०१ माणिक्कङ्गट्टि वयिरमिडै

विश्वास-प्रस्तुतिः - DP_४४ - ३१

माणिक्कम्गट्टि वयिरम्इडैगट्टि
आणिप्पॊऩ्ऩाल्सॆय्द वण्णच्चिऱुत्तॊट्टिल्
पेणिउऩक्कुप् पिरमऩ्विडुदन्दाऩ्
माणिक्कुऱळऩे। तालेलो
वैयमळन्दाऩे। तालेलो। (२) १।

मूलम् (विभक्तम्) - DP_४४

४४ ## माणिक्कम् कट्टि * वयिरम् इडै कट्टि *
आणिप् पॊऩ्ऩाल् सॆय्द * वण्णच् चिऱुत्तॊट्टिल् **
पेणि उऩक्कुप् * पिरमऩ् विडुदन्दाऩ् *
माणिक् कुऱळऩे तालेलो * वैयम् अळन्दाऩे तालेलो (१)

मूलम् - DP_४४ - ३१

माणिक्कम्गट्टि वयिरम्इडैगट्टि
आणिप्पॊऩ्ऩाल्सॆय्द वण्णच्चिऱुत्तॊट्टिल्
पेणिउऩक्कुप् पिरमऩ्विडुदन्दाऩ्
माणिक्कुऱळऩे। तालेलो
वैयमळन्दाऩे। तालेलो। (२) १।

Info - DP_४४

{‘uv_id’: ‘PAT_१_३’, ‘rAga’: ‘Nīlāmbari / नीलाम्बरि’, ’tAla’: ‘Aḍa / अड’, ‘bhAva’: ‘Mother’}

अर्थः (UV) - DP_४४

माणिक्कङ्गळैक् कट्टि इडैये वैरत्तैप् पॊरुत्ति तूय तङ्गत्ताल् सॆय्द अऴगिय सिऱुत्तॊट्टिलै आसैयुडऩ् उऩक्कु पिरम्मा अऩुप्पि वैत्ताऩ् मिगच्चिऱु उरुवमॆडुत्त वामऩऩे! कण् वळराय्! उलगळन्द तिरुविक्किरमऩे! कण् वळराय्!

Hart - DP_४४

O lord! Nanmuhan made a beautiful golden cradle
studded with rubies and diamonds
and sent it to you with his love:
Thālelo, you took the form of a dwarf
and measured the world and the sky, thālelo:

प्रतिपदार्थः (UV) - DP_४४

माणिक्कम् कट्टि = माणिक्कङ्गळैक् कट्टि; वयिरम् इडैगट्टि = इडैये वैरत्तैप् पॊरुत्ति; आणिप् पॊऩ्ऩाल् सॆय्द = तूय तङ्गत्ताल् सॆय्द; वण्णच् चिऱुत्तॊट्टिल् = अऴगिय सिऱुत्तॊट्टिलै; पेणि उऩक्कु = आसैयुडऩ् उऩक्कु; पिरमऩ् विडुदन्दाऩ् = पिरम्मा अऩुप्पि वैत्ताऩ्; माणिक् कुऱळऩे! = मिगच्चिऱु उरुवमॆडुत्त वामऩऩे!; तालेलो! = कण् वळराय्!; वैयम् अळन्दाऩे! = उलगळन्द तिरुविक्किरमऩे!; तालेलो! = कण् वळराय्!

गरणि-प्रतिपदार्थः - DP_४४ - ३१

माणिक्कं=माणीक्यवन्नु, कट्टि=कट्टिरुव, इडै=नडुवॆ, वयिरमुम्=वज्रवन्नू(कट्टिरुव), आणि=परिशुद्धवाद(अपरञ्जि), पॊन्नाल्=चिन्नदिन्द, शॆय्द=माडिद, वण्णम्=बण्ण तुम्बिद(सुन्दरवाद), चिऱु=चिक्कदाद, तॊट्टिल्=तॊट्टिलन्नु, पिरमन्=ब्रह्मनु, पेणि=भक्त्यादरगळिन्द, उनक्कू=निनगागि, विडुतन्दान्=कळुहिसिद्दानॆ, माणि=पवित्रनाद वटु, कुऱळने=वामनने, तालेलो=जो,जो, वैयम्=लोकगळन्नु, अळन्दाने=अळॆदवने, तालेलो=जो,जो

गरणि-गद्यानुवादः - DP_४४ - ३१

माणिक्यवन्नु नडनडुवॆ वज्रवन्नू कूडिसि परिशुद्धवाद अपरञ्जि चिन्नदिन्द माडिरुव बण्णतुम्बिद सुन्दरवाद पुट्ट तॊट्टिलन्नु ब्रह्मनु निनगागि भक्त्यादरगळिन्द कळुहिसिद्दानॆ. पवित्रनाद वटु वामनने जो,जो; लोकगळन्नु अळॆदवने जो,जो..(१)

गरणि-विस्तारः - DP_४४ - ३१

श्रीकृष्णावतारवादद्दक्कॆ ब्रह्मादि देवतॆगळॆल्लरिगू परमानन्दवुण्टायितु.ब्रह्मनु मॊदलु तन्न भक्त्यादरगळ काणिकॆयन्नु भगवन्तनिगॆ अर्पिसबेडवे? अदक्कागि अपरञ्जि चिन्नदिन्द तॊट्टिलन्नु सिद्धमाडिसिद. अल्लल्लि माणिक्यवज्रगळन्नु हदवागि हॊन्दिसि

५४

कूडिसि अदन्नु बहळ आकर्षकवागि, तेजः पूर्णवागि माडिसिद. अन्थ सुन्दरवाद पुट्ट तॊट्टिलन्नु नन्दगोकुलक्कॆ कळुहिसिकॊट्ट, यशोदॆ अदरल्लि कन्दनाद कृष्ननन्नु मलगिसि तूगिदळु. हिन्दिन अवतारगळन्नु भगवन्तनिगॆ नॆनपिगॆ तरुवन्तॆयो ऎम्बन्तॆ अवुगळन्नु कूडिसि जोगुळ हाडिदळु.

आऴ्वाररिगॆ वामन, त्रिविक्रम अवतारगळु बहळ प्रियवादवु. भगवन्त सर्व शक्तनल्लवॆ? बेकॆन्दरॆ कुब्जनू आगबल्ल, त्रिविक्रमनू आगबल्ल. शत्रुवन्नु जयिसलु याव रूपबेकॆन्दरॆ अदन्नु तळॆदुबिडबल्ल. वामनावतारद सन्दर्भदल्लि निग्रहिसबेकागिद्दवनु इतर शत्रुगळन्तॆ दुष्टनल्ल; लोककण्टकनल्ल. अवनु राक्षसनादरू, परमभक्त. भक्तप्रह्लादन मॊम्मग. धर्मिष्ठ. सदाचारसम्पन्न. यज्ञयागादिगळल्लि सदा निरतनागिद्दवनु. बेडिदवरिगॆ अवनु इल्लवॆन्दद्दे इल्ल. इन्थवनु बलिचक्रवर्ति. अवन निग्रहक्कागि भगवन्त पवित्रवटु वामननाद. अवनन्नु याचिसुवुदक्कागि अवन यज्ञशालॆयन्नु प्रवेशिसिद. बलिचक्रवर्तिय बळीसारि अवनन्नु बेडिद्दु तन्न पुट्टहॆज्जॆयल्लि मूरे मूरु हॆज्जॆयष्टु नॆल. “अष्टे साके? इन्नू हॆच्चागिये कॊट्टेनल्ला! ऎन्थ विचित्र बेडिकॆ इदु!” ऎन्निसितु बलिचक्रवर्तिगॆ. “इदरल्लि मोसविदॆ, दान् अकॊडबेड ऎन्दु शुक्राचार्यरु हेळुत्तिद्दरू गमनिसदॆ, वटु केळिदष्टन्नु “कॊट्टॆ” ऎन्द चक्रवर्ति ऒडनॆये कुब्ज वटु त्रिविक्रमनागि बॆळॆद! ऒन्दे हॆज्जॆयिन्द भूमण्डलवन्नॆल्ला अळॆद. मत्तॊन्दु हॆज्जॆयिन्द नभोमण्डलवन्नॆल्ला आवरिसि अळॆदुबिट्ट. इन्नु मूरनॆय हॆज्जॆगॆ ऎल्लि स्थळ? परमभक्तनाद बलिचक्रवर्ति स्वल्पवू अळुकदॆ, तन्न तलॆयन्नु तोरिसि “इगो, मूरनॆय हॆज्जॆगॆ स्थळ इल्लि” ऎन्द. भगवन्तन पाद बलिय तलॆयन्नु स्पर्शिसितु. बलि धन्यनाद!

भगवन्तन पादगळु सदा तन्न शिरस्सिन मेलिद्दु तनगॆ रक्षॆयागबेकॆन्दल्लवे भक्तन तीव्रवाद आशॆ? ई आशॆ पूर्णगॊळ्ळुवुदक्कॆ भगवदनुग्रह बेकु.

५५

०२ उडैयार् कनमणियोडु

विश्वास-प्रस्तुतिः - DP_४५ - ३२

उडैयार्गऩमणियोडु ऒण् मादुळम्बू
इडैविरविक्कोत्त ऎऴिल् तॆऴ्गिऩोडु
विडैयेऱुगाबालि ईसऩ्विडुदन्दाऩ्
उडैयाय्। अऴेल्अऴेल्दालेलो
उलगमळन्दाऩे। तालेलो। २।

मूलम् (विभक्तम्) - DP_४५

४५ उडैयार् कऩमणियोडु * ऒण् मादुळम्बू *
इडै विरविक् कोत्त * ऎऴिल् तॆऴ्गिऩोडुम् **
विडै एऱु काबालि * ईसऩ् विडुदन्दाऩ् *
उडैयाय् अऴेल् अऴेल् तालेलो * उलगम् अळन्दाऩे तालेलो (२)

मूलम् - DP_४५ - ३२

उडैयार्गऩमणियोडु ऒण् मादुळम्बू
इडैविरविक्कोत्त ऎऴिल् तॆऴ्गिऩोडु
विडैयेऱुगाबालि ईसऩ्विडुदन्दाऩ्
उडैयाय्। अऴेल्अऴेल्दालेलो
उलगमळन्दाऩे। तालेलो। २।

Info - DP_४५

{‘uv_id’: ‘PAT_१_३’, ‘rAga’: ‘Nīlāmbari / नीलाम्बरि’, ’tAla’: ‘Aḍa / अड’, ‘bhAva’: ‘Mother’}

अर्थः (UV) - DP_४५

इडुप्पुक्कुत्तगुन्द पॊऩ्मणियोडु इडै इडैये कलन्दु कोर्क्कप्पट्ट ऎऴिल् मिक्क सरिगैयोडु अऴगिय मादुळम्बू पोऩ्ऱ सङ्गिलियैयुम् रिषब वागऩ काबालियाऩ रुत्रऩ् उऩक्कु अऩुप्पि वैत्ताऩ् अऩैत्तैयुम् उडैयवऩे! अऴादे अऴादे! कण् वळराय्! उलगळन्द तिरुविक्किरमऩे! कण् वळराय्!

Hart - DP_४५

O lord, you hold all lives within you:
Kabali, Shiva the bull-rider sent you a golden ornament
studded with precious diamonds for your waist
and a beautiful garland that was tied together
with pomegranate flowers for a waistband:
Do not cry, do not cry: thālelo,
you measured the world for Mahābali, thālelo:

प्रतिपदार्थः (UV) - DP_४५

उडैयार् = इडुप्पुक्कुत्तगुन्द; कऩमणियोडु = पॊऩ्मणियोडु; इडै विरविक् = इडै इडैये कलन्दु; कोत्त = कोर्क्कप्पट्ट; ऎऴिल् तॆऴ्गिऩोडु = ऎऴिल् मिक्क सरिगैयोडु; ऒण् = अऴगिय; मादुळम्बू = मादुळम्बू पोऩ्ऱ सङ्गिलियैयुम्; विडै एऱु काबालि = रिषब वागऩ काबालियाऩ; ईसऩ् विडुदन्दाऩ् = रुत्रऩ् उऩक्कु अऩुप्पि वैत्ताऩ्; उडैयाय्! = अऩैत्तैयुम् उडैयवऩे!; अऴेल् अऴेल् = अऴादे अऴादे!; तालेलो! = कण् वळराय्!; उलगम् अळन्दाऩे! = उलगळन्द तिरुविक्किरमऩे!; तालेलो! = कण् वळराय्!

गरणि-प्रतिपदार्थः - DP_४५ - ३२

उदै=नडुविगॆ, आर्=तक्क, कन=चिन्नद, मणियोडु=मणिगळॊडनॆ, इडै=नडुवॆ, विरवि=हॊन्दिसि(जोडिसि), कोत्त =पोणिसिद, ऎऴिल्=चॆलुवाद, तॆऴ् किनोडु=नडुविगॆ सिक्किसुव कत्तियॊडनॆ, ऒण्=माटवाद, मादळम् पू=दाळिम्बॆ हूवन्नू (दाळिम्बॆ हूविन माटद भूषणवन्नु), विडै=वृषभवन्नु. एऱु=एरुव, कापालि=कपालधारियाद, ईशन्=ईशनु(ईश्वरनु), विडुतन्दान्=कळुहिसिद्दानॆ, उडैयाय्=ऒदॆयने, अऴेल्=अळबेड, अऴेल्=अळबेड, तालेलो=जो,जो उलकम्=लोकगळन्नु, अळन्दाने=अळॆदवने, तालेलो=जो,जो

गरणि-गद्यानुवादः - DP_४५ - ३२

निन्न नडुविगॆ तन्न चिन्नद मणिगळन्नू नडुवॆ हॊन्दिसि पोणिसिरुव चॆलुवाद नडुविन कत्तियन्नू, ऒन्दु दाळिम्बॆ हूविन (माटद)पदकवन्नू वृषभवाहननू कपालधारियू आद ईश्वरनु कळुहिसिद्दानॆ. ऒडॆयने, अळबेड, अळबेड; जो,जो; लोकगळन्नु अळॆदवने जो,जो.(२)

गरणि-विस्तारः - DP_४५ - ३२

तायन्दिरु सामान्यवागि मगुवन्नु तॊट्टिलल्लि मलगिसि तूगुत्ता एनादरॊन्दन्नु रागवागि हेळुत्तिरुत्तारॆ. अदे जोगुळ. अवरु हेळुव विषय मगुविगॆ अर्थवागुवुदिल्ल. आदरॆ, अवर मातुगळ शब्दवू जोगुळद रागवू मगुविगॆ निद्दॆ तरुत्तदॆ. हागॆये यशोदॆ मगुवाद भगवन्तनन्नु तॊट्टिलल्लि मलगिसि जोगुळ हाडुत्ताळॆ. मगुविगॆ

५६

ब्रह्मरुद्रादिगळ भक्त्यादरद काणिकॆगळन्नु वर्णिसि वरदियन्नु ऒप्पिसुत्ताळॆ. तानु हेळिद्दु भगवन्तनिगॆ तिळियुत्तदॆ ऎन्दो, इल्लवॆ, सामान्य तायियन्तॆ अदॊन्दु सम्मोहनवो?

मॊदल पाशुरदल्लि ब्रह्मन काणिकॆय विवरणॆ बन्तु. ईग बरुवुदु ईश्वरन काणिकॆ. ब्रह्म भगवन्तनिगॆ मलगलु ऎडॆमाडिकॊट्ट. ईश्वरन गमन भगवन्तन अलङ्कारदत्त. अलङ्कारप्रियनल्लवे विष्णु?

ईश्वर कळुहिसिद भूषण मगुविन नडुविगॆ मॆरुगु. अदरल्लि अलङ्कारविदॆ; हॊळपिदॆ; शक्तिय सूचनॆ इदॆ; ऒडॆतनद गुरुतिदॆ.

इवॆल्ल एकॆ? लोकगळन्नु अळॆद त्रिविक्रमनिगॆ यावुदर कॊरतॆ इदॆ? ब्रह्मादिगळिन्द हिडिदु ऎल्लरू अवन सेवॆ नडसुत्तिरुवाग अवनिगॆ कॊरतॆ ऎल्लिन्द बन्तु? अवनु सर्वेश्वरनल्लवे?

अणिमाडि अष्तविभूतिगळिगू ऒदॆयनागिरुवुदरिन्द रुद्रनिगॆ “ईश-”, “ईश्वर” ऎम्ब हॆसरु. आदरॆ, अवन वाहन वृषभ. निरन्तर दुडितद सङ्केतवे वृषभ अथवा ऎत्तु. अदनु वाहनवागि माडिरुवुदुऎन्दरॆ, दुडित अथवा सतत कर्मक्कॆ अवनु अधिपति ऎम्बुदन्नु तोरिसुवुदक्कॆ अल्लदॆ, अवनिगॆ कपालवे पात्रॆ. अष्टैश्वर्यक्कॆ ऒडॆयनादरू परिपूर्ण विरक्तनागिरबहुदॆन्दु आचरणॆयिन्द तोरिसुववनु ईश्वर.

०३ ऎन् तम्

विश्वास-प्रस्तुतिः - DP_४६ - ३३

ऎऩ्तम्बिराऩार् ऎऴिल्दिरुमार्वर्क्कु
सन्दमऴगिय तामरैत्ताळर्क्कु
इन्दिरऩ्ताऩुम् ऎऴिलुडैक्किण्गिणि
तन्दुउवऩाय्निऩ्ऱाऩ्तालेलो
तामरैक्कण्णऩे। तालेलो। ३।

मूलम् (विभक्तम्) - DP_४६

४६ ऎऩ् तम्बिराऩार् * ऎऴिल् तिरुमार्वर्क्कु *
सन्दम् अऴगिय * तामरैत् ताळर्क्कु **
इन्दिरऩ् ताऩुम् * ऎऴिल् उडैक् किण्गिणि *
तन्दु उवऩाय् निऩ्ऱाऩ् तालेलो * तामरैक् कण्णऩे तालेलो (३)

मूलम् - DP_४६ - ३३

ऎऩ्तम्बिराऩार् ऎऴिल्दिरुमार्वर्क्कु
सन्दमऴगिय तामरैत्ताळर्क्कु
इन्दिरऩ्ताऩुम् ऎऴिलुडैक्किण्गिणि
तन्दुउवऩाय्निऩ्ऱाऩ्तालेलो
तामरैक्कण्णऩे। तालेलो। ३।

Info - DP_४६

{‘uv_id’: ‘PAT_१_३’, ‘rAga’: ‘Nīlāmbari / नीलाम्बरि’, ’tAla’: ‘Aḍa / अड’, ‘bhAva’: ‘Mother’}

अर्थः (UV) - DP_४६

ऎङ्गळिऩ् पिराऩे! अऴगिय तिरुमार्बैयुडैय अऴगिय निऱत्तैयुडैय तामरैमलर्प् पादङ्गळैयुडैय ऎम्बिराऩे! तेवेन्दिरऩुम् तऩ् पङ्गिऱ्कु ऎऴिलार्न्द किण्गिणियै कॊण्डु वन्दुगॊडुत्त अवऩ् पणिवऩ्बुडऩ् निऩ्ऱाऩ् कण् वळराय् तामरै पोऩ्ऱ कण्णऴगऩे! कण् वळराय्!

Hart - DP_४६

O dear lord with the goddess Lakshmi on your handsome chest,
the king of the gods Indra brought musical anklets
for your lovely fragrant lotus feet,
gave them to you and stood nearby, thālelo:
Your eyes are as beautiful as lotuses, thālelo:

प्रतिपदार्थः (UV) - DP_४६

ऎऩ् तम् पिराऩार् = ऎङ्गळिऩ् पिराऩे!; ऎऴिल् तिरुमार्वर्क्कुच् = अऴगिय तिरुमार्बैयुडैय; सन्दम् अऴगिय = अऴगिय निऱत्तैयुडैय; तामरै = तामरैमलर्प्; ताळर्क्कु = पादङ्गळैयुडैय ऎम्बिराऩे!; इन्दिरऩ् ताऩुम् = तेवेन्दिरऩुम् तऩ् पङ्गिऱ्कु; ऎऴिल् उडैक् किण्गिणि = ऎऴिलार्न्द किण्गिणियै; तन्दु उवऩाय् = कॊण्डु वन्दुगॊडुत्त अवऩ्; निऩ्ऱाऩ् तालेलो = पणिवऩ्बुडऩ् निऩ्ऱाऩ्; तालेलो = कण् वळराय्; तामरैक् कण्णऩे! = तामरै पोऩ्ऱ कण्णऴगऩे!; तालेलो! = कण् वळराय्!

गरणि-प्रतिपदार्थः - DP_४६ - ३३

ऎम्=नम्म, तम्पिरानार्=स्वामियाद, ऎऴिल्=सुन्दरवाद, तिरुमार् वर् क्कू=श्रीवक्षवुळ्ळवनिगॆ, चन्दम्=माटवागिरुव, अऴहिय=अन्दवाद, तामरै=कमलदन्तॆ कोमलवागिरुव,

गरणि-गद्यानुवादः - DP_४६ - ३३

५७

गरणि-प्रतिपदार्थः - DP_४६ - ३३

ताळर् क्कू=कालुगळुळ्ळवनिगॆ (पादवुळ्ळवनिगॆ), इन्दिरन् तानुम्=देवेन्द्रनू सह, ऎऴिल्=चॆलुवाद, उडै=आभरणवाद , किण् किणि=किरुगॆज्जॆगळन्नु, (किणिकिणि सद्दु माडुव किरुगॆज्जॆगळन्नु), तन्दु=तॆगॆदुकॊण्डु बन्दु, उवनाय्=समीपदल्लिये, निन्ऱान्= निन्तुकॊण्डिद्दानॆ, तालेलो=जो,जो, तामरै=तावरॆयन्तॆ विशालवाद, कण्णने=कण्णुगळुळ्ळवने, तालेलो=जो,जो.

गरणि-गद्यानुवादः - DP_४६ - ३३

नम्म स्वामियाद सुन्दरवाद श्रीवक्षवुळ्ळ अन्दवागियू माटवागियू कमलदन्तॆ कोमलवागियू इरुव कालुगळुळ्ळ निनगॆ देवेन्द्रनू सह चॆलुविन आभरणवाद किरुगॆज्जॆगळन्नु (किङ्किणिगळन्नु)तॆगॆदुकॊण्डु बन्दु हत्तिरदल्लिये निन्तुकॊण्डिद्दानॆ, जो,जो तावरॆयन्तॆ विशालवाद कण्णुगळवने जो जो.(३)

गरणि-विस्तारः - DP_४६ - ३३

ब्रह्मनू ह्सिवनू तम्म “उडुगॊरॆ”गळन्नु कळुहिसिकॊट्टरु. आदरॆ, देवेन्द्रन आदरद काणिकॆयन्नु अवने तन्दु ऒप्पिसिद. भगवन्त पुट्ट मगुवागि अवतरिसिरुवाग, अवन कालुगळिगॆ किणिकिणि गॆज्जॆगळु ऒप्पुवन्तह आभरण. मगु ओडाडुवुदन्नु कलियुवुदक्कॆ मॊदलिट्टाग, ऒन्दॆरडु हॆज्जॆगळन्नु मात्रवे इडुवुदु; अथवा तप्पुहॆज्जॆ हाकि बीळुवुदु; अथवा मॆल्लमॆल्लगॆ हॆज्जॆयिडुत्ता नडॆयुवुदु, अनन्तर सरागवागि ओडाडुवुदु; आमेलॆ दुडुदुडु ओडलु प्रारम्भिसुवुदु. इदॆल्ला हेगॆ नडॆदरू सरियॆ, नोडुवुदक्कॆ आकर्षकवागिरुत्तदॆ. भगवन्त मगुवागि एनू अरियदॆ मगुविनन्तॆ नडगॆ कलियलु प्रारम्भिसिदाग, कालिगॆ गॆज्जॆगळिद्दरॆ, अवुगळ हितवाद किणिकिणि सद्दु कण्णुकिविगळीगॆ इम्पु तरुवुदु. मनस्सिगन्तु तम्पु.

“तिरुमार् वर्”- ऎम्बुदक्कॆ “श्रीवक्ष”ऎन्दु हेळिदॆ. “तिरु”ऎन्दरॆ “श्री”-“लक्ष्मी”. भगवन्तन वक्षदल्ले श्रीदेविगॆ नित्य आवास. आद्दरिन्द भगवन्त “श्रीवक्षने”.

५८

०४ शङ्गिन् वलम्बुरियुम्

विश्वास-प्रस्तुतिः - DP_४७ - ३४

सङ्गिऩ्वलम्बुरियुम् सेवडिक्किण्गिणियुम्
अङ्गैच्चरिवळैयुम् नाणुम्अरैत्तॊडरुम्
अङ्गण्विसुम्बिल् अमरर्गळ्बोत्तन्दार्
सॆङ्गण्गरुमुगिले। तालेलो
तेवगिसिङ्गमे। तालेलो। ४।

मूलम् (विभक्तम्) - DP_४७

४७ सङ्गिऩ् वलम्बुरियुम् * सेवडिक् किण्गिणियुम् *
अङ्गैच् चरिवळैयुम् * नाणुम् अरैत्तॊडरुम् **
अङ्गण् विसुम्बिल् * अमरर्गळ् पोत्तन्दार् *
सॆङ्गण् करुमुगिले तालेलो * तेवगि सिङ्गमे तालेलो (४)

मूलम् - DP_४७ - ३४

सङ्गिऩ्वलम्बुरियुम् सेवडिक्किण्गिणियुम्
अङ्गैच्चरिवळैयुम् नाणुम्अरैत्तॊडरुम्
अङ्गण्विसुम्बिल् अमरर्गळ्बोत्तन्दार्
सॆङ्गण्गरुमुगिले। तालेलो
तेवगिसिङ्गमे। तालेलो। ४।

Info - DP_४७

{‘uv_id’: ‘PAT_१_३’, ‘rAga’: ‘Nīlāmbari / नीलाम्बरि’, ’tAla’: ‘Aḍa / अड’, ‘bhAva’: ‘Mother’}

अर्थः (UV) - DP_४७

सङ्गुगळिल् सिऱन्द वलम्बुरिच् चङ्गैयुम् सिवन्द तिरुवडि सदङ्गैयुम् अऴगिय कैवळैयल्गळुम् तिरुमार्विल् नाणैयुम् अरैयिल्अरैञाणुम् तेवर्गळ् अऩुप्पिऩार्गळ् सिवन्द कण्गळैयुडैय करुत्त तिरुमेऩि अऴगऩे! कण् वळराय्! तेवगि पॆऱ्ऱ सिङ्गक्कुट्टिये! कण् वळराय्!

Hart - DP_४७

The gods in the sky came and gave
a valampuri conch, musical kolusu for your divine feet,
round bangles for your beautiful hands,
a sacred thread for your chest and a waistband:
You have lovely eyes and a body dark as a cloud:
O lion-like son of Devaki, thālelo, thālelo:

प्रतिपदार्थः (UV) - DP_४७

सङ्गिऩ् = सङ्गुगळिल् सिऱन्द; वलम्बुरियुम् = वलम्बुरिच् चङ्गैयुम्; सेवडिक् किण्गिणियुम् = सिवन्द तिरुवडि सदङ्गैयुम्; अङ्गैच् चरिवळैयुम् = अऴगिय कैवळैयल्गळुम्; नाणुम् = तिरुमार्विल् नाणैयुम्; अरैत्तॊडरुम् = अरैयिल्अरैञाणुम्; अमरर्गळ् पोत्तन्दार् = तेवर्गळ् अऩुप्पिऩार्गळ्; सॆङ्गण् = सिवन्द कण्गळैयुडैय; करुमुगिले! = करुत्त तिरुमेऩि अऴगऩे!; तालेलो! = कण् वळराय्!; तेवगि सिङ्गमे! = तेवगि पॆऱ्ऱ सिङ्गक्कुट्टिये!; तालेलो = कण् वळराय्!

गरणि-प्रतिपदार्थः - DP_४७ - ३४

शङ्गिल्=शङ्खगळल्लि, वलम्=पराक्रमवन्नु, पुरियुम्=अर्थमाडिसुव बलमुरि शङ्ख्हवन्नू, शे=सुन्दरवाद, अडि=पादगळिगॆ, किण् किणियुम्= किङ्किणियन्नू, अम्=अन्दवाद, कै=कैगळिगॆ, शरि=(मुन्दक्कू हिन्दक्कू) सरियुव, वळैयुम्=(मुङ्गै)बळॆयन्नू, नाणुम्= बङ्गारद उडिदारवन्नू, अरै=नडुविन, तॊडरुम्=चिन्नद सरपणियन्नू, अङ्गण्=सॊबगिनिन्द कूडिद, विशुम्बिल्=स्वर्गलोकदल्लि (नॆलॆसिरुव), अमरर् कळ्=अमररु(देवतॆगळु), पोत्तन्दार्=कळुहिसिकॊट्टिद्दारॆ, शॆम्=चॆलुवाद, कण्=कण्णुगळुळ्ळ, करुमुकिले= मळॆगालद मुगिलिनन्तॆ मैबण्णवुळ्ळवने, तालेलो=जो,जो, देवकि शिङ्गमे=देवकियल्लि जनिसिद सिंहक्कॆ समनाद वीरपुत्रने, तालेलो=जो,जो

गरणि-गद्यानुवादः - DP_४७ - ३४

शङ्खगळल्लि पराक्रमसूचकवाद बलमुरि शङ्खवन्नू, सुन्दरपादगळुगॆ किङ्किणियन्नू, सरियुव मुङ्गै बळॆगळन्नू चिन्नद उडिदारवन्नू नडुविगॆ चिन्नद सरपणियन्नू, सॊबगिन स्वर्गलोकद अमरराद देवतॆगळु कळुहिसिकॊट्टिद्दारॆ. चॆलुवाद कण्णुगळुळ्ळ कार्मुगिलिन मैबण्णवुळ्ळवने जो,जो. देवकियल्लिजनिसिद सिंहक्कॆ समनाद वीरपुत्रने, जो,जो.(४)

गरणि-विस्तारः - DP_४७ - ३४

शङ्खगळल्लि ऎरडु बगॆ- बलगडॆगॆ ऒळसुरळी सुत्तिरुव शङ्ख

५९

ऒन्दु बगॆ. इदे बलमुरि शङ्ख. ऒळसुरुळि ऎडगडॆगॆ सुत्तिद्दरॆ अदु ऎडमुरि शङ्खवागुत्तदॆ. भगवन्तन कैयल्लिरुव दिव्यवाद पाञ्चजन्य बलमुरि शङ्ख. आद्दरिन्द इदु पवित्रवादद्दु. ई पावित्रतॆयन्नु मुन्दिट्टु देवालयगळल्लियू मनॆगळल्लियू देवरपूजॆयल्लि स्नानक्कॆ नीरनु बलमुरि शङ्खदिन्द ऎरॆयुत्तारॆ.

तम्मन्नु रक्षिसुत्तेनॆन्दु अभयवित्त भगवन्तनु श्रीकृष्णनागि अवतरिसिदनल्ला ऎम्ब कृतज्ञतॆय काणिकॆगळन्नु ब्रह्मनू ईशनू मॊदलु सल्लिसिदरु. देवेन्द्रनू तन्न किरुगाणिकॆयन्नु सल्लिसिद. देवतॆगळु ई कार्यदल्लि हिन्दागलिल्ल. अवरू तम्मतम्म भक्तिय काणिकॆगळन्नु पुट्ट मगुविन रूपदल्लिरुव भगवन्तनिगॆ आभरणगळ रूपदल्लि कळुहिसिकॊट्टरु. कालिगॆ किङ्किणि, मुङ्गैगळिगॆ बळॆ, नडूविगॆ उडिदार मत्तु अदक्कॆ तक्क चिन्नद सरपणि-इवुगळन्नॆल्ला अवरु समर्पिसिदरु.

कृष्णनन्नू “शॆङ्गण् करुमुहिले- ऎन्दु इल्लि सम्बोधिसिद्दारॆ. अत्याकर्षकवाद, चॆलुवाद,विशालवाद कण्णुगळुळ्ळवनु “शॆङ्गण्ण”. अवन मैबण्णवू विलक्षणवे. मळॆगालद दट्टवाद करियमोडद बण्ण अदु. आद्दरिन्द कृष्ण “नीलमेघश्याम”!

०५ ऎऴिलार् तिरुमार्

विश्वास-प्रस्तुतिः - DP_४८ - ३५

ऎऴिलार्दिरुमार्वुक्कु एऱ्कुमिवैयॆऩ्ऱु
अऴगियऐम्बडैयुम् आरमुम्गॊण्डु
वऴुविल्गॊडैयाऩ् वयिच्चिरवणऩ्
तॊऴुदुउवऩाय्निऩ्ऱाऩ्तालेलो
तूमणिवण्णऩे। तालेलो। ५।

मूलम् (विभक्तम्) - DP_४८

४८ ऎऴिल् आर् तिरुमार्वुक्कु * एऱ्कुम् इवै ऎऩ्ऱु *
अऴगिय ऐम्बडैयुम् * आरमुम् कॊण्डु **
वऴु इल् कॊडैयाऩ् * वयिच्चिरावणऩ् *
तॊऴुदु उवऩाय् निऩ्ऱाऩ् तालेलो * तूमणि वण्णऩे तालेलो (५)

मूलम् - DP_४८ - ३५

ऎऴिलार्दिरुमार्वुक्कु एऱ्कुमिवैयॆऩ्ऱु
अऴगियऐम्बडैयुम् आरमुम्गॊण्डु
वऴुविल्गॊडैयाऩ् वयिच्चिरवणऩ्
तॊऴुदुउवऩाय्निऩ्ऱाऩ्तालेलो
तूमणिवण्णऩे। तालेलो। ५।

Info - DP_४८

{‘uv_id’: ‘PAT_१_३’, ‘rAga’: ‘Nīlāmbari / नीलाम्बरि’, ’tAla’: ‘Aḍa / अड’, ‘bhAva’: ‘Mother’}

अर्थः (UV) - DP_४८

अऴगिय तिरुमार्बुक्कु एऱ्ऱवै इवै ऎऩ्ऱु अऴगिय पञ्जायुदङ्गळैयुम् सङ्गिलियुम् कुऱ्ऱमऱ्ऱ ताऩत्तिल् सिऱन्द कुबेरऩ् कॊण्डु वन्दु कॊडुत्तु पणिवऩ्बुडऩ् निऩ्ऱाऩ् कण् वळराय्! तूय नीलमणि पोऩ्ऱवऩे! कण् वळराय्!

Hart - DP_४८

The god Vaishravanan, Kuberan,
generous to all without discriminating,
thought that a beautiful aimbaḍaithali
and a necklace would be suitable
for your beautiful chest where Lakshmi stays:
He brings them, stands away from you and worships you:
Thālelo, your body is as beautiful as a blue sapphire, thālelo:

प्रतिपदार्थः (UV) - DP_४८

ऎऴिल् आर् तिरुमार्वुक्कु = अऴगिय तिरुमार्बुक्कु; एऱ्कुम् इवै ऎऩ्ऱु = एऱ्ऱवै इवै ऎऩ्ऱु; अऴगिय ऐम्बडैयुम् = अऴगिय पञ्जायुदङ्गळैयुम्; आरमुम् कॊण्डु = सङ्गिलियुम्; वऴु इल् कॊडैयाऩ् = कुऱ्ऱमऱ्ऱ ताऩत्तिल् सिऱन्द; वयिच्चिरावणऩ् = कुबेरऩ् कॊण्डु वन्दु कॊडुत्तु; तॊऴुदु उवऩाय् निऩ्ऱाऩ् = पणिवऩ्बुडऩ् निऩ्ऱाऩ्; तालेलो! = कण् वळराय्!; तूमणि वण्णऩे! = तूय नीलमणि पोऩ्ऱवऩे!; तालेलो! = कण् वळराय्!

गरणि-प्रतिपदार्थः - DP_४८ - ३५

ऎऴिल्=चॆलुवु, आर्=तुम्बिद, तिरुमार्पिऱ्कु=पवित्रवाद वक्षस्थळक्कॆ, इवै=इवुगळु, एऱ् कुम्=तक्कवु (हॊन्दिकॆयादवु), ऎन्ऱु=ऎन्दु, अऴहिय=सुन्दरवाद

गरणि-गद्यानुवादः - DP_४८ - ३५

६०

गरणि-प्रतिपदार्थः - DP_४८ - ३५

ऐम् पडैयुम्=पञ्चायुधगळन्नू, आरमुम्=हारवन्नू, कॊण्डु=तॆगॆदुकॊण्डु, वऴु= पाप, इल्=इल्लद, कॊडैयान्=दानियाद, वयिच्चिरवणन्= वैश्रवणनु(ऎन्दरॆ, कुबेरनु), तॊऴुदु= अञ्जलिबद्धनागि (कै मुगिदुकॊण्डु), उवनाय्=समीपदल्लिये, निन्ऱान्=निन्तिद्दानॆ, तालेलो=जो,जो, तूमणिवण्णने=परिशुद्धवाद इन्द्रनीळमणिय बण्णदवने, तालेलो=जो,जो

गरणि-गद्यानुवादः - DP_४८ - ३५

चॆलुवु तुम्बिद पवित्रवाद वक्षस्थळक्कॆ इवु तक्कवु, हॊन्दिकॆयादवु ऎन्दु बगॆदु बहुअन्दवाद पञ्चायुधगळन्नू हारवन्नू तॆगॆदुकॊण्डु दोषरहितवाद कॊडुगॆयन्नु कॊडुवुदक्कागि वैश्रवणनु कैमुगिदुकॊण्डु समीपदल्लिये निन्तिद्दानॆ. जो,जो परिशुद्धवाद इन्द्रनीलमणिय बण्णदवने जो जो.(५)

गरणि-विस्तारः - DP_४८ - ३५

चिन्नद,बॆळ्ळिय, अथवा ताम्रद चिक्कदाद दुण्डनॆय अथवा चौकवाद तुण्डिन मेलॆ ऒन्दु “पवित्र”चिह्नॆयन्नो, बीजाक्षरगळन्नो सङ्ख्यॆगळन्नो बरॆदु मक्कळ कुत्तिगॆयल्लि इळियबिट्टिरुवुदन्नु सामान्यवागि ऎल्लजनरल्लू काणबहुदु तॆळुवाद रेकिन मेलॆ अवन्नु बरॆदु सुरुळिसुत्ति हागॆ कट्टुवुदन्नु “तायित्तु”ऎन्नुत्तारॆ. इदु भयनिवारकवॆन्दू, रक्षॆयॆन्दू जन तिळियुत्तारॆ.

भगवन्त गोकुलदल्लि श्रीकृष्णनागि अवतारमाडिदरू सह, गोवळर कण्णिगॆ अवनू मगुवे अल्लवॆ? अवनिगू रक्षॆ बेडवे? अदक्कागि कुबेरने तन्द ऒन्दु हारवन्नु अदरल्लि विष्णुविन पञ्चायुधगळ किरुमाटगळू अवक्कॆ हॊन्दिकॊळ्ळुवन्तॆ कोदिरुव मुत्तुहवळगळु. मगुविन कत्तिनल्लि अदु ऒन्दु रम्यवाद भूषण!

भगवन्तने लोकरक्षक. अवने भयनिवारक. अवने आपदुद्धारक. अन्थवनिगॆ रक्षॆ बेकल्लवे? पञ्चायुधगळन्नु निर्वहिसतक्क भगवन्तनिगॆ पञ्चायुधगळ रक्षॆ इरबेकल्लवे? ऎन्थ सोजिगविदु!

६१

विष्णुचिन पञ्चायुधगळु- शङ्ख,चक्र, गदॆ, खड्ग मत्तु बिल्लु.

ई पाशुरदल्लि कुबेरन “पापरहितवाद परिशुद्धवाद कॊडुगॆय विषय बन्दिदॆ. कॊडुगॆ ऎरडु बगॆ- स्वार्थ साधनॆगागि नडसुव कॊडुगॆ ऒन्दु बगॆयदु. तन्न दर्पवन्नु तोरिसिकॊळ्ळुवुदक्कागि, कीर्तिगळिसुवदक्कागि इतररिन्द हॊगळिसिकॊळ्ळुवुदक्कागि कॊडुवुदु, प्रत्याशॆयिन्द कॊडुवुदु. बेडिसिकॊण्डु अनन्तर अरॆमनस्सिनिन्द, बेजारिनिन्द कॊडुवुदु-इवुगळॆल्लवू स्वार्थ कॊडुगॆगळु. दोषपूर्ण, पापपूरित. आदरॆ, याव विधवाद प्रतिफलापेक्षॆयू इल्लदन्तॆ जनसेवॆयागलॆन्दू लोककल्याणवागलॆन्दू भगवत्प्रीतियागलॆन्दू नीडुव कॊडुगॆ निःस्वार्थकॊडुगॆ. अन्थ कॊडुगॆ पापरहितवादद्दु. दोषविल्लद्दु. कुबेर कॊडुगॆ अन्थाद्दु.

०६ ओतक्कडलिल् ऒळिमुत्तिनारमुम्

विश्वास-प्रस्तुतिः - DP_४९ - ३६

ओदक्कडलिऩ् ऒळिमुत्तिऩारमुम्
सादिप्पवळमुम् सन्दच्चरिवळैयुम्
मादक्कवॆऩ्ऱु वरुणऩ्विडुदन्दाऩ्
सोदिच्चुडर्मुडियाय्। तालेलो
सुन्दरत्तोळऩे। तालेलो। ६।

मूलम् (विभक्तम्) - DP_४९

४९ ओदक् कडलिऩ् * ऒळिमुत्तिऩ् आरमुम् *
सादिप् पवळमुम् * सन्दच् चरिवळैयुम् **
मा तक्क ऎऩ्ऱु * वरुणऩ् विडुदन्दाऩ् *
सोदिच् चुडर् मुडियाय् तालेलो * सुन्दरत् तोळऩे तालेलो (६)

मूलम् - DP_४९ - ३६

ओदक्कडलिऩ् ऒळिमुत्तिऩारमुम्
सादिप्पवळमुम् सन्दच्चरिवळैयुम्
मादक्कवॆऩ्ऱु वरुणऩ्विडुदन्दाऩ्
सोदिच्चुडर्मुडियाय्। तालेलो
सुन्दरत्तोळऩे। तालेलो। ६।

Info - DP_४९

{‘uv_id’: ‘PAT_१_३’, ‘rAga’: ‘Nīlāmbari / नीलाम्बरि’, ’tAla’: ‘Aḍa / अड’, ‘bhAva’: ‘Mother’}

अर्थः (UV) - DP_४९

अलैवीसुम् कडलिल् उण्डाऩ अऴगिय मुत्तारमुम् सिऱन्द पवऴमुम् अऴगिय कै वळैयल्गळैयुम् विलैमदिक्कत्तक्कवै ऎऩ्ऱु वरुणऩ् अऩुप्पिऩाऩ् ऒळि मिगुन्द किरीडत्तैयुडैय कण्णऩे कण् वळराय्! अऴगिय तोळ्गळैयुडैयवऩे! कण् वळराय्!

Hart - DP_४९

Varuṇan thought that a necklace
made of shining pearls born in a roaring ocean,
precious high quality coral,
and bangles made of singing conches
would be suitable for you and sent them to you:
You are decorated with a shining crown, thālelo,
and you have handsome arms, thālelo:

प्रतिपदार्थः (UV) - DP_४९

ओदक् कडलिऩ् = अलैवीसुम् कडलिल् उण्डाऩ; ऒळि मुत्तिऩ् आरमुम् = अऴगिय मुत्तारमुम्; सादिप् पवळमुम् = सिऱन्द पवऴमुम्; सन्दच् चरिवळैयुम् = अऴगिय कै वळैयल्गळैयुम्; मा तक्क ऎऩ्ऱु = विलैमदिक्कत्तक्कवै ऎऩ्ऱु; वरुणऩ् विडुदन्दाऩ् = वरुणऩ् अऩुप्पिऩाऩ्; सोदिच् चुडर् = ऒळि मिगुन्द; मुडियाय्! = किरीडत्तैयुडैय; कण्णऩे तालेलो! = कण्णऩे कण् वळराय्!; सुन्दरत् तोळऩे! = अऴगिय तोळ्गळैयुडैयवऩे!; तालेलो! = कण् वळराय्!

गरणि-प्रतिपदार्थः - DP_४९ - ३६

ओतम्=विस्तारवागि हरडिरुव(जलमयवागिरुव), कडलिल्=समुद्रदल्लि(कडलिनल्लि)ऒळि=प्रकाशमानवाद(बॆळगुत्तिरुव), मुत्तिन्=मुत्तिन, आरमुम्=हारवन्नू, चाति= जातिय (अत्युत्तमवाद), पवळमुम्=हवळवन्नू, चन्दम्= चॆन्दवाद, चरि=मुङ्गैबळॆयन्नू, वळैयुम्=तोळ्बळॆयन्नू, मा=देहकान्तिगॆ, तक्क=तक्कवु, ऎन्ऱु=ऎन्दु तिळिदु वरुणन्=वरुणनु, विडुतन्दान्=कळुहिसिकॊट्टिद्दानॆ, जोति शुडर्=ज्योतिय प्रकाशदन्थ

गरणि-गद्यानुवादः - DP_४९ - ३६

६२

गरणि-प्रतिपदार्थः - DP_४९ - ३६

मुडियाय्=किरीटवन्नुळ्ळवने, तालेलो=जो,जो, सुन्दरम्=सुन्दरवाद, तोळने= तोळुगळुळ्ळवने, तालेलो=जो,.जो

गरणि-गद्यानुवादः - DP_४९ - ३६

विस्तारवागि हरडिरुव कडलिनल्लि बॆळगुत्तिरुव मुत्तिन हारवन्नू जातिहवळवन्नू चॆन्दवाद मुङ्गै बळॆयन्नू तोळ्बळॆयन्नू देहकान्तिगॆ तक्कवु ऎन्दु तिळिदु बरुणनु कळुहिसिकॊट्टिद्दानॆ. ज्योतिय प्रकाशदन्थ किरीटवन्नुळ्ळवन् जोजो सुन्दरवाद तोळुगळुळ्ळवने जो जो.(६)

गरणि-विस्तारः - DP_४९ - ३६

वरुणनु जलाधिदेवतॆ. कडलिन अडियल्लि अडगिरुव मुत्तुहवळ मुन्ताद बॆलॆयुळ्ळ वस्तुगळिगॆल्ला ऒडॆय. आद्दरिन्द अवन काणीकॆयू अवे. मगुवागिरुव भगवन्तन देहकान्ति दिव्यवाद नीलवर्ण; तलॆय मेलॆ प्रभॆय किरीट; तोळुगळु सुन्दरवादवु. स्वामिय देहकान्तिगू माटक्कू उत्तमवागि हॊन्दिकॆ इरुवन्थ आणिमुत्तिनसर. हवळद मुङ्गैबळॆ, तोळ्बळॆगळन्नु वरुणनु कळुहिसिद्दानॆ. देवतॆगळल्लि ऒब्बॊब्बनू तनगॆ हर्षतरुवन्तॆ इरुव, भगवन्तनिगॆ ऒप्पुव आभरणगळिन्द स्वामियन्नु अलङ्करिसुत्तानॆ, काणिरा

०७ कानार् नऱुन्दुऴाय्

विश्वास-प्रस्तुतिः - DP_५० - ३७

काऩार्नऱुन्दुऴाय् कैसॆय्दगण्णियुम्
वाऩार्सॆऴुञ्जोलैक् कऱ्पगत्तिऩ्वासिगैयुम्
तेऩार्मलर्मेल् तिरुमङ्गैबोत्तन्दाळ्
कोऩे। अऴेल्अऴेल्दालेलो
कुडन्दैक्किडन्दाऩे। तालेलो। ७।

मूलम् (विभक्तम्) - DP_५०

५० काऩ् आर् नऱुन्दुऴाय् * कैसॆय्द कण्णियुम् *
वाऩ् आर् सॆऴुञ्जोलैक् * कऱ्पगत्तिऩ् वासिगैयुम् **
तेऩ् आर् मलर्मेल् * तिरुमङ्गै पोत्तन्दाळ् *
कोऩे अऴेल् अऴेल् तालेलो * कुडन्दैक् किडन्दाऩे तालेलो (७)

मूलम् - DP_५० - ३७

काऩार्नऱुन्दुऴाय् कैसॆय्दगण्णियुम्
वाऩार्सॆऴुञ्जोलैक् कऱ्पगत्तिऩ्वासिगैयुम्
तेऩार्मलर्मेल् तिरुमङ्गैबोत्तन्दाळ्
कोऩे। अऴेल्अऴेल्दालेलो
कुडन्दैक्किडन्दाऩे। तालेलो। ७।

Info - DP_५०

{‘uv_id’: ‘PAT_१_३’, ‘rAga’: ‘Nīlāmbari / नीलाम्बरि’, ’tAla’: ‘Aḍa / अड’, ‘bhAva’: ‘Mother’}

अर्थः (UV) - DP_५०

तेऩ् निऱैन्द मलर्मेल् उऱैगिऩ्ऱ पॆरिय पिराट्टियार् काट्टिल् वळर्न्दुळ्ळ मणम्मिक्क तुळसियाल् तॊडुक्कप्पट्ट मालैयुम् वाऩ् उलगत्तिल् निऱैन्दु वळर्न्दुळ्ळ कऱ्पग मरत्तिऩ् पूक्कळाल् तॊडुत्त मालैयुम् अऩुप्पिऩाळ् कोमाऩे अऴादे कण् वळराय्! तिरुक्कुडन्दैयिल् उऱङ्गुम् पिराऩे! कण् वळराय्!

Hart - DP_५०

The divine Lakshmi seated on a lotus that drips honey
sent you a garland of forest thulasi
and a garland of karpaga flowers
that bloomed in the fertile grove in the sky
to tie around your forehead:
O king, do not cry, do not cry, thālelo,
you rest on Adishesha in Kuḍandai, thālelo:

प्रतिपदार्थः (UV) - DP_५०

तेऩ् आर् मलर् मेल् = तेऩ् निऱैन्द मलर्मेल्; तिरुमङ्गै = उऱैगिऩ्ऱ पॆरिय पिराट्टियार्; काऩ् आर् = काट्टिल् वळर्न्दुळ्ळ; नऱुन्दुऴाय् = मणम्मिक्क तुळसियाल्; कैसॆय्द कण्णियुम् = तॊडुक्कप्पट्ट मालैयुम्; वाऩ् आर् सॆऴुञ्जोलै = वाऩ् उलगत्तिल्; सॆऴुञ्जोलै = निऱैन्दु वळर्न्दुळ्ळ; कऱ्पगत्तिऩ् = कऱ्पग मरत्तिऩ्; वासिगैयुम् = पूक्कळाल् तॊडुत्त; मालैयुम् = मालैयुम्; पोत्तन्दाळ् = अऩुप्पिऩाळ्; कोऩे! अऴेल् अऴेल् = कोमाऩे अऴादे; तालेलो! = कण् वळराय्!; कुडन्दै = तिरुक्कुडन्दैयिल्; किडन्दाऩे! = उऱङ्गुम् पिराऩे!; तालेलो! = कण् वळराय्!

गरणि-प्रतिपदार्थः - DP_५० - ३७

कान्=काडिनल्लि, आर्=समृद्धियागिरुव,

गरणि-गद्यानुवादः - DP_५० - ३७

६३

गरणि-प्रतिपदार्थः - DP_५० - ३७

नऱु=परिमळभरितवाद, तुऴाय्=तुलसिय, कैशॆय्द=कुशलतॆयिन्द माडिद, कण्णियुम्=मालॆयन्नू, वान्=स्वर्गदल्लि, आर्=तुम्बि, चॆऴु=एळिगॆयागुत्तिरुव, चोळै=हूतोटगळल्लि (बॆळॆदिरुव), कऱ् पकत्तिन्= कल्पवृक्षद हूगळिन्द माडिद, वाशिकैयुम्=तलॆमालिकॆयन्नू, तेन्=जेनु, आर्=तुम्बिरुव, मलर्=हूविन, मेल्=मेलॆ(इरुव), तिरुमङ्गै= श्रीदेवियु, पोत्तन्दाळ्=कळुहिसिकॊट्टिद्दाळॆ, कोने=ऒडॆयने(दॊरॆये), अऴेल्=अळबेड, अऴेल्=अळबेड, तालेलो=जो,जो, कुडन् दै= बिल्लिनन्तॆ बग्गि, किडन्दाने= मलगिरुववने, तालेलो=जो,जो

गरणि-गद्यानुवादः - DP_५० - ३७

काडिनल्लि समृद्धियागिरुव परिमळभरितवाद कुशलतॆयिन्द कट्टिरुव तुलसिय मालॆयन्नू, स्वर्गदल्लि तुम्बि अभिवृद्धियागुत्तिरुव हूतोटगळल्लि बॆळॆदिरुव कल्पवृक्षद हूगळिन्द माडिद तलॆमालिकॆयन्नू जेनुतुम्बिरुव हूविन मेलिरुव श्रीदेवियु कळुहिसिकॊट्टिद्दाळॆ. ऒडॆयने, अळबेड, अळबेड; जो,जो. बिल्लिनन्तॆ बग्गि चॆलुवागि मलगिरुववने, जो,जो.(७)

गरणि-विस्तारः - DP_५० - ३७

भगवन्तनिगॆ “वनमाली” ऎम्ब हॆसरिदॆ. ई पाशुरदल्लि वर्णिसिरुव परिमळभरितवाद काडिनल्लि(वन)बॆळॆदिरुव तुलसिय मालिकॆये वनमालॆ. वनमालॆ धरिसिदवनु वनमाली. श्रीकृष्णनिगॆ अदु बहुप्रियवादद्दु. इदन्नु श्रीदेवि कळुहिसिदळु. कल्पवृक्षद हूविन तलॆमालिकॆ इन्नॊन्दु सुन्दरवाद भूषण. अदन्नू श्रीदेवि कळुहिसिदळु. स्वर्गलोकद हूदोटगळल्लि बॆळॆद हूविन किरीट अदु.

वनमाली गदीशाङ्गी शङ्खी चक्रीनन्दकी

श्रीमान् नारायणी विष्णुः वासुदेवोरभिक्षशु ॥

६४

श्रीदेवि कॆन्दावरॆयल्लि हुट्टिदवळु. आद्दरिन्द आकॆयन्नु “मलर् मेल् (तिरु)मङ्गै” ऎन्दिद्दारॆ.

“कुडन्दै” ऎन्दरॆ बग्गिरुवुदु ऎन्दर्थ. सामान्यवागि ऎळॆयमक्कळु बॆन्नमेलॆ अङ्गत्तनागि मलगुवुदु वाडिकॆ. कॆलवु वेळॆ मग्गुलागि मलगुवुदू उण्टु. आदरॆ, ऎळॆयमगुवागि बिल्लिनन्तॆ बग्गि सुन्दरवाद रीतियल्लि मलगुवुदु ऒन्दु वैशिष्ट्यवे. भगवन्तन ऒन्दॊन्दु कॆलसवू आकर्षक मत्तु वैशिष्ट्यपूर्ण!

“कुडन्दै” ऎम्बुदक्कॆ “कुम्भकोण”ऎम्ब इन्नॊन्दु अर्थविदॆ. गोकुलदल्लि “जनिसिद श्रीकृष्णनन्नु यशोदॆ तूगुत्ता इरुवाग “कुम्भकोण” एतक्कॆ ऎन्निसुत्तदॆ. अदरल्लि एनादरू गूढार्थविरबहुदे? कुम्भकोणवू ऒन्दु प्रसिद्धवाद यात्रास्थळ-अदर नॆनपो?

श्रीविल्लिपुत्तूरिनल्लि आऴ्वाररु वटपत्रशायिगॆ माडुत्तिद्द नित्यसेवॆ वनमालॆ. पुष्पमालॆगळ सेवॆ. तावे बॆळसिद हूदोटदिन्द बिडिसि; कट्टि तयारिसिद्दु.

०८ कच्चॊडु पॊऱ्

विश्वास-प्रस्तुतिः - DP_५१ - ३८

कच्चॊडुबॊऱ्सुरिगै काम्बु कऩवळै
उच्चिमणिच्चुट्टि ऒण्दाळ्निरैप्पॊऱ्पू
अच्चुदऩुक्कॆऩ्ऱु अवऩियाळ्बोत्तन्दाळ्
नच्चुमुलैयुण्डाय्। तालेलो
नारायणा। अऴेल्दालेलो। ८।

मूलम् (विभक्तम्) - DP_५१

५१ कच्चॊडु पॊऱ्सुरिगै * काम्बु कऩगवळै *
उच्चि मणिच्चुट्टि * ऒण्दाळ् निरैप् पॊऱ्पू **
अच्चुदऩुक्कु ऎऩ्ऱु * अवऩियाळ् पोत्तन्दाळ् *
नच्चुमुलै उण्डाय् तालेलो * नारायणा अऴेल् तालेलो (८)

मूलम् - DP_५१ - ३८

कच्चॊडुबॊऱ्सुरिगै काम्बु कऩवळै
उच्चिमणिच्चुट्टि ऒण्दाळ्निरैप्पॊऱ्पू
अच्चुदऩुक्कॆऩ्ऱु अवऩियाळ्बोत्तन्दाळ्
नच्चुमुलैयुण्डाय्। तालेलो
नारायणा। अऴेल्दालेलो। ८।

Info - DP_५१

{‘uv_id’: ‘PAT_१_३’, ‘rAga’: ‘Nīlāmbari / नीलाम्बरि’, ’tAla’: ‘Aḍa / अड’, ‘bhAva’: ‘Mother’}

अर्थः (UV) - DP_५१

इडुप्पुप् पट्टैयुम् पॊऩ्ऩाल् सॆय्द उडैवाळैयुम् करैयुडऩ् कूडिऩ सेलैयुम् कऩगवळैगळुम् उच्चियिल् मणिच् चुट्टियुम् अऴगिय काम्बुगळुडैय तङ्गप्पूक्कळैयुम् कण्णाबिराऩुक्कुक् कॊडुप्पीर् ऎऩ्ऱु पूमिप्पिराट्टि अऩुप्पिऩाळ् पूदऩैयिऩ् विषप्पालै अरुन्दियवऩे! कण् वळर्वाय् नारायणा! अऴामल् कण् वळर्वाय्!

Hart - DP_५१

O Achuda! The earth goddess sent a dress,
a small golden sword with a handle, golden bangles,
a diamond ornament for your forehead
and a shining golden flower on a stalk for you:
You drank the poisonous milk
from the breast of Putanā, thālelo:
O Narayaṇa! Do not cry, thālelo:

प्रतिपदार्थः (UV) - DP_५१

कच्चॊडु = इडुप्पुप् पट्टैयुम्; पॊऱ्सुरिगै = पॊऩ्ऩाल् सॆय्द उडैवाळैयुम्; काम्बु = करैयुडऩ् कूडिऩ सेलैयुम्; कऩगवळै = कऩगवळैगळुम्; उच्चि मणिच्चुट्टि = उच्चियिल् मणिच् चुट्टियुम्; ऒण्दाळ् निरैप्पॊऱ्पू = अऴगिय काम्बुगळुडैय; पॊऱ्पू = तङ्गप्पूक्कळैयुम्; अच्चुदऩुक्कु ऎऩ्ऱु = कण्णाबिराऩुक्कुक् कॊडुप्पीर् ऎऩ्ऱु; अवऩियाळ् पोत्तन्दाळ् = पूमिप्पिराट्टि अऩुप्पिऩाळ्; नच्चुमुलै = पूदऩैयिऩ्; उण्डाय्! = विषप्पालै अरुन्दियवऩे!; तालेलो! नारायणा! = कण् वळर्वाय् नारायणा!; अऴेल् तालेलो! = अऴामल् कण् वळर्वाय्!

गरणि-प्रतिपदार्थः - DP_५१ - ३८

कच्चॊडु=नडुकट्टन्नू, पॊन्=चिन्नद, शुरिगै=(नडुविगॆ सिक्किसुव), सण्ण कत्तियन्नू, काम्बु=अञ्चुळ्ळपट्टॆ मडियन्नू(रेष्मॆ वस्त्रवन्नु), उच्चि=उच्चिगॆ (नडुनॆत्तिगॆ) तॊडिसुव मणि=रत्नखचितवाद, चुट्टि=चुट्टिबॊट्टन्नू, ऒर्=सॊबगिन, ताळ्=दळगळ, निरै=ओरणवाद, पॊन्=चिन्नद, पू=हूवन्नु

गरणि-गद्यानुवादः - DP_५१ - ३८

६५

गरणि-प्रतिपदार्थः - DP_५१ - ३८

अच्चुतनक्कु=अच्युतनिगॆ, ऎन्ऱु=ऎन्दु, अवनियाळ्=अवनिदेवियु(भूदेवि) पोत्तन्दाळ्=कळुहिसिकॊट्टिद्दाळॆ, नच्चु=विषदिन्द तुम्बिद, मुलै=मॊलॆयन्नु, उण्डाय्=उण्डॆयल्ला! तालेलो=जोजो, नारायणा= नारायणने,अ ऴेल्=अळबेड, तालेलो=जोजो

गरणि-गद्यानुवादः - DP_५१ - ३८

नडुकट्टन्नू, नडुविगॆ सिक्किसुव चिन्नद सण्णकत्तियन्नू अञ्चुळ्लपट्टॆ मडियन्नू नडुनॆत्तिगॆ तॊडिसुव रत्नखचितवाद चुट्टिहूवन्नू अच्युतनिगॆ ऎन्दु भूदेवि कळुहिसिकॊट्टिद्दाळॆ. विषदिन्द तुम्बिद मॊलॆयन्नुण्डवने जोजो नारायणा अळबेड, जोजो. (८)

गरणि-विस्तारः - DP_५१ - ३८

हिन्दिन पाशुरदल्लि आऴ्वाररु श्रीदेविय कॊडुगॆगळन्नु हेळिदरु. ई पाशुरदल्लि अवरु भूदेविय कॊडुगॆगळन्नु विवरिसुत्तारॆ. मगुवाद भगवन्तन नडुनॆत्तिय सॊबगन्नु हॆच्चिसुवन्थ चिन्नरत्नगळिन्दाद चुट्टिबॊट्टु, नडुविगॆ अन्दवाद नडुकट्टु, अदक्कॆ सिक्किसुवुदक्कॆ सुन्दरवाद चिक्क चिन्नदकत्ति, उडुवुदक्कॆ(सरिगॆ) अञ्चिन पट्टॆमडि-इवुगळन्नॆल्ला भूदेवि कळुहिसिकॊट्टिद्दाखॆ. अवुगळन्नॆल्ला तॊट्टु भक्तर कण्मनगळिगॆ आनन्दवन्नु तुम्बबेकु ऎन्नुत्तारॆ आऴ्वाररु.

भगवन्त अच्युतनॆम्बुदन्नू पूतनियन्नु कॊन्दवनॆन्दू नारायणने श्रीकृष्णनागि ईग अवतरिसिद्दानॆम्बुदन्नू आऴ्वाररू नॆनपिगॆ तरुत्तारॆ.

६६

०९ मॆय् तिमिरुनानप्पॊडियोडु

विश्वास-प्रस्तुतिः - DP_५२ - ३९

मॆय्दिमिरुम्नाऩप्पॊडियोडु मञ्जळुम्
सॆय्यदडङ्गण्णुक्कु अञ्जऩमुंसिन्दुरमुम्
वॆय्यगलैप्भागि कॊण्डुउवळाय्निऩ्ऱाळ्
अय्या। अऴेल्अऴेल्दालेलो
अरङ्गत्तणैयाऩे। तालेलो। ९।

मूलम् (विभक्तम्) - DP_५२

५२ मॆय् तिमिरुम् नाऩप् पॊडियॊडु मञ्जळुम् *
सॆय्य तडङ्गण्णुक्कु * अञ्जऩमुम् सिन्दुरमुम् **
वॆय्य कलैप्भागि * कॊण्डु उवळाय् निऩ्ऱाळ् *
ऐया अऴेल् अऴेल् तालेलो * अरङ्गत्तु अणैयाऩे तालेलो (९)

मूलम् - DP_५२ - ३९

मॆय्दिमिरुम्नाऩप्पॊडियोडु मञ्जळुम्
सॆय्यदडङ्गण्णुक्कु अञ्जऩमुंसिन्दुरमुम्
वॆय्यगलैप्भागि कॊण्डुउवळाय्निऩ्ऱाळ्
अय्या। अऴेल्अऴेल्दालेलो
अरङ्गत्तणैयाऩे। तालेलो। ९।

Info - DP_५२

{‘uv_id’: ‘PAT_१_३’, ‘rAga’: ‘Nīlāmbari / नीलाम्बरि’, ’tAla’: ‘Aḍa / अड’, ‘bhAva’: ‘Mother’}

अर्थः (UV) - DP_५२

तिरुमेऩियिल् पूसत्तगुन्द कस्तूरि सन्दऩम् पोऩ्ऱ वासऩैप् पॊडियोडु मञ्जळुम् सिवन्द विसालमाऩ कण्गळुक्कु मैयुम् नॆऱ्ऱिक्कु सिन्दूरमुम् वॆव्विय आण्माऩै वागऩमाग उडैय तुर्क्कै ऎडुत्तुक् कॊण्डु वन्दु पणिवऩ्बुडऩ् निऩ्ऱाळ् स्वामिये अऴादे कण् वळराय्! तिरुवरङ्गत्तिल् अरवणैयाऩे! कण् वळराय्!

Hart - DP_५२

Durga, the goddess who rides on a heroic deer
sent you fragrant powder to put on your body,
turmeric for your bath, kohl for your beautiful large eyes
and red kumkum to decorate your forehead:
O dear child, do not cry, do not cry:
Thālelo, you rest on a snake bed in Srirangam, thālelo:

प्रतिपदार्थः (UV) - DP_५२

मॆय्दिमिरुम् = तिरुमेऩियिल् पूसत्तगुन्द; नाऩ पॊडियोडु = कस्तूरि सन्दऩम् पोऩ्ऱ; पॊडियोडु = वासऩैप् पॊडियोडु; मञ्जळुम् = मञ्जळुम्; सॆय्य तडम् = सिवन्द विसालमाऩ; कण्णुक्कु = कण्गळुक्कु; अञ्जऩमुम् = मैयुम्; सिन्दूरमुम् = नॆऱ्ऱिक्कु सिन्दूरमुम्; वॆय्य = वॆव्विय; कलैप्भागि = आण्माऩै वागऩमाग उडैय तुर्क्कै; कॊण्डु = ऎडुत्तुक् कॊण्डु वन्दु; उवळाय् निऩ्ऱाळ् = पणिवऩ्बुडऩ् निऩ्ऱाळ्; ऐया! अऴेल् अऴेल् = स्वामिये अऴादे; तालेलो! = कण् वळराय्!; अरङ्गत्तु = तिरुवरङ्गत्तिल्; अणैयाऩे! = अरवणैयाऩे!; तालेलो! = कण् वळराय्!

गरणि-प्रतिपदार्थः - DP_५२ - ३९

मॆय्=मैगॆ, तिमिरु=पूसु(हच्चु, सवरु),वुदक्कॆ, नानप्पॊडियोडु=परिमळ द्रव्यगळ पुडिगळन्नू, मञ्जळुम्=अरिसिनद पुडियन्नू, शॆय्य=कॆम्पगू, तड=विशालवागियू इरुव, कण्णुक्कू=कण्णुगळिगॆ, अञ्जनमुम्=काडीगॆयन्नू, चिन्दुरमुम्=(हणॆगॆ तिलकविडलु)सिन्धूरवन्नू, वॆय्य=लयकारणळाद, कलैप्पाहि=गण्डुजिङ्कॆयन्नु वाहनवागि उळ्ळ दुर्गादेवियु, कॊण्डु=तॆगॆदुकॊण्डु, उवळाय्=समीपदल्लिये, निन्ऱाळ्=निन्तिद्दाळॆ, ऐया=परमसुन्दरने, अऴेल्=अळबेड, अऴेल्=अळबेड, अरङ्गत्तु=श्रीरङ्गदल्लि, अणैयाने=पवडिसिरुववने, तालेलो= जोजो.

गरणि-गद्यानुवादः - DP_५२ - ३९

मैगॆ पूसुवुदक्कॆ परिमळद्रव्यगळ पुडियन्नू अरिसिन पुडियन्नू, विशालवागि कॆम्पगिरुव कण्णुगळिगॆ काडिगॆयन्नू(हणॆय तिलकक्कॆ) सिन्धूरवन्नू तॆगॆदुकॊण्डु लयकारणळाद गण्डुजिङ्कॆयन्नु वाहनवागि उळ्ळ दुर्गादेवियु समीपदल्लिये निन्तिद्दाळॆ. परमसुन्दरने अळबेड, अळबेड, जो जो श्रीरङ्गदल्लि पवडिसिरुववने जो जो.(९)

गरणि-विस्तारः - DP_५२ - ३९

“नानम्”ऎम्बुदक्कॆ ऎरडु अर्थविदॆ १.स्नान माडुवुद्.२. सुगन्धद वस्तुगळु.मैगॆ हच्चु परिमळद अतिनुण्ननॆय पुडियन्नू अरिसिन पुडियन्नू बॆरॆसि स्नानमाडिसुवाग मैगॆल्ला हच्चि, मै उज्जि, कॊळॆबॆवरु तॆगॆदु, अनन्तर नीरॆरॆदु मैयन्नु

६७

शुद्धि माडुवुदु. हागॆ उपयोगिसुव पुडियन्नु “नानप्पॊडि” ऎन्नबहुदु. अथवा नुण्णनॆय अरिसिन पुडियन्नु उपयोगिसि स्नानमाडिद मेलॆ मैय वासनॆ हितवागिरुवन्तॆ, हर्ष उत्साहगळन्नु हॆच्चिसुवन्तॆ, परिमळद्रव्यगळ पुडियन्नु मैगॆल्ला हागॆये पुडिय रूपदल्लियागलि, अदन्नु कलसि गन्धदरूपदल्लियागलि लेपिसिकॊण्डु उपयोगिसबहुदु. हागॆ उपयोगिसुव पुडियन्नू “नानप्पॊडि” ऎन्नबहुदु. आद्दरिन्द “नानप्पॊडि”यन्नु स्नान माडुवागलू, स्नानवाद मेलू उपयोगिसबहुदु. आदरॆ कण्णिगॆ कप्पुहच्चुवुदु, हणॆगॆ सिन्धूरद तिलकविडुवुदु स्नानवाद बळिकवे.

देवकि वसुदेवरिगॆ कारागॄहदल्लि मगुवागि श्रीकृष्णनागि भगवन्त अवतरिसिद. अदे दिन, अदे समयदल्लि नन्दगोकुलदल्लि नन्दगोप यशोदॆयरिगॆ हॆण्णु मगुवागि योगमायॆ अवतरिसिदळु. जनिसिद कूडले कृष्ण मगुविनरूपतळॆयदॆ शङ्ख चक्रगदाधारियाद श्रीमहाविष्णुवागिये अवरिगॆ काणिसिकॊण्डनु. तन्नन्नु आ कूडले नन्दगोकुलक्कॆ करॆदॊय्यबेकॆन्दू, अल्लि यशोदॆय मग्गुलल्लि तन्नन्नू बिट्टु अवळु हडॆदिरुव हॆण्णुमगुवन्नु इल्लिगॆ तन्दुकॊळ्ळबेकॆन्दू वसुदेवैगॆ आज्ञॆमाडिदनु. अदरन्तॆये शिशुगळन्नु अदलुबदलु माडलायितु. हीगॆ नडॆदद्दु, भगवन्तन कृपॆयिन्द, यारिगू तिळियलिल्ल. बळिक नडॆदद्दु विचित्रसङ्गति. अदु देवकिय ऎण्टनॆय गर्भवाद्दरिन्द अदन्नु तप्पदॆ मुगिसिबिडबेकॆन्दु कंस देवकियिन्द मगुवन्नु कसिदुकॊण्डु नॆलक्कॆ अप्पळिसिकॊळ्ळलु मेलक्कॆ ऎत्तिदनु. आदरॆ, आ अद्भुत शिशु अवनिन्द तप्पिसिकॊण्डु गगनक्कॆ नॆगॆदु तन्न निजस्वरूपवन्नु तळॆयितु. ऎण्टु तोळुगळल्लियू दिव्यायुधगळन्नु हिडिदु प्रळभैरवरूपतळॆदु कंसनिगॆ हेळिदळु- तन्नन्नु कॊल्लुवुदु अवनिन्द आगद कॆलसवॆन्दू,अवनन्नु कॊल्लुव शत्रु बेरॊन्दु कडॆ बॆळॆयुत्तिद्दानॆन्दु, इन्नु मुन्दादरू ई बगॆय हिंसाकार्यगळन्नु अवनु बिडबेकॆन्दू

६८

हेळि अदृश्यळादळु. आ दिव्याद्भुतळे यीगमायॆ, दुर्गॆ, काळी ऎन्दु मुन्ताद हॆसरुगळिन्द लोकदल्लि पूजितळागिद्दाळॆ. दुर्गॆगॆ गण्डुजिङ्कॆ वाहन. भगवन्तन सहोदरियागि जनिसि, अवन कार्यक्कॆ मेलुकोरुव रीतियल्लि तन्न कॊडुगॆयन्नू स्वतः बन्दु भगवन्तनिगॆ दुर्गॆ अर्पिसुत्तिद्दाळॆ.

१० वञ्जनैयाल् वन्द

विश्वास-प्रस्तुतिः - DP_५३ - ४०

वञ्जऩैयाल्वन्द पेय्च्चिमुलैयुण्ड
अञ्जऩवण्णऩै आय्च्चिदालाट्टिय
सॆञ्जॊल्मऱैयवर्सेर् पुदुवैप्पट्टऩ्सॊल्
ऎञ्जामैवल्लवर्क्कु इल्लैइडर्दाऩे। (२) १०।

मूलम् (विभक्तम्) - DP_५३

५३ ## वञ्जऩैयाल् वन्द * पेय्च्चि मुलै उण्ड *
अञ्जऩ वण्णऩै * आय्च्चि तालाट्टिय **
सॆञ्जॊल् मऱैयवर् सेर् * पुदुवैप् पट्टऩ् सॊल् *
ऎञ्जामै वल्लवर्क्कु * इल्लै इडर्दाऩे (१०)

मूलम् - DP_५३ - ४०

वञ्जऩैयाल्वन्द पेय्च्चिमुलैयुण्ड
अञ्जऩवण्णऩै आय्च्चिदालाट्टिय
सॆञ्जॊल्मऱैयवर्सेर् पुदुवैप्पट्टऩ्सॊल्
ऎञ्जामैवल्लवर्क्कु इल्लैइडर्दाऩे। (२) १०।

Info - DP_५३

{‘uv_id’: ‘PAT_१_३’, ‘rAga’: ‘Nīlāmbari / नीलाम्बरि’, ’tAla’: ‘Aḍa / अड’, ‘bhAva’: ‘Mother’}

अर्थः (UV) - DP_५३

वञ्जऩैयाग ताय्वेडत्तिल् वन्द पेयाऩ पूदऩैयिडम् ताय्प्पालै उण्ड करुनिऱक्कण्णऩै यसोदैप्पिराट्टि तालाट्टिय विदत्तै सिऱन्द सॊऱ्कळैयुडैय वेद विऱ्पऩ्ऩर्गळिऩ् वर्त्तिक्किऱ श्रीविल्लिबुत्तूरार् अरुळिच्चॆय्द पासुरङ्गळै कुऱैविल्लामल् ओदुबवर्गळुक्कु तुऩ्बम् इल्लैये!

प्रतिपदार्थः (UV) - DP_५३

वञ्जऩैयाल् = वञ्जऩैयाग; वन्द = ताय्वेडत्तिल् वन्द; पेय्च्चि = पेयाऩ पूदऩैयिडम्; मुलै उण्ड = ताय्प्पालै उण्ड; अञ्जऩ वण्णऩै = करुनिऱक्कण्णऩै; आय्च्चि = यसोदैप्पिराट्टि; तालाट्टिय = तालाट्टिय विदत्तै; सॆञ्जॊल् = सिऱन्द सॊऱ्कळैयुडैय; मऱैयवर् सेर् = वेद विऱ्पऩ्ऩर्गळिऩ् वर्त्तिक्किऱ; पुदुवैप्पट्टऩ् = श्रीविल्लिबुत्तूरार् अरुळिच्चॆय्द; सॊल् = पासुरङ्गळै; ऎञ्जामै वल्लवर्क्कु = कुऱैविल्लामल् ओदुबवर्गळुक्कु; इल्लै इडर् ताऩे = तुऩ्बम् इल्लैये!

गरणि-प्रतिपदार्थः - DP_५३ - ४०

वञ्जनैयाल्=मोसमाडुव उद्देशदिन्द, वन्द=बन्द, पेय् च्चि=राक्षसिय, मुलैयुण्डु=मॊलॆयुण्ड, अञ्जलि वण्णनै= काडिगॆय बण्णदवनन्नू, आय् च्चि=गॊल्लतियाद यशोदॆ, तालाट्टिय=तूगुत्ता जोगुळ हाडिद, शॆम्=सॊगसाद(अर्थपूर्णवाद), शॊल्=मातुगळिन्द कूडिद, मऱैयवर्=वेदगळन्नरितिरुवरु, शेर्=कलॆयुव (कूडिरुव), पुदुवै= श्रीविल्लिपुउत्तूरिन, पट्टन्=भट्टनु (विष्णुचित्तनु) हेळिद, शॊल्=मातुगळन्नु ,ऎञ्जामै= परिपूर्णवागि(अर्थवत्तागि), वल्लवर् क्कू=बल्लवरिगॆ, इडर्=ऎडरुगळु, इल्लै ताने=निजवागियू इल्लवे इल्ल.

गरणि-गद्यानुवादः - DP_५३ - ४०

मोसमाडुव उद्दॆशदिन्द बन्द राक्षसिय मॊलॆयिन्द काडिगॆय बण्णदवनन्नु गॊल्लतियाद यशोदॆ तूगुत्ता जोगुळ हाडिद (अर्थपूर्णवाद)सॊगसाद मातुगळिन्द कूडिद वेदगळन्नरितवरु कलॆयुव श्रीविल्लिपुत्तूरिन भट्टरु(विष्णुचित्तनु) हेळिद मातुगळन्नु परिपूर्णवागि(अर्थवत्तागि)बल्लवरिगॆ ऎडरुगळु निजवागियू इल्लवे इल्ल.(१०)

गरणि-विस्तारः - DP_५३ - ४०

६९

इदु ई तिरुमॊऴिगॆ फलश्रुति. मोसमाडुव उद्देश हॊन्दि बन्दिद्द सुन्दररूपिन राक्षसि पूतनिय मॊलॆयुण्डु अवळ कपटवन्नु बैलुमाडिद आ एनू अरियद हसुगूसु मनस्सिगे ऒदॆयनागिरुवाग इङ्गितवन्नु मुच्चिट्टुकॊण्ड मात्रक्कॆ अवनिगॆ अदु मरॆयागिरबल्लदॆ? भगवन्त कृष्णावतारदल्लि “काडिगॆय बण्णदवनॆन्दरू” अवनु विलक्षण सुन्दरने. गॊल्लति ऎन्निसिकॊण्ड यशोदॆ अन्थ परमात्मनन्नु तॊट्टिलल्लिट्टु तूगुत्ता जोगुळ हाडिदळु. अवळ जोगुळ सामान्यवादद्दल्ल. वेदवन्नरितवनू तलॆदूगुवन्थ, तिळिदुकॊळ्ळुवन्थ सुन्दरवाद अर्थपूर्णवाद मातुगळुळ्ळद्दु अदु. विल्लिपुत्तूरिन भट्टनाद विष्णुचित्तनिन्द आ जोगुळ हॊरबित्तु. अदन्नु अर्थवत्तागि पूर्णवागि अरितवरिगॆ ऎडरु ऒन्दू इल्ल ऎन्नुत्तारॆ आऴ्वाररु. भगवन्तनन्नु वर्णिसुव मातुगळु, भगवन्तनन्नु कुरितु हेळुव मातुगळु अतिसुन्दरवागि अतिसरळवाद रूपदल्लि बन्दरू सरिये. अदर निर्दिष्ट कॆलसवन्नु अदु निजवागि माडबल्लदु. भगवन्तनत्त(भक्तन)मनस्सन्नु सॆळॆयबल्लदु.

“इडर्” ऎम्बुदक्कॆ “कष्ट,सङ्कट,सुःख,बडतन, अवुगळिन्द बरुव कुत्तगळु, तॊन्दरॆगळु”ऎन्दु अर्थ बरुत्तदॆ. आदरॆ, “ऎडरु” ऎम्ब ऒन्दु अर्थवन्नु मात्र इल्लि बळसलागिदॆ.

गरणि-अडियनडे - DP_५३ - ४०

माणि, उडै, ऎन्,शङ्गन्, ऎऴिल्, ओद, कानार्, कच्चु, मॆय्, वञ्जनै, तन्

७०

श्रीः

श्रियै नमः