०१ शीतक्कडलुळ्ळ मुदन्न

विश्वास-प्रस्तुतिः - DP_२३ - ११

सीदक्कडल् उळ्ळमुदऩ्ऩतेवगि
कोदैक्कुऴलाळ् असोदैक्कुप्पोत्तन्द
पेदैक्कुऴवि पिडित्तुच्चुवैत्तुण्णुम्
पादक्कमलङ्गळ् काणीरे
पवळवायीर्। वन्दुगाणीरे। १।

मूलम् (विभक्तम्) - DP_२३

२३ ## सीदक्कडलुळ् * अमुदु अऩ्ऩ तेवगि *
कोदैक् कुऴलाळ् * असोदैक्कुप् पोत्तन्द **
पेदैक् कुऴवि * पिडित्तुच् चुवैत्तु उण्णुम् *
पादक् कमलङ्गळ् काणीरे * पवळ वायीर् वन्दु काणीरे (२)

मूलम् - DP_२३ - ११

सीदक्कडल् उळ्ळमुदऩ्ऩतेवगि
कोदैक्कुऴलाळ् असोदैक्कुप्पोत्तन्द
पेदैक्कुऴवि पिडित्तुच्चुवैत्तुण्णुम्
पादक्कमलङ्गळ् काणीरे
पवळवायीर्। वन्दुगाणीरे। १।

Info - DP_२३

{‘uv_id’: ‘PAT_१_२’, ‘rAga’: ‘Dhanyāsi / तऩ्यासि’, ’tAla’: ‘Ādi / आदि’, ‘bhAva’: ‘Mother’}

अर्थः (UV) - DP_२३

कुळिर्न्द तिरुप्पाऱ्कडलिल् अमुदागप्पिऱन्द लक्ष्मियैप् पोऩ्ऱ तेवगिबिराट्टियाल् पूमालैयाल् अलङ्गरिक्कप्पट्ट केसबासत्तैयुडैय यसोदैप्पिराट्टिक्कु तत्तु कॊडुक्कप्पट्ट ऒऩ्ऱुमऱियाद सिसुवाऩ कण्णबिराऩ् कैगळाल् पिडित्तु रुचित्तु उण्णुम् तिरुवडित्तामरैगळै वन्दु काण्बीरे! पवळम् पोऩ्ऱ अदरत्तै उडैयवर्गळे! वन्दु पारीर्!

Hart - DP_२३

“‘The elephant Gajendra, large as a dark mountain,
who would go to a pond every day to get a lotus flower
to worship the god,
was caught by a crocodile one day:
He raised his long trunk screamed out calling the god,
“Nārāyaṇā, you with the color of a diamond who rest on Adisesha,
come, remove my terrible distress:”

प्रतिपदार्थः (UV) - DP_२३

सीदक्कडल् उळ् = कुळिर्न्द तिरुप्पाऱ्कडलिल्; अमुदु अऩ्ऩ = अमुदागप्पिऱन्द लक्ष्मियैप् पोऩ्ऱ; तेवगि = तेवगिबिराट्टियाल्; कोदैक् = पूमालैयाल् अलङ्गरिक्कप्पट्ट; कुऴलाळ् = केसबासत्तैयुडैय; असोदैक्कुप् = यसोदैप्पिराट्टिक्कु; पोत्तन्द = तत्तु कॊडुक्कप्पट्ट; पेदैक् कुऴवि = ऒऩ्ऱुमऱियाद सिसुवाऩ कण्णबिराऩ्; पिडित्तु = कैगळाल् पिडित्तु; सुवैत्तु उण्णुम् = रुचित्तु उण्णुम्; पादक् कमलङ्गळ् काणीरे = तिरुवडित्तामरैगळै वन्दु काण्बीरे!; पवळवायीर्! = पवळम् पोऩ्ऱ अदरत्तै उडैयवर्गळे!; वन्दु काणीरे = वन्दु पारीर्!

गरणि-प्रतिपदार्थः - DP_२३ - ११

देवकि=देवकियु, कोदै=हूदण्डॆ मुडिद, कुऴलाळ्=केशराशियुळ्ळवळाद, अशोदैक्कू=यशोदॆगॆ, पोत्तन्दु=कळुहिसिकॊट्ट, शीतम्=तम्पाद, कडलुळ्= समुद्रदल्लि, अमुदु=अमृतक्कॆ, अन्न=समानवाद, पेदै=मुग्ध, कुऴवि=शिशुवु, पिडित्तु=हिडिदुकॊण्डु, चुवैत्तु=रुचिकण्डु, उण्णुम्=चीपुत्तिरुव(उण्णुत्तिरुव), पादम्=पाद, कमलङ्गळ्=कमलगळन्नु, काणीरे=काणिरे, पवळम्=हवळद, वायीर्=बायुळ्ळवरे (तुटिगळवरे), वन्दु=बन्दु, काणीरे=नोडिरे.

गरणि-गद्यानुवादः - DP_२३ - ११

हूदण्डॆ मुडिदिरुव केशराशियवळाद यशोदॆगॆ देवकियिन्द बन्द शीत कडलिनल्लि हुट्टिद अमृतक्कॆ समानवाद मुग्ध शिशुवु (कैगळल्लि) हिडिदुकॊण्डु रुचिकण्डु चीपुत्तिरुव पादकमलगळन्नु काणिरे; हवळद बायुळ्ळवरे, बन्दु नोडिरे.1 (1)

गरणि-विस्तारः - DP_२३ - ११

क्षीरसागरवन्नु “शीतकडलु” ऎन्दु अर्थ माडिद्दारॆ. एरिळितगळिगॆ अवकाशविल्लदन्तॆ सदा तम्पागि शान्तवागि इरुव महा

  1. करारविन्देन पदारविन्दं । मुखारविन्दे विनिवेशयन्तं ।

वटस्य पत्रस्य पुटे शयानं । बालं मुकुन्दं मनसा स्मरामि

-(कृष्ण कर्णामृत)

१८

सागर अदु. अमृत उद्भविसिद्दु अल्लि. अदरन्तॆये देवकिय गर्भाम्बुधियल्लि श्रीकृष्ण उदिसिद. अवनन्नु नम्बि अनन्यवागि भजिसिदवरिगॆ अमृतदन्तॆये अमरत्ववन्नू शाश्वतानन्दवन्नू तरुत्तानॆ ऎम्बुदु इल्लि ध्वनि.

क्षीरसागरदल्लि परमपुरुषनु ऎळॆय मगुवागि आलदॆलॆय मेलॆ मलगि, तन्न बलगालन्नु ऎरडु कैगळिन्दलू हिडिदु, काल हॆब्बॆट्टन्नु चीपुत्ता आनन्ददिन्द इरुव विवरणॆ बरुत्तदॆ. अतीन्द्रिय वशरागि आऴ्वाररु आ मनमोहकनोटवन्नु कण्डरो ऎन्तो? तावु श्रीविल्लिपुत्तूरिनल्लि कैङ्कर्य नडसुत्तिद्दद्दु स्वामि वटपत्रशायिगे-आलदॆलॆय मेलॆ मलगिरुव सुन्दर शिशुविगॆ. आ चित्रवेनादरू अवर मुन्दॆ मूडि बन्तो? हेगो? सामान्यवागि शिशुगळु हागॆ मलगुवुदुण्टु. अन्थदेनन्नादरू अवरु कण्डिद्दरादीतु. अन्तु, यशोदॆय बायिन्द अदु सहजरीतियल्लि हॊरबिद्दिदॆ. कृष्ण बहळ ऎळॆगूसागि, मुग्ध शिशुविनन्तॆ कालबॆरळु चीपुत्ता मलगिद्दानॆ. अदन्नु कण्ड यशोदॆगॆ महदानन्द. तानु मात्र अदन्नु सविदरॆ साके?इतररन्नू करॆदु तानु कण्ड आश्चर्यवन्नु तोरिसि, तानु पट्टन्तॆ आनन्दपडिरॆन्दु हेळुवुदु स्त्रीय सहज स्वभाव. आद्दरिन्द गोकुलद इतर ऎल्ल सौभाग्यवतियरन्नू यशोदॆ इल्लि करॆयुत्तिद्दाळॆ. आऴ्वारर औदार्यक्कॆ ऒन्दु निदर्शन ई पाशुरदल्लिदॆ.

देव दानवरिगॆ पदेपदे नडॆयुत्तिद्द युद्धवन्नु तडॆयुव नॆपदिन्द, क्षीरसागरवन्नु मथिसुवन्तॆ श्रीविष्णु सलहॆ माडिदनु. हागॆये, मन्दर पर्वतवन्नु कडगोलागियू, वासुकियन्नु हग्गवन्नागियू माडिकॊण्डु, राक्षसरु वासुकिय तलॆयन्नू, देवतॆगळु बालवन्नू हिडिदु कडॆदरु. आग, अनेक अनर्घ वस्तुगळ जॊतॆयल्लि अमृतवू हुट्टितु. श्रीविष्णुवु अमृतवन्नु देवतॆगळिगॆ

१९

मात्रवे हञ्चिबिट्टु अवरिगॆ अमरत्ववन्नु उण्टुमाडिदनु. इदु पूर्व कतॆ.

०२ मुत्तुम् मणियुम्

विश्वास-प्रस्तुतिः - DP_२४ - १२

मुत्तुम्मणियुम् वयिरमुम्नऩ्पॊऩ्ऩुम्
तत्तिप्पदित्तुत् तलैप्पॆय्दाऱ्पोल् ऎङ्गुम्
पत्तुविरलुम् मणिवण्णऩ्पादङ्गळ्
ऒत्तिट्टिरुन्दवा काणीरे
ऒण्णुदलीर्। वन्दुगाणीरे। २।

मूलम् (विभक्तम्) - DP_२४

२४ मुत्तुम् मणियुम् * वयिरमुम् नऩ्बॊऩ्ऩुम् *
तत्तिप् पदित्तुत् * तलैप्पॆय्दाल् पोल् ** ऎङ्गुम्
पत्तु विरलुम् * मणिवण्णऩ् पादङ्गळ् *
ऒत्तिट्टु इरुन्दवा काणीरे * ऒण्णुदलीर् वन्दु काणीरे (२)

मूलम् - DP_२४ - १२

मुत्तुम्मणियुम् वयिरमुम्नऩ्पॊऩ्ऩुम्
तत्तिप्पदित्तुत् तलैप्पॆय्दाऱ्पोल् ऎङ्गुम्
पत्तुविरलुम् मणिवण्णऩ्पादङ्गळ्
ऒत्तिट्टिरुन्दवा काणीरे
ऒण्णुदलीर्। वन्दुगाणीरे। २।

Info - DP_२४

{‘uv_id’: ‘PAT_१_२’, ‘rAga’: ‘Dhanyāsi / तऩ्यासि’, ’tAla’: ‘Ādi / आदि’, ‘bhAva’: ‘Mother’}

अर्थः (UV) - DP_२४

मुत्तुक्कळैयुम् रत्तिऩङ्गळैयुम् वयिरत्तैयुम् नल्ल पॊऩ्ऩैयुम् माऱि माऱिप् पदित्तु सेर्न्दाऱ्पोले तिरुमेऩि ऎङ्गुम् मणिबोऩ्ऱ निऱत्तैयुडैय कण्णऩुडैय तिरुवडिगळिलुळ्ळ पत्तुविरल्गळुम् सेर्न्दु इरुन्दबडिये वन्दु काणीरे! अऴगिय नॆऱ्ऱियैयुडैय पॆण्गळे! वन्दु पारीर्!

Hart - DP_२४

“‘Our lord came to Gajendra
and, enraged at the crocodile,
cut it in two pieces with his discus and saved Gajendra:
It is the thousand-named lord
who has given this love sickness to your daughter,
making her crazy about him:’

प्रतिपदार्थः (UV) - DP_२४

मुत्तुम् = मुत्तुक्कळैयुम्; मणियुम् = रत्तिऩङ्गळैयुम्; वयिरमुम् = वयिरत्तैयुम्; नऩ्बॊऩ्ऩुम् = नल्ल पॊऩ्ऩैयुम्; तत्तिप् पदित्तुत् = माऱि माऱिप् पदित्तु; तलैप्पॆय्दाऱ् पोल् = सेर्न्दाऱ्पोले; ऎङ्गुम् = तिरुमेऩि ऎङ्गुम्; मणि = मणिबोऩ्ऱ; वण्णऩ् = निऱत्तैयुडैय कण्णऩुडैय; पादङ्गळ् = तिरुवडिगळिलुळ्ळ; पत्तु विरलुम् = पत्तुविरल्गळुम्; ऒत्तिट्टु = सेर्न्दु; इरुन्द वा काणीरे = इरुन्दबडिये वन्दु काणीरे!; ऒण्णुदलीर्! = अऴगिय नॆऱ्ऱियैयुडैय पॆण्गळे!; वन्दु काणीरे! = वन्दु पारीर्!

गरणि-प्रतिपदार्थः - DP_२४ - १२

मुत्तुम्=मुत्तन्नू, मणियुम्=रत्नवन्नू, वयिरमुम्=वज्रवन्नू, नल्=अप्पटवाद (अपरञ्जि), पॊन्नुम्= हॊन्नन्नू, तत्ति=थळथळिसुवन्तॆ, पदित्तु=कूडिसि, तलैप्पॆय् दाऱ् पोल्= तलॆय मेलॆ (आशीर्वाद रूपवागि) इळिय सुरिदवर हागॆ, ऎङ्गुम्=ऎल्ल कडॆयू, मणिवण्णन्=इन्द्रनील मणिय बण्णदवन(बालकृष्णन), पादङ्गळ्=पादगळ, पत्तु=हत्तु, विरलुम्=बॆरळुगळू, ऒत्तट्टि=ऒन्दरॊन्दिगॆ ऒम्दु(हॊन्दिकॊण्डु), इरुन्द आ=इरुव हागॆये, काणीरे= काणिरे, ऒळ्=वर्चस्सिन, नुदलीर्=हणॆयवरे, वन्दु= बन्दु, काणीरे=नोडिरे.

गरणि-गद्यानुवादः - DP_२४ - १२

मुत्तु, रत्न, वज्रगळन्नु अपरञ्जि हॊन्निनल्लि थळथळिसुवन्तॆ कूडिसि तलॆय मेलिन्द इळिय सुरिद हागॆ इन्द्रनीलमणिबण्णदवन पादगळ हत्तु बॆरळुगळू ऒन्दरॊन्दिगॆ हॊन्दिकॊण्डु इरुवुदन्नु काणिरे, वर्चस्सिन हणॆयवरे बन्दु नोडिरे.(२)

गरणि-विस्तारः - DP_२४ - १२

हिन्दिन पाशुरदल्लि यशोदॆ शिशुवाद कृष्णन पादगळ कडॆगॆ गमन सॆळॆदळु. अमृतक्कॆ समानवाद अदन्नु नोडॆन्दळु. ई पाशुरदल्लि अदन्नुमुन्दुवरिसुत्ताळॆ. शिशुविन पादगळ

२०

हत्तु बॆरळुगळिगू अलङ्कारविदॆ; अवक्कॆ थळथळिसुव नवरत्न तॊडुगॆगळिवॆ; ऎष्टु सॊगसागि हॊन्दिकॊण्डिवॆ अवॆल्ला! ऎन्नुत्ताळॆ तायि यशोदॆ

भक्त आश्रयिसबेकादद्दु भगवन्तन पादगळन्नु. अन्थ पादसेवॆ सिक्करॆ साकॆन्दु निजवाद भक्त कातरदिन्दिरुत्तानॆ. आऴ्वाररु यशोदॆय बायिन्द करॆ कॊडुत्तिद्दारॆ; “बन्नि, बन्नि; नोडि सेवॆ माडि;आनन्दिसि. इदु अलभ्य लाभ. ई पादसेवॆ लभिसुवुदु दुस्तरवे. आदरॆ, ईग इदु अति सुलभवागि लभिसुत्तिदॆ. नीवु वर्चस्विगळु. अदृष्टवन्तरु. बन्नि, बेग बन्नि” इन्थ करॆ बन्दरॆ, भक्त निजवागियू पुण्यवन्तने.

ऎळॆय मक्कळिगॆ दृष्टि ताकीतॆम्ब भयदिन्द, अदन्नु निवारिसुव सलुवागि, मणॆय मेलॆ कूडिसि अथवा तायन्दिरे ऎत्तिकॊण्डु मणॆय मेलॆ कुळितुकॊण्डु, आरति अक्षतॆ नडसि, सुमङ्गलियरु अळतॆय पाविनल्लि नवरत्नगळन्नू नाण्यगळन्नू ऎलचिहण्णन्नू , कब्बिन सण्ण चूरुगळन्नू बॆरॆसि तुम्बि, ऎळॆय मगुविगॆ निवाळिसि अदर तलॆय मेलिनिन्द इळिय सुरियुव पद्धति ईगलू नोडबहुदु.

वज्र,वैढूर्य, गोमेदिक, पुष्यराग, इन्द्रनीळ,मरकत, मणीक्य, मुत्तु,हवळ- इवु नवरत्नगळु.

०३ पणैत्तोळिळवाय् च्चि

विश्वास-प्रस्तुतिः - DP_२५ - १३

पणैत्तोळिळवाय्च्चि पाल्बाय्न्दगॊङ्गै
अणैत्तारउण्डु किडन्दइप्पिळ्ळै
इणैक्कालिल् वॆळ्ळित्तळैनिऩ्ऱिलङ्गुम्
कणैक्काल्इरुन्दवागाणीरे
कारिगैयीर्। वन्दुगाणीरे। ३।

मूलम् (विभक्तम्) - DP_२५

२५ पणैत्तोळ् इळ आय्च्चि * पाल् पाय्न्द कॊङ्गै *
अणैत्तु आर उण्डु * किडन्द इप् पिळ्ळै **
इणैक्कालिल् * वॆळ्ळित् तळै निऩ्ऱु इलङ्गुम् *
कणैक्काल् इरुन्दवा काणीरे * कारिगैयीर् वन्दु काणीरे (३)

मूलम् - DP_२५ - १३

पणैत्तोळिळवाय्च्चि पाल्बाय्न्दगॊङ्गै
अणैत्तारउण्डु किडन्दइप्पिळ्ळै
इणैक्कालिल् वॆळ्ळित्तळैनिऩ्ऱिलङ्गुम्
कणैक्काल्इरुन्दवागाणीरे
कारिगैयीर्। वन्दुगाणीरे। ३।

Info - DP_२५

{‘uv_id’: ‘PAT_१_२’, ‘rAga’: ‘Dhanyāsi / तऩ्यासि’, ’tAla’: ‘Ādi / आदि’, ‘bhAva’: ‘Mother’}

अर्थः (UV) - DP_२५

मूङ्गिल् पोऩ्ऱ तोळ्गळुडैय इळमै परुव यसोदैयिऩ् पाल् सॊरिगिऱ मार्बै कैगळाल् अणैत्तुक्कॊण्डु वयिऱु निरम्ब अमुदु सॆय्द इन्द कण्णबिराऩुडैय जोडियाग उळ्ळ पादत्तिऩ् वॆळ्ळित्तण्डै पिरगासिक्किऱ कणैक्कालिऩ् अऴगै इरुन्दबडिये वन्दु काणीरे! अऴगिय पॆण्गळे! वन्दु पारीर्!

Hart - DP_२५

The fortune teller told all these things to her mother
and she was pleased because her daughter had not been hurt:
She understood that she had fallen in love with the lord
adorned with a fresh thulasi garland
and realized that her daughter was crying
with tears falling from her beautiful spear-like eyes
because she had become his slave
and was not in love with anyone else:

प्रतिपदार्थः (UV) - DP_२५

पणै तोळ् = मूङ्गिल् पोऩ्ऱ तोळ्गळुडैय; इळ आय्च्चि = इळमै परुव यसोदैयिऩ्; पाल् पाय्न्द कॊङ्गै = पाल् सॊरिगिऱ मार्बै; अणैत्तु = कैगळाल् अणैत्तुक्कॊण्डु; आर उण्डु किडन्द = वयिऱु निरम्ब अमुदु सॆय्द; इप् पिळ्ळै = इन्द कण्णबिराऩुडैय; इणै कालिल् = जोडियाग उळ्ळ पादत्तिऩ्; वॆळ्ळित् तळै निऩ्ऱु = वॆळ्ळित्तण्डै; इलङ्गुम् = पिरगासिक्किऱ; कणैक्काल् = कणैक्कालिऩ् अऴगै; इरुन्दवा काणीरे = इरुन्दबडिये वन्दु काणीरे!; कारिगैयीर्! = अऴगिय पॆण्गळे!; वन्दु काण्बीरे! = वन्दु पारीर्!

गरणि-प्रतिपदार्थः - DP_२५ - १३

पणै=उद्दवाद, सॊगसाद, तोळ्=तोळुगळुळ्ळ, इळ=ऎळॆय प्रायद, आय् च्चि=गॊल्लतियाद यशोदॆय, पाल्=हालु, पाय्न्दु= तॊरॆयिक्कुत्तिरुव, कॊङ्गै=स्तनगळन्नु

गरणि-गद्यानुवादः - DP_२५ - १३

२१

गरणि-प्रतिपदार्थः - DP_२५ - १३

अणैत्तु=अप्पिकॊण्डु, आर=तृप्तियागुव हागॆ, उण्डु=कुडिदु, किडन्द=मलगिरुव, इ प्पिळ्ळै=ई शिशुविन, कालिल्=कालुगळल्लि, वॆळ्ळित्तलै=बाळॆय दिण्डिगॆ, इणै=समानवागि, निन्ऱु=निन्तु इद्दु, इलङ्गुम्=मिरुगुत्तिरुव, कणैक्काल्=(मॊणकालिनिन्द) कॆळगालन्नु, इरुन्द=इरुव हागॆये, काणीरे=काणिरे, कारिकैयीर्=सुन्दरियरे, वन्दु=बन्दु, काणीरे=नोडिरे.

गरणि-गद्यानुवादः - DP_२५ - १३

दीर्घवाद सॊगसाद तोळुगळुळ्ळवळू ऎळॆय प्रायदवळू आद यशोदॆय तॊरॆयिक्कुव स्तनगळन्नु अप्पिकॊण्डु हालन्नु यथेच्छवागि कुडिदु मलगिरुव ई शिशुविन कॆळगालुगळु बाळॆय दिण्डिगॆ समानवागि इद्दु मिरुगुत्तिरुवुदन्नु काणीरे, सुन्दरियरे बन्दु नोडिरे.(३)

गरणि-विस्तारः - DP_२५ - १३

दीर्घवाद तोळुगळु(आजानुबाहु) हिरिमॆय लक्षण. यशोदॆ नन्दगोपन मडदि. गोकुलक्कॆ ऒडति अवळ श्रींअन्तिकॆगॆ कडमॆयेनिल्ल. “ऎळॆय प्राय” ऎम्बुदु अवळ स्तनगळ माट, पटुत्व, सौन्दर्यगळन्नु सूचिसुत्तदॆ. तायिगॆ शिशुविन मेलॆ वात्सल्य बहळवादरॆ, स्तनगळल्लि हालु तॊरॆयिक्कुवुदु, बहळ ऎळॆय शिशुविगॆ हालन्नु कष्टपट्टु ऊडबेकु. हालु कुडियुवुदन्नु अभ्यास माडिसबेकु. आदरॆ, “ई शिशु” विन रीतिये बेरॆ. अदु तायिय स्तनगळन्नु कैगळिन्द अप्पिकॊण्डिदॆ. तनगॆ तृप्तियागुवष्टू हालु कुडिदिदॆ. अदक्कॆ तृप्तियायितु ऎन्दु तोरिसुवुदु मगुशान्तवागि मलगिरुवुदे. ई मगु स्तन्यपान माडुत्ता हागॆये निद्रिसुत्तिरुवुदरिन्द अदर मुख यशोदॆय सॆरगिनिन्द मुच्चिदॆ. हॊरगॆ काणिसुवुदु अदर कॆळगालुगळु मात्रवे. अवु बहुसुन्दर. बाळॆय दिण्डिनन्तॆ दुण्डगॆ

२२

पुष्टवागि मिरुगुत्तिवॆ. ई कॆळगालुगळन्नू अवुगळ अन्दवन्नू बन्दुनोडि आनन्दिसिरॆन्दु करॆकॊडुत्तिरुवुदु.

हिन्दिन ऎरडु पाशुरगळल्लि आऴ्वाररु क्रमवागि (शिशुरूपियाद) भगवन्तन पाद कालुबॆरळुगळत्त गमनहरिसॆन्दु करॆकॊट्टरु. ई पाशुरदल्लि मॊळकालुगळवरॆगॆ इरुव कालिन सॊबगन्नु नोडि नलियिरि ऎन्नुत्तारॆ.

०४ उऴन्दाळ् नऱुनॆय्

विश्वास-प्रस्तुतिः - DP_२६ - १४

उऴन्दाळ्नऱुनॆय् ओरोर्दडावुण्ण
इऴन्दाळॆरिविऩालीर्त्तु ऎऴिल्मत्तिऩ्
पऴन्दाम्बालोच्चप् पयत्ताल्दवऴ्न्दाऩ्
मुऴन्दाळ्इरुन्दवागाणीरे
मुगिऴ्मुलैयीर्। वन्दुगाणीरे। ४।

मूलम् (विभक्तम्) - DP_२६

२६ उऴन्दाळ् नऱुनॆय् * ऒरोर् तडा उण्ण *
इऴन्दाळ् ऎरिविऩाल् * ईर्त्तु ऎऴिल् मत्तिऩ् **
पऴन्दाम्बाल् ओच्च * पयत्ताल् तवऴ्न्दाऩ् *
मुऴन्दाळ् इरुन्दवा काणीरे * मुगिऴ्मुलैयीर् वन्दु काणीरे (४)

मूलम् - DP_२६ - १४

उऴन्दाळ्नऱुनॆय् ओरोर्दडावुण्ण
इऴन्दाळॆरिविऩालीर्त्तु ऎऴिल्मत्तिऩ्
पऴन्दाम्बालोच्चप् पयत्ताल्दवऴ्न्दाऩ्
मुऴन्दाळ्इरुन्दवागाणीरे
मुगिऴ्मुलैयीर्। वन्दुगाणीरे। ४।

Info - DP_२६

{‘uv_id’: ‘PAT_१_२’, ‘rAga’: ‘Dhanyāsi / तऩ्यासि’, ’tAla’: ‘Ādi / आदि’, ‘bhAva’: ‘Mother’}

अर्थः (UV) - DP_२६

सिरमप्पट्टु पाऩैयिल् सेर्त्तुवैत्त मणम् मिक्क नॆय्यै ऒव्वॊरु पाऩैयाग अऩैत्तैयुम् अमुदु सॆय्ददिऩाल् पिळ्ळैयै इऴन्दुविडुवोमो ऎऩ अच्चमुऱ्ऱ ताय् ऎरिच्चलुडऩ् कैयैप्पिडित्तु इऴुत्तु अऴगिय मत्तिऩ् पऴैय कयिऱाल् अडिक्क ऎडुक्क पयत्ताल् तवऴ्न्दु सॆऩ्ऱ कण्णऩुडैय मुऴङ्गाल्गळिऩ् अऴगैक् काण वारीरे! अऴगिय पॆण्गळे! वन्दु काण वारीरे!

Hart - DP_२६

See the knees of the child
who ate fragrant ghee from all the pots
that Yashoda had filled doing hard work,
and when Yashoda beat him with a rope
he crawled away from her with fear:
O girls with bud-like breasts,
come and see this child’s knees:

प्रतिपदार्थः (UV) - DP_२६

उऴन्दाळ् = सिरमप्पट्टु पाऩैयिल् सेर्त्तुवैत्त; नऱुनॆय् = मणम् मिक्क नॆय्यै; ओरो तडा = ऒव्वॊरु पाऩैयाग अऩैत्तैयुम्; उण्ण = अमुदु सॆय्ददिऩाल्; इऴन्दाळ् = पिळ्ळैयै इऴन्दुविडुवोमो ऎऩ अच्चमुऱ्ऱ ताय्; ऎरिविऩाल् ईर्त्तु = ऎरिच्चलुडऩ् कैयैप्पिडित्तु इऴुत्तु; ऎऴिल् मत्तिऩ् = अऴगिय मत्तिऩ्; पऴन् दाम्बाल् ओच्च = पऴैय कयिऱाल् अडिक्क ऎडुक्क; पयत्ताल् तवऴ्न्दाऩ् = पयत्ताल् तवऴ्न्दु सॆऩ्ऱ कण्णऩुडैय; मुऴन्दाळ् इरुन्दवा = मुऴङ्गाल्गळिऩ् अऴगैक्; काणीरे = काण वारीरे!; मुगिऴ् मुलैयीर्! = अऴगिय पॆण्गळे!; वन्दु काणीरे! = वन्दु काण वारीरे!

गरणि-प्रतिपदार्थः - DP_२६ - १४

उऴन्दाळ्=यशोदॆ प्रयासपट्टु शेखरिसि इट्टिद्द, नऱु=घमिघमिसुव तनियाद, नॆय्=तुप्पवन्नु, ओरो=ऒन्दॊन्दे, तडा=गडिगॆयन्नु, उण्ण=(कृष्ण शिशुवु) तिन्दुबिडलु, इऴन्दाळ्= (यशोदॆ)बहळ व्यथॆपट्टवळागि. ऎरिविनाल्= कोपातिशयदिन्द(हॊट्टॆ उरियिन्द), ईर्त्तु=(अवनन्नु) ऎळॆदुकॊण्डु बन्दु, ऎऴिल्=चॆलुवाद, मत्तिन्=कडगोलन्नु, पऴ=हळॆय, ताम्बाल्=हग्गदिन्द, ओच्च=ऎत्ति हिडियलु, पयत्ताल्=भयदिन्द, तवऴ्न्दान्=मगुचिकॊण्डवनु, मुऴन्दाळ्=मण्डिय मेलॆ, इरुन्द आ=इरुव हागॆये, काणीरे=काणिरे, मुहिऴ्=मॊग्गु , मुलैयीर्=मॊलॆयवरे, वन्दु=बन्दु, काणीरे=नोडिरे.

गरणि-गद्यानुवादः - DP_२६ - १४

यशोदॆ प्रयासपट्टु शेखरिसि इट्टिद्द घमघमिसुव तनियाद तुप्पवन्नु ऒन्दॊन्दागि गडिगॆगळन्नॆल्ला तिन्दु बरिदु माडिद मगु कृष्णनन्नु कण्ड अवळु खतिगॊण्डु अवनन्नु

गरणि-विस्तारः - DP_२६ - १४

२३

ऎळॆदुकॊण्डु बन्दु चॆलुवाद कडगोलन्नु हळॆय हग्गदिन्द ऎत्ति हिडियलु, मगुवु भयदिन्द मण्डिय मेलॆ मगुचिकॊण्डाग इरुवन्तॆये काणिरे, मॊग्गु मॊलॆयवरे बन्दु नोडिरे.(४)

तायि यशोदॆय दृष्टियल्लि ऎळॆय मगु कृष्णनु दॊड्ड तप्पु माडिद्द. तन्न प्राणक्कॆ अपायतन्दुकॊण्डिद्द. अष्टॊन्दु गडिगॆगळ तनि तुप्पवन्नु कूडिडलु तन्न प्रयास हागिरलि “अष्टु तुप्पवन्नू तिन्दुबिट्टिद्दानल्ला! एनुगति! नन्न कन्द अदन्नु अरगिसिकॊळ्ळुवने! अवनिगॆ एनागिबिडुवुदो काणॆनल्ला! यशोदॆ हीगॆल्ला सङ्कट पट्टळु, पेचाडिदळु, तन्नल्ले हलुबिदळु.

यशोदॆ कृष्णमाडिद तप्पिगॆ मगुवन्नु एनुमाडबेकु ऎन्दु योचिसिद्दळो! अथवा, अवळिगॆ एनू तोचदे इल्लवो! हेगो, चॆलुवाद कडगोलन्नु अदर हग्गदिन्द मेलक्कॆ ऎत्तिहिडिदळु. आ क्षणदल्लि अवळ कैगॆ सिक्किद्दु अदु. “पाप कन्दनन्नु हॊडॆयुवुदे? हॆदरिसुवुदे? अथवा अवन गमनवन्नु मत्तॊन्दु हॊस वस्तुविन कडॆगॆ ऎळॆयुवुदे?……..”यशोदॆय योचनॆ मुगिदिरलिल्ल.

अष्टरल्ले मगु कृष्ण तोरिसिद चळक- हग्गदिन्द तूगाडुव कडगोलन्नु नोडि हॆदरिदॆनो ऎम्बन्तॆ विचित्र रीतियल्लि मगुचिद यशोदॆ कण्डळु- “अब्ब! इदॆन्थ मगुचुविकॆ! इदॆन्थ भङ्गि! हीगॆ याव मगुवू हीगॆ मगुचुवुदिल्लवल्ला! “ ऎन्निसितु. आ क्षणदल्ले अवळ मनस्सिनल्लिद्दद्दॆल्ला मरॆते होयितु. ऒडनॆये हिग्गिदळु. गोकुलद तायन्दिरन्नु कूगि करॆदळु- “बन्नि, बन्दु नोडि; मगु मण्डिय मेलॆ मगुचिरुवागले बन्दु नोडि.”

ऎन्थ मोहक मायवै ई कृष्ण ! “तिळिदवरु इदरल्लि वेदान्तवन्नु आस्वादिसुत्तारॆ.

आऴ्वाररु इल्लि भगवन्तन मण्डिगळन्नु वीक्षिसिरॆन्दु भक्तरिगॆ करॆकॊडुत्तिद्दारॆ.

२४

०५ पिऱङ्गिय पेय्

विश्वास-प्रस्तुतिः - DP_२७ - १५

पिऱङ्गियबेय्च्चि मुलैसुवैत्तुण्डिट्टु
उऱङ्गुवाऩ्पोलेगिडन्द इप्पिळ्ळै
मऱङ्गॊळिरणियऩ् मार्बैमुऩ्कीण्डाऩ्
कुऱङ्गुवळैवन्दुगाणीरे
कुविमुलैयीर्। वन्दुगाणीरे। ५।

मूलम् (विभक्तम्) - DP_२७

२७ पिऱङ्गिय पेय्च्चि * मुलै सुवैत्तु उण्डिट्टु *
उऱङ्गुवाऩ् पोले * किडन्द इप्पिळ्ळै **
मऱम् कॊळ् इरणियऩ् * मार्वै मुऩ् कीण्डाऩ् *
कुऱङ्गुगळै वन्दु काणीरे * कुविमुलैयीर् वन्दु काणीरे (५)

मूलम् - DP_२७ - १५

पिऱङ्गियबेय्च्चि मुलैसुवैत्तुण्डिट्टु
उऱङ्गुवाऩ्पोलेगिडन्द इप्पिळ्ळै
मऱङ्गॊळिरणियऩ् मार्बैमुऩ्कीण्डाऩ्
कुऱङ्गुवळैवन्दुगाणीरे
कुविमुलैयीर्। वन्दुगाणीरे। ५।

Info - DP_२७

{‘uv_id’: ‘PAT_१_२’, ‘rAga’: ‘Dhanyāsi / तऩ्यासि’, ’tAla’: ‘Ādi / आदि’, ‘bhAva’: ‘Mother’}

अर्थः (UV) - DP_२७

मुऱ्कालत्तिल् विरोदम् कॊण्डु इरणियऩ् मार्बै पिळन्ददिऩाल् पिरगासत्तैयुडैय पूदऩैयिऩ् पालै सुवैत्तु अरुन्दि ऒऩ्ऱुम् अऱियादु उऱङ्गुवाऩ् पोल् इरुक्कुम् इप् पिळ्ळैयिऩ् तुडै अऴगै वन्दु काणीरे अऴगिय पॆण्गळे! वन्दु पारीर्!

Hart - DP_२७

After drinking the milk from the breasts of the cruel
devil Putanā and killing her,
he rested on his snake bed Adisesha:
Come and see the thighs of him
who split open the chest of the heroic Hiraṇyan:
O girls with round breasts,
come and see his thighs:

प्रतिपदार्थः (UV) - DP_२७

मुऩ् = मुऱ्कालत्तिल्; मऱम् कॊळ् = विरोदम् कॊण्डु; इरणियऩ् मार्बै = इरणियऩ् मार्बै; कीण्डाऩ् = पिळन्ददिऩाल्; पिऱङ्गिय = पिरगासत्तैयुडैय; पेय्च्चि मुलै = पूदऩैयिऩ् पालै; सुवैत्तु उण्डिट्टु = सुवैत्तु अरुन्दि ऒऩ्ऱुम् अऱियादु; उऱङ्गुवाऩ् पोले = उऱङ्गुवाऩ् पोल्; किडन्द इप् पिळ्ळै = इरुक्कुम् इप् पिळ्ळैयिऩ्; कुऱङ्गुगळै = तुडै अऴगै; वन्दु काणीरे = वन्दु काणीरे; कुविमुलैयीर्! = अऴगिय पॆण्गळे!; वन्दु काणीरे! = वन्दु पारीर्!

गरणि-प्रतिपदार्थः - DP_२७ - १५

मुन्=हिन्दिन कालदल्लि, मऱम्=द्वेषवन्नु, कॊळ्=साधिसिद, इरणियन्=हिरण्यकशिपुविन, मार्वै=ऎदॆयन्नु, कीण्डान्=सीळिदवनू, पिऱङ्गिय=रूप बदलायिसुववळाद, पेय् च्चि=राक्षसिय, मुलै=मॊलॆयन्नु, शुवैत्तु=रुचि नोडुत्ता, उण्डिट्टु=उण्डु मुगिसि, उऱङ्गुवान् पोले= निद्रिसुववन हागॆ, किडन्द= मलगिरुव, इप्पिळ्ळै=ई मगुविन, कुऱङ्गुहळै=(दिव्यवाद) तॊदॆगळन्नु, वन्दु=बन्दु, काणीरे=काणिरे, कुविन्द=दुण्डगॆ अडकवागि मुच्चिट्टिरुव, मुलैयीर्=मॊलॆगळुळ्ळवरे, वन्दु=बन्दु, काणीरे=नोडिरे.

गरणि-गद्यानुवादः - DP_२७ - १५

हिन्दिन कालदल्लि द्वेषवन्ने साधिसिद हिरण्यकशिपुविन ऎदॆयन्नु सीळिदवनू, रूप बदलायिसुववळाद राक्षसिय मॊलॆयन्नु रुचिनोडुत्ता उण्डु मुगिसि निद्रिसुववनन्तॆ मलगिरुव ई मगुविन दिव्यवाद तॊडॆगळन्नु बन्दु काणिरे, अडकवागि मुच्चिट्टिरुव दुण्डु मॊलॆयवरे बन्दु नोडिरे.(५)

गरणि-विस्तारः - DP_२७ - १५

२५

श्रीहरिय मेलू, हरिभक्तनू तन्न मगनू आद प्रह्लादन मेलू कडॆयतनक द्वेष साधिसिदवनु हिरण्यकशिपु. प्रह्लादनन्नु रक्षिसुवुदक्कागि कम्बवन्नु सिळिकॊण्डु हॊरबन्दु हॊसलिन मेलॆ कुळिति, तन्न तॊडॆगळ मेलॆ हिरण्यकशिपुवन्नु हाकिकॊण्डु तन्न उगुरुगळिन्दले अवन करुळन्नु बगॆदु ऎदॆसीळि संहरिसिदवनु स्वामि नारसिंह. आऴ्वाररु हेळुत्तारॆ नरसिंहावतारवॆत्तिद अदे स्वामिये ईग यशोदॆय मगनागि अवतरिसिद्दानॆ ऎन्दु.

ऎळॆय मगुवागिरुवागले राक्षसियन्नु इवनु कॊन्दनॆम्बुदु पूतनिय संहारद कतॆ– कंसनिगॆ तन्न शत्रु ऎल्लियो बॆळॆयुत्तानॆन्दु विषय तिळियितु. ऎल्लि ऎम्बुदु मात्र गॊत्तागलिल्ल. कंस योचिसिद पूतनि ऎम्ब राक्षसियन्नु करॆसिद. हुट्टिद ऎरडु तिङ्गळ ऒळगिरुव ऎल्ल शिशुगळन्नू विषद हालन्नूडिसि कॊल्लुवन्तॆ आज्ञॆयित्त. अवळु रूप बदलायिसिकॊण्डु सुन्दरियन्तॆ वेष धरिसि, ऒन्दूरिनिन्द मत्तॊन्दूरिगॆ होगुत्ता अल्लिय ऎळॆय मक्कळन्नॆल्ल अकॊल्लुत्ता बन्दळु. हागॆये अवळु गोकुलक्कू बन्दळु. शिशु कृष्णनन्नु कण्डळु. बलवन्तदिन्द अवनन्नू ऎत्तिकॊण्डळु. मॊलॆयन्नूडिसिदळु. आग कृष्णनु अवळ विषद हालन्नु कुडियुवुदर जॊतॆगॆ अवळ प्राणवन्नु हीरिकॊन्दनु. गोकुलद तायन्दिरिगू यशोदॆगू ई अद्भुतवन्नु कण्डु आश्चर्यवायितु. राक्षसि सत्तुबिद्दिद्दळु. कृष्न मात्र एनू अरियद शिशुवागि अवळ मग्गुलल्लि निद्रिसुत्तिद्दवनन्तॆ मलगिद्द.

ई पाशुरदल्लि गोकुलद स्त्रीयरिगॆ कॊट्टिरुव विशेषणदिन्द-अवरु सुन्दरियरु, ऎळॆय प्रायदवरु मानवतियरु, मक्कळॆन्दरॆ आशॆयुळ्ळवरु ऎम्ब अर्थ कॊडुत्तदॆ.

भगवन्तन अन्दवाद शक्तिपूर्णनाद तॊडॆगळन्नु नोडिरॆन्दु भक्तरिगॆ आऴ्वाररु ई पाशुरदल्लि करॆकॊडुत्तिद्दारॆ.

२६

०६ मत्तक्कळिट्रु वसुदेवर्

विश्वास-प्रस्तुतिः - DP_२८ - १६

मत्तक्कळिऱ्ऱु वसुदेवर्दम्मुडै
चित्तम्बिरियाद तेवगिदऩ्वयिऱ्ऱिल्
अत्तत्तिऩ्पत्तानाळ् तोऩ्ऱियअच्चुदऩ्
मुत्तमिरुन्दवागाणीरे
मुगिऴ्नगैयीर्। वन्दुगाणीरे। ६।

मूलम् (विभक्तम्) - DP_२८

२८ मत्तक् कळिऱ्ऱु * वसुदेवर् तम्मुडै *
चित्तम् पिरियाद * तेवगिदऩ् वयिऱ्ऱिल् **
अत्तत्तिऩ् पत्ताम् नाळ् * तोऩ्ऱिय अच्चुदऩ् *
मुत्तम् इरुन्दवा काणीरे * मुगिऴ्नगैयीर् वन्दु काणीरे (६)

मूलम् - DP_२८ - १६

मत्तक्कळिऱ्ऱु वसुदेवर्दम्मुडै
चित्तम्बिरियाद तेवगिदऩ्वयिऱ्ऱिल्
अत्तत्तिऩ्पत्तानाळ् तोऩ्ऱियअच्चुदऩ्
मुत्तमिरुन्दवागाणीरे
मुगिऴ्नगैयीर्। वन्दुगाणीरे। ६।

Info - DP_२८

{‘uv_id’: ‘PAT_१_२’, ‘rAga’: ‘Dhanyāsi / तऩ्यासि’, ’tAla’: ‘Ādi / आदि’, ‘bhAva’: ‘Mother’}

अर्थः (UV) - DP_२८

मदङ्गळुडैय याऩैगळै निर्वहगिक्कुम् वसुदेवरुडैय मऩत्तै विट्टुप्पिरियाद तेवगियिऩ् वयिऱ्ऱिल् हस्त नट्चत्तिरत्तिऩ् पत्ताम् नाळ् अवतरित्त कण्णबिराऩिऩ् आणऴगै काणीरे पुऩ्सिरिप्पैयुडैय पॆण्गळे वन्दु पारीर्!

Hart - DP_२८

Come, see the mutham of our dear child
who was born ten days after the star Astham
from the womb of Devaki the beloved wife of Vasudevan,
the lord of many elephants that drip ichor:
O girls, you smile like blooming flowers,
come see the mutham of the child Achudan:

प्रतिपदार्थः (UV) - DP_२८

मत्तक् कळिऱ्ऱु = मदङ्गळुडैय याऩैगळै निर्वहगिक्कुम्; वसुदेवर् तम्मुडै = वसुदेवरुडैय; चित्तम् पिरियाद = मऩत्तै विट्टुप्पिरियाद; तेवगि तऩ् वयिऱ्ऱिल् = तेवगियिऩ् वयिऱ्ऱिल्; अत्तत्तिऩ् पत्ताम् नाळ् = हस्त नट्चत्तिरत्तिऩ् पत्ताम् नाळ्; तोऩ्ऱिय अच्चुदऩ् = अवतरित्त कण्णबिराऩिऩ्; मुत्तम् इरुन्दवा काणीरे = आणऴगै काणीरे; मुगिऴ् नगैयीर्! = पुऩ्सिरिप्पैयुडैय पॆण्गळे; वन्दु काणीरे! = वन्दु पारीर्!

गरणि-प्रतिपदार्थः - DP_२८ - १६

मत्तम्=मदिसिद, कळिट्रु=सलगगळन्नु निर्वहिसुव, वसुदेवर्=वसुदेवनु, चित्तम्=मनस्सु, पिरियाद=बिट्टु अगलद, देवकि तन् =देवकिय, वयट्रिल्=हॊट्टॆयल्लि, अत्तत्तिन्=हस्त नक्षत्रदिन्द, पत्तानाळ्=हत्तनॆयदिन, तोन्ऱिय=अवतरिसिद, अच्चुतन्=अच्युतन, मुत्तम्=मुद्दु तरुव पुरुषाङ्ग, इरुन्द=इरुव हागॆये, काणीरे=काणिरे, मुहिऴ् नगैयीर्=मुगुळुनगॆयवरे, वन्दु=बन्दु, काणीरे=नोडिरे.

गरणि-गद्यानुवादः - DP_२८ - १६

मदिसिद सलगगळन्नु निर्वहिसुव वसुदेवन चित्तवन्नुबिट्टगलद देवकिय हॊट्टॆयल्लि हस्तानक्षत्रक्कॆ हत्तनॆयदिन अवतरिसिद अच्युतन मुद्दुतरुव पुरुषाङ्गवन्नु इरुव हागॆये कानीरे, मुगुळुनगॆयवरे बन्दु नोडिरे.(६)

गरणि-विस्तारः - DP_२८ - १६

मदिसिद सलगगळन्नु निर्वहिसुव शक्तियिद्दरेनन्तॆ वसुदेवनन्नु देवकियॊडनॆ कंस सॆरॆयिट्टिद्द. स्वतन्त्रनागिरलु अवकाशविल्लदन्तॆ माडिद्द. देवकियॊब्बळे अवनिगॆ ऎल्ल विधदल्लू सहचरळु, अनुचरळु, मित्रळु, बन्धु इन्थ सॆरॆवासदल्लिये हुट्टिद मक्कळल्लि एळन्नु कंस कॊन्दिद्द. ऎण्टनॆय गर्भदल्लि अवतरिसिदवनु कृष्ण.

२७

अवनु बॆळॆदद्दु नन्दगोकुलदल्लि, यशॊदॆय बळियल्लि.

आऴ्वाररु हेळुत्तारॆ- अन्थ पराक्रमिय मगनागि अवतरिसिदवनु “अच्युत” अवनन्नुकण्णुतुम्ब काणुव भाग्य गोकुलद स्त्रॊयराद निमगॆल्ल दॊरॆतिदॆ. ईगले बन्दु नोडि.

इदुवरॆगॆ आऴ्वाररु भगवन्तन पाद, कालु,कॆळगालु, मण्डि,तॊदॆगळन्नु भक्तनिगॆ तोरिसिदरु. ईग अवन गमनवन्नु भगवन्तन पुरुषचिह्नॆयत्त सॆळॆयुत्तिद्दारॆ. भगवन्तन अवयवगळल्लि ऒन्दॊन्दू आकर्षकवे, हर्षदायकवे. हागॆये ई पुरुषचिह्नॆयू.

इल्लि भगवन्तनन्नु “अच्युत”ऎन्दु करॆदिद्दारॆ. च्युति इल्लदवनु अच्युत-नाशविल्लदवनु. भगवन्त सृष्टियल्लि ऎल्लक्कू नाशवुण्टु. सृष्टिकर्तनॆनिसिकॊण्ड ब्रह्मनिगू सह नाशवुण्टु. नाशद ऎल्लॆयन्नु दाटिरुववनु, ऎन्दरॆ नाशविल्लदवनु, शाश्वतनादवनु परब्रह्म-अच्युत.

“अत्तत्तिन् पत्तानाळ्”-ऎम्बुदरल्लि चमत्कारवाद विवरणॆयिदॆ. भगवन्तन बॆळवणीगॆ हेगॆ गूढवागित्तो हागॆये अवनु अवतरिसिद दिनवू निगूढ ऎन्नुत्तारॆ आऴ्वाररु. सत्यांशवन्नु हॊरपडिसिदरू अदक्कॆ संशयद मुसुकु ऎळॆदिद्दारॆ. भगवन्तन अवतारद दिवस “हस्ता नक्षत्रद हत्तनॆय दिन”ऎन्दिद्दारॆ. हस्तॆयिन्द अदु मुन्दक्कादरू सरियॆ, हिन्दक्कादरू सरियॆ- इन्थ सन्दिग्धद दिन. हस्तदिन्द मुन्दक्कॆ ऎणिसिदरॆ, हत्तनॆय नक्षत्र “श्रवण” आगुत्तदॆ. अदु “तिरुवोणं” ऎन्दरॆ श्रेष्ठवाद अवतारद नक्षत्रवे. हस्तदिन्द हिन्दक्कॆ ऎणिसिदरॆ हत्तनॆयदु “रोहिणी” आगुत्तदॆ. भगवन्त कृष्णनागि अवतरिसिद्दु ई नक्षत्रदल्ले. इदु सत्यांश आदरॆ, श्रवण,रोहिणिगळॆरडू पवित्र नक्षत्रगळु. अवतार योग्यवादवे. हीगॆ, सत्यांश नेरवागि हॊरबीळदिरलॆन्दु सन्दिग्धवागि, चमत्कारवागि इल्लि हेळिदॆ.कंसन भय भगवन्तनिगू इरबहुदे?

२८

०७ इरुङ्गैम्मदळिऱु ईर्

विश्वास-प्रस्तुतिः - DP_२९ - १७

इरुङ्गैमदगळिऱु ईर्क्किऩ्ऱवऩै
परुङ्गिप्पऱित्तुक्कॊण्डु ओडुबरमऩ्तऩ्
नॆरुङ्गुबवळमुम् नेर्नाणुम्मुत्तुम्
मरुङ्गुम्इरुन्दवागाणीरे
वाणुदलीर्। वन्दुगाणीरे। ७।

मूलम् (विभक्तम्) - DP_२९

२९ इरुङ्गै मदगळिऱु * ईर्क्किऩ्ऱवऩै *
परुङ्गिप् पऱित्तुक् * कॊण्डु ओडुम् परमऩ्दऩ् **
नॆरुङ्गु पवळमुम् * नेर्नाणुम् मुत्तुम् *
मरुङ्गुम् इरुन्दवा काणीरे * वाणुदलीर् वन्दु काणीरे (७)

मूलम् - DP_२९ - १७

इरुङ्गैमदगळिऱु ईर्क्किऩ्ऱवऩै
परुङ्गिप्पऱित्तुक्कॊण्डु ओडुबरमऩ्तऩ्
नॆरुङ्गुबवळमुम् नेर्नाणुम्मुत्तुम्
मरुङ्गुम्इरुन्दवागाणीरे
वाणुदलीर्। वन्दुगाणीरे। ७।

Info - DP_२९

{‘uv_id’: ‘PAT_१_२’, ‘rAga’: ‘Dhanyāsi / तऩ्यासि’, ’tAla’: ‘Ādi / आदि’, ‘bhAva’: ‘Mother’}

अर्थः (UV) - DP_२९

पॆरिय तुदिक्कैयैयुडैय मत्तगजमाऩ कुवलयाबीडत्तै तऩ्वसम् ईर्क्किऩ्ऱ भागऩै कॊऩ्ऱु याऩैयिऩ् कॊम्बुगळै मुऱित्तुक् कॊण्डु कंसऩिरुक्कुम् इडत्तैत् तेडि ओडुगिऩ्ऱ परमऩाऩ कण्णऩुडैय अडर्त्तियागक् कोर्त्त पवऴ वडमुम् नेर्त्तियाऩ अरैञाणुम् मुत्तु वडमुम् इलङ्गुम् अऴगैक् काण वारीर् ऒळिमिक्क नॆऱ्ऱियैयुडैय पॆण्गळे! वन्दु पारीर्!

Hart - DP_२९

“I told my heart,
‘O heart, go to the sapphire-colored god
and ask him if he will give me his thulasi garland:
Speak to him when my enemies are not there—
otherwise they will give me trouble:
If he doesn’t answer you, just come back:”
But when I said that, my heart that went to him
who has the dark color of the ocean
did not come back and forgot me:

प्रतिपदार्थः (UV) - DP_२९

इरुङ्गै = पॆरिय तुदिक्कैयैयुडैय; मदगळिऱु = मत्तगजमाऩ कुवलयाबीडत्तै; ईर्क्किऩ्ऱवऩै = तऩ्वसम् ईर्क्किऩ्ऱ भागऩै; परुङ्गि = कॊऩ्ऱु; पऱित्तु = याऩैयिऩ् कॊम्बुगळै मुऱित्तुक्; कॊण्डु = कॊण्डु; ओडुम् = कंसऩिरुक्कुम् इडत्तैत् तेडि ओडुगिऩ्ऱ; परमऩ्दऩ् = परमऩाऩ कण्णऩुडैय; नॆरुङ्गु = अडर्त्तियागक् कोर्त्त; पवळमुम् = पवऴ वडमुम्; नेर्नाणुम् = नेर्त्तियाऩ अरैञाणुम्; मुत्तुम् = मुत्तु वडमुम्; मरुङ्गुम् इरुन्दवा = इलङ्गुम् अऴगैक्; काणीरे = काण वारीर्; वाणुदलीर्! = ऒळिमिक्क नॆऱ्ऱियैयुडैय पॆण्गळे!; वन्दु काणीरे! = वन्दु पारीर्!

गरणि-प्रतिपदार्थः - DP_२९ - १७

इरुङ्गै=दॊड्ड सॊण्डिलन्नुळ्ळ, मद=मदिसिद, कळिऱु=सलगवन्नु, ईर् क्किन्ऱवनै=निर्वहिसतक्क मावटिगनन्नु, परुङ्गि=कॊन्दु, पऱित्तुक्कॊण्डु=आ सलगन दन्तवन्नु मुरिदुकॊण्डु, ओडु=ओडुव, परमन् तन्=परमपुरुषन(कृष्णन), नॆरुङ्गु=दट्टवागि(ऒत्तागि)पोणिसिद, पवळमुम्=हवळवन्नू, नेर्=ऒप्पुव, नाणुम्=उडिदारवन्नु, मुत्तुम्=मुत्तुगळन्नू,मरुङ्गुम्=पक्कगळन्नू, इरुन्द=इरुव हागॆये, काणीरे=काणिरे, वाळ्= वर्चस्सिनिन्द कूडिद नुदळीर्= नुदुळू (हणॆ) उळ्ळवरे, वन्दु=बन्दु, काणीरे=नोडिरे.

गरणि-गद्यानुवादः - DP_२९ - १७

दॊड्ड सॊण्डलिन सॊक्किद सलगवन्नु निर्वहिसुव मावटिगनन्नु कॊन्दु, अदे आनॆयदन्तवन्नु मुरिदुकॊण्डु ओडुव परमपुरुषन पक्कगळीगू नडुविगू ऒप्पुवन्तॆ ऒत्तागि हवळ मुत्तुगळु पोणिसिकट्टिरुव उडिदारद पक्कगळनु काणीरे.(७)

गरणि-विस्तारः - DP_२९ - १७

मगुविन नडुविन अन्दक्कॆ ऒप्पुवन्थ उडिदारवन्नुकट्टिदॆ. अदक्कॆ मुत्तुहवळगळन्नु हदवागि पोणिसिदॆ. ई सौन्दर्यवन्नु काणिरे ऎन्दु तायि यशोदॆ गोकुलद

२९

हॆङ्गसरिगॆ करॆ कॊडुत्ताळॆ.

आऴ्वाररु भगवन्तन अवताररूपियाद शिशुरूपद श्रीकृष्णन अवयवगळन्नु ऒन्दॊन्दागि तोरिसुत्ता ईग शिशुविन नडु,पक्कगळन्नु कुरितु भक्तन गमनवन्नु सॆळॆयुत्तिद्दाळॆ.

नडुविन, पक्कगळ, तॊदॆगळ सॊबगन्नु नोडुत्तिरुव हागॆये आऴ्वाररिगॆ मुन्दॆ कृष्णनु माडबहुदाद बहुसामर्थ्यद कॆलस मनस्सिनल्लि मूडुत्तदॆ. मुन्दॆ कंस अवनन्नु मधुरॆगॆ बरमाडिकॊळ्ळुत्तानॆ. अवनन्नु कॊन्दुबिडबेकॆन्दु हलवारु उपायगळन्नु हूडुत्तानॆ. अवुगळल्लि ऒन्दु-सॊक्किद आनॆय कालिनिन्द अवनन्नु तुळिसुवुदु. “कुवलयापीड”वॆम्ब आनॆ अवनल्लिरुत्तदॆ. अदु बहळ सॊक्किनदु. अदर् मावटिगनन्नु कंस करॆसिकॊण्डु अवनिगॆ तन्न उपायक्कॆ तक्कन्तॆ आज्ञॆमाडुत्तानॆ. आज्ञॆयन्तॆये मावटिगनु आनॆयन्नु कृष्णन मेलॆ नुग्गिसुत्तानॆ. आदरॆ, सर्वशक्तनल्लवॆ कृष्ण! दुष्ट मावटिगनन्नु कॊन्दु आनॆय दन्तवन्नु मुरिउद्कॊण्डु अदन्नु पळगिसिबिडुत्तानॆ. बॆळॆउव पैरिन नाण्य मॊळकॆयल्ले तिळियुत्तदॆ अल्लवे?

०८ वन्द मदलैक्कूऴात्तै

विश्वास-प्रस्तुतिः - DP_३० - १८

वन्दमदलैक्कुऴात्तै वलिसॆय्दु
तन्दक्कळिऱुबोल् ताऩेविळैयाडुम्
नन्दऩ्मदलैक्कु नऩ्ऱुमऴगिय
उन्दिइरुन्दवागाणीरे
ऒळियिऴैयीर्। वन्दुगाणीरे। ८।

मूलम् (विभक्तम्) - DP_३०

३० वन्द मदलैक् * कुऴात्तै वलिसॆय्दु *
तन्दक् कळिऱु पोल् * ताऩे विळैयाडुम् **
नन्दऩ् मदलैक्कु * नऩ्ऱुम् अऴगिय *
उन्दि इरुन्दवा काणीरे * ऒळियिऴैयीर् वन्दु काणीरे (८)

मूलम् - DP_३० - १८

वन्दमदलैक्कुऴात्तै वलिसॆय्दु
तन्दक्कळिऱुबोल् ताऩेविळैयाडुम्
नन्दऩ्मदलैक्कु नऩ्ऱुमऴगिय
उन्दिइरुन्दवागाणीरे
ऒळियिऴैयीर्। वन्दुगाणीरे। ८।

Info - DP_३०

{‘uv_id’: ‘PAT_१_२’, ‘rAga’: ‘Dhanyāsi / तऩ्यासि’, ’tAla’: ‘Ādi / आदि’, ‘bhAva’: ‘Mother’}

अर्थः (UV) - DP_३०

तऩ्ऩोडु विळैयाड वन्द सिऱुबिळ्ळैगळिऩ् कूट्टत्तै तऩ् तिऱमैयैक्काट्टि कॊम्बु मुळैत्त याऩैक्कुट्टिबोल् ताऩे तलैवऩाय् निऱ्किऱ नन्दगोबऩ् कुमारऩाऩ कण्णऩिऩ् मिगवुम् अऴगियदाऩ तिरु नाबियैप् पारीर् ऒळिरुम् आबरणमणिन्द पॆण्गळे! वन्दु पारीर्!

Hart - DP_३०

O girls, adorned with shining ornament,
come and see the lovely navel
of the cowherd chief Nandan’s son
strong as a white-tusked elephant:
He plays mischievously with a group of children and gives them trouble:
Come and see his navel:

प्रतिपदार्थः (UV) - DP_३०

वन्द = तऩ्ऩोडु विळैयाड वन्द; मदलैक् कुऴात्तै = सिऱुबिळ्ळैगळिऩ् कूट्टत्तै; वलिसॆय्दु = तऩ् तिऱमैयैक्काट्टि; तन्दक् = कॊम्बु मुळैत्त; कळिऱु पोल् = याऩैक्कुट्टिबोल्; ताऩे विळैयाडुम् = ताऩे तलैवऩाय् निऱ्किऱ; नन्दऩ् मदलैक्कु = नन्दगोबऩ् कुमारऩाऩ कण्णऩिऩ्; नऩ्ऱुम् अऴगिय = मिगवुम् अऴगियदाऩ; उन्दि इरुन्दवा काणीरे = तिरु नाबियैप् पारीर्; ऒळियिऴैयीर्! = ऒळिरुम् आबरणमणिन्द पॆण्गळे!; वन्दु काणीरे! = वन्दु पारीर्!

गरणि-प्रतिपदार्थः - DP_३० - १८

वन्द=बन्द, मतलै=सण्णमक्कळ, कुऴात्तै=कूटवन्नु, वलिशॆय्दु=बलपडिसि, तन् तम्=दन्तवुळ्ळ, कळिऱुपोल्= ऎळॆय सलगद हागॆ, ताने=तन्नष्टक्कॆ ताने, विळैयाडुम्=आटवाडुवनु, नन्दन्=नन्दगोपन, मदलैक्कू=मगनाद कृष्णनिगॆ

गरणि-गद्यानुवादः - DP_३० - १८

३०

गरणि-प्रतिपदार्थः - DP_३० - १८

नन्ऱुम्=बहळ ऒळ्ळॆय अऴिहिय=सुन्दरवाद, उन्दि=नाभि , इरुन्द आ=इरुव हागॆये, काणीरे= काणिरे, ऒळि=थळथळिसुव, इऱैयीर्= आभरणगळन्नु धरिसिरुववरे, वन्दु=बन्दु, काणीरे=नोडिरे.

गरणि-गद्यानुवादः - DP_३० - १८

बन्द चिक्कमक्कल कूटवन्नु कट्टि बलपडिसि दन्तवुळ्ळ सलगनन्तॆ तन्नष्टक्कॆ ताने आडुत्तिरुव नन्दगोपन मगन बहळ ऒळ्ळॆय सुन्दरवाद नाभि इरुव हागॆये काणिरे; थळथळिसुव आभरणगळन्नु धरिसिरुववरे बन्दु नोडिरे.(८)

गरणि-विस्तारः - DP_३० - १८

अन्दगोपन मग इवनु ऎन्दरॆ गोकुलद “पुट्ट यजमान”ऎन्दु हेळिसिकॊळ्ळुवुदक्कॆ सरियागि, तन मनॆगॆ बन्द तन्न वयस्सिन चिक्कमक्कळन्नॆल्ला ऒट्टुगूडिसुववनु कृष्ण. तानु हेळिद हागॆ अवरु केळुवन्तॆ अवरन्नु तन्न कैकॆळगॆ इट्टुकॊळ्ळुवनु. अवरॆल्ल सेरि आनॆगळ गुम्पॆन्दू, तानु दन्तवुळ्ल ऎळॆय सलगनॆन्दू आट आडुवनु. हीगॆ अवरॊडनॆ बेरॆबेरॆ आट आडुवनु. इन्थ समर्थबालक कृष्ण!

महाप्रळयद तरुवाय भगवन्त शेषशायियागि क्षीरसागरदल्लि योगनिद्रॆयल्लिरुवाग, अवन सङ्कल्प मात्रदिन्द अवन नाभियल्लि सुन्दरवाद कमलहुट्टुवुदु. अदरल्लि ब्रह्म हुट्टुवनु. बहुशः आ विषयद सूचनॆ इरबहुदे ई “अति सुन्दर नाभि” ऎम्बुदरल्लि?

०९ अदिरुङ्गडल् निऱवण्णनै

विश्वास-प्रस्तुतिः - DP_३१ - १९

अदिरुम्गडल्निऱवण्णऩै आय्च्चि
मदुरमुलैयूट्टि वञ्जित्तुवैत्त
पदरप्पडामे पऴन्दाम्बालार्त्त
उदरम्इरुन्दवा काणीरे
ऒळिवळैयीर्। वन्दुगाणीरे। ९।

मूलम् (विभक्तम्) - DP_३१

३१ अदिरुङ् गडल्निऱ वण्णऩै * आय्च्चि
मदुरमुलै ऊट्टि * वञ्जित्तु वैत्तुप् **
पदऱप् पडामे * पऴन् दाम्बाल् आर्त्त *
उदरम् इरुन्दवा काणीरे * ऒळिवळैयीर् वन्दु काणीरे (९)

मूलम् - DP_३१ - १९

अदिरुम्गडल्निऱवण्णऩै आय्च्चि
मदुरमुलैयूट्टि वञ्जित्तुवैत्त
पदरप्पडामे पऴन्दाम्बालार्त्त
उदरम्इरुन्दवा काणीरे
ऒळिवळैयीर्। वन्दुगाणीरे। ९।

Info - DP_३१

{‘uv_id’: ‘PAT_१_२’, ‘rAga’: ‘Dhanyāsi / तऩ्यासि’, ’tAla’: ‘Ādi / आदि’, ‘bhAva’: ‘Mother’}

अर्थः (UV) - DP_३१

कोषिक्किऩ्ऱ कडलिऩ् निऱत्तैयुडैय कण्णऩै यसोदै इऩिय पालूट्टि ताऩ् कट्टप्पोवदै इवऩ् अऱियावण्णम् तऩ् ऎण्णम् तप्पादबडि पऴैय कयिऱ्ऱाल् कट्टिय तिरुवयिऱ्ऱिऩ् अऴगैप् पारीर् ऒळिमिक्क वळैयल्गळैयुडैय पॆण्गळे! वन्दु पारीर्!

Hart - DP_३१

The cowherdess Yashoda fed him sweet milk
from her breasts and tricked him
and tied him up with an old rope without worrying about him:
O girls ornamented with shining bangles,
come, see the stomach of the child
that has the dark color of the roaring ocean: Come and see his stomach:

प्रतिपदार्थः (UV) - DP_३१

अदिरुम् कडल्निऱ = कोषिक्किऩ्ऱ कडलिऩ्; वण्णऩै = निऱत्तैयुडैय कण्णऩै; आय्च्चि मदुर मुलै ऊट्टि = यसोदै इऩिय पालूट्टि; वञ्जित्तु वैत्तुप् = ताऩ् कट्टप्पोवदै इवऩ् अऱियावण्णम्; पदऱप् पडामे = तऩ् ऎण्णम् तप्पादबडि; पऴन् दाम्बाल् = पऴैय कयिऱ्ऱाल्; आर्त्त = कट्टिय; उदरम् इरुन्दवा = तिरुवयिऱ्ऱिऩ्; काणीरे = अऴगैप् पारीर्; ऒळि = ऒळिमिक्क; वळैयीर्! = वळैयल्गळैयुडैय पॆण्गळे!; वन्दु काणीरे! = वन्दु पारीर्!

गरणि-प्रतिपदार्थः - DP_३१ - १९

अदिरुम्=अलॆगळिन्द तुम्बि कलकि होगिरुव, कडल्=समुद्रद, निऱम्=बण्णद, वण्णनै=मैबण्णवुळ्ळवनिगॆ, आय् च्चि=(गॊल्लति)यशोदॆ, मदुरम्=प्रीतियिन्द कूडिद, रुचिकरवाद, मुलैयूट्टि=मॊलॆयूडिसि, वञ्चित्तु वैत्तु=मोसमाडि, पदऱप्पडामे=अशान्तळागदन्तॆये(तन्न अभिप्रायदन्तॆये), पऴ= हळॆय, ताम्बाले=हग्गदिन्द, आर्त्त=कट्टिद्द सुन्दरवाद गुरुतुळ्ळ, उदरम्=हॊट्टॆयन्नु, इरुन्द आ=इरुव हागॆये, कानीरे=काणिरे, ऒळि=मिरुगुत्तिरुव, वळैयीर्=बळॆयवरे(बॆळॆ तॊट्टवरे), वन्दु=बन्दु, काणीरे=नोडिरे.

गरणि-गद्यानुवादः - DP_३१ - १९

अलॆगळिन्द तुम्बि कलकि होगिरुव समुद्रद बण्णदन्थ, बण्णदवनाद कृष्णनिगॆ हॊट्टॆगॆ कॊट्टु(मॊलॆयूडि), मोसमाडि, तन्न मनस्सिनल्लिद्दन्तॆये हळॆय हग्गदिन्द कट्टिद्दरिन्द सुन्दरवाद गुरुतुळ्ळ उदरवन्नु इद्द हागॆये काणिरे, मिरुगुव बळॆतॊट्टवरे बन्दु नोडिरे.(९)

गरणि-विस्तारः - DP_३१ - १९

कृष्णन मैबण्णवन्नु “मुगिल् वण्णा”, “मणिवण्णा”, “मेघश्याम”, “कृष्णवर्ण”,-ऎन्दु मुन्तागि वर्णिसिद्दारॆ. आदरॆ, इल्लि आऴ्वाररु वर्णिसुवुदु बहळ विचित्रवॆन्निसुत्तदॆ. ऒन्दु बगॆयल्लि इदु विशिष्ट वर्णनॆये अलॆगळिन्द कलकि होद समुद्रद बण्ण ऎन्थाद्दु? कप्पे? नीलिये? अथवा अलॆगळू एरि ,इळिदु, हॊरळि, हरिदु, चलिसुवाग दूरदिन्द नोडिदरॆ थळथळिसुव बण्णवे? अदॊन्दु बगॆय सुन्दरवाद मिरुगु. हागॆ, ई कृष्ण “मिरुगु बण्णदवनु” ऎन्दु आऴ्वारर अभिप्रायवो?

यशोदॆ कृष्णनिगॆ माडिद मोस हेगिदॆ नोडि! प्रीतियिन्द ऎदॆगॆ ऎत्तिकॊळ्ळुवन्तॆ ऎत्तिकॊण्डु मॊलॆयूडिसुत्ता

३२

अवनु हालुकुडियुत्तिरुवाग, मॆल्लगॆ हळॆय हग्गवन्नु अवन हॊट्टॆगॆ बिगिसिदळु. अवनु ओडि होगुवुदादरॆ तण्टॆ माडुवुदादरॆ, हग्गदिन्द अवनन्नु हतोटिगॆ तरबहुदॆन्दु अवळ योचनॆ. हळॆय हग्ग नुण्णगिरुत्तदॆ. अदक्कॆ जारिकॆ इरुत्तदॆ. अदु नोवुण्टु माडुवुदिल्ल. ऎन्दु यशोदॆय योचनॆ. तन्न योचनॆयन्नु कार्यगत माडि आदमेलॆ, अवन हॊट्टॆय मेलॆ हग्गद गुरुतुगळु चॆन्नागि मूडिदवु! पाप यशोदॆ नोडि सङ्कट पट्टिरबेकु! अवळु गोकुलद हॆङ्गसरन्नॆल्ला करॆदु- “नोडु बन्नि, हॊट्टॆय मेलॆ हग्गद गुरुतु बिद्दिरुव हागॆये नोडुबन्नि”ऎन्नुत्ताळॆ. तानु माडिद तप्पन्नु ऎल्लर ऎदुरिगॆ ऒप्पिकॊळ्ळुवन्तॆ.

मनुष्यन योचनॆ तप्पु ऒप्पुगळिन्द कूडिद्दु. अवनु ऎणिसिदष्टु ऒळितु अदरल्लि बरदिरबहुदु. अदक्कॆ कारण मनुष्यन योचनॆ सङ्कुचित रीतियदु. उदाहरणॆगॆ-यशोदॆ बगॆदुदक्कॆ विरुद्धवागि नडॆयितु-अवळु कृष्णनन्नु हग्गदिन्द कट्टुव योचनॆ. आदरॆ, भगवन्तनदु सत्यसम्कल्प. अवनु बगॆदन्तॆ अदु नडॆयुत्तदॆ.

ई पाशुरदल्लि आऴ्वाररु भगवन्तन उदरवन्नु गमनिसबेकॆन्दु भक्तनिगॆ हेळुत्तारॆ.

“ऒळि वळैयीर्”-ऎम्बुदरल्लि अलॆगळिन्द कलकि होद समुद्रद मिरुगिगू हॆङ्गसरु कैगळन्नु आडिसुवाग बरुव बळॆय मिरुगिगू ऎन्थ विचित्र होलिकॆ! ऎन्थ सुन्दर साहित्य!

१० पॆरुमावुरलिल् पिणिप्पुण्डिरुन्दु,

विश्वास-प्रस्तुतिः - DP_३२ - २०

पॆरुमावुरलिल् पिणिप्पुण्डिरुन्दु अङ्गु
इरुमामरुदम् इऱुत्तइप्पिळ्ळै
गुरुमामणिप्पूण् कुलावित्तिगऴुम्
तिरुमार्बुइरुन्दवागाणीरे
सेयिऴैयीर्। वन्दुगाणीरे। १०।

मूलम् (विभक्तम्) - DP_३२

३२ पॆरु मा उरलिल् * पिणिप्पुण्डु इरुन्दु * अङ्गु
इरु मा मरुदम् * इऱुत्त इप् पिळ्ळै **
गुरु मा मणिप्पूण् * कुलावित् तिगऴुम् *
तिरुमार्बु इरुन्दवा काणीरे * सेयिऴैयीर् वन्दु काणीरे (१०)

मूलम् - DP_३२ - २०

पॆरुमावुरलिल् पिणिप्पुण्डिरुन्दु अङ्गु
इरुमामरुदम् इऱुत्तइप्पिळ्ळै
गुरुमामणिप्पूण् कुलावित्तिगऴुम्
तिरुमार्बुइरुन्दवागाणीरे
सेयिऴैयीर्। वन्दुगाणीरे। १०।

Info - DP_३२

{‘uv_id’: ‘PAT_१_२’, ‘rAga’: ‘Dhanyāsi / तऩ्यासि’, ’tAla’: ‘Ādi / आदि’, ‘bhAva’: ‘Mother’}

अर्थः (UV) - DP_३२

मिगप्पॆरिय उरलोडु कट्टप्पट्टिरुन्दु अन्निलैयिले इरु मरुदमरङ्गळै मुऱित्त इक्कण्णबिराऩुडैय मिगच्चिऱन्द कौस्तुब आबरणम् असैन्दाडुम् तिरु मार्बिऩ् अऴगै काण्बीरे! सिऱन्द वस्तिरमणिन्ददुळ्ळ पॆण्गळे! वन्दु काणीरे!

Hart - DP_३२

Come and see his chest
ornamented with the shining Kaustubham ornament
studded with large diamonds:
He pulled the huge mortar
between two marudam trees and made them fall
when Yashoda, tied him to it:
O girls adorned with precious ornaments,
come and see his chest:

प्रतिपदार्थः (UV) - DP_३२

पॆरु मा उरलिल् = मिगप्पॆरिय उरलोडु; पिणिप्पुण्डु इरुन्दु = कट्टप्पट्टिरुन्दु; अङ्गु इरु मा मरुदम् = अन्निलैयिले इरु मरुदमरङ्गळै; इऱुत्त इप्पिळ्ळै = मुऱित्त इक्कण्णबिराऩुडैय; गुरु मा मणिप्पूण् = मिगच्चिऱन्द कौस्तुब आबरणम्; कुलावित् तिगऴुम् = असैन्दाडुम्; तिरुमार्बु इरुन्दवा = तिरु मार्बिऩ् अऴगै; काणीरे = काण्बीरे!; सेयिऴैयीर्! = सिऱन्द वस्तिरमणिन्ददुळ्ळ पॆण्गळे!; वन्दु काणीरे! = वन्दु काणीरे!

गरणि-प्रतिपदार्थः - DP_३२ - २०

मा=महा, पॆरु=दॊड्डदाद, उरलिल्=ऒरळिगॆ, पिणिप्पु=कट्टुविकॆयन्नु, उण्डु=उण्डु( अनुभविसि), इरुन्द=इद्द(कृष्णनु)अङ्गु=आ सन्दर्भदल्लि, इरु=ऎरडु(अवळि)मा=महा, मरुत्तम्=अर्जुन वृक्षगळन्नु (हूवरसि मरगळन्नु), इऱुत्त=मुरिद, इप्पिळ्ळै=ई मगुवु, कुरु=गुरुतरवाद(श्रेष्ठवू दॊड्ददू बॆलॆयुळ्ळद्दू), मा=अनर्घवाद, विभूति पूर्णवाद, पूण्=धरिसिद(दिव्यमणियु), कुलावु=अत्तित्त ओलाडुत्ता(इरुवाग), तिहऴुम्=हॊळॆयुव, तिरुमार् वु=पवित्रवाद ऎदॆयु(वक्षवु)इरुन्द आ=इरुव हागॆये, काणीरे=काणिरे, शे=सुन्दरवाद, इऱै यीर्= आभरण धरिसिरुववरे, वन्दु=बन्दु, काणीरे=नोडिरे.

गरणि-गद्यानुवादः - DP_३२ - २०

बहुदॊड्ड ऒरळिगॆ कट्टुविकॆयन्नु उण्डु अनुभविसिद्दवन्नु (कट्टल्पट्टवनागि) आ समयदल्लि बहुदॊड्ड अवळि अर्जुन वृक्षगळन्नु ,उरिदन्थ ई मगु धरिसिरुव गुरुतरवाद अनर्घवाद दिव्यमणि अत्तित्त ओलाडुत्तिरुवाग हॊळॆयुव मगुविन पवित्रवक्षस्थल इरुव हागॆये काणिरे, सुन्दरवाद भूषणगळन्नु धरिसिरुववरे बन्दु नोडिरे.(१०)

गरणि-विस्तारः - DP_३२ - २०

कृष्णावतारदल्लि मगुवाद कृष्णनु नडसिद अद्भुतलीळॆयॊन्दन्नु आऴ्वाररु नॆनपिगॆ तरुत्तारॆ. आग कृष्ण अम्बॆगालिनिन्द ऎल्ल कडॆयू ओडाडुत्तिद्दवनु. निन्तु ऒन्दॊन्दु अडि मुन्दिट्टु नडगॆयन्नु कलियुत्तिद्द काल. तायि यशोदॆ कृष्णनिगॆ हालूडिसि ऒब्बनन्ने बिट्टु मनॆगॆलसगळन्नु नोडुवुदक्कॆ होगबेकु. अवन चेष्टॆगळन्नु कुरितु अवळिगॆ योचनॆ. स्वल्प ऒळगॆ होगि बरुवुदरॊळगागि, कृष्णनु अल्लिन्द काणॆयागिरुत्तानॆ. अवनिगागि मनॆयॆल्ला हुडुकुत्ताळॆ. ऒन्दु मूलॆयल्लि कृष्न कुळितुकॊण्डु, कैतुम्ब बॆण्णॆ इट्टुकॊण्डु तानू तिन्नुत्ता

३४

तन्न पक्कदल्लि कुळितिरुव ऒन्दु कोतिगू बॆण्णॆ तिन्निसुत्तानॆ. इदन्नु यशोदॆ नोडुत्ताळॆ. अवळिगॆ कोप बरुत्तदॆ, अवनिगॆ बुद्धि कलिसबेकॆन्दु ऒन्दु हळॆय हग्गदिन्द अवनन्नु ऒन्दु ऒरळिगॆ कट्टिहाकि, मनॆगॆलसक्कागि ऒळक्कॆ होगुत्ताळॆ. कृष्णनादरो अम्बॆगालिट्टुकॊण्डु, मॆल्लमॆल्लगॆ मुन्दक्कॆ होगुत्तानॆ. तन्नन्नु कट्टिहाकिद्द भारि ऒरळन्नु तन्नॊन्दिगॆ ऎळॆदुकॊण्डु होगुत्तानॆ. स्वल्पदूरदल्लि बहुदॊड्ड अवळिजवळि अर्जुन वृक्षगळु. अवॆरडर नडुवॆ स्वल्पवे सन्दु. कृष्ण आ सन्दिनल्लि तूरि अत्त कडॆगॆ होगुत्तानॆ. ऒरळु इत्तकडॆ. मरगळु अदन्नु तडॆयुत्तवॆ. कृष्णनिगॆ इदु आटवायितु. ऒरळन्नु आ कडॆगॆ ऎळॆदुकॊळुवुदु. अदन्नु जग्गि ऎळॆयुत्तानॆ. कूडले, आ दॊड्ड मरगळु पटपट सद्दु माडुत्ता मुरिदुबीळुत्तवॆ. आ दॊड्द सद्दिगॆ दिगिलुगॊण्डु गोकुलदवरॆल्ल अल्लिगॆ बरुत्तारॆ. यशोदॆयू अल्लिगॆ बरुत्ताळॆ. ऎल्लरिगू हेळतीरदष्टु आश्चर्य! मुरिद मरगळ नडुवॆ कृष्ण निश्चिन्तॆयिन्द आडुत्तिद्दानॆ. अवनन्नु कट्टिहाकिद्द ऒरळू जॊतॆयॆल्ले इदॆ. “अब्ब! एनद्भुत! मगुविगॆ एनू आगलिल्लवल्ला! हीगॆ गोकुलदवर योचनॆ. इदु भगवन्तन महिमॆ, अवन लीलॆ-ऎन्दु तिळियुवुदु अष्टु सुलभवे?

आऴ्वाररु हेळुत्तारॆ- यशोदॆ मगुवाद कृष्णनन्नु ऒरळिगॆ कट्टिहाकिदाग, अवनु यमळार्जुन वृक्षगळन्नु मुरिदुहाकिदनल्ला, आ समर्थ कृष्णन वक्षस्सन्नु नोडि. अवनु सामान्य मगुवेनल्ल. दिव्यवाद कौस्तुभ मणियन्नु धरिसिरुव श्रीमन्नारायणने अवनु, कौस्तुभमणियन्नु धरिसिरुव आ ऎदॆ हेगॆ हॊळॆयुत्तिदॆ! अदन्नू नोडि, आनन्दिसि.

गोकुलद हॆङ्गसरु धरिसिरुव विविध भूषणगळ हॊळपिगू भगवन्त धरिसिरुव कौस्तुभमणिभूषणद हॊळपिगू होलिकॆ हेगिदॆ?

३५

११ नाळ् कळोर्

विश्वास-प्रस्तुतिः - DP_३३ - २१

नाळ्गळोर्नालैन्दु तिङ्गळळविले
ताळैनिमिर्त्तुच् चगडत्तैच्चाडिप्पोय्
वाळ्गॊळ्वळैयॆयिऱ्ऱु आरुयिर्वव्विऩाऩ्
तोळ्गळ्इरुन्दवागाणीरे
सुरिगुऴलीर्। वन्दुगाणीरे। ११।

मूलम् (विभक्तम्) - DP_३३

३३ नाळ्गळ् ओर् नालैन्दु * तिङ्गळ् अळविले *
ताळै निमिर्त्तुच् * चगडत्तैच् चाडिप्पोय् **
वाळ् कॊळ् वळै ऎयिऱ्ऱु * आरुयिर् वव्विऩाऩ् *
तोळ्गळ् इरुन्दवा काणीरे * सुरिगुऴलीर् वन्दु काणीरे (११)

मूलम् - DP_३३ - २१

नाळ्गळोर्नालैन्दु तिङ्गळळविले
ताळैनिमिर्त्तुच् चगडत्तैच्चाडिप्पोय्
वाळ्गॊळ्वळैयॆयिऱ्ऱु आरुयिर्वव्विऩाऩ्
तोळ्गळ्इरुन्दवागाणीरे
सुरिगुऴलीर्। वन्दुगाणीरे। ११।

Info - DP_३३

{‘uv_id’: ‘PAT_१_२’, ‘rAga’: ‘Dhanyāsi / तऩ्यासि’, ’tAla’: ‘Ādi / आदि’, ‘bhAva’: ‘Mother’}

अर्थः (UV) - DP_३३

नाट्कळ् ऒरु नालैन्दु मादङ्गळ् ऎऩ्ऱ अळविल् कालैत्तूक्कि सगडासूरऩै उदैत्तुविट्टु ऒळियुडैयदाऩ वळैन्द कोरप्पऱ्कळैयुडैय पूदऩैयिऩ् अरिय उयिरै मुडित्त कण्णऩ् तोळ्गळिऩ् अऴगै पारुङ्गळ् सुरुण्ड केसत्तैयुडैय पॆण्गळे! वन्दु काणीरे!

Hart - DP_३३

Come and see the arms of the small child
who kicked and took the precious life of Sakaṭāsuran
when he came in the form of a cart:
When he was only four or five months old
he killed Putanā who had teeth sharp as swords:
O girls with curly hair, come and see his shoulders:
Come and see:

प्रतिपदार्थः (UV) - DP_३३

नाळ्गळ् ओर् नालैन्दु = नाट्कळ् ऒरु नालैन्दु; तिङ्गळ् अळविले = मादङ्गळ् ऎऩ्ऱ अळविल्; ताळै निमिर्त्तु = कालैत्तूक्कि; सगडत्तैच् चाडिप् पोय् = सगडासूरऩै उदैत्तुविट्टु; वाळ् कॊळ् = ऒळियुडैयदाऩ; वळै = वळैन्द; ऎयिऱ्ऱु = कोरप्पऱ्कळैयुडैय पूदऩैयिऩ्; आरुयिर् वव्विऩाऩ् = अरिय उयिरै मुडित्त कण्णऩ्; तोळ्गळ् इरुन्दवा = तोळ्गळिऩ् अऴगै; काणीरे = पारुङ्गळ्; सुरिगुऴलीर्! = सुरुण्ड केसत्तैयुडैय पॆण्गळे!; वन्दु काणीरे! = वन्दु काणीरे!

गरणि-प्रतिपदार्थः - DP_३३ - २१

नाळ् कळ्= दिनगळु, ओर्= ऒम्दु, नालैन्दु=नाल्कैदु, तिङ्गळ्=तिङ्गळ, अळविले= अवधियल्लि, ताळै=कालन्नु, निमिर् त्तु=चाचि, चकटत्तै=शकटवन्नु, चाडिप्प्पोय्= झाडिसि ऒदॆदु, आर्=चूपाद(मॊनचाद), ऎयिऱु=हल्लुगळुळ्ळ, वाळ्=जीववन्नु, कॊळ् वळै=तॆगॆदुकॊळ्ळुववळन्नु, वव्विनान्=(हिडिदु) कॊन्दवन, तोळ् गळ्=तोळुगळु, इरुन्द आ=इरुव हागॆये, काणीरे=काणिरे, शुरि=गुङ्गुरु, कुऴलीर्=कूदलुळ्ळवरे, वन्दु=बन्दु, काणीरे=नोडिरे.

गरणि-गद्यानुवादः - DP_३३ - २१

ई मगु हुट्टिद नाल्कैदु तिङ्गळ अवधियल्लि कालन्नु चाचि शकटवन्नु झाडिसि ऒदॆदनु. मॊनचाद हल्लुगळुळ्ळवळू जीववन्नु तॆगॆयुववळू आदवळन्नु हिडिदु कॊन्दवन तोळुगळन्नु इरुव हागॆये काणीरे. गुङ्गुरु कूदलुळ्ळवरे बन्दु नोडिरे.(११)

गरणि-विस्तारः - DP_३३ - २१

कंसनु तन्न परम शत्रुवाद मगु बॆळॆयुत्तिरुव विषयवन्नु तिळिदु, अवनन्नु कॊल्लुवुदक्कॆ ऒब्बनागुत्तलॊब्ब राक्षसनन्नु कळुहिसिकॊट्ट. अवरल्लि पूतनि ऒब्बळु. मॊनचाद कोरॆ हल्लुगळुळ्ळवळु अवळु. सुन्दर युवतियन्तॆ

३६

वेष मरॆसिकॊण्डु, सुमारु ऎरडू तिङ्गळ ऒळगॆ इरुव मक्कळन्नॆल्ला आशॆतोरिसि ऎदॆगॆ ऎत्तिकॊण्डु विषवन्नूडिसि कॊल्लुत्ता बन्दळु. हागॆये कृष्णनन्नू कॊल्लबयसि बन्दाग तन्न पुट्ट तोळुगळिन्द हिडिदुकॊण्डु अवळ प्राणवन्नु हीरिदनु. ई पाशुरदल्लि हेळिरुव मॊनचाद कोरॆ हल्लुगळुळ्ळवळु पूतनिये.

पूतनि सत्त बळिक शकटासुर बन्द. बैलिनल्लि मलगिसिद कृष्णन बळि यारू इल्लद्दन्नु कण्डु अवन मेलॆ हरिदु अवनन्नु कॊन्दु बिडबेकॆन्दु अवनु गाडियरूप तळॆदु मेलॆ नुग्गि बन्द. मगुवाद कृष्णनु तन्न कालन्नु चाचि झाडिसि ऒदॆदु अवनन्नु लीलाजालवागि कॊन्दु हाकिदनु.

आऴ्वाररु भगवन्तन तोळुगळ कडॆगॆ भक्तन गमनवन्नु हरिसबेकॆम्ब बयकॆयिन्द पूतनिय कतॆयन्नु मत्तॆ हेळुत्तारॆ. आदरॆ, नाल्कैदु तिङ्गळ मगुवागिद्दागले अवनु माडीद अद्भुतवन्नु मॊदलु सूचिसुत्ता शकटासुरन वृत्तान्तवन्नु हेळुत्तारॆ. आमेलॆ हेळिरुवुदु पूतनिय कतॆ.

१२ मैत्तडङ्कण्णि अशोदै

विश्वास-प्रस्तुतिः - DP_३४ - २२

मैत्तडङ्गण्णि यसोदैवळर्क्किऩ्ऱ
सॆय्त्तलैनीलनिऱत्तुच् चिऱुप्पिळ्ळै
नॆय्त्तलैनेमियुम् सङ्गुम्निलाविय
कैत्तलङ्गळ्वन्दुगाणीरे
कऩङ्गुऴैयीर्। वन्दुगाणीरे। १२।

मूलम् (विभक्तम्) - DP_३४

३४ मैत् तडङ्गण्णि * यसोदै वळर्क्किऩ्ऱ *
सॆय्त्तलै नील निऱत्तुच् * चिऱुप्पिळ्ळै **
नॆय्त्तलै नेमियुम् * सङ्गुम् निलाविय *
कैत्तलङ्गळ् वन्दु काणीरे * कऩङ्गुऴैयीर् वन्दु काणीरे (१२)

मूलम् - DP_३४ - २२

मैत्तडङ्गण्णि यसोदैवळर्क्किऩ्ऱ
सॆय्त्तलैनीलनिऱत्तुच् चिऱुप्पिळ्ळै
नॆय्त्तलैनेमियुम् सङ्गुम्निलाविय
कैत्तलङ्गळ्वन्दुगाणीरे
कऩङ्गुऴैयीर्। वन्दुगाणीरे। १२।

Info - DP_३४

{‘uv_id’: ‘PAT_१_२’, ‘rAga’: ‘Dhanyāsi / तऩ्यासि’, ’tAla’: ‘Ādi / आदि’, ‘bhAva’: ‘Mother’}

अर्थः (UV) - DP_३४

मैयणिन्द पॆरिय कण्गळैयुडैय यसोदैयाल् वळर्क्कप्पडुगिऩ्ऱ उयर्न्द वयलिले करुनॆय्दल् पू पोऩ्ऱ निऱत्तैयुडैय इळम्बिळ्ळै कूर्मैयाऩ मुऩैयुडैय सक्करमुम् सङ्गुम् अमैन्दुळ्ळ उळ्ळङ्गैगळै पारीर्! तङ्गक् कादणिगळैयुडैय पॆण्गळे वन्दु काणीरे!

Hart - DP_३४

“Let me tell you about a woman whose love is known to eveyone:
Her name is Vāsavadathathai:
Once she left all her friends and went along the wide street
behind her broad-armed garlanded beloved:
The villagers gossiped saying mean things about her:
Here is what I am going to do:

प्रतिपदार्थः (UV) - DP_३४

मैत् तडङ्गण्णि = मैयणिन्द पॆरिय कण्गळैयुडैय; यसोदै वळर्क्किऩ्ऱ = यसोदैयाल् वळर्क्कप्पडुगिऩ्ऱ; तलै सॆय् = उयर्न्द वयलिले; नील निऱत्तु = करुनॆय्दल् पू पोऩ्ऱ निऱत्तैयुडैय; सिऱुप्पिळ्ळै = इळम्बिळ्ळै; नॆय्त्तलै = कूर्मैयाऩ मुऩैयुडैय; नेमियुम् सङ्गुम् = सक्करमुम् सङ्गुम्; निलाविय = अमैन्दुळ्ळ; कैत्तलङ्गळ् वन्दु = उळ्ळङ्गैगळै; काणीरे = पारीर्!; कऩङ्गुऴैयीर्! = तङ्गक् कादणिगळैयुडैय पॆण्गळे; वन्दु काणीरे! = वन्दु काणीरे!

गरणि-प्रतिपदार्थः - DP_३४ - २२

मै=काडिगॆ हच्चिद, तड=विशालवाद, कण्णि=कण्णिनवळाद, अशोदै=यशोदॆ, वळर् क्किन्ऱ=बॆळसुत्तिरुव, नीलम्=कनैदिलॆय, निऱम्=बण्णवन्नु,

गरणि-गद्यानुवादः - DP_३४ - २२

३७

गरणि-प्रतिपदार्थः - DP_३४ - २२

शॆय् त्तलै=(तलैशॆय्)=होलुव, चिऱु=चिक्क, प्पिळ्ळै=मगुवु, नॆय् तलै=हरितवाद अञ्चुळ्ळ, नेमियुं=चक्रवन्नू, शङ्गुं= शङ्खवन्नू, निलाविय=होलुव, कैत्तलङ्गळ्=कैतळगळन्नु(हस्तवन्नु), वन्दु=बन्दु, काणीरे=काणिरे, कनम्=घनवाद, कुळ्चैयीर्= किवियोलॆगळुळ्ळवरे, वन्दु=बन्दु, काणीरे=नोडिरे.

गरणि-गद्यानुवादः - DP_३४ - २२

काडिगॆयिट्ट विशालवाद कण्णुगळ यशोदॆ बॆळसुत्तिरुव कनैदिलॆय बण्णवन्नु होलुव चिक्क मगुविन अङ्गैयल्लि हरितवाद अञ्चुळ्ळ चक्रवन्नू शङ्खवन्नू होलुव गॆरॆगळिरुवुदन्नु बन्दु काणिरे. घनवाद किवियोलॆगळुळ्ळवरे बन्दु नोडिरे.(१२)

गरणि-विस्तारः - DP_३४ - २२

कण्णुगळ सौन्दर्यवन्नु हॆच्चिसुवुदु कण्णुकप्पु-काडिगॆ. अदु कण्णन्नु विशालगॊळिसुवुदु. आद्दरिन्द काडिगॆयन्नु “कण्णऴहु”-ऎन्नुत्तारॆ तमिळिनल्लि. काडिगॆ हच्चुवुदु सौभाग्यवतियर ऒन्दु लक्षण. अवर इन्नॊन्दु लक्षण किवियोलॆ, मूगुति धरिसिरुवुदु. अरिसिन, कुङ्कुम, करीमणि-इवु इतर लक्षणगळु.

अङ्गैयल्लिरुव गॆरॆगळन्नु अरितुकॊण्डु अवुगळ आधारदिन्द भविष्य नुडियुव शास्त्रवन्नु “हस्तसामुद्रिक” शास्त्र ऎन्नुत्तारॆ. अङ्गैयल्लि शङ्ख, चक्रगळ गॆरॆगळु इरुवुदु महापुरुषन लक्षणवॆन्दु सामुद्रिक सूचिसुत्तदॆ. यशोदॆ बॆळसुव ई पुट्ट मगुविन अङ्गैयल्लि ई विशेष चिह्नॆगळु गुरुतुगळु कण्डुबरुत्तवॆ. अदन्नुबन्दु नोडिरॆन्दु यशोदॆ सौभाग्यवतियरन्नु करॆयुत्ताळॆ.

हुट्टिद मगुविनल्ले परमपुरुषन लक्षणगळॆल्ला ई मगुविनल्लिवॆ ऎन्दु अरितवरु सारिदरु. ईग

३८

यशोदॆगॆ स्वतः गॊत्तागुत्तिदॆ-मगुविन कैगळल्लि परमश्रेष्ठवाद रेखॆगळिवॆयॆन्दु. अवुगळिन्द ई मगु सामान्य मानव शिशुवल्ल; असामान्यवाद विलक्षण शिशु ऎन्दु तिळियुत्तदॆ. यशोदॆय ई अभिप्रायक्कॆ इतर हॆङ्गसरिन्दलू अनुमोदनॆ बन्दरॆ, मनस्सिगॆ नॆम्मदि बरुवुदल्लवॆ ऎन्दु यशोदॆय योचनॆ. अदक्कागिये ई करॆ.

१३ वण्डमर् पूङ्गुऴल्

विश्वास-प्रस्तुतिः - DP_३५ - २३

वण्डमर्बूङ्गुऴल् आय्च्चिमगऩागक्
कॊण्डु वळर्क्किऩ्ऱ कोवलक्कुट्टऱ्कु
अण्डमुम्नाडुम् अडङ्गविऴुङ्गिय
कण्डम्इरुन्दवागाणीरे
कारिगैयीर्। वन्दुगाणीरे। १३।

मूलम् (विभक्तम्) - DP_३५

३५ वण्डु अमर् पूङ्गुऴल् * आय्च्चि मगऩागक्
कॊण्डु * वळर्क्किऩ्ऱ कोवलक् कुट्टऱ्कु **
अण्डमुम् नाडुम् * अडङ्ग विऴुङ्गिय *
कण्डम् इरुन्दवा काणीरे * कारिगैयीर् वन्दु काणीरे (१३)

मूलम् - DP_३५ - २३

वण्डमर्बूङ्गुऴल् आय्च्चिमगऩागक्
कॊण्डु वळर्क्किऩ्ऱ कोवलक्कुट्टऱ्कु
अण्डमुम्नाडुम् अडङ्गविऴुङ्गिय
कण्डम्इरुन्दवागाणीरे
कारिगैयीर्। वन्दुगाणीरे। १३।

Info - DP_३५

{‘uv_id’: ‘PAT_१_२’, ‘rAga’: ‘Dhanyāsi / तऩ्यासि’, ’tAla’: ‘Ādi / आदि’, ‘bhAva’: ‘Mother’}

अर्थः (UV) - DP_३५

वण्डुगळ् अमर्न्दिरुक्किऱ पूवोडु कूडिऩ कून्दलैयुडैय यसोदैप् पिराट्टि कण्णऩै तऩ् पुत्तिरऩाग सुवीगरित्तु वळर्क्किऱ नन्द कोबऩिऩ् कुमारऩिऩ् अण्डङ्गळैयुम् अवऱ्ऱिऩुळ्ळे अडङ्गियुळ्ळ सेत्ऩासेदऩङ्गळैयुम् मुऴुदुम् विऴुङ्गिय तिरुक्कऴुत्तैप् पार्प्पीरे! अऴगिय पॆण्गळे! वन्दु पारुङ्गळ्!

Hart - DP_३५

Come and see the neck of the small cowherd child
being raised by Yashoda whose lovely hair
is adorned with flowers swarming with bees:
See his neck that swallowed all the worlds and the sky:
O beautiful girls, see his neck:
Come and see his lovely neck:

प्रतिपदार्थः (UV) - DP_३५

वण्डमर् = वण्डुगळ् अमर्न्दिरुक्किऱ; पूङ्गुऴल् = पूवोडु कूडिऩ कून्दलैयुडैय; आय्च्चि = यसोदैप् पिराट्टि; मगऩाग = कण्णऩै तऩ् पुत्तिरऩाग; कॊण्डु = सुवीगरित्तु; वळर्क्किऩ्ऱ = वळर्क्किऱ; कोवलर्क् कुट्टऱ्कु = नन्द कोबऩिऩ् कुमारऩिऩ्; अण्डमुम् = अण्डङ्गळैयुम् अवऱ्ऱिऩुळ्ळे; नाडुम् = अडङ्गियुळ्ळ सेत्ऩासेदऩङ्गळैयुम्; अडङ्ग विऴुङ्गिय = मुऴुदुम् विऴुङ्गिय; कण्डम् इरुन्दवा = तिरुक्कऴुत्तैप्; काणीरे = पार्प्पीरे!; कारिगैयीर्! = अऴगिय पॆण्गळे!; वन्दु काणीरे! = वन्दु पारुङ्गळ्!

गरणि-प्रतिपदार्थः - DP_३५ - २३

वण्डु=दुम्बिगळु, अमर्=(हिम्बालिसि) अण्टिकॊळ्ळुव, पू=गू मुडिद, कुऴल्= तलॆदूदलुळ्ळळवळाद, आय् च्चि=यशोदॆय मगनाह=मगनागि, कॊण्डु=स्वीकरिसि, वळर् क्किऱ=बॆळॆयुत्तिरुव, कोवलर्=गोवळर, कुट्टऱाक्कू=पुट्ट मगुविगॆ, अण्डमुम्=ब्रह्माण्डवन्नू, नाडुम्=अदरल्लिरुव चराचर चेतना चेतन प्रपञ्चवन्नू, अडङ्ग=सूक्ष्मरूपदल्लि, विऴुङ्गिय=नुङ्गि इट्टुकॊळ्ळुव, कण्डम्=गण्डस्थळवन्नु, इरुन्द आ=इरुव हागॆये, काणीरे=काणिरे, कारिकैयीर्=सुन्दरियरे, वन्दु=बन्दु, काणीरे=नोडिरे.

गरणि-गद्यानुवादः - DP_३५ - २३

३९ दुम्बिगळु हिम्बालिसि अण्टिकॊळ्ळुव परिमळभरितवाद हू मुडिद कूदलुळ्ळ यशोदॆय मगनागि स्वीकृतनगि बॆळॆयुत्तिरुव पुट्ट मगुवु ब्रह्माण्डवन्न्य् अदरल्लिरुव सकल चराचर चेतना चेतन प्रपञ्चवन्नू नुङ्गि सूक्ष्मरूपदल्लि इट्टुकॊळ्ळुव (अदर) गण्डस्थळवन्नु इरुव हागॆये काणिरे, सुन्दरियरे बन्दु नोडिरे.(१३)

गरणि-विस्तारः - DP_३५ - २३

प्रळयदल्लि प्रब्रह्मनु तानु हिन्दॆ सृष्टिमाडिद्द ब्रह्माण्डवन्नु अदरॊडनॆ अदरल्लिरुव ऎल्ला चराचर वत्सुगळन्नू ऎल्ला चेतनाचेतन वस्तुगळन्नू तन्नल्लि सूक्ष्मरूपदल्लि ऎन्दरॆ बीजरूपदल्लि अडगिसि इट्टुकॊण्डु तन्न मुन्दिन सृष्टिगागि अदष्टन्नू रक्षिसुत्तानॆ. आऴ्वाररु हेळुत्तारॆ- ई पुट्टमगु निजवागियू परब्रह्मन अवतारवे! इवन गण्डस्थळवन्नु नोडि. अल्लिये इवनु, (परब्रह्मनागि), ब्रह्माण्डवन्नु बीजरूपदल्लि संरक्षिसुवुदु. नोडि, नलिदु, सेवॆ माडि.

१४ ऎन् तॊण्डैवाय्

विश्वास-प्रस्तुतिः - DP_३६ - २४

ऎन्दॊण्डैवाय्च्चिङ्गम् वावॆऩ्ऱॆडुत्तुक्कॊण्डु
अन्दॊण्डैवायमु तादरित्तु आय्च्चियर्
तम्दॊण्डैवायाल् तरुक्किप्परुगुम् इच्
चॆन्दॊण्डैवाय्वन्दुगाणीरे
सेयिऴैयीर्। वन्दुगाणीरे। १४।

मूलम् (विभक्तम्) - DP_३६

३६ ऎम् तॊण्डै वाय्च् चिङ्गम् * वा ऎऩ्ऱु ऎडुत्तुक्कॊण्डु *
अन् दॊण्डै वाय् * अमुदु आदरित्तु ** आय्च्चियर्
तम् तॊण्डै वायाल् * तरुक्किप् परुगुम् * इच्
सॆन् दॊण्डै वाय् वन्दु काणीरे * सेयिऴैयीर् वन्दु काणीरे (१४)

मूलम् - DP_३६ - २४

ऎन्दॊण्डैवाय्च्चिङ्गम् वावॆऩ्ऱॆडुत्तुक्कॊण्डु
अन्दॊण्डैवायमु तादरित्तु आय्च्चियर्
तम्दॊण्डैवायाल् तरुक्किप्परुगुम् इच्
चॆन्दॊण्डैवाय्वन्दुगाणीरे
सेयिऴैयीर्। वन्दुगाणीरे। १४।

Info - DP_३६

{‘uv_id’: ‘PAT_१_२’, ‘rAga’: ‘Dhanyāsi / तऩ्यासि’, ’tAla’: ‘Ādi / आदि’, ‘bhAva’: ‘Mother’}

अर्थः (UV) - DP_३६

कोबिगैगळ् सिवन्द अदरत्तैयुडैय ऎम् सिङ्गक्कुट्टिये वा ऎऩ्ऱु इडुप्पिल् ऎडुत्तुक्कॊण्डु कण्णऩुडैय सिवन्द अदरत्तिल् ऊऱुगिऱ अमिर्दत्तै विरुम्बि तङ्गळुडैय कॊव्वै वायै अवऩ् वायोडु सेर्त्तु परुगुगिऱ इन्द कण्णऩिऩ् सिवन्द वायऴगै वन्दुगाणीरे! सिवन्द आबरणम् अणिन्दुळ्ळ पॆण्गळे! वन्दु पारीर्!

Hart - DP_३६

The cowherd women
with their mouths red as thoṇḍai fruits
kiss his red mouth, drink its nectar, and embrace him, saying,
“You are a lion and you have a mouth
as sweet as a thoṇḍai fruit, come:”
O girls adorned with lovely ornaments,
come and see his mouth red as a thoṇḍai fruit:
Come and see:

प्रतिपदार्थः (UV) - DP_३६

आय्च्चियर् = कोबिगैगळ्; तॊण्डै वाय् = सिवन्द अदरत्तैयुडैय; ऎम् सिङ्गम् वा ऎऩ्ऱु = ऎम् सिङ्गक्कुट्टिये वा ऎऩ्ऱु; ऎडुत्तुक्कॊण्डु = इडुप्पिल् ऎडुत्तुक्कॊण्डु; अत् तॊण्डै वाय् = कण्णऩुडैय सिवन्द अदरत्तिल्; अमुदु आदरित्तु = ऊऱुगिऱ अमिर्दत्तै विरुम्बि; तम् तॊण्डै वायाल् = तङ्गळुडैय कॊव्वै वायै; तरुक्किप् परुगुम् = अवऩ् वायोडु सेर्त्तु परुगुगिऱ; इच्चॆन् दॊण्डै = इन्द कण्णऩिऩ् सिवन्द; वाय् = वायऴगै; वन्दुगाणीरे! = वन्दुगाणीरे!; सेयिऴैयीर्! = सिवन्द आबरणम् अणिन्दुळ्ळ पॆण्गळे!; वन्दु काणीरे! = वन्दु पारीर्!

गरणि-प्रतिपदार्थः - DP_३६ - २४

आय् च्चियार्=गोकुलद स्त्रीयरु, वा=बा, ऎन्=नन्न, तॊण्डैवाय्=तॊण्डॆहण्णिनन्तिरुव बायियुळ्ळ, चिङ्गम्=सिंहवे, ऎन्ऱु=ऎन्दु, ऎडुत्तुक्कॊण्डु= ऎत्तिकॊण्डु, अम्=सॊगसाद, तॊण्डैवाय्=तॊण्डॆ बायिय, अमदै=अमृतवन्नु, आदरित्तु=आदरिसि, तम्=तम्म, तॊण्डैवायाल्=तॊण्डे बायिन्द, तरुक्कि=उत्साहदिन्द, परुहुम्=आस्वादिसुव, इच्चॆन्= ई चॆन्दद, तॊण्डैवाय्=चॆन्दुटियन्नु (तॊण्डे बायन्नु), वन्दु=बन्दु, काणीरे=काणिरे, शॆम्=अन्दवाद, इऴैयीर्= आभरणगळवरे, वन्दु=बन्दु, काणीरे=नोडिरे.

गरणि-गद्यानुवादः - DP_३६ - २४

गोकुलद स्त्रीयरॆल्लरू “बा नन्न चॆन्दुटिय सिंहवे” ऎन्नुत्ता कृष्णनन्नु ऎत्तिकॊण्डु अवन सॊगसाद तुटिय अमृतवन्नु तम्म चॆन्दुटिगळिन्द उत्साहदिन्द आदरिसुवन्थ अन्दवाद तॊण्डॆबायियन्नु बन्दु काणिरे, अन्दवाद आभरणगळवरे बन्दु नोडिरे.(१४)

गरणि-विस्तारः - DP_३६ - २४

स्त्रियर तुटिगळन्नु तॊण्डॆयहण्णिगॆ होलिसुवुदु कविगळीगॆ सामान्य. अदर बण्ण,माटगळु इदक्कॆ कारणविरबहुदु. मगुवाद कृष्णन तुटिगळू कॆम्पगॆ माटवागि अत्याकर्षकवागि इद्दद्दरिन्द अवन तुटिगळन्नु तम्म तुटिगळिगिन्तलू सॊबगिनवॆन्दु कण्डुदरिन्द, गोकुलद स्त्रीयरु अदन्नु “तॊण्डॆय तुटिगळु” (चॆन्दुटिगळु) ऎन्दु करॆदिद्दारॆ.

“बा नन्न……….सिंहवे”- इत्यादि हॆसरिट्टु मक्कळन्नु सम्बोधिसुवुदु स्त्रीयर स्वभाव. अदु मक्कळल्लिरुव प्रेमातिशयवन्नु सूचिसुत्तदॆ. सिंहद स्वभाव, घनतॆ, धैर्य, साहसगळु मगुवाद कृष्णनिगॆ ऒप्पुव गुणगळे. आद्दरिन्द कृष्णनन्नु नन्न सिंहवे” ऎन्दु सम्बोधिसुवुदु “सत्य”वन्नु वर्णिसुत्तदॆ.

भगवन्तन याव अवयवगळल्लि तानॆ आकर्षणॆ इल्ल?

४१

१५ नोक्कि अशोदै

विश्वास-प्रस्तुतिः - DP_३७ - २५

नोक्कियसोदै नुणुक्कियमञ्जळाल्
नाक्कुवऴित्तु नीराट्टुम्इन्नम्बिक्कु
वाक्कुम्नयऩमुम् वायुम्मुऱुवलुम्
मूक्कुम्इरुन्दवागाणीरे
मॊय्गुऴलीर्। वन्दुगाणीरे। १५।

मूलम् (विभक्तम्) - DP_३७

३७ नोक्कि यसोदै * नुणुक्किय मञ्जळाल् *
नाक्कु वऴित्तु * नीराट्टुम् इन् नम्बिक्कु **
वाक्कुम् नयऩमुम् * वायुम् मुऱुवलुम् *
मूक्कुम् इरुन्दवा काणीरे * मॊय्गुऴलीर् वन्दु काणीरे (१५)

मूलम् - DP_३७ - २५

नोक्कियसोदै नुणुक्कियमञ्जळाल्
नाक्कुवऴित्तु नीराट्टुम्इन्नम्बिक्कु
वाक्कुम्नयऩमुम् वायुम्मुऱुवलुम्
मूक्कुम्इरुन्दवागाणीरे
मॊय्गुऴलीर्। वन्दुगाणीरे। १५।

Info - DP_३७

{‘uv_id’: ‘PAT_१_२’, ‘rAga’: ‘Dhanyāsi / तऩ्यासि’, ’tAla’: ‘Ādi / आदि’, ‘bhAva’: ‘Mother’}

अर्थः (UV) - DP_३७

यसोदैप्पिराट्टि कण्णऩिऩ् मॆऩ्मैयाऩ तिरुमेऩिक्कु एऱ्प अरैत्त पसुमञ्जळ् विऴुदाल् नाक्कु वऴित्तु विट्टु पिऱगु तिरुमञ्जऩम् पण्णुगिऱ इक्कण्णबिराऩिऩ् वाक्कुम् कण्गळुम् वायुम् पुऩ्मुऱुवलुम् मूक्कुम् इरुक्कुम् अऴगैक् काण वारुङ्गळ् अडर्त्तियाऩ केसत्तैयुडैय पॆण्गळे! वन्दु पारीर्!

Hart - DP_३७

Come and see the tongue of the child,
that Yashoda lovingly cleans
with turmeric powder when she bathes him:
Come and see his eyes, mouth, teeth and nose:
O girls whose hair swarms with bees,
come and see:

प्रतिपदार्थः (UV) - DP_३७

यसोदै = यसोदैप्पिराट्टि; नोक्कि = कण्णऩिऩ् मॆऩ्मैयाऩ तिरुमेऩिक्कु एऱ्प; नुणुक्किय मञ्जळाल् = अरैत्त पसुमञ्जळ् विऴुदाल्; नाक्कु वऴित्तु = नाक्कु वऴित्तु विट्टु पिऱगु; नीराट्टुम् = तिरुमञ्जऩम् पण्णुगिऱ; इन् नम्बिक्कु = इक्कण्णबिराऩिऩ्; वाक्कुम् नयऩमुम् = वाक्कुम् कण्गळुम्; वायुम् मुऱुवलुम् मूक्कुम् = वायुम् पुऩ्मुऱुवलुम् मूक्कुम्; इरुन्दवा काणीरे = इरुक्कुम् अऴगैक् काण वारुङ्गळ्; मॊय्गुऴलीर्! = अडर्त्तियाऩ केसत्तैयुडैय पॆण्गळे!; वन्दु काणीरे! = वन्दु पारीर्!

गरणि-प्रतिपदार्थः - DP_३७ - २५

अशोदै= यशोदॆ, नोक्कि=नोडि, नुणुक्किय=नुण्णगिरुव, मञ्जळाल्=अरिसिनदिन्द, नाक्कू=नालगॆयन्नु, वऴित्तु= बळिदु शुद्धिमाडि, नीराट्टुम्=मज्जन माडिसुव, इ-नम्बिक्कु=ई परिपूर्णन, वाक्कुम्=मातू, नयनमुम्=कण्णुगळू, वायुम्=बायियू, मऱुवलुम्=मन्दहासवू, मूक्कूम्=मूगू, इरुन्द आ =इरुव हागॆये, काणीरे=काणिरे, मॊय्=ऒत्तागि बॆळॆद, कुऴलीर्=तलॆगूदलिनवरे, वन्दु=बन्दु, काणीरे=नोडिरे.

गरणि-गद्यानुवादः - DP_३७ - २५

यशोदॆ इदन्नॆल्ला नोडि नुणगिरुव अरिसिनदिन्द नालगॆयन्नु बळिदु शुद्धिमाडि मज्जनमाडिसुव ई परिपूर्णन मातू, कण्णुगळू, बयैयू, मन्दहासवू,मूगू इरुव हागॆये काणिरे, ऒत्ताद तलॆगूदलिनवरे बन्दु नोडिरे.(१५)

गरणि-विस्तारः - DP_३७ - २५

विशालवागि रॆप्पॆगूदलिनिन्दलू बागिरुव हुब्बिनिन्दलू कूडिरुव कण्णु, ऎसळागि उद्दवागिरुव मूगू, सण्णदागि अन्दवाद चॆन्दुटिगळ बायू, इवुगळ जॊतॆगॆ मोहकवाद मन्दहासवू सेरितॆन्दरॆ, आ दिव्यमुखद आकर्षणॆगॆ ऎणॆयुण्टॆ! मगुव मुद्दु मातुगळू

४२

सेरिकॊण्डु आनन्दवन्नु हॆच्चिसुत्तवॆ. मगुवाद श्रीकृष्णनल्लि इवॆल्लवू ऒट्टिगॆ कूडिकॊण्डिद्दवु. अवन मुखद सॊबगन्नु नोडुवुदे ऒन्दु भाग्य. कण्णुगळु ऒन्दु सल अत्त तिरुगिदुवॆन्दरॆ, आयितु; आ सुन्दर वदनारविन्ददल्लि कीलिसिदन्तॆये! हागॆ गमनिसुव आ कण्णिगळिगॆ मिक्कॆल्लवू बेसर, असह्य. यशोदॆ गोकुलद स्त्रीयरन्नॆल्ला आदरदिन्द करॆदु, ई दिव्य मनोहर वदनवन्नु नोडि नलियिरॆन्नुत्ताळॆ. भक्तनिगॆ आऴ्वाररु हेळुवुदू अदन्ने.

भगवन्त परम सुन्दरनल्लवे? सौन्दर्यवे रूपगॊण्डवनल्लवे परम पुरुष?

१६ विण् कॊळमरर्

विश्वास-प्रस्तुतिः - DP_३८ - २६

विण्गॊळमरर्गळ् वेदऩैदीर मुऩ्
मण्गॊळ्वसुदेवर्दम् मगऩाय्वन्दु
तिण्गॊळसुररैत् तेयवळर्गिऩ्ऱाऩ्
कण्गळ्इरुन्दवागाणीरे
कऩवळैयीर्। वन्दुगाणीरे। १६।

मूलम् (विभक्तम्) - DP_३८

३८ विण् कॊळ् अमरर्गळ् * वेदऩै तीर * मुऩ्
मण् कॊळ् वसुदेवर् * तम् मगऩाय् वन्दु **
तिण् कॊळ् असुररैत् * तेय वळर्गिऩ्ऱाऩ् *
कण्गळ् इरुन्दवा काणीरे * कऩवळैयीर् वन्दु काणीरे (१६)

मूलम् - DP_३८ - २६

विण्गॊळमरर्गळ् वेदऩैदीर मुऩ्
मण्गॊळ्वसुदेवर्दम् मगऩाय्वन्दु
तिण्गॊळसुररैत् तेयवळर्गिऩ्ऱाऩ्
कण्गळ्इरुन्दवागाणीरे
कऩवळैयीर्। वन्दुगाणीरे। १६।

Info - DP_३८

{‘uv_id’: ‘PAT_१_२’, ‘rAga’: ‘Dhanyāsi / तऩ्यासि’, ’tAla’: ‘Ādi / आदि’, ‘bhAva’: ‘Mother’}

अर्थः (UV) - DP_३८

सुवर्क्कम् मुदलिय लोकङ्गळिल् वसिक्किऱ तेवर्गळिऩ् तुऩ्बङ्गळ् तीर मुऩ्बु पूमियिल् वाऴुम् वसुदेवर् मगऩागप् पिऱन्दु वलिमै कॊण्ड असुरर्गळ् अऴिय वळर्गिऱ कण्णबिराऩिऩ् कण् अऴगैप् पारीर् तङ्गवळैयल्गळ् अणिन्दुळ् पॆण्गळे वन्दु पारीर्!

Hart - DP_३८

Come and see the eyes of the lord,
born as the son of Vasudevan
to destroy the mighty Asurans
and remove the suffering of the gods in the heavens:
O girls ornamented with beautiful bangles,
come and see his eyes: Come and see:

प्रतिपदार्थः (UV) - DP_३८

विण् कॊळ् = सुवर्क्कम् मुदलिय लोकङ्गळिल् वसिक्किऱ; अमरर्गळ् वेदऩै तीर = तेवर्गळिऩ् तुऩ्बङ्गळ् तीर; मुऩ् मण् कॊळ् = मुऩ्बु पूमियिल् वाऴुम्; वसुदेवर् तम् मगऩाय् वन्दु = वसुदेवर् मगऩागप् पिऱन्दु; तिण् कॊळ् = वलिमै कॊण्ड; असुररै तेय = असुरर्गळ् अऴिय; वळर्गिऩ्ऱाऩ् = वळर्गिऱ कण्णबिराऩिऩ्; कण्गळ् इरुन्दवा काणीरे = कण् अऴगैप् पारीर्; कऩवळैयीर्! = तङ्गवळैयल्गळ् अणिन्दुळ् पॆण्गळे; वन्दु काणीरे! = वन्दु पारीर्!

गरणि-प्रतिपदार्थः - DP_३८ - २६

विण्=देवलोकदल्लि, कॊळ्=वासिसुव, अमरर्हळ्=देवतॆगळ, वेदनै=सङ्कटगळु, तीर=तीरिसुवुदक्कागि, मण् =भूमियल्लि, कॊळ्=वासिसुव, वसुदेवर्=वौस्देवनिगॆ, मगनाय्=मगनागि, वन्दु=बन्दु (अवतरिसि), तिण् तोळ्= बाहुबलवुळ्ळ, असुरर्=असुररन्नु, तेय=तेय्दु हाकलु, वळर् क्किन्ऱान्=बॆळॆयुत्तिद्दानॆ. कण् गळ्=कण्णुगळिगॆ, इरुन्द आ=इरुव हागॆये, काणीरे=काणिरे, कनम्=घनवाद(भारवाद लोह चिन्न- अदर), वळैयीर्=बळॆयवरे, वन्दु=बन्दु, काणीरे=नोडिरे

गरणि-गद्यानुवादः - DP_३८ - २६

४३ देवलोकदल्लि वासिसुव देवतॆगळ कष्टसङ्कटगळन्नु तीरिसुवुदक्कागि भूलोकदल्लि वासिसुव वसुदेवन मगनागि अवतरिसि बलिष्ठराद असुररन्नु निर्नामगॊळीसलु बॆळॆयुत्तिद्दानॆ. निम्म कण्णुगळिगॆ अवनु तोरुव हागॆये काणिरे; बङ्गारद बळॆयवरे, बन्दु नोडिरे.(१६)

गरणि-विस्तारः - DP_३८ - २६

कृष्णावतारद उद्देशवेनॆम्बुदन्नु इल्लि आऴ्वाररु ऒडॆदु हेळिद्दारॆ. देवतॆगळिगॆ कण्टकरागि अवरु तडॆयलु असाध्यवाद हिंसॆयन्नु कॊडुत्तिद्द असुररन्नॆल्ला निर्नामगॊळिसुत्तेनॆन्दु भगवन्त देवतॆगळिगॆ आश्वासनॆ कॊट्टिद्द, अदरन्तॆये भूलोकदल्लि वसुदेवन मग कृष्णनागि अवतरिसिद. अवनु नन्दगोकुलदल्लि बॆळॆयुत्तिद्दानॆ. इदक्कॆ प्रमाणवॆन्नुवन्तॆ इन्नू हसुगूसागिद्दागले पूतनि, शकट मुन्तादवरन्नु लीलाजालवागि कॊन्दु हाकिद्दानॆ. ई निदर्शनवन्नु कण्णारॆ कण्डवरु नीवॆल्ला आद्दरिन्द, भगवन्तन अवतारवागिरुव ई मगुवन्नु अवनु इरुव हागॆये बन्दु नोडि. अवन अमानुष, असामान्य कार्यगळन्नू नोडि, कॊण्डाडि(उदाहरणॆगॆ यमुळार्जुन भञ्जन)ऎन्नुत्तारॆ, आऴ्वाररु, यशोदॆय मातुगळल्लि.

१७ परुवम् निरम्बामे

विश्वास-प्रस्तुतिः - DP_३९ - २७

परुवम्निरम्बामे पारॆल्लाम्उय्य
तिरुविऩ्वडिवॊक्कुम् तेवगिबॆऱ्ऱ
उरुवुगरिय ऒळिमणिवण्णऩ्
पुरुवम्इरुन्दवागाणीरे
पूण्मुलैयीर्। वन्दुगाणीरे। १७।

मूलम् (विभक्तम्) - DP_३९

३९ परुवम् निरम्बामे * पारॆल्लाम् उय्यत् *
तिरुविऩ् वडिवु ऒक्कुम् * तेवगि पॆऱ्ऱ **
उरुवु करिय * ऒळि मणिवण्णऩ् *
पुरुवम् इरुन्दवा काणीरे * पूण्मुलैयीर् वन्दु काणीरे (१७)

मूलम् - DP_३९ - २७

परुवम्निरम्बामे पारॆल्लाम्उय्य
तिरुविऩ्वडिवॊक्कुम् तेवगिबॆऱ्ऱ
उरुवुगरिय ऒळिमणिवण्णऩ्
पुरुवम्इरुन्दवागाणीरे
पूण्मुलैयीर्। वन्दुगाणीरे। १७।

Info - DP_३९

{‘uv_id’: ‘PAT_१_२’, ‘rAga’: ‘Dhanyāsi / तऩ्यासि’, ’tAla’: ‘Ādi / आदि’, ‘bhAva’: ‘Mother’}

अर्थः (UV) - DP_३९

वयदु मुदिर्वदऱ्कु मुऩ्बे उलगम् उय्य पॆरिय पिराट्टियिऩ् महालक्ष्मि वडिवऴगै ऒत्त तेवगि पिराट्टि पॆऱ्ऱ उरुवत्ताल् करुत्त पिरगासमाऩ मणि निऱत्तऩिऩ् पुरुवत्तिऩ् अऴगैप् पारीरे! मार्बुक्कु आबरणम् अणिन्द पॆण्डीर् वन्दु पारीरे!

Hart - DP_३९

He with eyebrows shining like jewels
was born to save the world to Devaki, beautiful as Lakshmi:
She gave birth to him
even though she was too young to have a child:
O girls with breasts decorated with ornaments,
come and see his eyebrows: Come and see:

प्रतिपदार्थः (UV) - DP_३९

परुवम् निरम्बामे = वयदु मुदिर्वदऱ्कु मुऩ्बे; पारॆल्लाम् उय्य = उलगम् उय्य; तिरुविऩ् = पॆरिय पिराट्टियिऩ् महालक्ष्मि; वडिवु ऒक्कुम् = वडिवऴगै ऒत्त; तेवगि पॆऱ्ऱ = तेवगि पिराट्टि पॆऱ्ऱ; उरुवु करिय ऒळि = उरुवत्ताल् करुत्त पिरगासमाऩ; मणिवण्णऩ् = मणि निऱत्तऩिऩ्; पुरुवम् इरुन्दवा = पुरुवत्तिऩ् अऴगैप्; काणीरे = पारीरे!; पूण्मुलैयीर्! = मार्बुक्कु आबरणम् अणिन्द पॆण्डीर्; वन्दु काणीरे! = वन्दु पारीरे!

गरणि-प्रतिपदार्थः - DP_३९ - २७

परुवम्=वर्ष, निरम्बामे=तुम्बुवुदक्कॆ मुञ्चॆये, पार्=भूमिय मेलण

गरणि-गद्यानुवादः - DP_३९ - २७

४४

गरणि-प्रतिपदार्थः - DP_३९ - २७

ऎल्लारुम्=ऎल्ल जनरू, उय्य=उद्धारवागुवुदक्कागि, तिरुविन्=लक्ष्मीदेविय, वडिवु=स्वरूपवन्नु, ऒक्कुम्=ऒप्पुव, देवकि=देवकियु, पॆट्र=पडॆद, उरुवु=रूपदल्लि, करिय=कप्पाद, ऒळि=प्रकाशवन्नु कॊडुव, मणि=इन्द्रनीलमणिय, वण्णन्=बण्णदवन, पुरुवम्=कण्ण हुब्बुगळन्नु, इरुन्द आ=इरुव हागॆये, काणीरे=काणिरे, पूण्=आभरणगळिन्द आवृतवागि हॊळॆयुत्तिरुव, मुलैयीर्= मॊलॆयवरे,वन्दु=बन्दु, काणीरे=नोडिरे.

गरणि-गद्यानुवादः - DP_३९ - २७

वर्ष तुम्बुवुदरॊळगागिये भूलोकद ऎल्ला जनरन्नू उद्धरिसुवुदक्कागि, लक्ष्मीदेविय स्वरूपवन्नु ऒप्पुव देवकि पडॆदवनाद रूपदल्लि करिय इन्द्रनीलमणियन्तॆ बण्णदवन हुब्बुगळन्नु इरुव हागॆये काणिरे, आभरणगळिन्द बॆळगुत्तिरुव मॊलॆयवरे, बन्दु नोडिरे.(१७)

गरणि-विस्तारः - DP_३९ - २७

सकल गुणविभूति सम्पन्ननाद भगवन्त अवतरिसुवुदु सकलगुण विभूतिगळिगॆ ,मातृस्थानवागिरुवल्लिये देवकिदेविअन्थ माहामातॆ. भगवदवतारक्कॆ कारण लोकद ऎल्ल जनरन्नू उद्धरिसुवुदु. देवकि पडॆद मगुविलक्षण सुन्दर. करिय इन्द्रनीलमणियन्तॆ अवन देहकान्ति. अवन कण्णिन हुब्बुगळू सह दिव्य; आकर्षक. अदर कडॆगॆ भक्तन गमनवन्नु आऴ्वाररु सॆळॆयुत्तिद्दारॆ.

१८ मण्णुम् मलैयुम्

विश्वास-प्रस्तुतिः - DP_४० - २८

मण्णुम्मलैयुम् कडलुम्उलगेऴुम्
उण्णुन्दिऱत्तु मगिऴ्न्दुण्णुम्बिळ्ळैक्कु
वण्णमॆऴिल्गॊळ् मगरक्कुऴैयिवै
तिण्णम्इरुन्दवागाणीरे
सेयिऴैयीर्। वन्दुगाणीरे। १८।

मूलम् (विभक्तम्) - DP_४०

४० मण्णुम् मलैयुम् * कडलुम् उलगु एऴुम् *
उण्णुन् दिऱत्तु * मगिऴ्न्दु उण्णुम् पिळ्ळैक्कु **
वण्णम् ऎऴिल्गॊळ् * मगरक्कुऴै इवै *
तिण्णम् इरुन्दवा काणीरे * सेयिऴैयीर् वन्दु काणीरे (१८)

मूलम् - DP_४० - २८

मण्णुम्मलैयुम् कडलुम्उलगेऴुम्
उण्णुन्दिऱत्तु मगिऴ्न्दुण्णुम्बिळ्ळैक्कु
वण्णमॆऴिल्गॊळ् मगरक्कुऴैयिवै
तिण्णम्इरुन्दवागाणीरे
सेयिऴैयीर्। वन्दुगाणीरे। १८।

Info - DP_४०

{‘uv_id’: ‘PAT_१_२’, ‘rAga’: ‘Dhanyāsi / तऩ्यासि’, ’tAla’: ‘Ādi / आदि’, ‘bhAva’: ‘Mother’}

अर्थः (UV) - DP_४०

पूमियैयुम् मलैगळैयुम् कडलैयुम् एऴु उलगङ्गळैयुम् तिरुवयिऱ्ऱिल् वैत्तुक्कॊळ्ळुम् तिऱमैयुडऩ् उवन्दु उण्गिऩ्ऱ पालगऩुक्कु अऴगिय निऱम् कॊण्ड मगरक् कादणिगळिऩ् तिण्मैयाऩ अऴगैक् काण्बीरे! अऴगिय आबरणङ्गळैयुडैय पॆण्डिरे वन्दु काण्बीरे!

Hart - DP_४०

Come and see the beautiful emerald earrings of the lord
who happily swallowed
the earth, hills, oceans and all the seven worlds:
O girls adorned with beautiful ornaments,
see his lovely emerald earrings:

प्रतिपदार्थः (UV) - DP_४०

मण्णुम् मलैयुम् = पूमियैयुम् मलैगळैयुम्; कडलुम् उलगु एऴुम् = कडलैयुम् एऴु उलगङ्गळैयुम्; उण्णुम् = तिरुवयिऱ्ऱिल् वैत्तुक्कॊळ्ळुम्; तिऱत्तु मगिऴ्न्दु = तिऱमैयुडऩ् उवन्दु; उण्णुम् पिळ्ळैक्कु = उण्गिऩ्ऱ पालगऩुक्कु; वण्णम् ऎऴिल्गॊळ् = अऴगिय निऱम् कॊण्ड; मगरक् कुऴै इवै = मगरक् कादणिगळिऩ्; तिण्णम् = तिण्मैयाऩ; इरुन्दवा काणीरे = अऴगैक् काण्बीरे!; सेयिऴैयीर्! = अऴगिय आबरणङ्गळैयुडैय पॆण्डिरे; वन्दु काणीरे! = वन्दु काण्बीरे!

गरणि-प्रतिपदार्थः - DP_४० - २८

मण्णुम्=भूमियन्नू, मलैयुम्=पर्वतगळन्नू, कडलुम्=सागरगळन्नू, उलकु=लोकगळु, एऴुम्=एळू, उण्णुम्=उदरदल्लि इट्टुकॊळ्ळुव रीतियल्लि, महिऴ्न्दु=आनन्दिसि, उण्णुम्=उण्डुबिडुव, पिळ्ळैक्कू=मगुविन, ऎऴिल्=मनोहरवाद, वण्णम् कॊळ्=बण्णवन्नु हॊन्दिकॊण्डिरुव, मकतमुम्=मकरवन्नु, कुऴै=कुण्डलगळन्नु, इवै=इवुगळन्नु, तिण्णम्= यथावत्तागि, काणीरे=काणिरे, अन्दवाद आभरणगळन्नु धरिसुववरे, वन्दु=बन्दु, काणीरे=नोडिरे.

गरणि-गद्यानुवादः - DP_४० - २८

भूमियन्नु पर्वतगळन्नू कडलुगळन्नू एळुलोकगळन्नू तिन्दु तन्न हॊट्टॆयल्लिट्टुकॊळ्ळुव रीतियल्लि आनन्दिसुत्ता उणुव मगुविन ई मनोहरवाद मकरगळन्नू कुण्डलगळन्नू यथावत्तागि काणीरे, अन्दवाद आभरणगळन्नु धरिसिरुववरे बन्दु नोडिरे.(१८)

गरणि-विस्तारः - DP_४० - २८

भगवन्त विश्वातीत, सर्वशक्त, आदिकारण, परमपुरुष, प्रळयकालदल्लि अवनु नडसुव अद्भुत कार्यवन्नु स्मरिसुवुदु, पुळकगॊळ्ळुवुदु ,मैमरॆयुवुदु भक्तन कॆलस. तानु सृष्टिसिद ब्रह्माण्डवन्नु अदरल्लिन समस्त चेतनाचेतन वस्तुगळन्नॆल्ला प्रळयवादाग, तन्न हॊट्टॆयल्लि बीजरूपदल्लि इट्टुकॊळ्ळुत्तानॆ. मत्तॆ सृष्टिगॆ अवुगळन्नॆल्ला हॊरक्कॆ हाकुत्तानॆ. हीगॆ, सृष्टिलयगळन्नू अवॆरडर नडुवॆ बरुव रक्षणॆय कार्यवन्नू जीवकोटिय मेलण वात्सल्यदिन्द भगवन्त सततवागि नडसुत्तानॆ.

कृष्णनागि अवतरिसिरुव भगवन्त, मगुवागि आनन्ददिन्द उण्णुवुदन्नु कण्ड आऴ्वाररिगॆ अवन लयकालद

४६

महत्कार्यद नॆनपागुत्तदॆ. उण्डु आनन्ददिन्द मलगिरुव मगुविन किवियल्लिरुव मकरकुण्डलगळन्नू अवुगळ शोभॆयन्नू भगवन्तन मुखद दिव्यकान्तियन्नू नोडि आनन्दिसि ऎन्दु आऴ्वाररु आदरद करॆकॊडुत्तारॆ.

मकरकुण्डलगळु किविय आभरणगळु. मकर ऎन्दरॆ मीनिन आकारद किविय आभरण. कुण्डल ऎम्बुदु हत्तकडक मुखक्कॆ अन्दवन्नु हॆच्चिसुव भूषणगळिवु.

ई पाशुरदल्लि बरुव “एळु” ऎम्बुदन्नु पर्वत मुन्तादवुगळिगॆ सेरिसिकॊण्डरॆ आग सप्तकुलपर्वतगळु, सप्तद्वीपगळु, सप्तसागरगळु, सप्तलोकगळु ऎन्दु योचिसलु साध्य. इवु पुराणप्रसिद्धवाद्दरिन्द अवुगळन्ने हेळलागिदॆ ऎन्नबहुदे?

सप्तद्वीपगळु- जम्बू, प्लक्ष, कुश, क्रौञ्च, शाक, शाल्मलि, पुष्कर.

सप्त लोकगळु- मेलिन लोकगळु– (ऊर्ध्वलोकगळु) भूः, भुवः, सुवः, महः, जनः, तपः, सत्य

कॆळगिन लोकगळु– (अधो लोकगळु) अतल, वितल, सुतल, तपातल, रसातल, महातल, पाताल.

सप्तसागरगळु- क्षार, दधि, मधु,सुरा, इक्षु, शुद्धोदक, क्षीर

सप्तकुलपर्वतगळु- महेन्द्र, मलय, सह्य, ऋक्षवान्, पारयात्रकः, गन्धमादन, हेमकूट.

४७

१९ मुट्रिलुन् तूदैयुम्

विश्वास-प्रस्तुतिः - DP_४१ - २९

मुऱ्ऱिलुम्दूदैयुम् मुऩ्कैम्मेल्बूवैयुम्
सिऱ्ऱिलिऴैत्तुत् तिरिदरुवोर्गळै
पऱ्ऱिप्पऱित्तुक्कॊण्डु ओडुम्बरमऩ्तऩ्
नॆऱ्ऱिइरुन्दवागाणीरे
नेरिऴैयीर्। वन्दुगाणीरे। १९।

मूलम् (विभक्तम्) - DP_४१

४१ मुऱ्ऱिलुम् तूदैयुम् * मुऩ्गैमेल् पूवैयुम् *
सिऱ्ऱिल् इऴैत्तुत् * तिरि तरुवोर्गळैप् **
पऱ्ऱिप् पऱित्तुक्कॊण्डु * ओडुम् परमऩ्दऩ् *
नॆऱ्ऱि इरुन्दवा काणीरे * नेरिऴैयीर् वन्दु काणीरे (१९)

मूलम् - DP_४१ - २९

मुऱ्ऱिलुम्दूदैयुम् मुऩ्कैम्मेल्बूवैयुम्
सिऱ्ऱिलिऴैत्तुत् तिरिदरुवोर्गळै
पऱ्ऱिप्पऱित्तुक्कॊण्डु ओडुम्बरमऩ्तऩ्
नॆऱ्ऱिइरुन्दवागाणीरे
नेरिऴैयीर्। वन्दुगाणीरे। १९।

Info - DP_४१

{‘uv_id’: ‘PAT_१_२’, ‘rAga’: ‘Dhanyāsi / तऩ्यासि’, ’tAla’: ‘Ādi / आदि’, ‘bhAva’: ‘Mother’}

अर्थः (UV) - DP_४१

मणलिल् सिऱु वीडु कट्टि विळैयाडित्तिरियुम् पॆण्गळै सिऱु मुऱङ्गळैयुम् पाऩैगळैयुम् कैमेल् वैत्तु विळैयाडुम् पूवैयुम् (मैऩा) कैयैप्पिडित्तु पऱित्तुक् कॊण्डु ओडुम् कण्णबिराऩिऩ् नॆऱ्ऱियिऩ् अऴगै काण्बीरे! नेर्त्तियाऩ आबरणङ्गळैयुडैयवर्गळे! वन्दु काण्बीरे!

Hart - DP_४१

When small girls carrying a winnowing fan and a small pot
wander holding a puvai bird on their wrists and make play houses,
the dear child of Yashoda grabs the birds from their hands
and runs away: Come see his forehead:
O girls decorated with precious jewels,
come and see his forehead:

प्रतिपदार्थः (UV) - DP_४१

सिऱ्ऱिल् इऴैत्तु = मणलिल् सिऱु वीडु कट्टि; तिरिदरुवोर्गळै = विळैयाडित्तिरियुम् पॆण्गळै; मुऱ्ऱिलुम् तूदैयुम् = सिऱु मुऱङ्गळैयुम् पाऩैगळैयुम्; मुऩ् कैम्मेल् = कैमेल् वैत्तु विळैयाडुम्; पूवैयुम् = पूवैयुम् (मैऩा); पऱ्ऱि = कैयैप्पिडित्तु; पऱित्तुक् कॊण्डु = पऱित्तुक् कॊण्डु; ओडुम् परमऩ्दऩ् = ओडुम् कण्णबिराऩिऩ्; नॆऱ्ऱि इरुन्दवा = नॆऱ्ऱियिऩ् अऴगै; काणीरे = काण्बीरे!; नेरिऴैयीर्! = नेर्त्तियाऩ आबरणङ्गळैयुडैयवर्गळे!; वन्दु काणीरे! = वन्दु काण्बीरे!

गरणि-प्रतिपदार्थः - DP_४१ - २९

चिऱु=चिक्कदाद, इल्=मनॆगळन्नु, इऴैत्तु=ऎळॆदु हाकि(कित्तु हाकि), तिरि=अलॆदाडुव, तरुवोर्गळै=ऎळॆय हुडुगियरन्नु, पट्रि=हिडिदुकॊण्डु, मुट्रिलुम्=मुच्चलन्नू, तूदैयुम्=कुडिकॆगळन्नु, मुन् कैमेल्= कैय मणिकट्टिन मेलॆ, (कट्टिकॊण्डिरुव), पूवैयुम्= हूवन्नू, पऱित्तुक्कॊण्डु= कित्तुकॊण्डु, ओडुम्=ओडुव, परमन् तन्= परमनाद कृष्णन, नॆट्रि=हणॆयन्नू, उच्चियन्नू(नडुनॆत्तियन्नू), इरुन्द आ=इरुव हागॆये, काणीरे=काणिरे, नेर्=बॆलॆबाळुव, इऴैयीर्= आभरणगळुळ्ळवरे, वन्दु=बन्दु, काणीरे=नोडिरे.

गरणि-गद्यानुवादः - DP_४१ - २९

(आटक्कागि कट्टिद) चिक्क मनॆगळन्नु ऎळॆदु हाकि तिरुगाडुव ऎळॆय हुडुगियरन्नु हिडिदुकॊण्डु, अवर मुच्चलु कुडिकॆगळन्नू कैय मणिकट्टिन मेलॆ कट्टिरुव हूवन्नू कित्तुकॊण्डु ओडुव परमनाद कृष्णन हणॆयन्नू नॆत्तियन्नू इरुव हागॆये काणिरे, बॆलॆयुळ्ळ आभरणगळुळ्ळवरे बन्दु नोडिरे.(१९)

ऎळॆय मगुवादरू अवनु “परम”नु. अवनु माडुव कॆलसवॆल्ला “जीवन” मेलिगागि. ऒन्दल्ल ऒन्दु रीतियल्लि जीवनन्नु तन्नत्त सॆळॆयुवुदक्कागिये. उदाहरणॆगॆ- कट्टिद मनॆयन्नु मुरिदु हाकुवुदु, हाळु

४८-48 page missing in Book

४९

गरणि-प्रतिपदार्थः - DP_४१ - २९

अऴहिय=सुन्दरवाद, पै=शुद्धवाद(अपरञ्जि), पॊन्निन्=चिन्नद, कोल्=दनगळन्नु कायुव कोलु, अम्=अन्दवाद, कै=कैयल्लि, कॊण्डु=हिडिदुकॊण्डु, कऴल् गळ्= कालन्दुगॆगळू, शतङ्गै=किरुगॆज्जॆगळू, कलन्दु=कूडिकॊण्डु, ऎङ्गुम्= होद ऎल्लकडॆयल्लू, आर् प्प= सद्दु माडुत्तिरलु, मऴ=ऎळॆय प्रायद, कन्ऱु= करुगळ, इनङ्गळ्=मदॆगळ(नडुवॆ), मऱित्तु=बग्गि, तिरिवान्=ओडाडुववन, कुऴल् गळ्= मुङ्गुरुगळु (तलॆगूदलु), इरुन्द आ=इरुव हागॆये, काणीरे=काणिरे, कुविमुलैयीर्= अडगिसिट्टुकॊण्डिरुव मॊलॆयवरे, वन्दु=बन्दु, काणीरे=नोडिरे

गरणि-गद्यानुवादः - DP_४१ - २९

अपरञ्जि चिन्नद सुन्दरवाद दनकाउव कोलन्नु तन्न चॆलुवाद कैयल्लि हिडिदु, कालन्दुगॆगळू किरुगॆज्जॆगळू ऒट्टागि अवनु नडॆद कडॆयॆल्ला सद्दु माडुत्तिरलु, ऎळॆय प्रायद करुगळ मन्दॆयल्लि बग्गिबग्गि तिरुगाडुववन कुरुळुगळन्नु इरुव हागॆये काणिरे, अडगिसिट्टिरुव मॊलॆयवरे (मानवतियरे), बन्दु नोडिरे.(२०)

गरणि-विस्तारः - DP_४१ - २९

इदर हिन्दिन पाशुरगळल्लि यशोदॆ बालकृष्णन पादगळिन्द हिडिदु ऒन्दॊन्दु अवयववन्ने गोकुलद सौभाग्यवतियर गमनसॆळॆदु, तोरिसुत्ता बन्दळु. ई पाशुरदल्लि, श्रीकृष्णनु कैयल्लि कोलु हिडिदु, इतर गोवळर जॊतॆयल्लि दनकरुगळॊडनॆ अवुगळन्नु मेयिसलु वनक्कॆ होगुवुदन्नु विवरिसुत्ताळॆ. बालकृष्णन कैयल्लि

५०

सुन्दरवाद चिन्नद कोलु; कालुगळल्लि किरुगॆज्जॆ, कालन्दुगॆगळु, तलॆयल्लि अत्याकर्षकवाद कुरुळु. अवनु करुगळ मन्दॆयल्लि ओडाडुवागलॆल्ला, कालिन गॆज्जॆ कालन्दुगॆगळु घलुघलु सद्दु माडुवुदु. करुगळ नडुवॆ अवनु इत्त अत्त तग्गिबग्गि नडॆयुवागलॆल्ला अवन चॆलुवाद कुरुळु अवन चलनॆगॆ तक्कन्तॆ ओलाडुवुदु. इवन्नॆल्ल नोडुववर कण्णु, किवि, मनस्सुगळन्नु आकर्षिसदॆ बिडुवुदिल्ल. बालकृष्णन पूर्णचित्रवे अवर चित्तदल्लि मूडि अल्लि स्थिरवागि अच्चागिबिडुवुदु. अदरिन्द बरुव आनन्दक्कॆ कॊरतॆयॆल्लिन्द बन्दीतु?

आऴ्वाररु इदन्ने माडुत्तिरुवुदु; भक्तन गमनवन्नु भगवन्तन ऒन्दॊन्दु अवयवद कडॆगॆ सॆळॆयुत्ता, कडॆयल्लि भगवन्तन पूर्णचित्रवन्नु तोरिसुत्तारॆ. ध्यानक्कॆ कुळितुकॊळ्ळुव भक्तनु इदे क्रमवन्नु-आपादमस्तकवागि-अनुसरिसुत्ता बन्दु, पूर्णचित्रवन्नु चित्तदल्लिरिसिकॊण्डु ध्यानवन्नु मुन्दुवरॆसबेकॆन्दु “तिळीद”वरु हेळुत्तारॆ.

२० शुरुप्पार कुऴलि

विश्वास-प्रस्तुतिः - DP_४३ - ३०

सुरुप्पार्गुऴलि यसोदैमुऩ्सॊऩ्ऩ
तिरुप्पादगेसत्तैत् तॆऩ्पुदुवैप्पट्टऩ्
विरुप्पालुरैत्त इरुबदोडॊऩ्ऱुम्
उरैप्पार्बोय् वैगुन्दत् तॊऩ्ऱुवर्दामे। (२) २१।

मूलम् (विभक्तम्) - DP_४३

४३ ## सुरुप्पार् कुऴलि * यसोदै मुऩ् सॊऩ्ऩ *
तिरुप् पादगेसत्तैत् * तॆऩ्बुदुवैप् पट्टऩ् **
विरुप्पाल् उरैत्त * इरुबदोडु ऒऩ्ऱुम्
उरैप्पार् पोय् * वैगुन्दत्तु ऒऩ्ऱुवर् तामे। (२१)

मूलम् - DP_४३ - ३०

सुरुप्पार्गुऴलि यसोदैमुऩ्सॊऩ्ऩ
तिरुप्पादगेसत्तैत् तॆऩ्पुदुवैप्पट्टऩ्
विरुप्पालुरैत्त इरुबदोडॊऩ्ऱुम्
उरैप्पार्बोय् वैगुन्दत् तॊऩ्ऱुवर्दामे। (२) २१।

Info - DP_४३

{‘uv_id’: ‘PAT_१_२’, ‘rAga’: ‘Dhanyāsi / तऩ्यासि’, ’tAla’: ‘Ādi / आदि’, ‘bhAva’: ‘Mother’}

अर्थः (UV) - DP_४३

वण्डुगळ् पडिन्दिरुक्कुम् केसत्तैयुडैय यसोदैप्पिराट्टि मुऩ्बॊरु समयम् सॊऩ्ऩ पादादि केस वर्णऩैयै विल्लिबुत्तूर् पॆरियाऴ्वार् विरुम्बिच् चॊऩ्ऩ इरुबत्तोरु पासुरङ्गळैयुम् कऱ्पवर्गळ् वैगुन्दम् अडैवार् ऎऩ्बदु तिण्णम्

प्रतिपदार्थः (UV) - DP_४३

सुरुप्पार् = वण्डुगळ् पडिन्दिरुक्कुम्; कुऴलि = केसत्तैयुडैय; यसोदै = यसोदैप्पिराट्टि; मुऩ् सॊऩ्ऩ = मुऩ्बॊरु समयम् सॊऩ्ऩ; तिरुप्पाद केसत्तैत् = पादादि केस वर्णऩैयै; तॆऩ् पुदुवैप्पट्टऩ् = विल्लिबुत्तूर् पॆरियाऴ्वार्; विरुप्पाल् उरैत्त = विरुम्बिच् चॊऩ्ऩ; इरुबदोडु ऒऩ्ऱुम् = इरुबत्तोरु पासुरङ्गळैयुम्; उरैप्पार् पोय् = कऱ्पवर्गळ्; वैगुन्दत्तु = वैगुन्दम्; ऒऩ्ऱुवर् तामे = अडैवार् ऎऩ्बदु तिण्णम्

गरणि-प्रतिपदार्थः - DP_४३ - ३०

शुरुम्बु=दुम्बिगळु, आर=मुत्तिरुव, कुऴलि=तलॆगूदलुळ्ळवळाद, अशोदै=यशोदॆ

गरणि-गद्यानुवादः - DP_४३ - ३०

५१

गरणि-प्रतिपदार्थः - DP_४३ - ३०

मुन्=हिन्दॆ, शॊन्न=हेळिद, तिरु-पवित्रवाद, पादकेशत्तै=पाददिन्द तलॆकूदलिनवरॆगॆ, तॆन्=चॆलुवाद, पुदुवै=विल्लिपुत्तूरिन, पट्टन्=भट्टनाद पॆरियाऴ्वाररु, विरुप्पाल्=आसक्तियिन्द, उरैत्त=विवरिसिद, इरुपदॊडु ऒन्ऱुम्= इप्पत्तरॊडनॆ ऒन्दन्नु, उरैप्पार्=तिळिदुकॊण्डवरु, पोय्= होगि, वैगुन्दत्तु=वैकुण्ठदल्लि, ऒन्ऱुवर् तामे=निजवागियू ऒन्दागुत्तारॆ.(ऒन्दागुत्तारल्लवे?)

गरणि-गद्यानुवादः - DP_४३ - ३०

दुम्बिगळु मुत्तुत्तिरुव तलॆगूदलुळ्ळवळाद यशीदॆ हिन्दॆ पवित्रवाद पाददिन्द तलॆगूदलिनवरॆगॆ हेळिद विषयवन्नु चॆलुवाद विल्लिपुत्तूरिन भट्ट ( नाद पॆरियाऴ्वाररु) विवरिसिद इप्पत्तॊन्दु पाशुरगळन्नु तिळिदुकॊण्डवरु, होगि, निजवागियू वैकुण्ठदल्लि ऒन्दागुत्तारॆ.(२१)

गरणि-विस्तारः - DP_४३ - ३०

इदु ई तिरुमॊऴिगॆ फलश्रुति. आपादमस्तकवागि भगवन्तनन्नु चित्तभित्तिय मेलॆ मूडिसिकॊळ्ळुव बगॆ हेगॆ, अनन्तर अवन दिव्यमङ्गळवाद पूर्णचित्रवन्नु चित्तदल्लि नॆलॆगॊळिसिकॊळ्ळुव बगॆ हेगॆ ऎम्बुदन्नु पॆरियाऴ्वाररु बहळ स्वारस्यवागि विवरिसिद्दारॆ. अदरन्तॆये नडसि सफलगॊण्डवरिगॆ अवरु बयसिदागलॆल्ला भगवन्तन साक्षात्कार दॊरॆयुत्तदॆ. अवरिगॆ निरन्तर शान्ति इरुत्तदॆ. हीगॆ पळगिद भक्त गतिसिद बळिक वैकुण्ठवन्नु सेरुवुदरल्लि, भगवन्तनल्लिऒन्दागुवुदरल्लि याव सन्देहवू इल्ल. श्रीकृष्णनु यशोदॆय मगनागि अवळ कण्मनगळिगॆ कट्टुवन्तॆ आकर्षणीयवाद नोटगळन्नु अवळीगॆ तोरिसिद. अदन्नॆल्ला यशोदॆ तानॊब्बळे नोडि बलिदु आस्वादिसुवदर बदलागि, गोकुलद

५२

सौभाग्यवतियरन्नॆल्ला करॆदुकरॆदु विवरिसि तोरिसिदळु. आऴ्वाररू यशोदॆये आदरु. निःस्वार्थबुद्धियिन्द तम्म अरिविगॆ बन्द विषयवन्नॆल्ला चित्रिसि, अदन्नु हेगॆ क्रमवरितु ग्रहिसबेकॆम्बुदन्नु, केळि तिळियबेकॆम्ब मनस्सुळ्ळवरॆल्लरिगू, हेळि विवरिसिदरु. मुक्तिमार्गवन्नु अवरु बोधिसिद्दु हीगॆ. इदु “पॆरिय” आऴ्वारर “हिरिमॆ”!

गरणि-अडियनडे - DP_४३ - ३०

शीद, मुत्तु, पणै, उऴन्दाळ्, पिऱङ्गिय, मत्त, इरुङ्गै, वन्द, अदिरुम्, पॆरुमा, नाळ्, मै, वण्डु, ऎन्, नोक्कि, विण्, परुवम्, मण्, मुट्रिल्, अऴहिय, शुरुप्पार्, माणिक्कम्

५३

श्रीः

श्रियै नमः