्वसुरऩ्; मगऩै = तऩ् मगऩाऩ पिरगलादऩै; मॆय्म्मै = सत्यवादि; कॊळ करुदि = ऎऩ निऩैक्कच्चॆय्यक् करुदि; कूर् उगिराल् = कूर्मैयाऩ नगङ्गळाले; कुडैवाय्! = किऴित्तरुळिऩवऩे!; मेलै अमरर्बदि = मेऩ्मैबॊरुन्दिय तेवेन्दिरऩ्; मिक्कु वॆगुण्डु वर = मिगुन्द कोबमुडऩ् वर; काळ नऩ् मेगम् अवै = करुत्त सिऱन्द मेगमाऩवै; कल्लॊडु काल् पॊऴिय = कल् कट्टिमऴैयैप् पॊऴिय; करुदि वरै = मुऩ्ऩॊरुगालत्तिल् सॆय्ददैप् पोल्; कुडैयाक् = कोवर्त्तऩ किरियैक् कुडैयागक्कॊण्डु; कालिगळ् = पसुक्कळै; काप्पवऩे! = कात्तवऩे!; आळ! = सिऱन्द आण्बिळ्ळैये!; ऎऩक्कु ऒरुगाल् = ऎऩक्काग ऒरु मुऱै; आडुग सॆङ्गीरै = आडुग सॆङ्गीरै; आयर्गळ् = इडैयर्गळिऩ्; पोरेऱे! = पोर्क् काळैये!; आडुग आडुगवे = आडुग आडुगवे

गरणि-प्रतिपदार्थः - DP_६५ - ५२

कोळ्=अपरिमित प्रभॆयिन्द कूडिद, अरियिन्=नरहरिय, उरुवम्=रूपवन्नु, कॊण्डु=तळॆदु, अवुणन्=हिरण्यकशिपुविन, उडलम्=शरीरदल्लि, कुरुदि=रक्तवु, कुऴम्बि=दट्टवागि,ऎऴ=उक्कि हरियुत्तिरलु, अवन्=आ असुरनाद हिरण्यकशिपुवु, मीळ=मत्तॆ, महनै=तन्न मगनाद प्रह्लादन, मॆय् म्मै-सत्यतॆयन्नु, कॊळ=ऒप्पिकॊळ्ळुवन्तॆ, करुदि=इच्छिसि(आशिसि), कूर्=हरितवाद, उकिराल्=उगुरुगळिन्द, कुडैवाय्=बगॆदु हिंसिसिदवने, मेलै=मेलुगडॆ अमरर् पति= अमरर पतियाद देवेन्द्रनु, मिक्क=बहळवागि, वॆहुण्डु=कोपिसिकॊण्डु ,वर=बरलागि, काळम्=करिय, नल्=दट्टवाद(चॆन्नागि मळॆसुरिसुवन्थ), मेगम्=मोडगळाद, अवै=अवुगळन्नु, कल्लॊडु=आलिकल्लुगळिन्द कूडिद, कार्=बिरुमळॆयन्नु, पॊऴिय=सुरिसलु, करुदि=शान्तवागि योचिसि, वरै=पर्वतवन्नु, कुडैया=कॊडॆयागि, कालिहळ्=दनकरुगळन्नु, काप्पवने=रक्षिसिदवने, आळ=आळुववने(पुरुषने), ऎनक्कु=ननगॆ, ऒरुकाल्=ऒन्दु सल, शॆङ्गीरै आडुह= शॆङ्गीरै आट आडुववनागु, आयर् हळ्=गोकुलदवर, पो एऱे=काळगक्कॆ सिद्धनागिरुव वृषभने, आडुह,आडुहवे=आडुववनागु, आडुववनागु.

गरणि-गद्यानुवादः - DP_६५ - ५२

अपरिमितवाद प्रभॆयिन्द कूडिद नरहरिय रूपवन्नु तळॆदु हिरण्यकशिपुविन ऒडलिनिन्द रक्तवु दट्टवागि उक्कि हरियुत्तिरलु, आ असुरनाद हिरण्यकशिपुवु तन्न मगनाद प्रह्लादन सत्यतॆयन्नु ऒप्पिकॊळ्ळुवन्तॆ इच्छिसि,हरितवाद उगुरुगळिन्द अवनन्नु बगॆदु कॊन्दवने, मेलॆ देवेन्द्रनु

गरणि-विस्तारः - DP_६५ - ५२

९२

बहळवागि कोफिसिकॊण्डु दट्टवाद करिय मोडगळिन्द आलिकल्लुगळिन्द कूडिद बिरुसुमळॆयन्नु सुरिसलु, शान्तवागि योचिसि(गोवर्धन)पर्वतवन्नु कॊडॆयागि ऎत्तिहिडिदु, दनकरुगळन्नु रक्षिसिदवने, ऒडॆयने परमपुरुषने ननगॆ ऒन्दु सल शॆङ्गीरै आट आडुववनागु, गोकुलदवर (काळगक्कॆ सिद्धनागिरुव) वृषभने, आडु, आडुववनागु.(२)

ई पाशुरदल्लि ऎरडु विषयगळन्नु उद्धरिसलागिदॆ. ऒन्दु विषय कृष्णावतारक्कॆबहळ हिन्दॆ नडॆदद्दु. इन्नॊन्दु कृष्णावतार कालदल्लि(मुन्दॆ)नडॆयुवन्थाद्दु. हिन्दिनदु नरसिंहावतार वैभव. असुरनाद हिरण्यकशिपुविन संहारक्कागियू अवन मगनाद प्रह्लादन औद्धारक्कागियू आदद्दु. “हरि ऎल्लॆल्लि इद्दानॆ; अवनु सर्वान्तर्यामि. हरियिल्लद स्थळविल्ल”- ऎन्दु बालक प्रह्लाद नम्बिद्द. अदन्ने ऎल्ल कडॆयू सारुत्तिद्द. तन्दॆगॆ इदु सहिसदायितु. भक्त प्रह्लादनॆम्मिद्द सत्यतॆयन्नु प्रकटपडिसुवुदक्कागि आयितु नरसिंहावतार.

इन्नुकृष्णावतारदल्लि नडॆद अद्भुतद विषय. गोवलरॆल्ल वर्षक्कॊम्मॆ इन्द्रादिदेवतॆगळिगागि दॊड्ड हब्बवन्नु माडि, अवरन्नु यथेष्टवागि पूजिसि, अवरिगॆ ऎडॆकॊडुत्तिद्दरु. हीगॆ, माडदिद्दरॆ इन्द्रादिगळु अवरिगॆ कालकालक्कॆ मळॆतारदॆ, दुर्भिक्षगळन्नु तरुवरॆन्दू, अदरिन्द तमगॆ कडुकष्टगळॊदगुवुदॆन्दू गोवळरु तिळिदिद्दरु. आद्दरिन्द ई हब्ब ऒन्दु बगॆयल्लि सम्प्रदायवागित्तु. इदरल्लि सत्यतॆ इल्लदिद्दुदरिन्द बालकृष्णनिगॆ इदु सरिबीळलिल्ल. “ऎल्लियो कण्णिगॆ काणिसदॆ अडगिकॊण्डु, गोवळर कष्टसुखगळिगॆ ऒदगद इन्द्रादिदेवतॆगळिगॆ पूजॆयेकॆ? ऎडॆयेकॆ? हब्बवेकॆ? कण्णॆदुरिनल्लि ऎत्तरवागि विस्तारवागि निन्तुगोकुलद दनकरुगळिगॆ हुल्लुमेविगॆ आश्रयवागिरुव गोवर्धन पर्वतविदॆयल्ला! अदन्ने पूजिसि, अदक्कॆ ऎडॆ कॊडि; हब्ब माडि ऎलरू नलिदाडोण” ऎन्दु सलहॆ माडिद कृष्ण. हागॆये हब्ब नडॆयितु. ऎडॆ सल्लिसिदरु. कृष्णने हिरियरूप तळॆदु बॆट्टदिन्द बन्दु, ऎडॆयन्नु स्वीकरिसि, गोवळरन्नु हरसिद, ऎल्लरू हर्षगॊण्डरु. इन्द्र इदन्नॆल्ला कण्डु, गोकुलवन्ने नाशमाडिबिडबेकॆन्दू गोवळरन्नु शिक्षिसबेकॆन्दू बगॆद. कूडले कार्मोडगळिगॆ

९३

आज्ञॆ माडिद. अवु दट्टनागि गोकुलवन्नु आवरिसिदवु. एळुदिनगळ काल मिञ्चु,गुडुगु,सिडिलु, आलिकल्लुगळिन्द कूडिद ऎडॆबिदद सुरिमळॆ सुरियितु! बालकृष्णनु लीलाजालवागि गोवर्धन पर्वतवन्ने कॊडॆयन्तॆ ऎत्तिहिडिदु, अदरडियल्लि गोवळरन्नू दनकरुगळन्नू अष्टुकालवू संरक्षिसिद. इन्द्रादिगळु अल्लिगॆ बन्दु सत्यतॆयन्नु कण्डुकॊण्डु, बालकृष्णन पादगळिगॆ अड्डबिद्दु क्षमॆबेडिदरु. आमेलॆ गोवर्धन गिरिधारियादुदर कुरुहागि इन्द्रादिगळे बालकृष्णनिगॆ “गोविन्द” पट्टवन्नु कट्टि पूजिसि कॊण्डाडिदरु.

ऎरडु निरूपणॆगळल्लियू सत्यतॆय मनवरिकॆ इदॆ. मॊदलनॆयदरल्लि सत्यतॆय प्रतिपादनॆ. हरि सर्वान्तर्यामि ऎम्बुदर प्रकटणॆ. ऎरडनॆयदरल्लि सत्यक्कॆ दूरवादद्दु यावुदु, सत्य यावुदु ऎम्बुदर प्रतिपादनॆ; इदरल्लियू भगवन्त प्रकृतिरूपवाद बॆट्टदल्लू इद्दानॆ; ऎन्दरॆ, सर्वान्तर्यामि ऎम्बुदर प्रकटणॆये.

०३ नम्मुडैय नायगने

विश्वास-प्रस्तुतिः - DP_६६ - ५३

नम्मुडैनायगऩे। नाऩ्मऱैयिऩ्पॊरुळे।
नावियुळ्नऱ्कमलनाऩ्मुगऩुक्कु ऒरुगाल्
तम्मऩैयाऩवऩे। तरणिदलमुऴुदुम्
तारगैयिऩ्ऩुलगुम्दडविअदऩ्पुऱमुम्
विम्मवळर्न्दवऩे। वेऴमुम्एऴ्विडैयुम्
विरवियवेलैदऩुळ्वॆऩ्ऱुवरुमवऩे।
अम्म। ऎऩक्कुऒरुगाल्आडुगसॆङ्गीरै
आयर्गळ्बोरेऱे। आडुगआडुगवे। ३।

मूलम् (विभक्तम्) - DP_६६

६६ नम्मुडै नायगऩे नाऩ्मऱैयिऩ् पॊरुळे * नावियुळ् नऱ्कमल नाऩ्मुगऩुक्कु ऒरुगाल्
तम्मऩै आऩवऩे तरणि तलमुऴुदुम् * तारगैयिऩ् उलगुम् तडवि अदऩ् पुऱमुम् **
विम्म वळर्न्दवऩे वेऴमुम् एऴ् विडैयुम् * विरविय वेलैदऩुळ् वॆऩ्ऱु वरुमवऩे *
अम्म ऎऩक्कु ऒरुगाल् आडुग सॆङ्गीरै * आयर्गळ् पोरेऱे आडुग आडुगवे (३)

मूलम् - DP_६६ - ५३

नम्मुडैनायगऩे। नाऩ्मऱैयिऩ्पॊरुळे।
नावियुळ्नऱ्कमलनाऩ्मुगऩुक्कु ऒरुगाल्
तम्मऩैयाऩवऩे। तरणिदलमुऴुदुम्
तारगैयिऩ्ऩुलगुम्दडविअदऩ्पुऱमुम्
विम्मवळर्न्दवऩे। वेऴमुम्एऴ्विडैयुम्
विरवियवेलैदऩुळ्वॆऩ्ऱुवरुमवऩे।
अम्म। ऎऩक्कुऒरुगाल्आडुगसॆङ्गीरै
आयर्गळ्बोरेऱे। आडुगआडुगवे। ३।

Info - DP_६६

{‘uv_id’: ‘PAT_१_५’, ‘rAga’: ‘Mukhāri / मुगारि’, ’tAla’: ‘Ādi / आदि’, ‘bhAva’: ‘Mother’}

अर्थः (UV) - DP_६६

ऎङ्गळ् तलैवऩे! नाऩ्गु वेदङ्गळुक्कुम् पॊरुळायिरुप्पवऩे! नाबियिल् नल्ल कमलमलरिल् पिऱन्द पिरम्मावुक्कु ओरु समयम् वेदम् पऱिबोऩबोदु ताय्प्पासत्तुडऩ् अरुळिऩवऩे! पूलोकम् मुऴुवदुम् नक्षत्तिरलोकम् मुऴुवदुम् अदऱ्कु अप्पालुम् तिरुवडिगळाल् स्पर्चित्तु तिरिविक्किरमऩाय् वळर्न्दवऩे! कुवलयाबीडमॆऩ्ऱ याऩैयुम् एऴु रिषबङ्गळुम् उऩ्ऩै ताक्क वन्द समयत्तिले अवऱ्ऱै जॆयित्तु वन्दवऩे! कण्णे ऎऩक्काग ऒरु मुऱै आडुग सॆङ्गीरै आयर्गळिऩ् पोर्क्काळैये! आडुवाय् आडुवाय्!

Hart - DP_६६

You, our chief, the meaning of all the four Vedas
and the mother of Nānmuhan sitting on a beautiful lotus on your navel,
grew tall, crossing all the earth,
the world of the stars and anything above them for Mahābali,
conquered the elephant Kuvalayābeeḍam
and killed the seven bulls that came to fight with you:
O dear one, shake your head and crawl for me once:
You fought for the cowherds: Crawl, crawl:

प्रतिपदार्थः (UV) - DP_६६

नम्मुडै नायगऩे! = ऎङ्गळ् तलैवऩे!; नाऩ्मऱैयिऩ् = नाऩ्गु वेदङ्गळुक्कुम्; पॊरुळे! = पॊरुळायिरुप्पवऩे!; नावियुळ् = नाबियिल् नल्ल; नऱ्कमल = कमलमलरिल् पिऱन्द; नाऩ्मुगऩुक्कु = पिरम्मावुक्कु; ऒरुगाल् = ओरु समयम् वेदम् पऱिबोऩबोदु; तम्मऩै आऩवऩे! = ताय्प्पासत्तुडऩ् अरुळिऩवऩे!; तरणि तलमुऴुदुम् = पूलोकम् मुऴुवदुम्; तारगैयिऩ् उलगुम् = नक्षत्तिरलोकम् मुऴुवदुम्; अदऩ् पुऱमुम् = अदऱ्कु अप्पालुम्; तडवि = तिरुवडिगळाल् स्पर्चित्तु; विम्म वळर्न्दवऩे! = तिरिविक्किरमऩाय् वळर्न्दवऩे!; वेऴमुम् = कुवलयाबीडमॆऩ्ऱ याऩैयुम्; एऴ् विडैयुम् = एऴु रिषबङ्गळुम्; विरविय = उऩ्ऩै ताक्क; वेलैदऩुळ् = वन्द समयत्तिले; वॆऩ्ऱु वरुमवऩे! = अवऱ्ऱै जॆयित्तु वन्दवऩे!; अम्म! ऎऩक्कु ऒरुगाल् = कण्णे ऎऩक्काग ऒरु मुऱै; आडुग सॆङ्गीरै = आडुग सॆङ्गीरै; आयर्गळ् पोरेऱे! = आयर्गळिऩ् पोर्क्काळैये!; आडुग आडुगवे = आडुवाय् आडुवाय्!

गरणि-प्रतिपदार्थः - DP_६६ - ५३

नम्मुडैय=नम्म ऎल्लर नायकने=ऒडॆयने, नाल्=नाल्कु, मऱैयिन्=वेदगळ, पॊरुळे=मूलवस्तुवे, नाबियुळ्=नाभियल्लि, नल्=श्रेष्ठवाद, कमलम्=कमलदल्लि. नान् मुकनुक्कु=नाल्कु मुखगळवनिगॆ(ब्रह्मनिगॆ) ऒरुकाल्=ऒन्दु सल, तम्मानै=तायि, आनवने=आगिद्दवने, तरणि=धरणिय(भूमिय), तलम्=मेल्भागवन्नू(समतळवन्नू), मुऴुदुम्=पूर्तियागि, तारकैयिन्=नक्षत्रगळ, उलहुम्=लोकवन्नू, तडवि=तडकि(आवरिसि), अदन्=अदर, पुऱमुम्=आचॆगू, विम्म=हरडुवन्तॆ, वळर्न्दवने=बॆळॆदवने, वेऴमुम्=आनॆयन्नू(कुवलयापीड), एऴ्=एळु, विडैयुम्=वृषभगळन्नू(गूळिगळु), विरिविय= (अवु निन्न मेलॆ नुग्गि) समीपिसुत्तिरुव, वेलैत्तनुळ्= दुष्टकार्यदल्लि, वॆन्ऱु=जयगळिसि, वरुमवने=बरुववने, अम्म=स्वामिये, ऎनक्कु=ननगॆ, ऒरुकाल्=ऒन्दुसल, शॆङ्गीरै= शॆङ्गीरै आटवन्नु, आडुह=आडुववनागु, आयर्कळ्=गोवळर, पोर् एऱे=काळगद गूळिये, आडुह आडुहवे=आडुववनागु, आडुववनागु.

गरणि-गद्यानुवादः - DP_६६ - ५३

नम्मॆल्लर ऒदॆयने, नाल्कु वेदगळ मूलवस्तुवे, निन्न दिव्यनाभियल्लि हुट्टिद पवित्रकमलदल्लि जनिसिद नाल्मॊगनिगॆ ऒन्दु सल तायि आगिद्दवने, पूर्तियागि भूतळवन्नु नक्षत्रलोकवन्नू तडकि अदर आचॆगू हरडुवन्तॆ बॆळॆदवने, आनॆयन्नू एळु गूळिगळन्नू अवु निन्न मेलॆ नुग्गि बरुत्तिरुव दुष्टकार्यदल्लि जयगळिसि बरुववने, स्वामिये ननगागि ऒन्दु सल शॆङ्गीरै आटवन्नु आडुववनागु. गोवळर काळगद गूळिये, आडु आडुववनागु.(३)

गरणि-विस्तारः - DP_६६ - ५३

९५

वेद विद्यॆयन्नु ब्रह्मविद्यॆ ऎन्नुत्तारॆ- ऎन्दरॆ, अदु वेदगळिगॆ मूलवस्तुवाद परब्रह्मवन्नु कुरितु बोधिसुव विद्यॆ. नावु यारन्नु पूजिसोण? ऎम्ब जिज्ञासॆयिन्द मॊदलु माडिकॊण्डु ऒअरमपुरुषनन्नु कण्डुकॊळ्ळुववरॆगॆ ज्ञानवन्नु बोधिसुवुदु वेद. वेदद परमलक्ष्यवे भगवन्त. मानवनिगू भगवन्तनिगू इरुव सम्बन्धसामीफ्यगळन्नु तोरिसुव ज्ञानभण्डार अदु. मानवनन्नु भगवन्तन बळिगॆ करॆदॊय्युव विज्ञान. अदु भगवन्तनन्नु साकारवागियू निराकारवगियू वर्णिसुवुदु. ई कण्णुगळु अवनन्नु काणलारवु. ई वाणी अवनन्नु मुट्टदु. मनस्सु निलुकदु. नावु तिळिदिरुव ऎल्लक्किन्तलू अवनु भिन्नवादवनु. नावु तिळियदॆ इरुव ऎल्लक्किन्तलू अवनु भिन्न”. भगवन्त सत्य,अनन्त, विज्ञान घन, आनन्द, शिव, सुन्दर, परिपूर्ण, परातॊअर-इत्यादि गुणार्णव.

ऒन्दु दैनन्दिन प्रळयदल्लि भूलोकवॆल्ला जलमयवागित्तु. आग मधु मत्तुकैटभ ऎम्ब इब्बरु असुररु स्वसामर्थ्यदिन्द शेषशायियागिद्द महाविष्णुविन बळिगैदि “नम्मन्नु कॊल्लुववरे इल्ल; नमगॆ सावे इल्ल” ऎन्दु दर्पदिन्द मातनाडिदरु. आ कूडले अवरु अल्लिन्द ब्रह्मन बळिगॆ होगि अवनल्लिद्द वेदगळन्नु कद्दु जलदल्लि हुदुगिमायवादरु. ब्रह्मनिगॆ दिग्भ्रान्ति बन्तु. भगवन्तनन्नु प्रार्थिसिद. आग, महाविष्णु हयग्रीव रूपवन्नु ताळि, नीरिनल्लि मुळुगि विचित्रवाद दिव्यमधुरवाद शब्दवन्नुण्टु माडिदनु. मधुकैटभर्गॆ आश्चर्यवायितु. तम्म बळि इद्द वेदगळन्नु ऒन्दुकडॆ भद्रवागि बच्चिट्टु आकर्षकवाद शब्द बन्दुदॆल्लिन्द ऎम्बुदन्नुकण्डुकॊळ्ळलु हॊरक्कॆ बन्दरु. अदे समयदल्लि भगवन्त वेदगळन्नु बच्चिट्टद कडॆयिन्द तॆगॆदुकॊण्डु होगिब्रह्मनिगॆ मुट्टिसिदनु. भगवन्तन ई जालवन्नु मॆच्चिकॊन्द असुररु भगवन्तनल्लिगॆ बन्दु “यावुदादरू वरवन्नु केळु कॊडुत्तेवॆ”ऎन्दरु. ई समयक्कागिकादिद्द भगवन्त”नन्निन्द नीवु हतरागबेकु” ऎन्द. अवरु अदक्कॆ सम्मतिसिदरु. भगवन्तनिगॆ सन्तोषवायितु. नीवू ऒन्दु वर कॊळ्ळिरॆन्दु भगवन्त अवरन्नु केळिद. अवरॆन्दरु-”यारू सायदॆ इरुव रीतियल्लि नावु सायबेकु”. अदरन्तॆये भगवन्त अवरन्नु तन्न तॊदॆगळ नडुवॆ इरुकिसिकॊण्डु नॆग्गिसिकॊन्दु, दुष्टनिग्रह माडिदनु. कळॆदुहोद वेदगळन्नु ब्रह्मनिगॆ तन्दु कॊट्टद्दरिन्द, भगवन्त

९६

“ब्रह्मनिगॆ तायि”ऎन्दु आऴ्वाररु हेळुत्तारॆ.

भूलोकवन्नु नक्षत्रलोकवन्नू ऎरडे हॆज्जॆगळल्लि अळॆदु विजृम्भिसिद्दु त्रिविक्रमावतारदल्लि. अदु बलियन्नु उद्धरिसुवुदक्कागि. ई कतॆयन्नु आगलेहेळिदॆ.

कंसवधॆय घट्टद ऒन्दु विषय- “आनॆ”यन्नु जयिसिद्दु. कंस कृष्णन्नु कॊल्लिसुवुदक्कागि बलिष्ठवाद कुवलयापीड ऎम्ब आनॆयन्नु अवन मेलॆ नुग्गिसि, तुळिदु ऎन्दु अदर दुष्ट मावटिगनिगॆ आज्ञॆमाडिद. आदरॆ कृष्ण मावटिगनन्नु आनॆयन्नू कॊन्दु हाकिद.

इन्नु एळु वृषभगळन्नु जयिसिद कतॆ- श्रीकृष्णन अष्टमहिषियरल्लि ऒब्बळु “सत्यॆ”ऎम्बुवळु. अवळिगॆ “नीळा”ऎन्दू हॆसरु, कारण अवळु नीळादेविय अंशदिन्द जनिसिदवळु.अवळ तन्दॆ, “कुम्भ” ऎम्बवनु. अवळिगागि ऒन्दु स्वयंवरवन्नु एर्पडिसिदनु. अवळ कैहिडियबेकॆन्नुववनु तानु साकिद्द महाबलवुळ्ळ तीक्ष्णवाद कॊम्बुगळुळ्ळ एळु वृषभगळन्नु याव आयुधद सहायवू इल्लदन्तॆ, तन्न् अतोळ्बलदिन्दले जयिसि कट्टिहाकबेकु. इदु अवनिट्ट फण. श्रीकृष्णनु इदन्नु केळिदनु. अल्लिगॆ होद. लीलामात्रदिन्द अवुगळन्नु कट्टिहाकिद. इदन्नु कण्ड अनेक राजरिगॆ असूयॆ बन्तु. अवरॆल्ला ऒट्टागि कृष्णन मेलॆ नुग्गिबन्दरु. अवरन्नॆल्ला कृष्णनु निग्रहिसि, तन्न पराक्रमवन्ने कन्याशुल्कवागि माडिकॊण्डु, अनेक दासियरु चतुरङ्ग सेनॆय सहित सत्यॆयन्नु द्वारकॆगॆ करॆतन्दु, मदुवॆयादनु.

९७

०४ वानवर् ताम्

विश्वास-प्रस्तुतिः - DP_६७ - ५४

वाऩवर्दाम्मगिऴवऩ्सगडमुरुळ
वञ्जमुलैप्पेयिऩ् नञ्जमदुउण्डवऩे।
काऩकवल्विळविऩ्कायुदिरक्करुदिक्
कऩ्ऱतुगॊण्डॆऱियुम्गरुनिऱऎऩ्कऩ्ऱे।
तेऩुगऩुम्मुरऩुम्दिण्दिऱल्वॆन्नरगऩ्
ऎऩ्पवर्दाम्मडियच्चॆरुवदिरच्चॆल्लुम्
आऩै। ऎऩक्कुऒरुगाल्आडुगसॆङ्गीरै
आयर्गळ्बोरेऱे। आडुगआडुगवे। ४।

मूलम् (विभक्तम्) - DP_६७

६७ वाऩवर्दाम् मगिऴ वऩ् सगडम् उरुळ * वञ्ज मुलैप्पेयिऩ् नञ्जम् अदु उण्डवऩे *
काऩग वल् विळविऩ् काय् उदिरक् करुदिक् * कऩ्ऱु अदु कॊण्डु ऎऱियुम् करुनिऱ ऎऩ्गऩ्ऱे **
तेऩुगऩुम् मुरऩुम् तिण्दिऱल् वॆन्नरगऩ् * ऎऩ्बवर् ताम् मडियच् चॆरु अदिरच् चॆल्लुम् *
आऩै ऎऩक्कु ऒरुगाल् आडुग सॆङ्गीरै * आयर्गळ् पोरेऱे आडुग आडुगवे (४)

मूलम् - DP_६७ - ५४

वाऩवर्दाम्मगिऴवऩ्सगडमुरुळ
वञ्जमुलैप्पेयिऩ् नञ्जमदुउण्डवऩे।
काऩकवल्विळविऩ्कायुदिरक्करुदिक्
कऩ्ऱतुगॊण्डॆऱियुम्गरुनिऱऎऩ्कऩ्ऱे।
तेऩुगऩुम्मुरऩुम्दिण्दिऱल्वॆन्नरगऩ्
ऎऩ्पवर्दाम्मडियच्चॆरुवदिरच्चॆल्लुम्
आऩै। ऎऩक्कुऒरुगाल्आडुगसॆङ्गीरै
आयर्गळ्बोरेऱे। आडुगआडुगवे। ४।

Info - DP_६७

{‘uv_id’: ‘PAT_१_५’, ‘rAga’: ‘Mukhāri / मुगारि’, ’tAla’: ‘Ādi / आदि’, ‘bhAva’: ‘Mother’}

अर्थः (UV) - DP_६७

तेवर्गळ् मगिऴुम्बडि वलिमै मिक्क सगडासुरऩ् उरुळुम्बडियागवुम् वञ्जग ऎण्णम् कॊण्ड पूदऩैयिऩ् विषप्पालै अमिर्दमॆऩ परुगिऩवऩे! काट्टिलुळ्ळ परुत्त विळामरत्तिऩ् काय्गळै उदिरुम्बडि कऩ्ऱाऩ अन्द वत्सासुरऩैक् कैयिल् ऎडुत्तु विळविऩ् मेल् ऎऱिन्दवऩाय् कऱुत्त निऱत्तैयुडैय ऎऩ् कण्मणिये! तेऩुगासुरऩुम् मुरासुरऩुम् तिण्मैयाऩ वलिमै मिक्क नरगासुरऩ् पोऩ्ऱ अऩैवरुम् मडिय कळम् अदिरच् चॆल्लुम् पोरिले याऩै पोऩ्ऱवऩे! ऎऩक्काग ऒरु मुऱै आडुग सॆङ्गीरै पोर्क् काळैये! आडुग आडुगवे

Hart - DP_६७

You fought with Sakaṭāsuran and killed him
as the gods in the sky rejoiced,
drank the poison from the breasts
of the cunning devil Putanā and killed her,
threw Vathsāsuran when he came as a calf
onto Kabithāsuran when he stood disguised as a wood-apple tree
and killed both of them
and, mighty as an elephant, you fought with the strong
Asurans Thenahan, Muran and cruel Vennarahan
in a terrible battle and killed all of them:
O dear one, shake your head and crawl for me once:
You are a bull and you fight for the cowherds: Crawl, crawl:

प्रतिपदार्थः (UV) - DP_६७

वाऩवर् ताम् मगिऴ = तेवर्गळ् मगिऴुम्बडि; वऩ् सगडम् = वलिमै मिक्क सगडासुरऩ्; उरुळ = उरुळुम्बडियागवुम्; वञ्जमुलै = वञ्जग ऎण्णम् कॊण्ड; पेयिऩ् = पूदऩैयिऩ्; नञ्जु अमुदु = विषप्पालै; उण्डवऩे! = अमिर्दमॆऩ परुगिऩवऩे!; काऩग वल् = काट्टिलुळ्ळ परुत्त; विळविऩ् = विळामरत्तिऩ्; काय् उदिरक् करुदि = काय्गळै उदिरुम्बडि; कऩ्ऱु = कऩ्ऱाऩ अन्द वत्सासुरऩैक्; अदु कॊण्डु = कैयिल् ऎडुत्तु; ऎऱियुम् = विळविऩ् मेल् ऎऱिन्दवऩाय्; करुनिऱ = कऱुत्त निऱत्तैयुडैय; ऎऩ् कऩ्ऱे! = ऎऩ् कण्मणिये!; तेऩुगऩुम् मुरऩुम् = तेऩुगासुरऩुम् मुरासुरऩुम्; तिण् तिऱल् = तिण्मैयाऩ; वॆन्नरगऩ् = वलिमै मिक्क नरगासुरऩ्; ऎऩ्बवर् ताम् मडिय = पोऩ्ऱ अऩैवरुम् मडिय; सॆरु अदिरच् चॆल्लुम् = कळम् अदिरच् चॆल्लुम्; युत्तत्तिले = पोरिले; आऩै! = याऩै पोऩ्ऱवऩे!; ऎऩक्कु ऒरुगाल् = ऎऩक्काग ऒरु मुऱै; आडुग सॆङ्गीरै = आडुग सॆङ्गीरै; आयर्गळ् पोरेऱे! = पोर्क् काळैये!; आडुग आडुगवे = आडुग आडुगवे

गरणि-प्रतिपदार्थः - DP_६७ - ५४

वानवर् ताम्=देवतॆगळॆल्ल, महिऴ=सन्तोषिसुवन्तॆ, वल्=बलवुळ्ळ, शकटम्=शकटनु, उरुळ= मुरिदु उरुळलु, वञ्चकम्=वञ्चनॆयिन्द कूडिद, पेयिन्=राक्षसियम् मुलै=मॊलॆय, नञ्जु=विषवन्नु, अमुदु=अमृतवागिरुवन्तॆ, उण्दवने=उण्डवने, कानकम्=काडिनल्लिरुव, वल्=बलयुतवाद (चॆन्नागि बॆळॆदिरुव), विळविन्=बेलद मरद, काय्=कायिगळु, उदिर= उदुरिसलु, करुदि=इष्टपट्टु, कन्ऱु=करुवु, अदु=अदन्नु, कॊण्डु=हिडिदुकॊण्डु, ऎऱियुम्=ऎसॆदवनाद, करु=करिय, निऱम्=बण्णदवनाद, ऎन्=नन्न, कन्ऱे=करुवे, देनुकनुम्= धेनुकासुरनू, मुरनुम्=मुरासुरनू, तिण्=स्थैर्यवन्नू, तिऱल्=शक्तियन्नू, वॆम्=क्रौर्यवन्नू हॊन्दिद, नरकन्=नरकासुरनू, ऎन् पवर्= ऎम्बवरु, ताम्=अवरुगळु, मडिय=नडुगुवन्तॆ, चॆल्लुम्=नडॆयुव, आनै=आनॆयन्तॆ पराक्रमिये, ऎनक्कू=ननगागि, ऒरुकाल्=ऒन्दु सल, शॆङ्गीरै=शॆङ्गीरै आटवन्नु, आडुह=आडुववनागु, आयर्गळ्=गोकुलदवर, पोर् एऱेाळगद गूळिये, आडुहवाडुहवे=आडुववनगु, आडुववनागु

गरणि-गद्यानुवादः - DP_६७ - ५४

९८

गरणि-विस्तारः - DP_६७ - ५४

देवतॆगळॆल्लरू सन्तोषिसुत्तिरलि बलशालियाद शकटनु मुन्दु उरुळलु वञ्चकळाद राक्षसिय मॊलॆय नञ्जन्नु अमृतदन्तॆ उण्डवने, काडिनल्लिरुव बलिष्ठवागि बॆळॆदिरुव बेलद मरद कायिगळु उदुरिसलु इष्टपट्टु करुवॊन्दन्नु हिडिदुकॊण्डु ऎसॆदवनाद करियबण्णद नन्न करुवे, धेनुकनू, मुरनू, स्थैर्यशक्ति क्रौर्यगळन्नुळ्ळ नरकनू मडियुव हागॆ युद्धदल्लि नडुगुवन्तॆ नडगॆयुळ्ळ आनॆयन्थ पराक्रमॊये ननगागि ऒन्दु सल शॆङ्गीरै आट आडुववनागु; गोकुलदवर काळगद गूळिये, आडु,आडुववनागु.(४)

“शत्रु बलियलु, बॆळॆयलु बिडबारदु;मॊळकॆयल्ले चिवुटिबिडबेकु”- हीगॆ योचिसिद कंस; ऎल्लियो बॆळॆयुत्तिरुव” तन्न शत्रुवाद कृष्णनन्नु कुरितु, अदक्कागि तन्नवराद असुररन्नू राक्षरन्नू ऒबॊब्बनन्नागि कळुहिसिद. मॊदलु बन्दवळु पूतनि. ऎळॆय कन्दनाद कृष्णनिगॆ विषद हालन्नूडि कॊल्लबेकॆन्दु. आदरॆ, कृष्णनु आ विषद हालन्नु मॠतदन्तॆ कुडिदु, अवळ प्राणवन्ने हीरिबिट्ट. आमेलॆ बन्द शकटासुर. बण्डिय रूपदल्लि बन्दु मलगिसुव ऎळॆय मगुविन मेलॆ हरिदु अदन्नु कॊन्दुबिडबेकॆन्दु. कृष्ण तन्न पुट्ट कालन्नु झाडिसि ऒदॆद बण्डि मुरिदु बित्तु. शकटनु हतनाद.

हीगॆ शत्रुसंहारक्कॆन्दु असुररु ऒब्बरागुत्तलॊब्बरु बरुत्तले इद्दरु. अवरु कृष्णनु होद कडॆयॆल्ला हिम्बालिसुत्ता बन्दरु. आदरॆ, यारू अवनिगॆ कॆडकु माडलुआगलिल्ल. कॊल्ललु बन्द अवरे नाशवादरु. ई पाशुरदल्लि इन्नुकॆलवर विषय बरुत्तदॆ.

कृष्ण स्वल्प दॊड्डवनाद मेलॆ, दनकरुगळन्नट्टिकॊण्डु अवुगळन्नु मेयिसुवुदक्कागि काडिगॆ गोवळ बालकर जॊतॆयल्लि अवनू होगुत्तिद्द. कृष्णनन्नु कॊल्लबेकॆन्दु कंस तन्नवराद असुररन्नु अल्लिगू कळुहिसिद. अवरुबालकरिगॆ

९९

आशॆ तरुव रूपगळन्नु तळॆदु, अथवा अवरु तिन्नलु आशॆपडुव स्थळगळल्लिद्दु समय कायुवरु. गोवळ बालकरू कृष्णनू अल्लिगॆ बन्दरॆ साकु, अवरन्नु कॊन्दुबिदबहुदु. हीगॆ अवर योचनॆ.

वनदल्लि(काडिनल्लि) ऒन्दु कडॆ पुष्टवागि बॆळॆदिद्द बेलदमरवॊन्दु अदर तुम्ब जगियुव हण्णुगळु. बहळ सुवासनॆ. बायियल्लि नीरु तरुवन्थाद्दु. गोवळरिगॆ अदर हण्णुगळन्नु तिन्नबेकॆम्ब आशॆ. ऒन्दु दिन, अदर समीपदल्लि तम्म दनकरुगळन्नुमेयिसुत्तिद्दरु. करुगळ मन्दॆयल्लि हॊसदॊन्दु करु बन्दु सेरिकॊण्डद्दन्नु चाणाक्षनाद कृष्ण गमनिसिद. अदर दुष्ट चेष्टॆगळिन्द इतर साधुकरुगळिगॆ तॊन्दरॆयागुत्तित्तु ऎम्बुदन्नु अवनु गमनिसिद. कूडले अवनु अदर हिङ्गालुगळॆरडन्नु ऒट्टागि हिडिदुकॊण्ड. गिरगिरनॆ अदन्नु सुत्तिसि बीसि दूरक्कॆ ऎसॆदुबिट्ट. अदु बेलदमरद मेलॆ बित्तु. अदरिन्द चॆन्नागि हण्णाद बेलदहण्णुगळु हेरळवागि उदुरिदवु. गोवळरु हण्णुगळन्नु तृप्तियागि तिन्दरु. कृष्णन ई लीलॆयिन्द मडिदवरु इब्बरु असुररु. इब्बरू कंसनकडॆयवरु- कपित्थासुर, मत्तु वत्सासुर-बेलदमरद रूपदवनू मत्तु करुविन रूपदवनु.

इन्नॊन्दु सल गोवळरु तम्म दनकरुगळन्नु मेयिसलु ताळॆयवनद बळिगॆ बन्दरु. अल्लि बॆळॆदिद्द ताळॆयहण्णुगळु अवर बायल्लि नीरॊडॆयुत्तित्तु. आदरॆ वनवन्नु ऒब्ब असुर कायुत्तिद्द. कत्तॆय आकार तळॆदवनाद्दरिन्द अवनिगॆ धेनुक ऎन्दु हॆसरु. वनदॊळक्कॆ बन्दवरन्नॆल्ला तन्न हिङ्गालुगळिन्द ऒदॆदु कॊन्दुबिडुत्तिद्द धेनुक. कृष्णनु तन्न जॊतॆगाररन्नॆल्ला ताळॆयवनदॊळक्कॆ करॆदॊय्द. अवरु यथेष्टवागि हण्णुगळन्नु आरिसिकॊण्डु तिन्नलु मॊदलुमाडिदरु. अदु धेनुकनिगॆ तिळियितु. इदे सुसमयवॆन्दु बगॆदु धेनुकनु कृष्णनन्नु तन्न हिङ्गालुगळिन्द ऒदॆदनु. कूदले कृष्णनु अदर

१००

हिङ्गालुगळन्ने हिडिदुकॊण्डु ऎत्ति गिरगिरने तिरुगिसि बीसि ताळॆयमरगळ मेलॆ बीळुवन्तॆ ऎसॆदनु. इदरिन्द धेनुकनू मडिदनु; ताळॆय वनवू हाळोआयितु.

इन्नु, ई पाशुरदल्लि बरुवुदु मुरासुर, नरकासुरर वधॆय विषय. इदु कंसवधॆ आद बळिकिनदु. लोककण्टकरागि मत्तरागि वर्तिसुत्तिद्द ई असुरर संहार अनिवार्यवागित्तु. आद्दरिन्द धर्मरक्षणॆगागि, दुष्टशिक्षणॆगागि, अवतारद उद्देशसाधनॆगागि, कृष्ण अवरन्नु कॆणकि, ऎदुरिसिकॊन्दनु. नरकासुर महापराक्रमि. तन्न मायाशक्तियिन्द तन्न राजधानियाद प्राग्जोतिषपुरद सुत्तलू ऐदु बगॆय दुर्गगळन्नु निर्मिसिकॊण्डु अदन्नु अजेयवनागि माडिकॊण्डिद्द. तन्न दुष्टतनदिन्द देवेन्द्रन तायियाद अदितिय किवियोलॆगळन्नू, वरुणन राजचिह्नॆयाद राजछत्रवन्नू बलात्कारदिन्द कित्तुतन्दिद्द. मेरु पर्वतद शिखरभागवाद “महामणि”ऎम्ब भागवन्नु कित्तु बेरॊन्दॆडॆगॆ सागिसिद्दनु. वैजयन्तिमालॆयन्नु अपहरिसिद्दनु. अल्लदॆ, साविरारु मन्दि राजकन्यॆयरन्नु अपहरिसिकॊण्डु बन्दु सॆरहाकिकॊण्डिद्दनु. ई नरकासुरनिगॆ मुरासुरनॆम्ब मन्त्रि. अवनू बहळ समर्थनु. इवरिब्बर कष्टकोटलॆगळन्नु सहिसलारदॆ, देवेन्द्रनु श्रीकृष्णनल्लि मॊरॆयिट्टनु. कृष्णनु सत्यभामॆयॊडनॆ गरुडारूढनागि प्राग्जोतिषपुरक्कॆ होदनु. अदर दुर्गगळन्नॆल्ला भेदिसिदनु. तन पाञ्चजन्यवन्नु ऊदि अवरन्नु युद्धक्कॆ करॆदनु. मॊदलु बन्दनु मुरासुर. तन्न शास्त्रास्त्र सामर्थ्यवॆल्ल व्यर्थवादद्दन्नु कण्डु मुरनु तन्न तोळ्बलदिन्दले कृष्णन मेलॆ ऎरगिदनु. कृष्णनु अवनन्नु तन्न चक्रायुधदिन्द संहरिसिदनु. बळिक, नरकासुरन एळुमन्दि गण्डुमक्कळु कृष्णनॊडनॆ युद्धक्कॆ बन्दरु. अवरू मडियलु, नरकासुरने युद्धक्कॆ निन्तनु. बहळ पराक्रमदिन्द युद्धमाडीदरू कृष्णनन्नु जयिसलारदॆ अवन चक्रायुधदिन्द मडिदनु. अवन तायियाद भूदेवि बन्दु अवनु अपहरिसिद्दन्नॆल्ला कृष्णनिगॆ हिन्दक्कॆ कॊट्टुबिट्टु, नरकासुरन कडॆय मगनन्नु कापाडॆन्दु बेडिकॊण्डळु. अनन्तर, अवनु सॆरॆयिट्टद हदिनारुसाविरद ऒन्दुनूरु राजकन्यॆयरन्नु सॆरॆयिन्द बिडिसि, मङ्गळस्नान माडिसि, वस्त्रभूषणगळन्नु तॊडिसि, ऎल्लरन्नू द्वारकॆगॆ

१०१

कळुहिसि अवर अभीष्टदन्तॆ अवरन्नॆल्ल मदुवॆयादनु.

०५ मत्तळवुन्तयिरुम् वार्

विश्वास-प्रस्तुतिः - DP_६८ - ५५

मत्तळवुम्दयिरुंवार्गुऴल्नऩ्मडवार्
वैत्तऩनॆय्गळवाल्वारिविऴुङ्गि ऒरुङ्गु
ऒत्तइणैमरुदम्उऩ्ऩियवन्दवरै
ऊरुगरत्तिऩॊडुम्उन्दियवॆन्दिऱलोय्।
मुत्तिऩिळमुऱुवल्मुऱ्ऱवरुवदऩ्मुऩ्
मुऩ्ऩमुगत्तणियार्मॊय्गुऴल्गळलैय
अत्त। ऎऩक्कुऒरुगाल्आडुगसॆङ्गीरै
आयर्गळ्बोरेऱे। आडुगआडुगवे। ५।

मूलम् (विभक्तम्) - DP_६८

६८ मत्तु अळवुन् दयिरुम् वार्गुऴल् नऩ्मडवार् * वैत्तऩ नॆय् कळवाल् वारि विऴुङ्गि * ऒरुङ्गु
ऒत्त इणैमरुदम् उऩ्ऩिय वन्दवरै * ऊरु करत्तिऩॊडुम् उन्दिय वॆन्दिऱलोय् **
मुत्तिऩ् इळमुऱुवल् मुऱ्ऱ वरुवदऩ्मुऩ् * मुऩ्ऩ मुगत्तु अणिआर् मॊय्गुऴल्गळ् अलैय *
अत्त ऎऩक्कु ऒरुगाल् आडुग सॆङ्गीरै * आयर्गळ् पोरेऱे आडुग आडुगवे (५)

मूलम् - DP_६८ - ५५

मत्तळवुम्दयिरुंवार्गुऴल्नऩ्मडवार्
वैत्तऩनॆय्गळवाल्वारिविऴुङ्गि ऒरुङ्गु
ऒत्तइणैमरुदम्उऩ्ऩियवन्दवरै
ऊरुगरत्तिऩॊडुम्उन्दियवॆन्दिऱलोय्।
मुत्तिऩिळमुऱुवल्मुऱ्ऱवरुवदऩ्मुऩ्
मुऩ्ऩमुगत्तणियार्मॊय्गुऴल्गळलैय
अत्त। ऎऩक्कुऒरुगाल्आडुगसॆङ्गीरै
आयर्गळ्बोरेऱे। आडुगआडुगवे। ५।

Info - DP_६८

{‘uv_id’: ‘PAT_१_५’, ‘rAga’: ‘Mukhāri / मुगारि’, ’tAla’: ‘Ādi / आदि’, ‘bhAva’: ‘Mother’}

अर्थः (UV) - DP_६८

नीण्ड तलैमुडियै युडैय अच्चम् नाणम् मडम् पोऩ्ऱ नऱ्कुणप् पॆण्गळ् सेमित्तु वैत्तवैगळाऩ मत्ताले कडैयप्पट्ट तयिरैयुम् नॆय्यैयुम् कळ्ळत्तऩमाग वयिऱार उण्डु उऩ्ऩैत् ताक्क वेण्डुमॆऩ्गिऱ ऒरेमादिरियाऩ ऎण्णम् कॊण्ड इरट्टै मरुदमरमाय् वन्दुनिऩ्ऱ असुरर्गळै तुडैगळालुम् कैगळालुम् विऴुम्बडि तळ्ळिऩ असात्तिय वलिमैयुडैयवऩे! मुत्तुप्पल् तोऩ्ऱ पुऩ्मुऱुवल् मुऴुमैयाग वॆळिवरुवदऱ्कु मुऩ्ऩे मुऩ् मुगत्तिल् अऴगाऩ अडर्त्तियाऩ कुऴल्गळ् असैयुम्बडि अप्पऩे! ऎऩक्काग ऒरु तडवै आडुग सॆङ्गीरै! आयर्गळिऩ् पोर्क्काळैये! आडुवाय् आडुवाय्

Hart - DP_६८

Mighty, you kicked with your legs
and fought with your hands the two Asurans
when they came as marudam trees
and stole and swallowed yogurt and ghee
kept by the beautiful cowherd women with long curly hair:
You do not know how to smile
with your pearl-like small teeth yet:
You crawl and dance
as your beautiful thick hair sways:
O dear one, shake your head and crawl for me once:
You are a bull and you fight for the cowherds: Crawl, crawl:

प्रतिपदार्थः (UV) - DP_६८

वार्गुऴल् = नीण्ड तलैमुडियै युडैय; नऩ् = अच्चम् नाणम् मडम् पोऩ्ऱ; मडवार् = नऱ्कुणप् पॆण्गळ्; वैत्तऩ = सेमित्तु वैत्तवैगळाऩ; मत्तु अळवुम् = मत्ताले कडैयप्पट्ट; तयिरुम् नॆय् = तयिरैयुम् नॆय्यैयुम्; कळवाल् = कळ्ळत्तऩमाग; वारि विऴुङ्गि = वयिऱार उण्डु; उऩ्ऩिय = उऩ्ऩैत् ताक्क वेण्डुमॆऩ्गिऱ; ऒरुङ्गु ऒत्त = ऒरेमादिरियाऩ ऎण्णम् कॊण्ड; इणैमरुदम् = इरट्टै मरुदमरमाय्; वन्दवरै = वन्दुनिऩ्ऱ असुरर्गळै; ऊरु करत्तिऩॊडुम् = तुडैगळालुम् कैगळालुम्; उन्दिय = विऴुम्बडि तळ्ळिऩ; वॆन्दिऱलोय्! = असात्तिय वलिमैयुडैयवऩे!; मुत्तिऩ् = मुत्तुप्पल्; इळ मुऱुवल् = तोऩ्ऱ पुऩ्मुऱुवल्; मुऱ्ऱ = मुऴुमैयाग; वरुवदऩ् मुऩ् = वॆळिवरुवदऱ्कु मुऩ्ऩे; मुऩ्ऩ मुगत्तु = मुऩ् मुगत्तिल्; अणि आर् = अऴगाऩ; मॊय् कुऴल्गळ् = अडर्त्तियाऩ कुऴल्गळ्; अलैय = असैयुम्बडि; अत्त! ऎऩक्कु ऒरुगाल् = अप्पऩे! ऎऩक्काग ऒरु तडवै; आडुग सॆङ्गीरै = आडुग सॆङ्गीरै!; आयर्गळ् पोरेऱे! = आयर्गळिऩ् पोर्क्काळैये!; आडुग आडुगवे = आडुवाय् आडुवाय्

गरणि-प्रतिपदार्थः - DP_६८ - ५५

वार्=उद्दवागिरुव, कुऴल्=तलॆगूदलुळ्ळ, नल्=ऒळ्ळॆय, मडवार्=हॆङ्गसरु , वैत्तन=शेखरिसि इट्टिद्द, मत्तु =कडगोलन्नु, अळवुम्=कडॆयलु, मुळुगिसबहुदादष्टु परिमितिय, तयिरुम्=मॊसरन्नू, नॆय्=तुप्पवन्नू, कळवाल्=कळ्ळतनदिन्द(यारिगू तिळियद हागॆ), वारि=कैतुम्ब देविकॊण्डु, विऴुङ्गि=नुङ्गि, उन्निय=उन्नतवाद, ऒरुङ्गु=ऒट्टीगॆ कूडि, एककालदल्लि, ऒन्दे समनागि, ऒत्त=ऒप्पुवन्तॆ, इणै=अवळिजवळियाद,, मरुतम्=अर्जुनवृक्षगळ रूप तळॆदु, वन्दवरै=बन्दवरन्नु, ऊरु=तॊडॆगळिन्द करत्तिनॊडुम्=कैगळिन्दलू, उन्दिय=तळ्ळिहाकिद, वॆम्=बलवुळ्ळ, तिऱलोय्= जयशालिये, अत्त=अप्पने, मुत्तु=मुद्दिसिबिडबेकॆन्नुवष्टु(मुद्दुमाडुवष्टु)

गरणि-गद्यानुवादः - DP_६८ - ५५

१०२

गरणि-प्रतिपदार्थः - DP_६८ - ५५

इन्=इनिदाद(आकर्षकवाद, हितवाद), इळ=कोमलवाद, मुऱुवल्=मुसिनगुवन्नु,(मन्दहासवु), मुट्र=सम्पूर्णवागि, वरुवदन्=काणिसिकॊळ्ळुवदक्कॆ, मुन्=मुञ्चितवागिये, मुकत्तु=मुखद, मुन्नम्=मुम्भागद, अणि=सुन्दरवाद, आर्=हॊळपुळ्ळ, मॊय्=दट्टवाद, कुऴल् गळ्=कुरुळुगळु, अलैय= अलुगाडुत्तिरुव हागॆ, ऎनक्कू=ननगागि, ऒरुकाल्=ऒन्दु सल, आडुह शॆङ्गीरै=शॆङ्गीरै आटवाडुववनागु, आयर्हळ्= गोकुलदवर, पोर् एऱे=काळगद गूळिये, आडुह,आडुहवे= आडु,आडुववनागु.

गरणि-गद्यानुवादः - DP_६८ - ५५

निडिदाद तलॆगूदलुळ्ळ ऒळ्ळॆय हॆङ्गसरु शेखरिसि इट्टिद्द कडगोलिन अळतॆयष्टु परिमितिय मॊसरन्नू तुप्पवन्नू यारू अरियदन्तॆ कैतुम्ब देविदेवि नुङ्गि, उन्नतवाद ऒट्टिगॆ जॊतॆगूडि एककालदल्लि ऒन्दे समनागि ऒप्पुवन्तॆ, अवळिजवळियाद, अर्जुनवृक्षगळ रूपतळॆदु बन्दवरन्नु तॊडॆगळिन्दलू कैगळिन्दलू तळ्ळि हाकिद बलिष्ठनाद जयशालिये, अप्पने, मुद्दुमाडुवष्टु इनिदाद कोमल मन्दहासवु पूर्तियागि काणिसिकॊळ्ळुवुदक्कॆ मुञ्चितवागिये मुखद मुम्भागद सुन्दरवाद हॊळॆयुव दट्टवाद कुरुळुगळु अलुगाडुत्तिरुवन्तॆ ननगागि ऒन्दु सल शॆङ्गीरै आडुववनागु, गोकुलदवर काळगद गूळिये आडु, आडुववनागु.(५)

गरणि-विस्तारः - DP_६८ - ५५

ई पाशुरवॆल्ल अवळि मरगळागि बॆळॆदिद्दवर शापविमोचनॆय विषय. नळकूबर, मणिग्रीव ऎम्ब इब्बरु दिक्पालकनाद कुबेरन मक्कळु. अवरु धनमत्तरागि, मधुमत्तरागि, स्वेच्छाविहारिगळागि,स्त्रिलोलरागि वर्तिसुत्तिद्दद्दु ऒन्दु समय. आग, नारदमहर्षिगळन्नु अवरु कण्डरू, अवरु विवेचनॆयिन्द वर्तिसलिल्ल. आद्दरिन्द नारदमहर्षिगळु अवरन्नु शपिसिदरु. मत्तु शापद मूलक अवरिगॆ अनुग्रहमाडिदरु; अवरीर्वरू अवळिमरगळागिरबेकॆन्दू, मुन्दॆ श्रीकृष्णनु अवरन्नु विमोचनॆगॊळिसुवनॆन्दू शपिसिदरु. अन्तॆये

१०३

अवरु गोकुलदल्लि अवळि मत्तिमरगळागि बॆळॆयुत्तिद्दरु. श्रीकृष्णनु गोकुलदल्लि तन्न बाललीलॆगळन्नु नडसुत्त बॆळॆयुत्तिरुवाग, ऒन्दु दिन मगुवाद अवनु माडिद तप्पिगागि तायि यशोदॆ अवनन्नु ऒन्दु ऒरळूकल्लिगॆ बिगिदु, तन्न मनॆगॆलसक्कॆन्दु ऒळक्कॆ होदळु. मगुवु अम्बॆगालिट्टुकॊण्डु ऒरळुकल्लन्नू तन्नॊडनॆ ऎळॆदुकॊण्डु हॊरट. आ अवळि मरगळ बळिगॆ बन्द. ऎरडु मरगळनडुवॆ इद्द सन्दिनल्लि अवनु तूरिद. ऒरळकल्लु तडॆदुकॊण्डितु. अदन्नू जग्गि ऎळॆद. आ ऎरडु मरगळू भयङ्करवागि सद्दु माडुत्ता मुरिदुबिद्दवु. नगुत्तिद्द कृष्णन मुन्दॆ, शापविमोचनॆ हॊन्दिद नळकूबरनू मणिग्रीवनू निन्तु भक्तियिन्द अवनन्नु स्तुतिसि, बीळ्कॊण्डरु.

पाशुरदल्लि कडगोलिन अळतॆयष्टु परिमितिय मॊसरन्नू तुप्पवन्नू यारू अरियदन्तॆ कैतुम्ब देविदेवि तिन्द बळिक दष्टपुष्टवागि,सरिसरियागि ऎत्तरवागि बॆळॆद अवळि मत्तिमरगळन्नु तन्न तॊडॆ कैगळिन्द तळ्ळि हाकिद जयशालि बालकृष्ण ऎन्नुत्तारॆ आऴ्वाररु. मितिमीरि उण्ड मॊसरु तुप्पदिन्द मरगळन्नु उरुळिसुव अद्भुत सामर्थ्य आ पुट्ट कैगळिगू तॊडॆगळिगू बन्दितो? इल्लवे मरगळन्नु उरुळिसिद्दरिन्द अवनु उन्दद्दॆल्ल अरगि होयितो? हेगो! अन्तु, यशोदॆय मुन्दॆ अवनु शॆङ्गीरै आडुवाग अवन चॆलुवाद दट्टवाद मुङ्गुरुळु मुखद मेलॆ आडुत्ता शोभिसबेकु. मुखदल्लि कोमलवाद मन्दहास मनोहरवागि नर्तिसुत्तिरबेकु. अङ्गाङ्गगळ चलनॆयिन्द नोडुववर आनन्द हॆच्चबेकु-ऎन्नुत्तारॆ आऴ्वाररु.

०६ कायमलर् निऱवा

विश्वास-प्रस्तुतिः - DP_६९ - ५६

कायमलर्निऱवा। करुमुगिल्बोलुरुवा।
काऩकमामडुविल्गाळियऩुच्चियिले
तूयनडम्बयिलुंसुन्दरऎऩ्सिऱुवा।
तुङ्गमदक्करियिऩ्कॊम्बुबऱित्तवऩे।
आयमऱिन्दुबॊरुवाऩ्ऎदिर्वन्दमल्लै
अन्तरमिऩ्ऱियऴित्ताडियदाळिणैयाय्।
आय। ऎऩक्कुऒरुगाल्आडुगसॆङ्गीरै
आयर्गळ्बोरेऱे। आडुगआडुगवे। ६।

मूलम् (विभक्तम्) - DP_६९

६९ काय मलर्निऱवा करुमुगिल् पोल् उरुवा * काऩग मा मडुविल् काळियऩ् उच्चियिले *
तूय नडम् पयिलुम् सुन्दर ऎऩ्सिऱुवा * तुङ्ग मदक्करियिऩ् कॊम्बु पऱित्तवऩे *
आयम् अऱिन्दु पॊरुवाऩ् ऎदिर्वन्द मल्लै * अन्तरम् इऩ्ऱि अऴित्तु आडिय ताळिणैयाय् *
आय ऎऩक्कु ऒरुगाल् आडुग सॆङ्गीरै * आयर्गळ् पोरेऱे आडुग आडुगवे (६)

मूलम् - DP_६९ - ५६

कायमलर्निऱवा। करुमुगिल्बोलुरुवा।
काऩकमामडुविल्गाळियऩुच्चियिले
तूयनडम्बयिलुंसुन्दरऎऩ्सिऱुवा।
तुङ्गमदक्करियिऩ्कॊम्बुबऱित्तवऩे।
आयमऱिन्दुबॊरुवाऩ्ऎदिर्वन्दमल्लै
अन्तरमिऩ्ऱियऴित्ताडियदाळिणैयाय्।
आय। ऎऩक्कुऒरुगाल्आडुगसॆङ्गीरै
आयर्गळ्बोरेऱे। आडुगआडुगवे। ६।

Info - DP_६९

{‘uv_id’: ‘PAT_१_५’, ‘rAga’: ‘Mukhāri / मुगारि’, ’tAla’: ‘Ādi / आदि’, ‘bhAva’: ‘Mother’}

अर्थः (UV) - DP_६९

कायाम्बूप् पोऩ्ऱ निऱत्तैयुडैयवऩे! काळमेगम् पोऩ्ऱ उरुवत्तैयुडैयवऩे! काट्टिल् पॆरिय मडुविऩुळ्ळिरुन्द काळियनागत्तिऩुडैय तलैयिऩ्मीदु रम्मियमाऩ नर्त्तऩम् पण्णिऩ अऴगाऩ ऎऩ् कण्मणिये! उयरमाऩ मदम् पिडित्त कुवलयाबीडम् ऎऩऩुम् याऩैयिऩ् तन्दङ्गळै मुऱित्तवऩे! मऱ्पोर् सॆय्युम् वगैयऱिन्दु युत्तम् सॆय्वदऱ्काग ऎदिर्त्तुवन्द मल्लर्गळै उऩक्कु ऒरु अबायमुमिल्लादबडि अऴित्तु अऴगिय इरु पादत्तिऩऩाय्! आयऩे! ऎऩक्काग ऒरु तडवै आडुग सॆङ्गीरै आयर्गळिऩ् पोर्क् काळैये! आडुग आडुगवे

Hart - DP_६९

You are colored like a dark kāyām flower or a dark cloud:
O my little child, you danced on the snake Kalingan
in a deep pool in the forest,
took away the tusks of the strong rutting elephant Kuvalayābeeḍam,
and when the wresters sent by Kamsan came to fight with you
looking for the right time, you fought with them and killed them
and danced with your two feet:
O dear cowherd! Shake your head and crawl for me once:
You are a bull and you fight for the cowherds: Crawl, crawl:

प्रतिपदार्थः (UV) - DP_६९

काय मलर् = कायाम्बूप् पोऩ्ऱ; निऱवा! = निऱत्तैयुडैयवऩे!; करुमुगिल् पोल् = काळमेगम् पोऩ्ऱ; उरुवा! = उरुवत्तैयुडैयवऩे!; काऩग मा = काट्टिल् पॆरिय; मडुविल् = मडुविऩुळ्ळिरुन्द; काळियऩ् = काळियनागत्तिऩुडैय; उच्चियिले = तलैयिऩ्मीदु; तूय नडम् = रम्मियमाऩ; पयिलुम् = नर्त्तऩम् पण्णिऩ; सुन्दर! ऎऩ् सिऱुवा! = अऴगाऩ ऎऩ् कण्मणिये!; तुङ्ग = उयरमाऩ; मद = मदम् पिडित्त कुवलयाबीडम्; करियिऩ् = ऎऩऩुम् याऩैयिऩ्; कॊम्बु पऱित्तवऩे! = तन्दङ्गळै मुऱित्तवऩे!; आयम् अऱिन्दु = मऱ्पोर् सॆय्युम् वगैयऱिन्दु; पॊरुवाऩ् = युत्तम् सॆय्वदऱ्काग; ऎदिर् वन्द मल्लै = ऎदिर्त्तुवन्द मल्लर्गळै; अन्तरम् इऩ्ऱि = उऩक्कु ऒरु अबायमुमिल्लादबडि; अऴित्तु = अऴित्तु; आडिय ताळिणैयाय्! = अऴगिय इरु पादत्तिऩऩाय्!; आय! ऎऩक्कु ऒरुगाल् = आयऩे! ऎऩक्काग ऒरु तडवै; आडुग सॆङ्गीरै = आडुग सॆङ्गीरै; आयर्गळ् पोरेऱे! = आयर्गळिऩ् पोर्क् काळैये!; आडुग आडुगवे = आडुग आडुगवे

गरणि-प्रतिपदार्थः - DP_६९ - ५६

काय मलर्=पादरि हूविन, निऱवा=बण्णदवने, करुमुगिल्=कालमेघद, पोल्=होलिकॆयुळ्ळ, उरुवा=रूपवुळ्ळवने, कानकम्=काडिनल्लि, मा=महत्ताद (महा), मडुविल्= मडुविनल्लि, काळीयन्=काळीयन, उच्चियिले=तलॆय(नडुनॆत्तिय) मेलॆ, तूय=मनोहरवाद, नटम्=नटन(नाट्य)वन्नु, पयिलुम्=अभ्यासमाडिद, सुन्दरा=सुन्दरने, ऎन्=नन्न, चिऱुवा=मगुवे, तुङ्गम्=ऎत्तरवागियू, मदम्=मदिसिद्दागियू, करियिन्=आनॆय, कॊम्बु=दन्तवन्नु, पऱित्तवने=मुरिदुकॊण्डवने, आयम्=आयवन्नु, अऱिन्दु=तिळिदु,पॊरुवान्=होरुववन, ऎदिर्=ऎदुरागि, वन्द=बन्दु निन्त, मल्लै=मल्लरन्नु, अन्दरमिन्ऱि=याव बगॆय व्यत्यासवू इल्लद हागॆ, अ-अत्तु= कॊन्दु, ताळ्=कालुगळु, इणैयाय्=हॊन्दिकॆयागिरुवन्तॆ(हॊन्दिकॊळ्ळुवन्तॆ), आडिय=आडिद, आय=गोवळने, ऎनक्कू=ननगागि, ऒरुकाल्=ऒन्दु सल, शॆङ्गीरै आडुह=शॆङ्गीरै आटवन्नु आडुववनागु, आयर्हळ्=गोकुलदवर, पोर् एऱे=काळगद गूळिये, आडुहवाडुहवे= आडु, आडुववनागु.

गरणि-गद्यानुवादः - DP_६९ - ५६

पादरि हूविन बण्णवुळ्ळवने, कालमेघद होलिकॆयुळ्ळ

गरणि-विस्तारः - DP_६९ - ५६

१०५

रूपवुळ्ळवने काडिनल्लि बलुदॊड्ड मडुविनल्लि काळीयन नडुनॆत्तिय मेलॆ मनोहरवाद नाट्यवन्नु अभ्यासमाडिद सुन्दरने, नन्न मगुवे, ऎत्तरवागि बॆळॆदिद्द मदिसिद्द आनॆय दन्तवन्नु मुरिदुहाकिदवने, आयवन्नु अरुति होराडुववन ऎदुरागि बन्दुनिन्त मल्लरन्नु याव बगॆय व्यत्यासवू इल्लदन्तॆ कॊन्दुहाकि; कालुगळु हॊन्दिकॊळ्ळुवन्तॆ आडुद गोवळने ननगागि ऒन्दु सल शॆङ्गीरै आटवन्नाडुववनागु; गोकुलदवर काळगद गूळिये आडु,आडुववनागु.(६)

ई पाशुरदल्लि कृष्णन बण्णरूपगळ होलिकॆ बरुत्तदॆ. “पादरि हूविन बण्णदवने”-ऎन्दरॆ श्यामलवर्ण. अदरिन्दले अवनु “शाम”नागिद्द. “कार्मॊडद होलिकॆय रूप-दिव्यवाद भव्यवाद अद्भुतवाद रूप. अदरिन्दले अवनु “घनश्याम” “मेघश्याम” नागिद्द. इदरॊन्दिगॆ कृष्णनु नडसिद साहसकार्यगळ स्मरणॆ इदॆ. काळीयन गर्वभङ्ग माडिद्दु. कुवलयापीड ऎम्ब मद्दानॆय दन्तवन्नु मुरिदुहाकि, कॊन्दद्दु. कुस्तिय पट्टुगलल्लि पळगिद्द निपुण मुष्टिक चाणूरादि मल्लरन्नॆल्ल कॊन्दुहाकिद्दु. इवुगळन्नु नॆनॆदाग यशोदॆगॆ मैपुळकगॊण्डिरबेकल्लवॆ! अवळ पुत्रवात्सल्य हॆच्चिरलेबेकु! अदक्कागिये “नन्न मगुवे”, “गोवळने” ऎन्दु प्रेमातिशयदिन्द अवनन्नु सम्बोधिसुत्ताळॆ. तन्न तृप्तिगागि “ऒन्दु सल शॆङ्गीरै आडु”ऎन्दु केळिकॊळ्ळुत्ताळॆ. भगवन्तन आटगळन्नु नोडुवुदरल्लि तणिवुण्टॆ?

०७ तुप्पडैयायर्हळ् तम्

विश्वास-प्रस्तुतिः - DP_७० - ५७

तुप्पुडैययार्गळ्दंसॊल्वऴुवादुऒरुगाल्
तूयगरुङ्गुऴल्नल्दोगैमयिलऩैय
नप्पिऩैदऩ्तिऱमानल्विडैयेऴविय
नल्लदिऱलुडैयनादऩुम्आऩवऩे।
तप्पिऩपिळ्ळैगळैत्तऩमिगुसोदिबुगत्
तऩियॊरुदेर्गडवित्तायॊडुगूट्टिय ऎऩ्
अप्प। ऎऩक्कुऒरुगाल्आडुगसॆङ्गीरै
आयर्गळ्बोरेऱे। आडुगआडुगवे। ७।

मूलम् (विभक्तम्) - DP_७०

७० तुप्पु उडै आयर्गळ् तम् सॊल् वऴुवादु ऒरुगाल् * तूय करुङ्गुऴल् नल् तोगैमयिल् अऩैय *
नप्पिऩैदऩ् तिऱमा नल् विडै एऴ् अविय * नल्ल तिऱल् उडैय नादऩुम् आऩवऩे **
तप्पिऩ पिळ्ळैगळैत् तऩमिगु सोदिबुगत् * तऩि ऒरु तेर् कडवित्तायॊडु कूट्टिय * ऎऩ्
अप्प ऎऩक्कु ऒरुगाल् आडुग सॆङ्गीरै * आयर्गळ् पोरेऱे आडुग आडुगवे (७)

मूलम् - DP_७० - ५७

तुप्पुडैययार्गळ्दंसॊल्वऴुवादुऒरुगाल्
तूयगरुङ्गुऴल्नल्दोगैमयिलऩैय
नप्पिऩैदऩ्तिऱमानल्विडैयेऴविय
नल्लदिऱलुडैयनादऩुम्आऩवऩे।
तप्पिऩपिळ्ळैगळैत्तऩमिगुसोदिबुगत्
तऩियॊरुदेर्गडवित्तायॊडुगूट्टिय ऎऩ्
अप्प। ऎऩक्कुऒरुगाल्आडुगसॆङ्गीरै
आयर्गळ्बोरेऱे। आडुगआडुगवे। ७।

Info - DP_७०

{‘uv_id’: ‘PAT_१_५’, ‘rAga’: ‘Mukhāri / मुगारि’, ’tAla’: ‘Ādi / आदि’, ‘bhAva’: ‘Mother’}

अर्थः (UV) - DP_७०

मिडुक्कैयुडैयराऩ इडैयर्गळुडैय वार्त्तैयै तप्पामल् ऒरु कालत्तिले अऴगिय करुनिऱ कून्दल् ऎऴिल् तोगै मयिलैप्पोऩ्ऱुळ्ळ नप्पिऩ्ऩैप् पिराट्टिक्काग कॊडिय रिषबङ्गळेऴुम् अऴिय नल्ल तिऱमैयुडैयवऩाय् इडैयर्गळिऩ् पॆरुमाऩे! पिऱन्दवुडऩ् इऱन्दुबोऩ वैदिगरिऩ् नाऩ्गु पिळ्ळैगळैयुम् तऩदु परमबदत्तिल् सॆल्वदऱ्काग तऩिये ऒप्पऱ्ऱ तेरै नडत्ति नाऩ्गु पिळ्ळैगळैयुम् उयिरुडऩ् तायिडम् सेर्प्पित्त ऎऩ् अप्पऩे! ऎऩक्काग ऒरु मुऱै आडुग सॆङ्गीरै! आयर्गळिऩ् पोर्क् काळैये! आडुग आडुगवे!

Hart - DP_७०

You listened to the words of the strong cowherds,
fought and controlled seven strong bulls
and married the dark-haired Nappinnai, lovely as a peacock:
You went on a bright shining chariot,
searched for the lost children,
found them and brought them back to their mother:
O dear one, shake your head and crawl for me once:
You are a bull and you fight for the cowherds: Crawl, crawl:

प्रतिपदार्थः (UV) - DP_७०

तुप्पु उडै = मिडुक्कैयुडैयराऩ; आयर्गळ् = इडैयर्गळुडैय; तम् सॊल् = वार्त्तैयै; वऴुवादु ऒरुगाल् = तप्पामल् ऒरु कालत्तिले; तूय करुङ्गुऴल् = अऴगिय करुनिऱ कून्दल्; नऱ्तोगै = ऎऴिल् तोगै; मयिल् अऩैय = मयिलैप्पोऩ्ऱुळ्ळ; नप्पिऩै तऩ् तिऱमा = नप्पिऩ्ऩैप् पिराट्टिक्काग; नल् विडै एऴ् अविय = कॊडिय रिषबङ्गळेऴुम् अऴिय; नल्ल तिऱल् उडैय = नल्ल तिऱमैयुडैयवऩाय्; नादऩुम् आऩवऩे! = इडैयर्गळिऩ् पॆरुमाऩे!; तप्पिऩ = पिऱन्दवुडऩ् इऱन्दुबोऩ; पिळ्ळैगळै = वैदिगरिऩ् नाऩ्गु पिळ्ळैगळैयुम्; तऩमिगु सोदिबुग = तऩदु परमबदत्तिल् सॆल्वदऱ्काग; तऩि ऒरु तेर् कडवि = तऩिये ऒप्पऱ्ऱ तेरै नडत्ति; तायॊडु = नाऩ्गु पिळ्ळैगळैयुम्; कूट्टिय = उयिरुडऩ् तायिडम् सेर्प्पित्त; ऎऩ् अप्प! = ऎऩ् अप्पऩे!; ऎऩक्कु ऒरुगाल् = ऎऩक्काग ऒरु मुऱै; आडुग सॆङ्गीरै! = आडुग सॆङ्गीरै!; आयर्गळ् पोरेऱे! = आयर्गळिऩ् पोर्क् काळैये!; आडुग आडुगवे = आडुग आडुगवे!

गरणि-प्रतिपदार्थः - DP_७० - ५७

तुप्पु=शौर्य साहस, कौशल्यगळन्नु, उडै=उळ्ळ, आयर्गळ् तम्=गोवळत, शॊल्=मातन्नु, वऴुवादु=तप्पागदॆम्बन्तॆ, ऒरुकाल्=ऒन्दु सल, तूय=परिशुद्धवाद, करु=करिय, कुऴल्=केशराशियु, नल्=चॆलुवाद, तोकै=बालवुळ्ळ, मयिल्=नविलन्नु, अणैय=होलुत्तिरलु, नप्पिन्नै=नीळादेविय, तन्दिऱमा=उपायवॆम्बन्तॆ, नल्=श्रेष्ठवाद, ऎडै=वृषभगळु, एऴ्=एळू, अविय=नाशवागुवन्तॆ, नल्ल=उत्तमवाद, तिऱल्=सामर्थ्यवन्नु, उडै=उळ्ळ, नादनुम्=नाथनू, आनवने=आदवने, तप्पिन=कैतप्पिहोद, पिळ्ळैहळै=मक्कळन्नु, तन=तन्न(तम्म), मिहु=अतिशयवाद(बहळ हॆच्चाद), शोदि=प्रकाशमयवाद, पुहर्=जीवनदिन्द, तनि=विशिष्टवाद, ऒरु=ऒन्दु, तेर्=निपुणतॆयन्नु, कडवि=नडसि, तायॊडु=(अवर)तायियॊडनॆ, कूट्टिय=सेरिसिद(कूडिसिद), ऎन्=नन्न, अप्प=अप्पने, ऎनक्कु=ननगागि, ऒरुकाल्=ऒन्दु सल, आडुह शॆङ्गीरै= शॆङ्गीरै आटवन्नु आडुववनागु; आयर्हळ्=गोकुलदवर, पोर् एऱे= काळगद गूळिये, आडुह वाडुहवे=आडुववनागु, आडुववनागु

गरणि-गद्यानुवादः - DP_७० - ५७

१०७

शौर्य साहस कौशल्यगळन्नुळ्ळ गोवळरु हेळिद मातु तप्पागदॆम्बन्तॆ, ऒन्दु सल परिशुद्धवाद कप्पनॆय केशराशियु, चॆलुवाद बालद नविलन्नु होलुत्तिरलु, नीळादेविय उपायवॆम्बन्तॆ श्रेष्ठवाद एळुवृषभगळू नाशवागुव उत्तमवाद सामर्थ्यवन्नुळ्ळ नाथने कैतप्पिहोद मक्कळन्नु तम्म बहळ अतिशय प्रकाशमयवाद जीवनदिन्द विशिष्तवाद ऒन्दु निपुणतॆयन्नु नडसि अवर तायियॊडनॆ कूडिसिद नन्न अप्पने, ननगागि ऒन्दु सल शॆङ्गीरै आट आडुववनागु, गोकुलद काळगद गूळिये, आडुववनागु, आडुववनागु.(७)

“नप्पिन्नै” ऎम्बुदु तमिळिनल्लि नीळादेविगॆ हॆसरु. श्रीदेविभूदेविगळ जॊतॆयल्लि ईकॆयू सेरि- “श्रीभूनीळासमेतनागि”- मूवरु पत्नियरन्नु श्रीमन्नारायणनु उळ्ळवनॆन्दु विवरणॆ इदॆ.

नीळादेविय अंशवॆन्निसिद “कुम्भ”राजन मगळाद सत्यॆ ऎम्बुवळन्नु अवळिगागि एर्पडिसिद्द स्वयंवरदल्लि एळु बलिष्ठ वृषभगळन्नु लीलाजालवागि हिडिदुकट्टिहाकि गॆद्दवनु कृष्ण. अनन्तर अवळॊन्दिगॆ अनेक मन्दि दासदासियरन्नू चतुरङ्गबलवन्नू द्वारकॆगॆ करॆतन्दु विजृम्भणॆयिन्द अवळन्नु मदुवॆ माडिकॊण्डनु.

इन्नु, “कैतप्पिहोद मक्कळ”विषय. ई बगॆगॆ ऎरडु प्रसङ्गगळु नॆनपिगॆ बरुत्तवॆ. मॊदलनॆयदु देवकिय मक्कळ प्रसङ्ग. आगतानॆ अद्धूरियागि मदुवॆय मॆरवणिगॆ बरुत्तित्तु. कंसने स्वतः सारथियागि रथनडसुत्तिद्द. इद्दक्किद्दन्तॆ आकाशवाणि नुडियितु-अवळ ऎण्टनॆय गर्भदल्लि अवन मृत्यु अवतरिउवनॆन्दु. कूडले कंस देवकि वसुदेवरन्नु सॆरॆयल्लिट्ट. अवरिगॆ आद मक्कळन्नॆल्ल निष्करुणियागि नॆलक्कॆ अप्पळिसिकॊन्द. हीगॆ आरु जन मडीदरु. ऎण्टनॆयवने कृष्ण. अवतारपुरुषनागि जनिसिद्दरिन्द तन्न मायॆयिन्द कंसनिन्द तप्पिसिकॊण्डु,नन्दगोकुलदल्लि बॆळॆयुत्ता, सकालदल्लि कंसनन्नु कॊन्दनु. बहळ वर्षगळ तरुवाय देवकियु तन्न कैतप्पिद मक्कळन्नु नोडबेकॆन्दु आशॆपट्टळु. कूडले कृष्णनु सुतलदल्लि बलिचक्रवर्तिय बळि बॆळॆयुत्तिद्द अवरन्नु करॆतन्दु तायिगॆ तोरिसि तृप्तिपडिसिदनु. अल्लदॆ, आ मक्कळिगॆ परमपदवन्नु करुणिसिदनु.

१०८

ऎरडनॆयदु कृष्णन गुरुपुत्रन प्रसङ्ग- सान्दीपिनि ऎम्ब गुरुविनल्लि कृष्णनु विद्याभ्यास मुगिसिद तरुवाय गुरुदक्षिणॆयेनॆन्दु केळिदनु, हन्नॆरडु वर्षगळ कॆळगॆ प्रभासतीर्थद बळि कडलिनल्लि मुळुगि कळॆदुहोद तन्न मगनन्नु हिन्दक्कॆ तन्दुकॊडबेकॆन्दु गुरुगळु केळिकॊण्डरु. कृष्णनु ऒप्पि तन्न अमानुषशक्तियिन्द हुडुगनिरुव स्थळवन्नु गॊत्तु माडिदनु. अनन्तर ताने कडलिनल्लि मुळुगि शङ्खद आकारदल्लि अडगिकॊण्डिद्द पञ्चजनि ऎम्ब असुरनन्नु कॊन्दु, गुरुपुत्रनन्नु बिडिसिकॊण्डु बन्दु गुरुगळिगॆ ऒप्पिसिदनु. आ शङ्खवनु ताने ऒन्दु दिव्यायुधवागि उपयोगिसुत्ता बन्दनु, अदे पाञ्चजन्य.

गरणि-प्रतिपदार्थः - DP_७० - ५७

“तप्पिन पिळ्ळैहळे…….कूट्टिय-ऎम्बुदन्नु बेरॊन्दु रीतियल्लि अर्थमाडुत्तारॆ. अदु हेगॆन्दरॆ-तन=तन्न, मिहु=अतिशयवाद, शोदिपुह= तेजोमयवाद परतत्त्वदल्लि हॊन्दिकॊळ्ळुवन्थ, तनि=तनियाद, ऒरु=ऒप्पुवन्थ, तेर्=रथवन्नु, कडवि=हत्तिकॊण्डु, तप्पिन=कैतप्पिहोद, पिळ्ळैहळै=मक्कळन्नु, तायॊडु=तायियॊडनॆ, कूट्टिय=कूडिसिद.

गरणि-गद्यानुवादः - DP_७० - ५७

८. उन्नैयुमॊक्कलैयिऱ् कॊण्डुतमिल् मरुवि

उन्नॊडु तङ्गळ् करुत्तायिन शॆय्दुवरुम्

कन्नियरुम् महिऴक्कण्डवर् कण् कुळिर

क्कट्रवर् तॆट्रिवर् प्पॆट्रवॆनक्करुळि

मन्नु कुऱुङ्गुडियाय् वॆळ्लऱैयाय् मदिऴ् शूऴ्

शोळैमलैक्करशे कण्णपुरत्तमुदे,

ऎन्नवलङ्कळै वायाडुह शॆङ्गीरै

एऴुलहमुडैयायाडुहवाडुहवे

१०९

गरणि-प्रतिपदार्थः - DP_७० - ५७

कुऱुङ्कुडि=तिरु कुरुङ्गुडॊयल्लि, मन्नु=शाश्वतवागि, आय्=नॆलसिदवनागि, वॆळ्ळऱैयाय्=वॆळ्ळरैयल्लि नॆलसिदवनागि, मदिळ्=कोटॆयिन्द, ह्सूऴ्=सुत्तुवरिदिरुव, शोलैमलैक्कू=तिरुमालिरुञ्जोलै मलैगॆ(बॆट्टक्कॆ), अरशे=अधिपतियादवने, कण्णपुरत्तु=कण्णपुर, अमुदे=अमृतवे, ऎन्=नन्न, अवलम्=सङ्कटगळन्नॆल्ला, कळैवाय्=कळॆयुववने, उन्नैयुम्=निन्नन्नु, ऒक्कलैयिल्=नडुविनल्लि, कॊण्डु=ऎत्तिकॊण्डु(इट्टुकॊण्डु), तम्=तम्मतम्म, इल्=मनॆगळल्लि, मरुवि=कलॆतुकॊण्डु, उन्नोडु=निन्नॊडनॆ, तङ्गळ्=तम्मतम्म, करुत्तु=मनो निर्धारदन्तॆ, आयिन=आद, शॆय्दु वरुम्=कॆलसमाडि बरुव, कन्नियरुम्=कन्निकॆयरॆल्लरू, महिऴ=सन्तोषपडुव हागॆ, कण्दवर्=नोडुववर, कण्=कण्णुगळिगॆ, कुळिर=तम्पागुव हागॆ, कट्रवर्=कलितवरु, तॆट्रिवर=तडकिकॊण्डु बरुव हागॆ, पॆट्र=हॆत्त(तायाद), ऎनक्कू=ननगॆ, अरुळि=कृपॆमाडि, आडुह शॆङ्गीरै= शॆङ्गीरै आडुववनागि. एऴ्=एळु, उलहुम्=लोकगळन्नू, उडैयाय्=उळ्ळवने, आडुहवाडुहवे=आडुववनागु, आडुववनागु.

गरणि-गद्यानुवादः - DP_७० - ५७

तिरुकुरुङ्गुडियल्लि शाश्वतवागि नॆलसिदवनागि, वॆळ्ळरैयल्लि नॆलॆसिदवनागि, कोटॆयिन्द आवरिसिरुव तिरुमालिरुञ्जोलै बॆट्टद अरसनागि कण्णपुरद अमृतवागि, नन्न सङ्खटगळन्नॆल्ला कळॆयुववनागि इरुववने निन्नन्नु नडुवनल्लिट्टुकॊण्डु तम्मतम्म मनॆगळल्लि कलॆतुकॊण्डु निन्नॊडनॆ तम्मतम्म मनो निर्धारदन्तॆ इद्दुबरुव हॆण्णुमक्कळॆल्लरू सन्तोषिसुव हागॆ, नोडुववर कण्णुगणिगॆ तम्पुतरुव हागॆ, कलितवरु तडकिकॊण्डु बरुव हागॆ, हॆत्त तायियाद ननगॆ कृपॆमाडि शॆङ्गिरै आट आडुववनागु; एळु लोकगळन्नुळ्ळवने आडुववनागु, आडुववनागु.(८)

गरणि-विस्तारः - DP_७० - ५७

आऴ्वारर हॄदय वैशाल्यवॆष्टु ऎम्बुदन्नु ई पाशुर स्वल्पमट्टिगॆ तिळिय हेळुत्तदॆ. यशोदॆय बायिन्द मातुगळु

११०

बन्दवॆन्दरू अवॆल्ल आऴ्वारर हृदयान्तराळदिन्द हॊम्मिदवु. भगवन्तनु ऎल्ल कडॆयू नॆलसि, भक्तरिन्द सेवॆ पडॆयुत्ता अवरिगॆ सदा कृपॆ माडुत्तानॆ ऎम्बुदन्नु आऴ्वाररु कॆलवु दिव्यस्थळगळ हॆसरुगळ मूलक सूचिसिद्दारॆ आमेलॆ अवरु कॊडुव कॆलवु उदाहरणॆगळु कण्णिगॆ चित्रकट्टुवन्थवु” हॆण्णु मक्कळु मगुवाद कृष्णनन्नु कङ्कुळल्लि ऎत्तिकॊण्डु तम्मतम्म मनॆगळिगॆ करॆदॊय्दु अल्लि अवनॊडनिद्दु आटवाडि मनसार नलियुवुदु. कृष्णन बाललीलॆगळन्नु नोडिनोडि आनन्दिसुवुदु. कलितवरु ऎत्तरवाद गद्दुगॆगळ मेलॆ कुळितु भगवत्साक्षात्कारक्कागि ध्यान, जप,पूजादिगळल्लि मग्नरागिरुवुदु. अवरु अवनिगागि अवनिल्लद स्थळगळल्लॆल्ला तडकाडुवुदु. हॆत्ततायि यशोदॆगॆ ऒन्दॊन्दु क्षणदल्लू कण्णिगॆ हब्ब तरुवुदु. –इवॆल्ल भावुकरिगॆ मैनविरेळिसुवन्थ चित्रगळु. आऴ्वारर अभिप्रायदल्लि-कृष्णनन्नु ऎत्ति,आडिसि, सेवॆ माडुववरु यारे आगिरलि अवरॆल्लरिगू महदानन्दवॊदगबेकु. अवन लीलॆगळन्नु गमनिसि नोडूववरॆल्लर कण्मनगळिगॆ इम्पु तम्पुगळु बरबेकु. ज्ञानिगळ तडकाटद कष्ट नीगि सरागवागि साक्षात्कार लभिसबेकु. तायियाद तनगागि ज्ञानिगळिगू कर्मिगळिगू भक्तरिगू-ऎल्लरिगू भगवन्त करुणिसि आनन्दामृतवन्नुणिसबेकु. अदक्कागिये अवनु तन्न लीलाविनोदगळन्नु मेलिन्दमेलॆ तोरिसुत्तले इरबेकु- शॆङ्गीरै मुन्ताद आटगळन्नु आडबेकु आडबेकु ऎन्नुत्तारॆ आऴ्वाररु.

दक्षिणभारतदल्लि पवित्र यात्रास्थळगळु बहळ सङ्ख्यॆयल्लिवॆ. उदा– तिरुवॆळ्ळरैयल्लि पुण्डरीकाक्षस्वामि देवालय, कण्णपुरदल्लि शौरिराजस्वामि. तिरुमालिरुञ्जोलैयल्लि सुन्दरराजस्वामि. तिरुक्कोट्टियूरिनल्लि सौम्यनारायणस्वामि. तिरुकुडन्दै (कुम्भकोण)यल्लि आरावमदुस्वामि. हीगॆ दक्षिणभारतवॆल्ल देवालयगळ बीडु. ऒन्दॊन्दु ऊरिनल्लि ऒन्दॊन्दु हॆसरिनल्लि भगवन्त भक्तरिगॆ कृपॆ माडुत्तानॆ. बहळ पुरातनकालदिन्दलू प्रसिद्धियाद्दरिन्द इवुगळन्नु “दिव्यदेश”ऎन्नुत्तारॆ. भक्तिय ऊटॆगळु

१११

ई दिव्यस्थळगळिन्द उक्कि निरन्तरवागि हरियुत्तिवॆ. हलवारु आऴ्वाररु भावाविष्ठरागि इल्लिय देवर सन्निधियल्लि हाडि नलिदिद्दारॆ. अवे ई पाशुरगळु.

०८ पालॊडुनॆय् तयिरॊण्

विश्वास-प्रस्तुतिः - DP_७२ - ५८

पालॊडुनॆय्दयिर्ऒण्सान्दॊडुसण्बगमुम्
पङ्गयम्नल्लगरुप्पूरमुम्नाऱिवर
कोलनऱुम्बवळच्चॆन्दुवर्वायिऩिडैक्
कोमळवॆळ्ळिमुळैप्पोल्सिलबल्लिलग
नीलनिऱत्तऴगारैम्बडैयिऩ्नडुवे
निऩ्कऩिवायमुदम्इऱ्ऱुमुऱिन्दुविऴ
एलुमऱैप्पॊरुळे। आडुगसॆङ्गीरै
एऴुलगुम्मुडैयाय्। आडुगआडुगवे। ९।

मूलम् (विभक्तम्) - DP_७२

७२ पालॊडु नॆय् तयिर् ऒण् सान्दॊडु सण्बगमुम् * पङ्गयम् नल्ल करुप्पूरमुम् नाऱि वर *
कोल नऱुम्बवळच् चॆन्दुवर् वायिऩिडैक् * कोमळ वॆळ्ळिमुळै पोल् सिल पल् इलग **
नील निऱत्तु अऴगार् ऐम्बडैयिऩ् नडुवे * निऩ् कऩिवाय् अमुदम् इऱ्ऱु मुऱिन्दु विऴ *
एलुम् मऱैप्पॊरुळे आडुग सॆङ्गीरै * एऴ् उलगुम् उडैयाय् आडुग आडुगवे (९)

मूलम् - DP_७२ - ५८

पालॊडुनॆय्दयिर्ऒण्सान्दॊडुसण्बगमुम्
पङ्गयम्नल्लगरुप्पूरमुम्नाऱिवर
कोलनऱुम्बवळच्चॆन्दुवर्वायिऩिडैक्
कोमळवॆळ्ळिमुळैप्पोल्सिलबल्लिलग
नीलनिऱत्तऴगारैम्बडैयिऩ्नडुवे
निऩ्कऩिवायमुदम्इऱ्ऱुमुऱिन्दुविऴ
एलुमऱैप्पॊरुळे। आडुगसॆङ्गीरै
एऴुलगुम्मुडैयाय्। आडुगआडुगवे। ९।

Info - DP_७२

{‘uv_id’: ‘PAT_१_५’, ‘rAga’: ‘Mukhāri / मुगारि’, ’tAla’: ‘Ādi / आदि’, ‘bhAva’: ‘Mother’}

अर्थः (UV) - DP_७२

पालोडेगूड नॆय्युम् तयिरुम् उण्बदालुम् अऴगिय सन्दऩमुम् सॆण्बगम् मुदलिय मलर्गळुम् तामरैप्पूवुम् तरिप्पदालुम् उत्तममाऩ पच्चैक् कर्प्पूरमुम् कलन्दु परिमळिक्क अऴगिय नऱ्पवळम्बोल् सिवन्दिरुक्किऱ अदरत्तिऩुळ्ळे अऴगिय इळैय वॆळ्ळि मुळै पोऩ्ऱ सिल तिरुमुत्तुक्कळ् तॆरिय नील निऱत्तैयुडैय अऴगुमिगुन्दिरुक्कुम् पञ्जायुदत्तिऩ् नडुवे उऩ्ऩुडैय सिवन्द अदरत्तिल् ऊऱुगिऩ्ऱ अमुदम् पोऩ्ऱ जलमाऩदु कीऴे विऴ वेदत्तिऩ् उट्पॊरुळे! आडुग सॆङ्गीरै एऴ् उलगुम् उडैयवऩे! आडुग आडुगवे

Hart - DP_७२

When you crawl,
the fragrance of milk, ghee, yogurt,
pure sandalwood, shenbaga flowers, lotuses
and good camphor spreads everywhere:
The tiny teeth in your lovely coral-red mouth
shine like beautiful small silver stars:
The nectar that is as sweet as a fruit
drips slowly from your mouth and runs through
the lovely aimbaḍaithāli on your blue chest:
You are the perfect meaning of the four Vedas:
Shake your head and crawl:
You are the lord of all the seven worlds: Crawl, crawl:

प्रतिपदार्थः (UV) - DP_७२

पालॊडु = पालोडेगूड; नॆय् तयिर् = नॆय्युम् तयिरुम् उण्बदालुम्; ऒण् सान्दॊडु = अऴगिय सन्दऩमुम्; सण्बगमुम् = सॆण्बगम् मुदलिय मलर्गळुम्; पङ्गयम् = तामरैप्पूवुम् तरिप्पदालुम्; नल्ल करुप्पूरमुम् = उत्तममाऩ पच्चैक् कर्प्पूरमुम्; नाऱि वर = कलन्दु परिमळिक्क; कोल नऱुम्बवळ = अऴगिय नऱ्पवळम्बोल्; सॆन्दुवर् वायिऩिडै = सिवन्दिरुक्किऱ अदरत्तिऩुळ्ळे; कोमळ = अऴगिय इळैय; वॆळ्ळिमुळै पोल् = वॆळ्ळि मुळै पोऩ्ऱ; सिल पल् इलग = सिल तिरुमुत्तुक्कळ् तॆरिय; नील निऱत्तु अऴगार् = नील निऱत्तैयुडैय अऴगुमिगुन्दिरुक्कुम्; ऐम्बडैयिऩ् नडुवे = पञ्जायुदत्तिऩ् नडुवे; निऩ् कऩिवाय् = उऩ्ऩुडैय सिवन्द अदरत्तिल्; अमुदम् = ऊऱुगिऩ्ऱ अमुदम्; इऱ्ऱु मुऱिन्दु विऴ = पोऩ्ऱ जलमाऩदु कीऴे विऴ; मऱै एलुम् पॊरुळे! = वेदत्तिऩ् उट्पॊरुळे!; आडुग सॆङ्गीरै = आडुग सॆङ्गीरै; एऴ् उलगुम् उडैयाय्! = एऴ् उलगुम् उडैयवऩे!; आडुग आडुगवे = आडुग आडुगवे

गरणि-प्रतिपदार्थः - DP_७२ - ५८

पालॊडु=हालिनॊडनॆ, नॆय्=तुप्पवू, तयिर्=मॊसरू, ऒण्=सॊगसाद, चान्दॊडु=चन्दनदॊडनॆ, चॆम्पकमुम्=सम्पिगॆय हूवू, पङ्गयम्= तावरॆय हूवू, नल्ल=उत्तमवाद, करुप्पूरमुम्=पच्चकर्पूर मॊदलादवू, नाऱि=दिव्य परिमळवन्नु उण्टुमाडुत्ता, वर=सेरिबरलु, कोलम्=अन्दवाद, नऱु=ऒळ्ळॆय, पवळम्=हवळदन्तॆ, शॆम्=मुद्दाद, तुवर्=हवळद, वायिन्=बायिय(तुटिगळ) इडै, नडुवॆ(सन्दिनल्लि), कोमळम्=ऎळॆयदाद, वॆळ्ळि=बॆळ्ळिय, मुळै=मॊळॆय, पोल्=हागॆ, शिल=कॆलवु, पल्=हल्लुगळु, इलह=हॊळॆयुत्तिरलु, नीलम्=नीलि, निऱत्तु=बणद, अऴहु=सौन्दर्यवु, आर्=हरितवाद, ऐम् पडैयिन्=पञ्चायुधगळ, नडुवे=नडुवल्लि, निन्=निन्न, कनिवाय्=मधुरवाद बायिन्द

गरणि-गद्यानुवादः - DP_७२ - ५८

११२

गरणि-प्रतिपदार्थः - DP_७२ - ५८

अमुदम्=अमृतवु, इट्रु=ई परियल्लि, मुऱिन्दु=उक्कि, विऴ=बरुत्तिरलु(बीळुत्तिरलु), मऱै=वेदगळन्नु, एलुम्=आळुव, पॊरुळे= निजवस्तुवे, शॆङ्गीरै=शॆङ्गीरै आटवन्नु, आडुह=आडुववनागु, एऱुलहु=एळुलोकगळन्नु, उडैयाय्=उळ्ळवने, आडुह=आडुहवे= आडुववनागु, आडुववनागु.

गरणि-गद्यानुवादः - DP_७२ - ५८

हालिनॊडनॆ तुप्पवू मॊसरू, सॊगसाद चन्दनदॊडनॆ सम्पिगॆयू तावरॆयू ऒळ्ळॆय पच्चकर्पूरवू कलॆतु दिव्यपरिमळवन्नुण्टु माडुत्तिरलु, अन्दवाद जाति हवळदन्तॆ मुद्दाद हवळद तुटिगळ नडुवॆ बॆळ्ळिय मॊळॆगळ हागॆ इरुव पुट्ट ऎळॆयदाद कॆलवु हल्लुगळु हॊळॆयुत्तिरलु, नीलिय बण्णद चॆलुवु हरितवाद सुन्दरवाद पञ्चायुधगळ अडुवॆ(मिरुगुत्तिरलु), निन्न मधुरवाद अधर्दैन्द अमृतवु ई परियल्लि उक्कि हरिदु बीळुत्तिरलु, वेदगळन्नु आळुव निजवस्तुवे शॆङ्गीरै आडुववनागु; एळु लोकगळन्नुळ्ळवने, आडुववनागु, आडुववनागु.(९)

गरणि-विस्तारः - DP_७२ - ५८

मनुष्यन ऒन्दॊन्दु इन्द्रियवू ऒन्दॊन्दु बगॆय ऒन्दॊन्दु विशिष्टरीतिय अनुभववन्नु तरुत्तदॆ. ई ऎल्ल अनुभवगळू ऒन्दे सल ऒन्दे कडॆयल्लि ऒट्टुगूडिदरॆ आ अनुभववन्नु मातुगळिन्द वर्णिसि हेळुवुदु असाध्यवॆन्निसबहुदु. जॊतॆगॆ मानसिक अनुभववू कूडिकॊण्डरॆ अदु दिव्यानुभववे-दिव्यसौन्दर्यानुभव.

ई पाशुरदल्लि आऴ्वाररु कण्णु,मूगु,बायि,मनस्सुगळिगॆ ऒन्दु रीतियल्लि तणिसलारद अनुभववन्नु नीडुत्तिद्दारॆ. हालु,तुप्प, मॊसरुगळ कम्पु बेरॆबेरॆ. ऒन्दॊन्दू अनुभवक्कॆ मनोहरवादद्दु. ई मूरू ऒट्टागि कलॆतरॆ ऎन्थ मानसिक सौख्यवन्नु तरुवुदो अदन्नु अनुभविसिये तिळियबेकु.

इदु ऒन्दु बगॆय इम्पु. इन्नॊन्दु बगॆय परिमळ मैगॆ पूसुव चन्दनदिन्द बन्दद्दु. सॊगसाद चन्दनदॊन्दिगॆ सम्पिगॆ हूविन तावरॆहूविन परिमळगळु हदवागि सेरिकॊण्डिवॆ. जॊतॆगॆ पच्चकर्पूर मुन्ताद सुगन्धद्रव्यगळू कूडिकॊण्डिवॆ. ऎल्लवू कलॆतु दिव्यपरिमळवन्नुण्टु माडिवॆ. इदू सह अनुभव वेद्यवे.

११३

हीगॆ मूगु तणिसबहुदाद अथवा तणिसलारद आनन्दवन्नु आऴ्वाररु सूचिसुत्तारॆ. बळिक, कण्णु नोडि आनन्दिसुव विषय बरुत्तदॆ. मगुवाद कृष्णन मुद्दाद हवळद तुटिगळु जातिहवळदन्तॆ अन्दवागिवॆ. अवुगळ नडुवॆ इणिकि नोडुत्तिरुव ऎळॆय हल्लुगळु काणिसुत्तिवॆ. अवु बॆळ्ळिय मॊळॆगळन्तॆ इवॆ. हॊळॆयुत्तिवॆ. जाति हवळ सुन्दरवाद कॆम्पु बण्ण;अन्थ तुटिगळु-चॆन्दुटिगळु ऒळगॆ “बॆळ्ळिय” हल्लुगळु- हॊळॆयुव बिळुपु, नीलिय मैबण्ण-आकर्षकवाद श्याम; ऎल्लक्कू प्रभॆ तरुव थळथळिसुव पञ्चायुधगळु. इविष्टू ऒन्दन्नॊन्दु हॊन्दिकॊण्डु पुट्ट कृष्णन सौन्दर्यवन्नु नूर्मडि हॆच्चिसुवुदु.

इन्नु बायि सवियुव आनन्द. पुट्ट कृष्णन अधरदिन्द उक्कि हॊरबरुत्तिरुव दिव्यामृत.

हीगॆ इन्द्रियगळू मनस्सू कूडिकॊण्डु मगुवाद कृष्णन (भगवन्तन) विशिष्ट सौन्दर्यवन्नू अदु तरुव महदानन्दवन्नू आऴ्वाररु चित्र कण्णिगॆ कट्टुवन्तॆ ऎत्ति तोरिसुत्तारॆ.

०९ शॆङ्गमलक्कऴलिऱ् चिट्रिदऴ्

विश्वास-प्रस्तुतिः - DP_७३ - ५९

सॆङ्गमलक्कऴलिल्सिऱ्ऱिदऴ्बोल्विरलिल्
सेर्दिगऴाऴिगळुम्गिण्गिणियुम् अरैयिल्
तङ्गियबॊऩ्वडमुम्दाळनऩ्मादुळैयिऩ्
पूवॊडुबॊऩ्मणियुम्मोदिरमुम्गिऱियुम्
मङ्गलऐम्बडैयुम्दोल्वळैयुम्गुऴैयुम्
मगरमुंवाळिगळुंसुट्टियुम्ऒत्तिलग
ऎङ्गळ्गुडिक्करसे। आडुगसॆङ्गीरै
एऴुलगुम्मुडैयाय्। आडुगआडुगवे। १०।

मूलम् (विभक्तम्) - DP_७३

७३ सॆङ्गमलक् कऴलिल् सिऱ्ऱिदऴ् पोल् विरलिल् * सेर् तिगऴ् आऴिगळुम् किण्गिणियुम् * अरैयिल्
तङ्गिय पॊऩ्वडमुम् ताळ नऩ् मादुळैयिऩ् * पूवॊडु पॊऩ्मणियुम् मोदिरमुम् किऱियुम् **
मङ्गल ऐम्बडैयुम् तोळ्वळैयुम् कुऴैयुम् * मगरमुम् वाळिगळुम् सुट्टियुम् ऒत्तु इलग *
ऎङ्गळ् कुडिक्कु अरसे आडुग सॆङ्गीरै * एऴ् उलगुम् उडैयाय् आडुग आडुगवे (१०)

मूलम् - DP_७३ - ५९

सॆङ्गमलक्कऴलिल्सिऱ्ऱिदऴ्बोल्विरलिल्
सेर्दिगऴाऴिगळुम्गिण्गिणियुम् अरैयिल्
तङ्गियबॊऩ्वडमुम्दाळनऩ्मादुळैयिऩ्
पूवॊडुबॊऩ्मणियुम्मोदिरमुम्गिऱियुम्
मङ्गलऐम्बडैयुम्दोल्वळैयुम्गुऴैयुम्
मगरमुंवाळिगळुंसुट्टियुम्ऒत्तिलग
ऎङ्गळ्गुडिक्करसे। आडुगसॆङ्गीरै
एऴुलगुम्मुडैयाय्। आडुगआडुगवे। १०।

Info - DP_७३

{‘uv_id’: ‘PAT_१_५’, ‘rAga’: ‘Mukhāri / मुगारि’, ’tAla’: ‘Ādi / आदि’, ‘bhAva’: ‘Mother’}

अर्थः (UV) - DP_७३

सॆन्दामरैप् पूप्पोऩ्ऱ तिरुवडिगळिल् सिऱिय पूविदऴ् पोऩ्ऱ सेर्न्दु सोबिक्किऱ मोदिरङ्गळुम् किण्गिणियुम् इडुप्पिल् तङ्गिड अरैनाणुम् तङ्गक् काम्बोडु कूडिऩ नल्ल मादुळैप् पूवॊडु सेर्त्तुक्कोत्त पॊऩ्मणियुम् मोदिरमुम् मणिक्कट्टिल् पवळ वडमुम् मङ्गळगरमाऩ पञ्जायुदङ्गळुम् तोळ्वळैयुम् कादणिगळुम् मगरगुण्डलङ्गळुम् वाळिगळुम् नॆऱ्ऱिच्चुट्टियुम् सेर्न्दु विळङ्ग ऎङ्गळ् वंसत्तुक्कु अरसाऩवऩे! आडुग सॆङ्गीरै एऴ् उलगुक्कुम् अदिबदिये! आडुवाय् आडुवाय्

Hart - DP_७३

The tiny soft petal-like toes of your red lotus feet
are adorned with silver rings,
your anklets, with kiṇkiṇis,
your waist, with a golden chain mingled with beautiful pomegranate flowers,
your arms, with rings and bracelets,
your ears, with emerald ear rings and vāḷi ornaments,
and your splendid chest with an auspicious aimpaḍaithali:
You are the king of our tribe and the lord of all the seven worlds: Crawl, crawl:

प्रतिपदार्थः (UV) - DP_७३

सॆङ्गमलक् = सॆन्दामरैप् पूप्पोऩ्ऱ; कऴलिल् = तिरुवडिगळिल्; सिऱ्ऱिदऴ् पोल् = सिऱिय पूविदऴ् पोऩ्ऱ; सेर् तिगऴ् = सेर्न्दु सोबिक्किऱ; आऴिगळुम् = मोदिरङ्गळुम्; किण्गिणियुम् = किण्गिणियुम्; अरैयिल् तङ्गिय = इडुप्पिल् तङ्गिड; पॊऩ्वडमुम् = अरैनाणुम्; ताळ = तङ्गक् काम्बोडु कूडिऩ; नऩ् मादुळैयिऩ् पूवॊडु = नल्ल मादुळैप् पूवॊडु; पॊऩ् मणियुम् = सेर्त्तुक्कोत्त पॊऩ्मणियुम्; मोदिरमुम् = मोदिरमुम्; किऱियुम् = मणिक्कट्टिल् पवळ वडमुम्; मङ्गल ऐम्बडैयुम् = मङ्गळगरमाऩ पञ्जायुदङ्गळुम्; तोळ्वळैयुम् = तोळ्वळैयुम्; कुऴैयुम् = कादणिगळुम्; मगरमुम् = मगरगुण्डलङ्गळुम्; वाळिगळुम् = वाळिगळुम्; सुट्टियुम् ऒत्तिलग = नॆऱ्ऱिच्चुट्टियुम् सेर्न्दु विळङ्ग; ऎङ्गळ् कुडिक्कु = ऎङ्गळ् वंसत्तुक्कु; अरसे! = अरसाऩवऩे!; आडुग सॆङ्गीरै = आडुग सॆङ्गीरै; एऴ् उलगुम् उडैयाय्! = एऴ् उलगुक्कुम् अदिबदिये!; आडुग आडुगवे = आडुवाय् आडुवाय्

गरणि-प्रतिपदार्थः - DP_७३ - ५९

शॆम्=कॆम्पनॆय, कमलम्=कमलद, कऴलिल्=पाददल्लि, शिरु=चिक्क, इदऴ्=दळद, पोल्=हागॆ इरुव, विरलिल्=बॆरळुगळल्लि, शेर्=कूडिकॊण्डु

गरणि-गद्यानुवादः - DP_७३ - ५९

११४

गरणि-प्रतिपदार्थः - DP_७३ - ५९

तिहऴ्= हॊळॆयुत्तिरलु, आऴिगळुम्=उङ्गुरगळू, किण् किणियुम्=किरुगॆज्जॆगळू, अरैयिल्=नडुविनल्लि, तङ्गय=इरुव, पॊन्=चिन्नद, वडमुम्=उडिदारवू, ताळ=ताळु(तॊट्टु)इरुव, नल्=उत्तमवाद, मादुळैयिन्=दाळिम्बरिय, पूवॊडु=(चिन्नद)हूविनॊडनॆ, पॊन्=चिन्नद, मणियुम्=मणिगळू(गुण्डु), मोदिरमुम्=उङ्गुरगळु, किऱियुम्=मणिकट्टिन(हवळद)कङ्कणवू, मङ्गलम्=मङ्गळसूचकवाद, ऐम्बडैयुम्=पञ्चायुधगळू, तोळ् वळैयुम्= तोळ्बळॆगळू, कुऴैयुम्= हत्तकडकवू, मकरमुम्=मकरवू, वाळिगळुम्= किविय बावलिगळू, चुट्टियुम्=चुट्टिबॊट्टू ऒत्तु=हॊन्दिकॊण्डु, इलह=थळथळिसुवन्तॆ, ऎङ्गळ्=नम्म, कुडिक्कू=वंशक्कॆ, अरशे=अरसने, आडुह शॆङ्गीरै=शॆङ्गीरै आटवन्नु आडुववनागु, एऴुलहु=एळु लोकगळन्नू, उडैयाय्=उळ्ळवनागि, आडह आडुहवे=आडुववनागु, आडुववनागु.

गरणि-गद्यानुवादः - DP_७३ - ५९

कॆन्दावरॆय पादगळल्लि चिक्कदळगळन्तिरुव बॆरळुगळॆल्ल ऒट्टागि हॊळॆयुत्तिरलु, उङ्गुरगळू किरुगॆज्जॆगळू उडियल्लि चिन्नद उडिदारवू अन्दवाद तॊट्टू सहितवाद चिन्नद दाळिम्बॆ हूवू, चिन्नद गुण्डुगळू, उङ्गुरगळू, कॆम्बवळद मणिकट्टिन कङ्कणवू, मङ्गळसूचकवाद पञ्चायुधगळू तोळ्बळॆगळू, किवियल्लि मकरकुण्डलगळू बावलि उङ्गुरगळू, नॆत्तियल्लि चुट्टिबॊट्टु- इवुगळॆल्लवू ऒन्दक्कॊन्दु हॊन्दिकॊण्डु हॊळॆहॊळॆयुवन्तॆ उळ्ळवने आडुववनागु. (१०)

गरणि-विस्तारः - DP_७३ - ५९

स्वयं सुन्दरनाद दिव्यस्वरूपनाद स्वपरिपूर्णनाद भगवन्तनिगॆ बाह्य आवरणगळु बेकॆ? उडुगॆ तॊडुगॆगळु बेके? आभरणगळु बेकॆ? अवुगळ अवश्यकतॆ इदॆये? योचिसिदष्टू कल्पिसिकॊण्डष्टू सुन्दरनल्लवे भगवन्त!

११५

हिन्दिन पाशुरदल्लि भगवन्तन मै,तुटि,हल्लु मुन्तादवुगळ बण्णगळु ऒन्दक्कॊन्दु हॊन्दिकॊण्डु ऎष्टुचॆन्नागि प्रकाशिसुत्ता आकर्षकवागि दिव्यवागिदॆ ऎम्बुदन्नु तिळिसलायितु. ई पाशुरदल्लि भगवन्तन शिशुरूपवाद कृष्णनिगॆ अवन ऒन्दॊन्दु अवयवक्कू अदक्कॆ ऒप्पुव अनर्घवाद तॊडुगॆयन्नु तॊडिसि, अवनु शॆङ्गीरै आडुत्तिरुवाग अवुगळु हेगॆ अलुगडुत्तवॆ, हेगॆ थळथळिसुत्तवॆ, हेगॆ ऒन्दक्कॊन्दु पूरकवागुत्तवॆ ऎम्बुदन्नॆल्ला नोडुवुदर मूलक भगवन्तन दिव्यसुन्दर मूर्तिय सॊबगन्नु आस्वादिसि आनन्दिसि ऎन्नुत्तारॆ आऴ्वाररु.

“नम्म कुलक्कॆ अरसे”- ऎम्बुदरल्लि नम्म “कुल”यावुदु?- यशोदॆय “कुल”वाद , गोवळर कुलवे, स्त्रीकुलवे, अथवा मानव कुलवे? भगवन्त तिळिदवर मनदन्तॆ अल्लवे!

१० अन्नमुमीनुरुवमाळरियुङ्गुऱळुम् आमैयुमानवनेयायर्

विश्वास-प्रस्तुतिः - DP_७४ - ६०

अऩ्ऩमुम्मीऩुरुवुम्आळरियुम्गुऱळुम्
आमैयुमाऩवऩे। आयर्गळ्नायगऩे।
ऎऩ्अवलम्गळैवाय्। आडुगसॆङ्गीरै
एऴुलगुम्मुडैयाय्। आडुगवाडुगवॆऩ्ऱु
अऩ्ऩनडैमडवाळ्असोदैयुगन्दबरिसु
आऩपुगऴ्प्पुदुवैप्पट्टऩुरैत्तदमिऴ्
इऩ्ऩिसैमालैगळ्इप्पत्तुंवल्लार् उलगिल्
ऎण्दिसैयुम्बुगऴ्मिक्कुइऩ्पमदॆय्दुवरे। (२) ११।

मूलम् (विभक्तम्) - DP_७४

७४ ## अऩ्ऩमुम् मीऩ् उरुवुम् आळरियुम् कुऱळुम् * आमैयुम् आऩवऩे आयर्गळ् नायगऩे
ऎऩ् अवलम् कळैवाय् आडुग सॆङ्गीरै * एऴ् उलगुम् उडैयाय् आडुग आडुग ऎऩ्ऱु **
अऩ्ऩनडै मडवाळ् असोदै उगन्द परिसु * आऩ पुगऴ्प् पुदुवैप् पट्टऩ् उरैत्त तमिऴ् *
इऩ्ऩिसै मालैगळ् इप् पत्तुम् वल्लार् * उलगिल् ऎण्दिसैयुम् पुगऴ् मिक्कु इऩ्बम् अदु ऎय्दुवरे (११)

मूलम् - DP_७४ - ६०

अऩ्ऩमुम्मीऩुरुवुम्आळरियुम्गुऱळुम्
आमैयुमाऩवऩे। आयर्गळ्नायगऩे।
ऎऩ्अवलम्गळैवाय्। आडुगसॆङ्गीरै
एऴुलगुम्मुडैयाय्। आडुगवाडुगवॆऩ्ऱु
अऩ्ऩनडैमडवाळ्असोदैयुगन्दबरिसु
आऩपुगऴ्प्पुदुवैप्पट्टऩुरैत्तदमिऴ्
इऩ्ऩिसैमालैगळ्इप्पत्तुंवल्लार् उलगिल्
ऎण्दिसैयुम्बुगऴ्मिक्कुइऩ्पमदॆय्दुवरे। (२) ११।

Info - DP_७४

{‘uv_id’: ‘PAT_१_५’, ‘rAga’: ‘Mukhāri / मुगारि’, ’tAla’: ‘Ādi / आदि’, ‘bhAva’: ‘Mother’}

अर्थः (UV) - DP_७४

हंसरूपमायुम् मीऩुरुवायुम् नर सिम्ममायुम् वामऩऩागवुम् कूर्ममागवुम् अवतरित्तवऩे! आयर्गळ् तलैवऩे! ऎऩ् तुऩ्बत्तै नीक्किऩवऩे! सॆङ्गीरै आडवेणुम् सप्त लोकङ्गळुक्कुम् अदिबदिये! पलगालुम् आडवेणुम् ऎऩ्ऱु अऩ्ऩ नडै मडन्दै यसोदै उगन्दु सॊऩ्ऩ विदत्तै पुगऴत्तक्क पॆरियाऴ्वार् अरुळिच्चॆय्द इऩिय इसैयैयुडैय तमिऴ् पासुरङ्गळाऩ इप्पत्तैयुम् ओद वल्लवर्गळ् इन्द लोकत्तिल् ऎट्टुत् तिसैगळिलुम् पुगऴैयुम् इऩ्बमदैयुम् पॆऱुवार्गळ्

Hart - DP_७४

Beautiful Yashoda, her walk like a swan’s,
praised her divine child, saying,
“O chief of cowherds,
you took the forms of a swan, a fish, a man-lion, a dwarf and a turtle:
You remove my sorrows: Shake your head and crawl:
You are the lord of all the seven worlds: Crawl, crawl:”
The famous Paṭṭan of Puduvai composed
ten Tamil pāsurams that describe how Yashoda tells of her son crawling:
If devotees recite these ten Tamil pāsurams
they will become famous in all the eight directions and be happy:
Clapping hands - Yashoda asks Kaṇṇan to clap his hands

प्रतिपदार्थः (UV) - DP_७४

अऩ्ऩमुम् = हंसरूपमायुम्; मीऩ् उरुवुम् = मीऩुरुवायुम्; आळरियुम् = नर सिम्ममायुम्; कुऱळुम् = वामऩऩागवुम्; आमैयुम् = कूर्ममागवुम्; आऩवऩे! = अवतरित्तवऩे!; आयर्गळ् नायगऩे! = आयर्गळ् तलैवऩे!; ऎऩ् अवलम् = ऎऩ् तुऩ्बत्तै; कळैवाय्! = नीक्किऩवऩे!; आडुग सॆङ्गीरै = सॆङ्गीरै आडवेणुम्; एऴ् उलगुम् = सप्त लोकङ्गळुक्कुम्; उडैयाय्! = अदिबदिये!; आडुग आडुग ऎऩ्ऱु = पलगालुम् आडवेणुम् ऎऩ्ऱु; अऩ्ऩनडै मडवाळ् = अऩ्ऩ नडै मडन्दै; असोदै = यसोदै; उगन्द परिसु = उगन्दु सॊऩ्ऩ विदत्तै; आऩबुगऴ् = पुगऴत्तक्क; पुदुवै पट्टऩ् = पॆरियाऴ्वार्; उरैत्त = अरुळिच्चॆय्द; इऩ्ऩिसै = इऩिय इसैयैयुडैय; तमिऴ् मालैगळ् = तमिऴ् पासुरङ्गळाऩ; इप्पत्तुम् = इप्पत्तैयुम्; वल्लार् = ओद वल्लवर्गळ्; उलगिल् = इन्द लोकत्तिल्; ऎण्दिसैयुम् = ऎट्टुत् तिसैगळिलुम्; पुगऴ् मिक्कु = पुगऴैयुम्; इऩ्बम् अदु = इऩ्बमदैयुम्; ऎय्दुवरे = पॆऱुवार्गळ्

गरणि-प्रतिपदार्थः - DP_७४ - ६०

अन्नमुम्=हंसवू, मीन्=मीनू, आळ् अरियुम्=नरहरियू, कुऱळुम्=वामननू, आमैयुम्=आमॆयू, उरुवम्=रूप

गरणि-गद्यानुवादः - DP_७४ - ६०

११६

गरणि-प्रतिपदार्थः - DP_७४ - ६०

आनवने=आदवने, आयर्हळ्=गोवळर, नायकने=नायकनादवने, ऎन्=नन्न(यशोदॆय), अवलम्=सङ्कटगळन्नु, कळैवाय्=कळॆयुववने, आडुह शॆङ्गीरै=शॆङ्गीरै आट आडुववनागु, एऴ्=एळु, उलकुम्=लोकगळन्नू, उडैयाय्=उळ्ळवने, आडुह आडुह=आडुववनागु,आडुववनागु, ऎन्ऱु=ऎन्दु, अन्नम्=हंसद, नडै=नडगॆयुळ्ळ, मडवाळ्=श्रीमतियाद, अशोदै=यशोदॆयु, उहन्दु=आसक्तियिन्द हेळिद, परिशु=रीतियल्लि(प्रकारवागि), आन=हॆच्चाद, पुहऴ्=हॊगळिकॆयन्नु पडॆद, पुदुवै=श्रीविल्लिपुत्तूरिन, पट्टन्=भट्टनाद विष्णुचित्तनु, उरैत्त=विवरिसिद, इन्=इनिदाद, इशै=गानरूपवाद, तमिऴ् मालैकळ्=तमिळिन पद मालॆगळु , इप्पत्तुम्=ई हत्तन्नू,वल्लार्=तिळियबल्लवरु, उलहिल्=ई लोकदल्लि, ऎं दिशैयुम्=ऎण्टुदिक्कुगळल्लियू, पुहऴ्=कीर्तियन्नू, मिहु=बहळ हॆच्चिन, इन् बमदु=आ आनन्दवन्नु, ऎन्तलू समास बिडिसबहुदु), ऎय्दुवर्=पडॆयुत्तारॆ.

गरणि-गद्यानुवादः - DP_७४ - ६०

हंसवू,मीनू,नरहरियू, वामननू, आमॆयू आदवने गोवळर नायकने, नन्न सङ्कटगळन्नु कळॆदवने, शॆङ्गीरै आट आडुववनागु, एळु लोकगळन्नू उळ्ळवने आडुववनागि आडुववनागु ऎन्दु हंसनडगॆय श्रीमतियाद यशोदॆयु प्रेमादरदिन्द हेळिद प्रकारवागि बहळ हॊगळिकॆयन्नु पडॆद श्रीविल्लिपुत्तूरिन भट्टनाद विष्णुचित्तनु विवरिसिद इनिदाद गानरूपवाद तमिळिन पद्यमालॆयाद ई हत्तन्नू तिळियबल्लवरु ई लोकदल्लि ऎण्टुदिक्कुगळल्लियू कीर्तियन्नु अतिशयवाद आ आनन्दवन्नु पडॆयुत्तारॆ.(११)

गरणि-विस्तारः - DP_७४ - ६०

ई तिरुमॊऴिगॆ इदु फलश्रुति. भगवन्तन अवतारगळिगॆ लॆक्कविल्ल. धर्मग्लानि आदागलॆल्ला, दुष्तर कोटलॆ हॆच्चिदागलॆल्ल, सज्जनरिगू

११७

सद्भावनॆगळिगू मङ्कुकविदागलॆल्ला सङ्कटप्राप्तवादागलॆल्ला करुणामयनाद भगवन्त अवतार माडिद्दानॆ, आया अवतारगळल्लि अवनु नडसिरुव दिव्याद्भुत कार्यगळु असदळवागिवॆ. प्रतियॊन्दु अवतारक्कू उद्देशविदॆ. अदु फलिसितॆन्दरॆ आ अवतार परिसमाप्ति हॊन्दुवुदु. आदरॆ अवतार कालदल्लि भगवन्त नडसिद्दॆल्ल अच्चळियदन्तॆ, मानवकुलक्कॆ अभ्युदयवागुवन्तॆ नॆनपिनल्लिरुवुदु सागिबरुवुदु. अवतारगळल्लि बहळ प्रसिद्धवॆन्निसिकॊण्डवु कॆलविदॆ. आऴ्वाररु ई पाशुरदल्लि हेळिरुव मीनु,आमॆ,वामन,नरहरि अवतारगळु सुप्रसिद्धवाद दशावतारगळल्लि सेरिदवु. दशावतारगळल्लदॆ, हलवारु प्रसिद्ध हंसावतारवॊन्दन्नु ऎत्तिकॊण्डिद्दारॆ. भागवत पुराणदल्लि इन्नू कॆलवु मुख्य अवतारगळन्नु विवरिसिद्दारॆ.

मीनु– प्रळयकालदल्लि भगवन्तने मीनिन रूपवन्नु तळॆदु, वेदगळन्नु उद्धरिसिदनु. ऎल्लवू जलमयवादाग सृष्टिगॆ बेकाद द्रव्यगळन्नॆल्ला बीजरूपदल्लि ताने धरिसिद्दु. सृष्टिगॆ आधारनादनु. प्रळयक्कॆ हेगो हागॆये भगवन्तने सृष्टिगू मूलकारननॆम्बुदु ई अवतारद रहस्य.

आमॆ– समुद्र मथनद कालदल्लि कडगोलिनन्तॆ माडिकॊण्डिद्द मन्दरपर्वत तन्न भारदिन्द समुद्रदल्लि मुळुगिहोगदन्तॆ अदन्नु उद्धरिसि हिडियुवुदक्कागि ई अवतार. असाध्यवाद कार्यवन्नु साध्यवागिसुवल्लि भगवन्तन कृपॆयेमूल ऎम्बुदुदन्नु इदु सूचिसुवुदु. समुद्र मथनदिन्द अमृतवुदिसलु अनुकूल कल्पिसिदरॆ देवतॆगळु अमररागुवरु; अदरिन्द असुरर काट अवरिगॆ तप्पुवुदु अल्लदॆ, ऒळ्ळॆयदक्कॆ जयवागलेबेकु ऎम्बुदु इदर रहस्य.

नरहरि– देवतॆगळिगॆ हिरण्यकशिपुविन भयवित्तु. अदन्नु निवारिसलु भगवन्त नरहरि रूप तळॆदनु. ई घोररूपदिन्द बन्दु दुष्ट हिरण्यकशिपुवनु तन्न तॊदॆय मेलिट्टुकॊण्डु तन उगुरुगळिन्दले अवन करुळन्नु बगॆदु कॊन्दनु. भगवन्त सर्वान्तर्यामि ऎम्ब सत्यद प्रतिपादनॆये इदर रहस्य.

वामन– असुरनाद बलिचक्रवर्तियन्नु निग्रहिसि अनुग्रह माडुवुदक्कागि ई अवतार. भगवन्त पुट्ट वटुवागि- वामननागि

११८

बन्द. बलियिन्द दान पडॆद मूरडि नॆलवन्नु अळॆयुव नॆपदल्लि त्रिविक्रमनागि बॆळॆदु, बलियन्नु भूलोकदल्लि निग्रहिसि सुतल लोकदल्लि अवनिगॆ निरन्तर तन्न दर्शनलाभवन्नु अनुग्रहिसिदनु.

अवताररूपियाद भगवन्तनन्नु आडु,आडु ऎन्दु हुरिदुम्बिसुत्ता, बेडिकॊळ्ळूत्ता तन्न कण्णुतुम्ब नोडि नलियुव भाग्य यशोदॆयदु.अतीन्द्रियानुभवद मूलक अदन्नु आस्वादिसिद पॆरियाऴ्वाररु तम्म अमितानन्दवन्नु ई पाशुरगळ मूलक मानव कुलक्के हञ्चिकॊट्टिद्दारॆ. इवुगळन्नु अर्थवत्तागि अरितवरिगॆ, गानरूपदल्लि इवुगळन्नु हाडि नलिदवरिगॆ सुख,शान्ति, नॆलॆगॊळ्ळुवुदु. ऎल्ल कडॆयिन्दलू कीर्ति लभिसुवुदु. ऎल्लक्किन्तलू हॆच्चिनदाद महदानन्द लभिसुवुदु.

गरणि-अडियनडे - DP_७४ - ६०

उय्य, कोळरि, नम्मुडै, वानवर्, मत्त, काय, तुप्पु, उन्नै,पाल्, शॆङ्गमलम्, अन्नम्,माणिक्कम्

११९

श्रीः

श्रियै नमः