०१ पल्लाण्डु पल्लाण्डु
विश्वास-प्रस्तुतिः - DP_१ - ०१
पल्ल्+++(=हल)+++-आण्डु+++(=वर्ष)+++ पल्ल्-आण्डु पल्ल्-आयिरत्त्-आण्डु
पल-कोडि-नूऱ्-आयिरं
मल्ल+आण्ड+++(=ईश)+++ तिण्+++(=दप्प)+++-दोळ् मणि-वण्णा+++(=वर्ण)+++ - उऩ्
चॆव्व्+++(←चॆम्=कॆम्)+++-अडि चॆव्वि+++(=चॆलुवु)+++-तिरुक्-काप्पु
मूलम् (विभक्तम्) - DP_१
१ ## पल्लाण्डु पल्लाण्डु पल्लायिरत्ताण्डु *
पल कोडि नूऱायिरम् *
मल्लाण्ड तिण्दोळ् मणिवण्णा! *
उऩ् सेवडि सॆव्वि तिरुक्काप्पु (१)
मूलम् - DP_१ - ०१
पल्लाण्डु पल्लाण्डु पल्लायिरत्ताण्डु
पलगोडिनूऱायिरम्
मल्लाण्डदिण्दोळ्मणिवण्णा। उऩ्
सॆव्वडिसॆव्विधिरुक्काप्पु। (२)
Info - DP_१
{‘uv_id’: ‘TPL_१_१’, ‘rAga’: ‘Nāṭṭai / नाट्टै’, ’tAla’: ‘Aḍa / अड’, ‘bhAva’: ‘Self’}
अर्थः (UV) - DP_१
साणूरऩ् मुष्टिगऩ् आगिय मल्लर्गळै वीऴ्त्तिय वलिमैमिक्कत् तोळ्गळैयुडैय माणिक्कम् पोऩ्ऱ निऱमुम् सुबावमुम् उडैय उऩ् सिवन्द तिरुवडियिऩ् अऴगुक्कु पल पल वरुषङ्गळ् पल आयिरम् वरुषङ्गळ् पल कोडि नूऱायिरम् वरुषङ्गळ् ऎक्कुऱैयुम् एऱ्पडाददाग!
Hart - DP_१
This world says,
“Hills covered with clouds are the breasts of the earth goddess,
the wide oceans are her clothes
the bright sun is her thilagam,
wide rivers are the ornaments on her ample chest,
large dark clouds are her hair,
and the ocean is her boundary:
She is three things, dharma, wealth and moksha:”
प्रतिपदार्थः (UV) - DP_१
मल्लाण्ड = साणूरऩ् मुष्टिगऩ् आगिय मल्लर्गळै वीऴ्त्तिय; तिण्दोळ् = वलिमैमिक्कत् तोळ्गळैयुडैय; मणि = माणिक्कम् पोऩ्ऱ निऱमुम्; वण्णा = सुबावमुम् उडैय; उऩ् = उऩ्; सेवडि = सिवन्द तिरुवडियिऩ्; सॆव्वि = अऴगुक्कु; पल्लाण्डु पल्लाण्डु = पल पल वरुषङ्गळ्; पल्लायिरत्तु आण्डु = पल आयिरम् वरुषङ्गळ्; पलगोडि नूऱायिरम् = पल कोडि नूऱायिरम् वरुषङ्गळ्; तिरुक्काप्पु = ऎक्कुऱैयुम् एऱ्पडाददाग!
गरणि-प्रतिपदार्थः - DP_१ - ०१
मल्= बलशालिगळाद जट्टिगळन्नु, आण्ड= गॆद्दु हुट्टडगिसिद, तिण्= बलिष्ठवाद, तोळ्= बाहुगळुळ्ळ, मणिवण्णा= नीलमणियन्तॆ ,मनोहरवाद देहद बण्णवुळ्ळवने, पल् आण्डु= अनेक वर्षगळु, पल् आण्डु= अनेकानेक वर्षगळु, पल् आयिरत्तु आण्डु= हलवारु साविर वर्षगळु, पलकोडि नूऱायिरं==हीगॆये (हलवु कोटिनूरुसाविर वर्षगळु) लॆक्क माडलु आगदष्टु ऎन्दरॆ असङ्ख्यात वर्षगळु, उन्=निन्न, शे= कोमलवाद कॆम्पाद, अडि= पादगळ, शॆव्वि= दिव्य सौन्दर्यक्कॆ, तिरुक्काप्पु= श्रीरक्षॆयिरलि.
गरणि-गद्यानुवादः - DP_१ - ०१
बलशालिगळाद मल्लरन्नु तोळ्बलदिन्द गॆद्दु अडगिसिद नीलमणिय देहकान्तियुळ्ळवने, निन्न कॆम्पाद कोमलपादगळ दिव्यसौन्दर्यक्कॆ अनेकानेक ऎणिसलारदष्टु वर्षगळ काल श्रीरक्षॆयिरलि.
गरणि-विस्तारः - DP_१ - ०१
“आण्डु” ऎम्ब पद कालवन्नु सूचिसुत्तदॆ. “पल् आण्डु, पल् आण्डु पल् आयिरत्तु आण्डु, पलकोटि नूऱायिरं”-ऎन्दु ऒत्ति ऒत्ति हेळुवुदरिन्द, हॆच्चुहॆच्चु कालसूचक पदगळन्नु बळसुवुदरिन्द लॆक्कमाडदष्टु काल ऎम्बुदन्नु सूचिसुत्तदॆ. ऎल्लवन्नू ऒट्टु माडि, “अनन्तकाल “चिरकाल” ऎन्दॆन्नबहुदु.
ई चिरकालवू एनु बेकु? एकॆ?- ऎम्बुदु मुन्दिन विषय. “चिरकाल बेकु” ऎम्बुदु मनस्सिगॆ तुम्ब इष्टवाद तृप्तिकारद विषयवॊन्दन्नु. अदु भगवद्विषयवाद आशॆ. अनन्यभक्तनिगॆ ई आशॆगॆ मिति इरुवुदिल्ल. ऎन्दिगू तृप्ति आगुवुदिल्ल. भगवन्तन साक्षात्कारवादरॆ, अवन सान्निध्य दॊरॆतरॆ, अवन सेवॆ लभिसिदरॆअदु ऎष्टु काल नडॆयुत्त होदरू आ विषयदल्लि तृप्तियॆल्लि? आ आनन्दवन्नु ऎष्टू सविदरू सालदु, सवियुत्तले इरबेकु ऎम्ब महत्तरवाद आशॆ बॆळॆयुत्तले होगुत्तदॆ. महाभक्तराद विष्णुचित्तरॆ इदेनू हॊरतल्ल.
वेद पठनवन्नु मॊदलु माडुवुदु ॐकारदिन्द. यज्ञ, दान, तपस्सुगळन्नु नडसुवाग ॐकारदिन्दले मॊदलु. हागॆये द्राविडाम्नायक्कॆ “तिरुप्पल्लाण्डु” ॐकारदन्तॆ. दिव्यप्रबन्धवन्नु ओदुवुदक्कॆ मुञ्चॆ तिरुप्पल्लाण्डन्नु ओदुत्तारॆ. आद्दरिन्द, तिरुप्पल्लाण्डिगॆ ॐकारदष्टे प्रामुख्यतॆ, श्रेष्ठतॆ.
राजा वल्लभदेवन विद्वत्सभॆयल्लि परतत्त्व निर्णयमाडि विष्णुचित्तरु जयगळीसिदरष्टॆ. राजनिगॆ अमितानन्दवायितु. देवरन्थ भट्टरु” ऎन्दु अवरन्नु अवरन्नु बायितुम्ब हॊगळिदनु. अष्टक्के निल्लिसदॆ, अवरन्नु आनॆय मेलॆ कुळ्ळिरिसि, सकल राज मर्यादॆगळॊन्दिगॆ राजबीदिगळल्लि मॆरवणिगॆ माडिसिदनु. विष्णुचित्तरिगादरो अवर देहक्कॆ नडसुत्तिद्द अद्धूरिय वैभवद परिवॆये अवरिगिल्लदागित्तु. मनस्सॆल्ला परमकारुणीकनाद भगवन्तनल्लि कीळिसित्तु. हृदयदल्लि हेळतीरदष्टु कॄतज्ञतॆ. आ समयदल्लि कृपासिन्धुवाद श्रीमन्नारायणनु गरुडवाहननागि श्रीदेवि, भूदेवि, नीळादेविगळ सहितनागि आकाशदल्लि अवरिगॆ काणिसिकॊण्डनु. आ दिव्यनोटक्कॆ मारुहोद विष्णुचित्तरु “तिरुप्पल्लाण्डु” हाडि भगवन्तनन्नु स्तोत्रमाडिदरु.
भक्तिय अतिरेकदल्लि अवरु मैमरॆयलिल्ल. स्वार्थियन्तॆ वर्तिसलिल्ल. भगवन्तन आ दिव्यमनोहर नोट जगत्तिनल्लि ऎल्लभक्तरिगू ऎल्ल कालक्कू शाश्वतवागि दॊरॆयलॆम्ब हिरियासॆयन्नु तिरुप्पल्लाण्डिन मूलक बिडिसि हेळिदरु. भक्तपराधीननू भक्तवत्सलनू आद भगवन्तनिगॆ भक्तन आदरद मङ्गळ हाडिदरु. हीगॆ, ई तिरुप्पल्लाण्डु आऴ्वारर हृत्पूर्वकवाद मङ्गळद हाडु.
इन्नु “मल्लाण्ड तिण्डोळ् मणिवण्णा” ऎम्बुदन्नु कुरितु कृष्णावतारद वैभवद ऒन्दु सङ्गतियन्नु इदु सूचिसुत्तदॆ. श्रीकृष्णन अद्भुत लीलॆगळु यारिगॆ गॊत्तिल्ल? अवन सोदर मावनाद कंसने अवनन्नु कॊल्लिसि बिडबेकॆन्दु हलवारु उपायगळन्नु हूडुत्तानॆ. चिक्क मगुविनिन्दले अवन हत्यॆगॆ प्रयत्न नडॆयुत्तदॆ. आदरॆ, ऒन्दॊन्दरल्लू कृष्णनदे मेलुगै आगुत्तदॆ. शत्रुनाशवागुत्तदॆ. राजनाद कंसन आज्ञॆगॆ ऒळपट्टु कृष्णनू अवन अण्ण बलरामनू मधुरॆगॆ बरुत्तारॆ. अल्लि धनुश्शालॆगॆ नुग्गुत्तारॆ. पूजॆमाडि इट्टिद्द इन्दधनुस्सिनन्थ दॊड्ड बिल्लन्नु कृष्ण कैगॆत्तिकॊण्डु, हॆदॆयेरिसलु यत्निसि अदन्नु मुरिदु हाकुत्तानॆ. बलरामकृष्णरिब्बरू कलॆतु कावलिन पडॆयवरन्नु ओडिसिबिडुत्तारॆ. दूरु कंसनिगॆ मुट्टुत्तदॆ. तन्न परम शत्रुवाद कृष्णनन्नु तॊडॆदु हाकिबिडबेकॆन्दु आग अवनु योचिसिद उपायगळल्लि ऒन्दु- कुस्ति पन्द्यद नॆपदल्लि जट्टिगळिन्द अवरन्नु कॊल्लिसि बिडुवुदु. मुष्टिक, चाणूर, कूट, शल, कोसलक- ई ऐवरु कंसनिगॆ आप्तराद मल्लरु. मल्लयुद्धदल्लि नुरितवरु, वतुररु. कंस अवरन्नु कृष्णनॊडनॆ युद्धक्कॆ कळुहिसुत्तानॆ. चाणूरनन्नु कृष्णनू मुष्टिकनन्नु बलरामनू तम्मतम्म तोळ्बलदिन्दले हण्णुमाडि कॊल्लुत्तारॆ. अवर मिक्क अनुयायिगळन्नु कृष्णने कॊन्दु बिडुत्तानॆ. अवर परिवारदवराद अनेक मन्दि जट्टिगळु तम्म प्राणगळन्नु उळीसिकॊळ्ळूवुदक्कागि अल्लिन्द पलायन माडिबिडुत्तारॆ. आ कारणदिन्दले कृष्ण “तिण्डोळ्”- असदृशवाद तोळ्बलवुळ्ळवनु आगुत्तानॆ.
कृष्णन देहकान्ति अत्याकर्षकवाद नीलवर्णद्दु. अदन्नु मुन्दिट्टु “मणिवण्णा” दिव्यवाद नीलमणिय बण्णवुळ्ळवने-ऎन्दु सम्बोधिसुवुदु, स्तुतिसुवुदु वाडिकॆ.
०२ अडियोमोडुम् निन्ऱोडुम्
विश्वास-प्रस्तुतिः - DP_२ - ०२
अडियोमोडुम्निऩ्ऩोडुम् पिरिविऩ्ऱिआयिरम्बल्लाण्डु
वडिवाय्निऩ्वलमार्बिऩिल् वाऴ्गिऩ्ऱमङ्गैयुम्बल्लाण्डु
वडिवार्सोदिवलत्तुऱैयुम् सुडराऴियुम्बल्लाण्डु
पडैबोर्बुक्कुमुऴङ्गुम् अप्पाञ्जसऩ्ऩियमुम्बल्लाण्डे। (२)
मूलम् (विभक्तम्) - DP_२
२ ## अडियोमोडुम् निऩ्ऩोडुम् * पिरिवु इऩ्ऱि आयिरम् पल्लाण्डु *
वडिवाय् निऩ् वल मार्बिऩिल् * वाऴ्गिऩ्ऱ मङ्गैयुम् पल्लाण्डु **
वडिवार् सोदि वलत्तु उऱैयुम् * सुडर् आऴियुम् पल्लाण्डु *
पडैबोर् पुक्कु मुऴङ्गुम् * अप् पाञ्ज सऩ्ऩियमुम् पल्लाण्डे (२)
मूलम् - DP_२ - ०२
अडियोमोडुम्निऩ्ऩोडुम् पिरिविऩ्ऱिआयिरम्बल्लाण्डु
वडिवाय्निऩ्वलमार्बिऩिल् वाऴ्गिऩ्ऱमङ्गैयुम्बल्लाण्डु
वडिवार्सोदिवलत्तुऱैयुम् सुडराऴियुम्बल्लाण्डु
पडैबोर्बुक्कुमुऴङ्गुम् अप्पाञ्जसऩ्ऩियमुम्बल्लाण्डे। (२)
Info - DP_२
{‘uv_id’: ‘TPL_१_१’, ‘rAga’: ‘Nāṭṭai / नाट्टै’, ’tAla’: ‘Aḍa / अड’, ‘bhAva’: ‘Self’}
अर्थः (UV) - DP_२
अडियवर्गळाऩ ऎङ्गळोडुम् स्वामियाऩ उऩ्ऩोडुम् पिरिविल्लामल् ऎन्नाळुम् नित्तियमाय् अऴगे उरुवॆडुत्तवळाऩ उऩ् वलदु मार्बिऩिल् वाऴ्गिऩ्ऱ श्रीदेवि नित्तियमाय् इरुक्क वेण्डुम् सोदि मयमाऩ वडिवुडैय उऩदु वलक्कैयिल् इरुक्कुम् ऎदिरिगळै अऴिक्कुम् सक्रायुदम् नीडूऴि वाऴ्ग! आयुदमाय् पोरिले पुगुन्दु सप्तिक्कुम् अन्द पाञ्ज सऩ्ऩियम् ऎऩ्ऩुम् सङ्गुम् नीडूऴि वाऴ्ग
Hart - DP_२
Many get dharma and wealth
but they are not permanent:
People say there is a third thing
that is higher than those two,
but they speak in ignorance—I will explain why:
प्रतिपदार्थः (UV) - DP_२
अडियोमोडुम् = अडियवर्गळाऩ ऎङ्गळोडुम्; निऩ्ऩोडुम् = स्वामियाऩ उऩ्ऩोडुम्; पिरिविऩ्ऱि = पिरिविल्लामल्; आयिरम् पल्लाण्डु = ऎन्नाळुम् नित्तियमाय्; वडिवाय् = अऴगे उरुवॆडुत्तवळाऩ; निऩ् वल मार्बिऩिल् = उऩ् वलदु मार्बिऩिल्; वाऴ्गिऩ्ऱ = वाऴ्गिऩ्ऱ; मङ्गैयुम् = श्रीदेवि नित्तियमाय्; पल्लाण्डु = इरुक्क वेण्डुम्; वडिवार् सोदि = सोदि मयमाऩ वडिवुडैय उऩदु; वलत्तु उऱैयुम् = वलक्कैयिल् इरुक्कुम्; सुडर् आऴियुम् = ऎदिरिगळै अऴिक्कुम् सक्रायुदम्; पल्लाण्डु = नीडूऴि वाऴ्ग!; पडैबोर् पुक्कु = आयुदमाय् पोरिले पुगुन्दु; मुऴङ्गुम् = सप्तिक्कुम्; अ = अन्द; पाञ्ज सऩ्ऩियमुम् = पाञ्ज सऩ्ऩियम् ऎऩ्ऩुम् सङ्गुम्; पल्लाण्डे = नीडूऴि वाऴ्ग
गरणि-प्रतिपदार्थः - DP_२ - ०२
अडियोम् ओडुम्= सेवकरागिरुव नम्मॆल्लरॊडनॆयू, निन्ऱोडुम्= स्वामि(सेव्य)याद निन्नॊडनॆयू, पिरिवि= अगलिकॆ, इन्ऱि= इल्लद हागॆ, आयिरम् पल्लाण्डु= साविरारु वर्षगळु (चिरकाल) नडॆदु बरलि, वडिवु= सौन्दर्यवु, आय्= रूपवादन्तॆ, निन्= निन्न, वल मार्पिनिल्= बल वक्षदल्लि, वाऴ् किन्ऱि= वासमाडुत्तिरुव, मङ्गैयुम्= श्रीदेवियू, पल्लाण्डु= चिरकाल इरलि, वडिचु= सौन्दर्य, आर्= तुम्बिकॊण्डिरुव , शोदि= तेजः पूर्णवाद, वलत्तु= बलगडॆ (कै)यल्लि, उऱैयुम्= नॆलसिरुव, शुडर्= शत्रुगळन्नु सुडुवन्थ, आऱियुम्= चक्रायुधवू,, पल्लाण्डु= चिरकालविरलि, पडै= सैन्यगळ नडुवॆ, पोर् पुक्कु= युद्धगळल्लि नुग्गि, मुऴिङ्गुम्= शत्रु हृदयभेदकवागि) मॊळगुव, अप्पाञ्च शन्नियमुम्= आ पाञ्चजन्यवू, पल्लाण्डे= चिरकालविरलि.
गरणि-गद्यानुवादः - DP_२ - ०२
सेवकरागिरुव नम्मॆल्लरिगू सेव्यनागिरुव स्वामियाद निनगू नडुवॆ अगलिकॆ बरद हागॆ साविरारु वर्षगळु (चिरकाल)कळॆयलि; सौन्दर्यवे रूपवादन्तॆ निन्न बल वक्षदल्लि वासिसुत्तिरुव श्रीदेवियू चिरकाल निन्नॊडनॆ वासिसलि; सौन्दर्य तुम्बि निन्न बलगैयल्लि प्रज्वलिसुत्तिरुव मत्तु ऎदुराळिगळन्नु सुट्टुबिडुव चक्रायुधवू चिरकालविरलि; युद्धगळल्लि सैन्यगळ नडुवॆ नुग्गि शत्रु हृदयभेदकवागि मॊळगुव आ पाञ्चजन्यवू चिरकालविरलि.
गरणि-विस्तारः - DP_२ - ०२
हिन्दिन पाशुरदल्लि आऴ्वाररु तावु कण्ड परिवार सहितनाद श्रीमन्नारायणनन्नु भक्तिभरदिन्द हॊगळि हाडिदरु.ई पाशुरदल्लि तमगू परमात्मनिगू इरुव सम्बन्धवेनॆन्दू अदु हेगिरबेकॆन्दू हेळिकॊळ्ळुत्तारॆ. तावादरो दासरु, भगवन्तन नम्र सेवकरु; आ भगवन्त तम्मास्वामि, तम्मॊडॆय; तम्म सेवॆयन्नु पडॆयुववनु. तम्मिब्बर नडुवण ई सेवक-सेव्य सम्बन्ध शाश्वतवागि इरबेकॆन्दु आऴ्वाररु मनमुट्ट हारैसुत्तारॆ. तम्मा स्वामिगॆ चिरकालवू दास्य नडसुत्तिरबेकु. अदु ऎन्दिगू तप्पबारदु ऎम्बुदे अदक्कॆ हिन्नॆलॆ.
आऴ्वाररदु मत्तॊन्दु हिरियाशॆ. तम्मॊडनॆ भगवन्तन सेवॆयल्लि इन्नू अनेकरु सेरिकॊळ्ळबेकु, तम्मन्तॆ अवरू चिरकाल भगवन्तन सन्निधियल्लि सेवॆनडसुत्तिरबेकु, अदक्कॆ च्युति बरलेबारदु ऎम्बुदु आ महदाशॆ. ई निःस्वार्थ मनोभाववन्नु आऴ्वाररु इल्लि व्यक्तपडिसुत्तारॆ.
भगवन्तन अतिशयवाद सौन्दर्यवन्नु हॆच्चिसुवुदक्कॆ श्रीदेवि. देविगॆ स्वामिय वक्षस्थलदल्लि नित्यवास. स्वामिय हृदयवे आकॆ ऎम्बन्तॆ. देहक्कॆ हृदयद कार्य ऎष्टु मुख्यवो, भक्तनिगॆ श्रीदेविय कृपॆ कारुण्यगळु अष्टे अवश्य. आकॆय अनुग्रह मॊदलु आगबेकु. आग, आ मायायि वात्सल्यदिन्द भक्तनाद तन्न कन्दनन्नु तन्न पतिगॆ ऒप्पिसुत्ताळॆ. ई कारणदिन्द, लक्ष्मीदेवियू भगवन्तन हॄदयवासियागि भक्तनन्नु उद्धरिसुवुक्कागि चिरकालविरबेकॆन्दु आऴ्वाररु आशिसुत्तारॆ.
आऴ्वारर कण्मनगळु भगवन्तन दिव्यायुधगळ कडॆगॆ हरियुत्तवॆ. भक्तराद तावु तम्म रक्षणॆय भारवन्नु भगवन्तनिगॆ समर्पिसि बिट्टिरुवुदरिन्द, तम्मन्नु कापाडुवुदु भगवन्तन हॊणॆ. अदक्कागि भगवन्त तन्न बलगैयल्लि सुदर्शन चक्रवन्नु धरिसिद्दानॆ. अवन ऎडगैयल्लि पाञ्चजन्य शङ्खविदॆ. चक्रवादरो तेजोमयवादद्दु. कण्णु कुक्कुवष्टु कान्ति अदरदु. जॊतॆगॆ ऎदुराळियन्नु सुट्टुबिडुवन्थाद्दु. ऒन्दु सल पाञ्चजन्य मॊळगितॆन्दरॆ, शत्रुसैन्य ऎष्टे दॊड्डदागिरलि, ऎष्टे प्रबलवागिरलि, पाञ्चजन्यद ध्वनियिन्द अदर ऎदॆ गडगड नडुगि बिडुत्तदॆ. इन्थ ऎरडु दिव्यायुधगळु भगवन्तन कैयल्लि सिद्धवागि चिरकाल नॆलसिदरॆ, भक्तनिगॆ भयवॆल्लिन्द बन्दीतु?
०३ वाऴाट्पट्टु निन्ऱीरुळ्ळिरेल्
विश्वास-प्रस्तुतिः - DP_३ - ०३
वाऴाट्पट्टुनिऩ्ऱीरुळ्ळीरेल् वन्दुमण्णुम्मणमुम्गॊण्मिऩ्
कूऴाट्पट्टुनिऩ्ऱीर्गळै ऎङ्गळ्गुऴुविऩिल्बुगुदलॊट्टो म्
एऴाट्कालुम्बऴिप्पिलोम्नाङ्गळ् इराक्कदर्वाऴ्इलङ्गै
पाऴाळागप्पडैबॊरुदाऩुक्कुप् पल्लाण्डुगूऱुदमे। ३
मूलम् (विभक्तम्) - DP_३
३ वाऴाट्पट्टु निऩ्ऱीर् उळ्ळीरेल् * वन्दु मण्णुम् मणमुम् कॊण्मिऩ् *
कूऴाट्पट्टु निऩ्ऱीर्गळै * ऎङ्गळ् कुऴुविऩिल् पुगुदलॊट्टोम् **
एऴाट्कालुम् पऴिप्पु इलोम् नाङ्गळ् * इराक्कदर् वाऴ् * इलङ्गै
पाऴाळ् आगप् पडै पॊरुदाऩुक्कुप् * पल्लाण्डु कूऱुदुमे (३)
मूलम् - DP_३ - ०३
वाऴाट्पट्टुनिऩ्ऱीरुळ्ळीरेल् वन्दुमण्णुम्मणमुम्गॊण्मिऩ्
कूऴाट्पट्टुनिऩ्ऱीर्गळै ऎङ्गळ्गुऴुविऩिल्बुगुदलॊट्टो म्
एऴाट्कालुम्बऴिप्पिलोम्नाङ्गळ् इराक्कदर्वाऴ्इलङ्गै
पाऴाळागप्पडैबॊरुदाऩुक्कुप् पल्लाण्डुगूऱुदमे। ३
Info - DP_३
{‘uv_id’: ‘TPL_१_१’, ‘rAga’: ‘Nāṭṭai / नाट्टै’, ’tAla’: ‘Aḍa / अड’, ‘bhAva’: ‘Self’}
अर्थः (UV) - DP_३
कैङ्कर्यम् पण्ण तगुदियुडैयवर्गळाग अडिमैयागि इरुक्क विरुम्बिऩीर्गळाऩाल् उऱ्सवत्तिऱ्कु मण् सुमन्दु मणमुम् सेरुङ्गळ् उणवुक्काग अडिमैगळाग निऱ्कुम् उङ्गळै ऎङ्गळ् कूट्टत्तिल् नुऴैय विड माट्टोम् नाङ्गळोवॆऩिल् एऴु तलैमुऱैगळिलुम् पऴिप्पु इल्लामलिरुप्पवर्गळ् अरक्कर्गळ् वाऴुम् इलङ्गै पाऴ् आगुम्बडि पोर् सॆय्द पॆरुमाऩुक्कु पल्लाण्डु पाडुगिऱोम्
Hart - DP_३
The sun god rides on a chariot
yoked to seven horses and goes around the world–
does he only go to the world of the gods and stay there?
That would be like someone wanting to eat meat
who leaves a rabbit and goes after a crow:
प्रतिपदार्थः (UV) - DP_३
वाऴ् आळ् = कैङ्कर्यम् पण्ण; पट्टु = तगुदियुडैयवर्गळाग; निऩ्ऱीर् = अडिमैयागि; उळ्ळीरेल् वन्दु = इरुक्क विरुम्बिऩीर्गळाऩाल्; मण्णुम् मणमुम् = उऱ्सवत्तिऱ्कु मण् सुमन्दु; कॊण्मिऩ् = मणमुम् सेरुङ्गळ्; कूऴाट्पट्टु = उणवुक्काग अडिमैगळाग; निऩ्ऱीर्गळै = निऱ्कुम् उङ्गळै; ऎङ्गळ् कुऴुविऩिल् = ऎङ्गळ् कूट्टत्तिल्; पुगुदलॊट्टोम् = नुऴैय विड माट्टोम्; नाङ्गळ् = नाङ्गळोवॆऩिल्; एऴु आळ् कालुम् = एऴु तलैमुऱैगळिलुम्; पऴिप्पु इलोम् = पऴिप्पु इल्लामलिरुप्पवर्गळ्; इराक्कदर् वाऴ् = अरक्कर्गळ् वाऴुम्; इलङ्गै = इलङ्गै; पाऴ् आळ् आग = पाऴ् आगुम्बडि; पडै पॊरुदाऩुक्कु = पोर् सॆय्द पॆरुमाऩुक्कु; पल्लाण्डु कूऱुदुमे = पल्लाण्डु पाडुगिऱोम्
गरणि-प्रतिपदार्थः - DP_३ - ०३
वाऴ्= बाळुवदक्कॆ, आट्पट्टु= आळागिरलु, निन्ऱे= दृढवागि निल्ललु, उळ्ळीर् एल्= मनस्सुळ्ळवरादरॆ, वन्दु= बन्दु, मणुम् कॊण्मिन्= (भगवन्तन मङ्गळ उत्सवगळन्नु प्रारम्भिसुवाग अङ्कुरार्पण माडलु बेकागुव) हुत्तद मण्णन्नु तन्नि, मणमुम् कॊण्मिन्= अदक्कॆ तल्ल मनस्सन्नू (आशॆ, अभिमानगळन्नू)तन्नि, कूऴ्= कूळिगागिये, आट्पट्टु= आळागिरलु, निन्ऱेर् गळै= निन्तिरुववरन्नु, ऎङ्गळ्=नम्म, कुऴुविनिल्= कूटदल्लि, पुगुदल्= सेरुवुदन्नु, ऒट्टोम्= ऒप्पॆवु, नाङ्गळ्=नावु, एऴ्=एळु, आट्कालुं= तलॆमारुगळ कालवू, पऴिप्पु=(याव विधवाद)पापवू(दोषवू), इलोमॆ= इल्लदवरु, इराक्कदर्= राक्षसरु, वाऴ् =बाळुत्तिद्द, इलङ्गै= लङ्कॆयल्लि, आळ्= वीररॆल्लरू, पाऴ् आह= हाळागुव हागॆ, पडै= सैन्यदॊडनॆ, पॊरुदानुक्कु=युद्धमाडिद स्वामिगॆ, पल्लाण्डु= चिरायुअवन्नु (श्रीरक्षॆयन्नु)म् कूऱुदुमे= हेळोणवे(हेळुववरल्लवे).
गरणि-गद्यानुवादः - DP_३ - ०३
बाळिगागि दुडियुत्ता दृढवागि निल्ललु मनस्सुळ्ळवादरॆ बन्दु भगवन्तन मङ्गळ उत्सवगळिगॆ अङ्कुरार्पण माडुवुदक्कॆ हुत्तद तन्नि. अदक्कॆ तक्क मनसन्नू आशॆ अभिमानगळन्नू-तन्नि. कूळिगागिये आळागिरलु निन्तिरुववरन्नु नम्म कूटदल्लि सेरुवुदक्कॆ ऒप्पॆवु. नावु एळु तलॆ मारुगळिन्दलू पापविल्लदवरु. अल्लदॆ, राक्षसरु वासमाडुत्तिद्द लङ्कॆयल्लि वीररॆल्लरू हाळागुव हागॆ सैन्यदॊडनॆ कूडि युद्धमाडिद भगवन्तनिगॆ मङ्गळवन्नु कोरुववरु नावु. आऴ्वाररु लोकद जनरन्नु ऎरडु बगॆयागि विङ्गडिसिद्दारॆ. बाळुगळिसुववरु, मत्तु कूळु गळिसुववरु. बदुकुवुदु एतक्कागि? बाळिगागिये, कूळिगागिये? ई विषयवन्नु आऴ्वाररु इल्लि चॆन्नागि तिळियहेळिद्दारॆ.
गरणि-विस्तारः - DP_३ - ०३
बदुकि बाळन्नु सार्थकगॊळिसिकॊळ्ळुववरु पारमार्थिकरु. कूळिगागि ऊळिग नडसुत्त इरुववरु लौकिकरु. बाळन्नु उत्तमवागि नडसुववरु शाश्वतवाद भगवत्सान्निध्यवन्नू भगवद्दास्यवन्नू पडॆयतक्कवरु. ई जन्मदल्लू अवरु भगवन्तनिगागि नडसुव मङ्गळकार्यगळल्लि आसक्तियिन्द भागवहिसुत्तारॆ. अदरल्लि अभिमान तोरुत्तारॆ. भगवत्कैङ्कर्यगळन्नु माडुवुदर मूलक तम्म जीवनवन्नु सार्थक माडिकॊळ्ळुत्तारॆ.
कूळिगॆ आळागि दुडियुववरु कीळुमट्टद जन. अवरिगॆ मनःपरिपाक कडमॆ. हिन्दिन जन्मगळिन्दलू अवरु ऒळ्ळॆय संस्कारवन्नु तन्दवरल्ल. आद्दरिन्द, अवरिगॆ मेल्मॆ हॊन्दुवुदरल्लि मनस्सिरुवुदिल्ल. तात्कालिकवाद, अल्पवाद , लोकसुखादिगळल्लि अवरु मग्नरागिरुत्तारॆ. अन्थवरन्नु भगवत्कार्यगळल्लि सेरिसिकॊण्डु उपयोगवेनु? आद्दरिन्दले, आऴ्वाररिगॆ अवरन्नु तम्म कूटदल्लि सेरिसिकॊळ्ळलु इष्टविल्ल. हीगॆ हेळिदरू अवर अभिप्रायदल्लि, कॆळमट्टद लौकिकरादरू सह अवरु मनस्सु माडिदरॆ भगवत्कैङ्कर्यदल्लि आसक्तिवहिसि तम्म कूटदल्लि कलॆतुकॊळ्ळबेकॆम्बुदे.
ऎन्थ पामरनिगादरू, ऎष्टु कॆळमट्टदवनिगादरू देवालयगळल्लि अर्चारूपनाद भगवन्तनिगॆ नडसुव मङ्गळ महोत्सवगळिन्द मनस्सु विकासगॊळ्ळदॆ इरुवुदिल्ल. ई कारणदिन्द आऴ्वाररु तन्न सुत्तलिन जनरन्नु भगवन्तन रथोत्सवादि मङ्गळकार्यगळल्लि भागवहिसुवन्तॆ आदरदिन्द करॆयुत्तारॆ. आ मङ्गळकार्यगळु अङ्कुरार्पणदिन्द मॊदलागुत्तवॆ. आऴ्वाररु सङ्गडिगरन्नु अदक्कॆ बेकागुव हुत्तद मण्णन्नु तरलु आसक्तियिन्द बन्नि नम्म कूटदल्लि सेरिकॊळ्ळि ऎन्नुत्तारॆ.
तम्म कूटदवरु ऎष्टु पवित्ररु ऎम्बुदन्नु आऴ्वाररु व्यक्तपडिसुत्तारॆ. तम्म हिन्दिन आरु तलॆमारुगळिन्दलू पारमार्थिक मनः परिपाकवन्नु पडॆदु बन्दवरु तावु. हिन्दिन तलॆमारुगळ संस्कार बलदिन्द तम्म ईगिन एळनॆय तलॆमारु हॆच्चु परिशुद्धवादद्दु. ई जीवनदल्लि पापरहितवाद भक्तिजीवन चॆन्नागि नडॆयुत्तिदॆ. अदक्कॆ मनस्सु ऒग्गिदॆ. इल्लिन्द मुन्दिन जन्मविल्लवादीतु. इडे कडॆय जन्मवादीतु. भगवत्कटाक्षवॊन्दिद्दरॆ इदु ऒदगि बरबरुवुदु निश्चय. आग भगवन्तन दिव्यसान्निध्यवू पादसेवॆयू नित्यवागि दॊरॆते दॊरॆयुवुदु.
इल्लि “एऴाट्कालुं”-ऎम्ब प्रयोगविदॆ. अदक्कॆ बेरॆ हलवु रीतियल्लि विवरणॆ कॊट्टिद्दारॆ. ऒन्दु विवरणॆयल्लि- हिन्दिन तलॆमारुगळु मूरु, ईगिनदु ऒन्दु, मुन्दिनवु मूरु- ऒट्टु एळूतलॆमारुगळु. इन्नॊन्दु विवरणॆयन्तॆ तलॆमारुगळु “मूरेळु” अदरन्तॆ हिन्दिनदु एळुतलॆमारुगळु. मुन्दिनवु एळुतलॆमारुगळु मत्तु नडुवणदु एळुतलॆमारुगळु- ऒट्टु इप्पत्तॊन्दु तलॆमारुगळु.इदक्कॆ महाभारतद आधारवन्नु कॊडुत्तारॆ. मूरनॆय विवरणॆयल्लि-हिन्दिनदु हत्तुतलॆमारुगळु. ईगिनदु ऒन्दु, मुन्दिनदु हत्तु- ऒट्टु इप्पत्तॊन्दु तलॆमारुगळु. इदक्कॆ बोधायन धर्मवन्नु आधारवागि माडिद्दारॆ.
आऴ्वाररु, हिन्दॆ रामावतारदल्लि नडॆद घटनॆयन्नु इल्लि नॆनपिगॆ तरुत्तारॆ. श्रीरामचन्द्रनु अवतारपुरुष. आदर्शमानवनागि तन्न बाळ्कॆयल्लि सत्यधर्मगळन्नु ऎत्तिहिडिदु, नडॆदु तोरिसिदनु. अल्लदॆ, अवतारपुरुषन मुख्यकर्तव्यवाद दुष्टशिक्षण मत्तु धर्मरक्षणवन्नु माडिदनु. आग, लङ्कॆयॆल्ल दुष्टराक्षसर बीडागित्तु. श्रीरामचन्द्रनु कपिसैन्यवन्नुकट्टिकॊण्डे लङ्कॆगॆ दाळियिट्टु राक्षसरन्नॆल्ला निर्नामगॊळिसिदनु. “अन्थ स्वामिगॆ मङ्गळवन्नु कोरुववरु नावु” ऎन्दु हॆम्मॆपट्टु आऴ्वाररु नुडियुत्तारॆ. अदे सदभिमान तळॆदिरुव सज्जनरॆल्ल तम्म कूटदल्लि सेरिकॊळ्ळबेकॆम्ब आशयवन्नु अवरु इल्लि व्यक्तपडिसुत्तारॆ.
०४ एडुनिलत्तिलिडुवतन् मुन्नम्
विश्वास-प्रस्तुतिः - DP_४ - ०४
एडुनिलत्तिल्इडुवदऩ्मुऩ्ऩंवन्दु ऎङ्गळ्गुऴाम्बुगुन्दु
कूडुमऩमुडैयीर्गळ् वरम्बॊऴिवन्दुऒल्लैक्कूडुमिऩो
नाडुम्नगरमुम्नऩ्कऱिय नमोनारायणायवॆऩ्ऱु
पाडुमऩमुडैप्पत्तरुळ्ळीर्। वन्दुबल्लाण्डुगूऱुमिऩे। ४
मूलम् (विभक्तम्) - DP_४
४ एडु निलत्तिल् इडुवदऩ् मुऩ्ऩम् वन्दु * ऎङ्गळ् कुऴाम् पुगुन्दु *
कूडु मऩम् उडैयीर्गळ् वरम्बु ऒऴि * वन्दु ऒल्लैक् कूडुमिऩो **
नाडुम् नगरमुम् नऩ्गु अऱिय * नमो नारायणाय ऎऩ्ऱु *
पाडु मऩम् उडैप् पत्तरुळ्ळीर् * वन्दु पल्लाण्डु कूऱुमिऩे (४)
मूलम् - DP_४ - ०४
एडुनिलत्तिल्इडुवदऩ्मुऩ्ऩंवन्दु ऎङ्गळ्गुऴाम्बुगुन्दु
कूडुमऩमुडैयीर्गळ् वरम्बॊऴिवन्दुऒल्लैक्कूडुमिऩो
नाडुम्नगरमुम्नऩ्कऱिय नमोनारायणायवॆऩ्ऱु
पाडुमऩमुडैप्पत्तरुळ्ळीर्। वन्दुबल्लाण्डुगूऱुमिऩे। ४
Info - DP_४
{‘uv_id’: ‘TPL_१_१’, ‘rAga’: ‘Nāṭṭai / नाट्टै’, ’tAla’: ‘Aḍa / अड’, ‘bhAva’: ‘Self’}
अर्थः (UV) - DP_४
मयाऩत्तिल् इन्द उडलै सेर्प्पदऱ्कु मुऩ् वन्दु ऎङ्गळ् कोष्टियिल् सेर्न्दु कूडुवोम् ऎऩ्ऱ मऩम् उडैयवर्गळागिल् वरम्बै विट्टु वन्दु विरैवाग ऎङ्गळ् कोष्टियिल् कूडुङ्गळ् नाट्टिलुळ्ळवर्गळुम् नगरत्तिलुळ्ळवर्गळुम् नऩ्गु अऱियुम्बडि तिरुमन्दिरत्तै अऩुसन्दित्तु पाडक्कूडिय मऩम् उडैय पक्तर्गळागिल् वन्दु मङ्गळासासऩम् पण्णुङ्गळ्
Hart - DP_४
She says,
“O friend with beautiful young breasts,
listen to what happened to me:
I adorned my dark hair and tied it up,
put a band around my beautiful breasts
a mekalai around my waist,
and put kohl on my sharp spear-like eyes:
I was playing ball happily:
प्रतिपदार्थः (UV) - DP_४
एडु निलत्तिल् = मयाऩत्तिल् इन्द उडलै; इडुवदऩ् मुऩ्ऩम् = सेर्प्पदऱ्कु मुऩ्; वन्दु ऎङ्गळ् कुऴाम् = वन्दु ऎङ्गळ् कोष्टियिल्; पुगुन्दु कूडु = सेर्न्दु कूडुवोम्; मऩम् = ऎऩ्ऱ मऩम्; उडैयीर्गळ्! = उडैयवर्गळागिल्; वरम्बु ऒऴि = वरम्बै विट्टु; वन्दु ऒल्लैक् = वन्दु विरैवाग; कूडुमिऩो = ऎङ्गळ् कोष्टियिल् कूडुङ्गळ्; नाडुम् = नाट्टिलुळ्ळवर्गळुम्; नगरमुम् = नगरत्तिलुळ्ळवर्गळुम्; नऩ्गु अऱिय = नऩ्गु अऱियुम्बडि; नमो नारायणाय ऎऩ्ऱु = तिरुमन्दिरत्तै अऩुसन्दित्तु; पाडुम् मऩम् उडैप् = पाडक्कूडिय मऩम् उडैय; पत्तर् उळ्ळीर्! वन्दु = पक्तर्गळागिल् वन्दु; पल्लाण्डु कूऱुमिऩे = मङ्गळासासऩम् पण्णुङ्गळ्
गरणि-प्रतिपदार्थः - DP_४ - ०४
एडु=पापिगळिगॆ तक्कद्दाद, निलत्तिल्= स्थानदल्लि, इडूवदन्= हाकुवुदक्कॆ, मुन्नम्=मुञ्चितवागिये, वन्दु=बन्दु, ऎङ्गळ्= नम्म, कुऴूम्= कूटवन्नु, पुहुन्दु= प्रवेशिसि, कूडुम्= सेरिकॊळ्ळुव (कूडिकॊळ्ळुव), मनम्= मन नॆलॆयन्नु, उडैयीर् हळ् = उळ्ळवरादरॆ, वरम्बु= मार्गवन्नु, ऒऴि= तॊरॆदु, ऒल्लै=बेगनॆ, वन्दु=बन्दु, कूडुमिनो= कूडिकॊळ्ळिरि, नाडुम्= हळ्ळियजनरू, नगरमुम्= पट्टणीगरू, नन्गु= चॆन्नागि, अऱिय= अरितुकॊळ्ळुव हागॆ, नमोनारायणाय= “नमो नारायणाय(नारायणनिगॆ नमस्कार), ऎन्ऱु= ऎन्दु, पाडुम्= हाडलु, मनम्= मनस्सु, उडै= उळ्ळ, पत्तल् उळ्ळीर्= भक्तरु (नीवागि इरुविरादरॆ,)वन्दु=बन्दु, पल्लाण्डु= (भगवन्तनिगॆ) मङ्गळवन्नु, कूऱुमिने= हेळुवरागि.
गरणि-गद्यानुवादः - DP_४ - ०४
पापिगळिगॆ तक्कद्दाद स्थानदल्लि निम्मन्नु तळ्ळि हाकुवुदक्कॆ मुञ्चॆये बन्दु नम्म भक्तर कूटवन्नु प्रवेशिसि, अदरल्लि सेरिकॊळ्ळुव मननॆलॆयुळ्ळवरादरॆ, आ निम्म मरगवन्नु बिट्टु बेगनॆ बन्दु नम्मल्लि कूडिकॊळ्ळिरि. हळ्ळिय जनक्कू पट्टणिगरिगू चॆन्नागि तिळियुव हागॆ “नमो नारायणाय” ऎन्दु हाडुव मनस्सुळ्ळ भक्तरु नीवादरॆ, बन्दु भगवन्तनिगॆ पल्लाण्डु(मङ्गळ)ऎन्दु हाडुववरागि.(4)
गरणि-विस्तारः - DP_४
हिन्दिन पाशुरदल्लि आऴ्वाररु लौकिक जनक्कॆ बॆदरिकॆ हाकि हेळिद्दरु. भक्तर कूटदल्लि अवरन्नु सेरिसिकॊळ्ळुवुदिल्लवॆन्दिद्दरु. आदरॆ, अदु हॊड्डु बॆदरिकॆ मात्रवे. मक्कळन्नु तप्पुदारियिन्द ऒळ्ळॆय दारिगॆ तिरुगिसलु तायि हाकुवन्थ बॆदरिकॆ अदु.
आऴ्वाररिगॆ सामान्यजनरल्लि अनुकम्प बहळ. एकॆन्दरॆ, आ जन लौकिकरु. कूळिगागि ऊळिग नडसुत्ता तम्म जन्मवन्नु व्यर्थवागि हाळुमाडिकॊळ्ळुत्तिरुववरु. अल्लदॆ, अज्ञान वशदिन्द, मेलिन्द मेलॆ पापकार्यगळन्नु माडुत्ता नरकक्कॆ दारि माडिकॊळ्ळुववरु. अवरु नरकदल्लि खचितवागि बीळुववरे. अवर पापराशिगॆ तक्कन्तॆ नरकदल्लि अवरिगॆ स्थळमीसलु. भरिसलारद नरकयातनॆगू अवरु ईडागुवुदु निश्चय. आऴ्वाररिगॆ इदॆल्ल गॊत्तु. अवरदु तप्पुदारियल्ला, नित्यानन्द सुखवन्नु अनुभविसुव सन्मार्गवन्नु अवरु कण्डुकॊळ्ळलिल्लवल्ला, ऎन्दु अवरल्लि आऴ्वाररिगॆ अनुकम्प. आद्दरिन्द ई लौकिकरु कॆट्टुहोगदन्तॆ माडबेकादद्देनु? भक्तर कूटदल्लि अवरु सेरिकॊळ्ळुवन्तॆ अवरन्नु हुरिदुम्बिसुवुदे.
ई लौकिकरु ऎल्लॆडॆयू इद्दारॆ. हळ्ळिगळल्लियू अवरे, नगरगळल्लियू अवरे, हळ्ळिय सामान्यरिगॆ कॆडलु अवकाशगळु कडमॆ. अदक्कॆ तक्कन्तॆ अवर पापकृत्यगळुऒन्दु बगॆयल्लि सीमितगॊण्डवु ऎन्नबहुदु. नगरवासिगळादरो कॆडलु अवकाशगळु लॆक्कविल्लदष्टु. अवक्कॆ तक्कन्तॆ अवर पापकृत्यगळिगू मितियिल्ल. आद्दरिन्द अवरिगॆ लभिसुवुदु बहुकठिणवाद नरकद शिक्षॆगळु ऎन्नबहुदु.
ई पाशुरदल्लि आऴ्वाररु लौकिकरन्नॆल्ला आदरदिन्द करॆयुत्तारॆ. कैमीरि होगुवुदक्कॆ मुञ्चॆये अवरु तम्म हळॆय दारियन्नु बिट्टुबिडलु मनस्सु माडबेकॆन्दू बेगबेग भक्तकूटदल्लि सेरिकॊण्डु बिडबेकॆन्दू वात्सल्यद करॆ कॊडुत्तारॆ.
भक्तकूटदल्लि आ लौकिकरु एनु माडबेकु? तम्मन्नु तावु शुद्धगॊळिसिकॊळ्ळुवुदु मॊदल कॆलस. जॊतॆगॆ हळ्ळिय सामान्यरिगू, नगरद कडुपापिगळिगू अरिवन्नुण्टु माडुवुदु. इवु अवर कर्तव्य ऎन्नुत्तारॆ आऴ्वाररु. अदन्नु माडुवुदु हेगॆ? अदु हीगॆ- अवरॆल्लर मनस्सन्नु मुट्टुवन्तॆयू आकर्षिसुवन्तॆयू “नमो नारायणाय” ऎन्दु चॆन्नागि हाडबेकु. आग एनागुत्तदॆ? लौकिकर मनस्सिनल्लि हृदयङ्गमवागि ई मन्त्रनाटिहोगुत्तदॆ. ऒन्दल्ल ऒन्दु दिन अवरिगू बुद्धि बरुत्तदॆ. तावु नडॆयुव दारि सरियल्लद्दु , अदु तप्पुदारि ऎन्दु अरिवागुत्तदॆ. अवरु भक्तवृन्ददॊडनॆ सेरिकॊळ्ळुत्तारॆ. भक्तरॊन्दिगॆ ऒक्कॊरलिनिन्द अवरु आ दिव्य मन्त्रवन्नु हाडुत्तारॆ. अवरु परिशुद्धरागुत्तारॆ. अवरिगू सद्गति बरुत्तदॆ. ऎन्दरॆ अवरू अधोगतियिन्द उद्धारवागुत्तारॆ.
“नमो नारायणाय” ऎम्बदन्नु “तिरुमन्त्र”-श्रेष्ठमन्त्र”- ऎन्नुत्तारॆ. ॐकारदॊन्दिगॆ बॆरॆतु अदु “ॐ नमोनारायणाय” ऎम्ब ऎण्टु अक्षरगळ मन्त्रवागुत्तदॆ. ऎन्दरॆ अदु अष्टाक्षरी मन्त्र. एकाक्षरी,पञ्चाक्षरी, षडक्षरी, द्वादशाक्षरी मुन्ताद महा मन्त्रगळन्तॆयॆ ई अष्टाक्षरी मन्त्रवन्नु गुरुविनिन्द उपदेश पडॆदु अनुसन्धान माडबेकॆम्बुदु नियम. आदरॆ, आऴ्वारर मनस्सु हेगिदॆ कण्डिरा!”अदु ऎल्लरन्नू पानवगॊळिसुवुदु. आसक्तियिन्द, श्रद्धॆयिन्द, बहिरङ्गवागि हाडुव मनस्सु निमगिद्दरॆ साकु, नीवु निजभक्तरागुत्तीरि. आद्दरिन्द, ऎल्लरू अदन्नु हाडि नलियिरि. नित्यानन्द सुखवन्नु नीवु पडॆयुवुदु निश्चय” इदु अवर मनस्सु; इदे अवर आशय. विशिष्टाद्वैत पन्थक्कॆ ई मन्त्र ऒन्दु ऊरुगोलु.
गुरुविनिन्द उपदेश पडॆदु ई तिरुमन्त्रवन्नु रहस्यवागि अनुसन्धान माडुत्ता तावु सद्गति पडॆदु स्वार्थसाधनॆ माडुवुदर बदलागि, श्रीरामानुजरु ऊरिनवरॆल्लरू सद्गति पडॆयलॆम्ब हॆब्बयकॆयिन्द ऊरिन देवालयद गोपुरद तुदियिन्द रहस्यवन्नु घोषिसि बयलु माडिबिट्टरल्लवे? गुरुगळ कडुकोपक्कू तुत्तादरल्लवे? ई निःस्थावर्थ भावनॆयन्नु अवरु ई आऴ्वाररन्नु अनुकरिसि पडॆदिरबहुदल्लवे?
विश्वास-प्रस्तुतिः - DP_५
५. अण्डक्कुलक्कुक्कधिपतियाहि अशुररिराक्कदरै,
इण्डक्कूलत्तौयॆडुत्तुक्कळैन्द इरुडीकेशन्ऱनक्कु
तॊण्डक्कुलत्तु उळ्ळीर् वन्दु तॊऴुदु आयिरनामञ्चॊल्लि
पण्डैक्कुलत्तैतविर्न्दु पल्लाण्डु पल्लायिरत्ताण्डॆन् मिने
मूलम् - DP_५
५. अण्डक्कुलक्कुक्कधिपतियाहि अशुररिराक्कदरै,
इण्डक्कूलत्तौयॆडुत्तुक्कळैन्द इरुडीकेशन्ऱनक्कु
तॊण्डक्कुलत्तु उळ्ळीर् वन्दु तॊऴुदु आयिरनामञ्चॊल्लि
पण्डैक्कुलत्तैतविर्न्दु पल्लाण्डु पल्लायिरत्ताण्डॆन् मिने
गरणि-प्रतिपदार्थः - DP_५ - ०४
अन्दक्कुलत्तुक्कु= अण्डगळ कूटक्कॆ, अधिपति= ऒडॆय , आहि= आगि, अशुरर् इराक्कदरै= असुरर मत्तु राक्षसर, इण्डैक्कूलत्तै=मितिमीरि बॆळॆद कूटगळन्नु, ऎडुत्तु= ऒट्टुगूडिसि, कळैन्द= निर्मूलगॊळिसिद, इरुडीकेशन् तनक्कु= हृषीकेशनाद भगवन्तनिगॆ, तॊण्डक्कुलत्तिल्= दास्य माडुववर कूटदल्लि, उळ्ळीर्= उळ्ळवरे, पण्डै= हळॆय (लोकवस्तुगळन्नु)बेडुव, कुलत्तै=स्वभाववन्नु, तविर्न्दु= बिट्टुकॊट्टु(तॊलगिसिकॊण्डु), वन्दु=(नम्मॊडनॆ)बन्दु, अडि=भगवन्तन पादघळन्नु, तॊऴुदु=सेविसि, आयिरनामम्= भगवन्तन साविर हॆसरुगळन्नू, शॊल्लि= हेळि, पूजिसि, तरुवाय, पल्लाण्डु पल्लायिरत्ताण्डु ऎन् मिने= भगवन्तनिगॆ चिरकालवू मङ्गळ ऎन्दु हेळिरि.
गरणि-गद्यानुवादः - DP_५ - ०४
अन्दगळ कूटक्कॆ ऒडॆयनागि,मितिमीरि बॆळॆद असुरर मत्तु राक्षसर कूटगळन्नु ऒट्टागि निर्मूलनॆगॊळिसिद हृषीकेशनाद भगवन्तनिगॆ दास्यमाडुववर कूटदल्लिरुववरे, निम्म हळॆय बेडुव स्वभाववन्नु तॊलगिसिकॊण्डु नम्मॊडनॆ बन्दु भगवन्तन पादगळन्नु सेविसि, सहस्रनामगळिन्द भजिसि भगवन्तनिगॆ चिरकाल मङ्गळवॆन्निरि.(5)
गरणि-विस्तारः - DP_५ - ०४
भगवन्तनन्नु “अखिलाण्डकोटि ब्रह्माण्ड नायक” ऎन्नुत्तारॆ.
ब्रह्माण्डदल्लिरुव चराचर वस्तुगळन्नॆल्लवन्नू भगवन्त ब्रह्मन रूपगॊण्डु सृष्टिसुत्तानॆ. अवुगळ ऒन्दॊन्दरल्लू अन्तर्यामियागि इद्दुकॊण्डु ऎल्लक्कू रक्षकनागि इरुत्तानॆ. कडॆयल्लि प्रळयकालदल्लि अवुगळन्नु लयगॊळिसि, सूक्ष्मरूपदल्लि अवॆल्लवन्नु तन्न उदरदल्लि इट्टुकॊण्डु मुन्दॆ सृष्टिगॆ कारणनागुत्तानॆ. हीगॆ, सृष्टिय वस्तुगळल्लॆल्ला अवनिद्दरू सह सृष्टिगॆ अतीतनागि,शाश्वतनागि इरुत्तानॆ. आद्दरिन्द, ब्रह्माण्डक्कॆ अधिपति अवनु-ब्रह्माण्ड नायक.
सृष्टिय आदियल्लि कश्यप प्रजापतिगॆ दिति, अदिति ऎम्ब इब्बरु हॆण्डिरु. अदितिय मक्कळु देवतॆगळु. दितिय मक्कळु दैत्यरु-असुररु. असुररू सुररू(देवतॆगळु) दायादिगळु. असुररु देवतॆगळ कडु शत्रुगळु. उत्तम वंशदवरादरू अवरिगॆ आशॆ, असूयॆ, क्रोधगळु हेळतीरदष्टु. अमृत मथनद कालदिन्दलू तमगॆ पक्षपात नडॆयितॆन्दु असुररिगॆ देवतॆगळ मेलॆयू भगवन्तन मेलॆयू आक्रोश. असुररु बहळ बलराशिगळु. हेगादरू सेडु तीइसिकॊळ्ळबेकॆन्दु देवतॆगळिगॆ किरुकुळ कॊडुवुदरल्लू, देवेन्द्रनन्नु पदच्युतिगॊळिसि कष्टक्कॆ ईडु माडुवुदरल्लियू अवरु निस्सीमरु. हागॆ माडुवुदे अवरिगॆ आनन्द. ई कारणदिन्द अवरु देवतॆगळॊडनॆ पदेपदे युद्ध माडुत्तले इद्दरु. ऒन्दॊन्दु सल देवतॆगळिगॆ कष्टबन्दागलू देवतॆगळ नॆरविगॆ बन्दु, भगवन्त दुष्टप्रवृत्तिय असुररन्नु सोलिसि, ओडिसि, निर्मूलगॊळिसि देवतॆगळु सुखदिन्द स्वर्गवास माडुवन्तॆ करुणिसिदनु.
राक्षसरु ऐश्वर्यार्थिगळु.परमलोभिगळु. ई कारणदिन्द ऐश्वर्यविरुव कडॆगळल्लॆल्ला अवर कोटलॆ किरुकुळगळु हॆच्चु. ऐश्वर्यवन्नु कसिदुकॊण्डु होगुवुदु मत्तु अदन्नु भद्रवागि शेखरिसि इडुवुदु अवर कॆलस. हीगॆ, राक्षसरू दुष्टरे. इवरन्नु निर्मूलगॊळिसिद्दु भगवन्त.
भगवन्तनिगॆ हृषीकेश ऎम्ब हॆसरिदॆ. अवनु हृषीकेशक्कॆ ईश. हृषीक ऎन्दरॆ इन्द्रियगळु. अदक्कॆ ईश अथवा ऒडॆय अवनु.मनुष्यन ऎल्ल कर्मगळिगू इन्द्रियगळु मत्तु मनस्सु कारण. इन्द्रियगळिगॆ आळादरॆ मनस्सु कॆडुत्तदॆ. अदरिन्द मनुष्यनु पापकर्मगळल्लि तॊडगुत्तानॆ. इन्द्रियगळिगॆ ऒडॆयनागिरुव भगवन्तन कैङ्कर्यगळन्नु मनुष्य नडसुत्ता बरुवुदरिन्द, अवनिगू इन्द्रियगळ मेलॆ ऒडॆतन क्रमक्रमवागि उण्टागुत्तदॆ. लोकवस्तुगळ मत्तु लोकसुखद कडॆगॆ गमन हरिसिदष्टू मनुष्य लौकिकनागुत्तानॆ. अदक्कॆ बदलागि, परमात्मनत्त अदन्नु हरियगॊट्टष्टू परमात्मन अनुग्रहक्कॆ भागियागुत्तानॆ. आद्दरिन्द, मनुष्य हृषीकेशनिगॆ पूर्तियागि शरणागबेकॆम्बुदर अर्थ इदे.
बेडुवुदु मनुष्यन स्वभाव. अवन बेडिकॆयॆल्लवू तन्न कष्तदुःखगळ निवारणॆयागबेकॆन्दु, तनगॆ सम्पत्तु हॆच्चबेकु, सुखसन्तोषगळु हॆच्चबेकॆन्दू आगिरुत्तदॆ. ऎन्दरॆ, मानवन बेडिकॆगळु अवन स्वार्थक्कागि, मत्तु क्षणिकवाद सुखानुभवक्कागि. कॆळमट्टद पुरुषार्थ साधनॆगागि. ई स्वभाववन्नु आऴ्वाररु “हळॆयस्वभाव” ऎन्नुत्तारॆ. भगवन्तन अनुग्रहक्कॆ पात्ररागबेकॆन्दु बयसुववरु अवर ई हळॆय स्वभाववन्नु तॊलगिसिबिडबेकु. स्वार्थक्कागि बेडुव हळॆय चाळियन्नु भगवन्तन सेवॆ माडुवल्लि स्वभावक्कॆ मार्पडिसिकॊन्दरॆ, अवरु भगवन्तन पादसेवॆगॆ अर्हरागुत्तारॆ. आग अवरु भक्तकूटदल्लि कलॆतुकॊळ्ळबहुदु. भगवन्तनन्नु अवन साविर नामगळिन्द भजिसबहुदु. भजनॆ, नाम सङ्कीर्तनॆ माडुत्तमाडुत्त इरुवुदे भगवन्तनिगॆ कोरुव मङ्गळवॆन्निसुत्तदॆ.
०६ ऎन्दै तन्दै
विश्वास-प्रस्तुतिः - DP_६ - ०५
ऎन्दैदन्दैदन्दैदन्दैदम्मूत्तप्पऩ् एऴ्बडिगाल्दॊडङ्गि
वन्दुवऴिवऴिआट्चॆय्गिऩ्ऱोम् तिरुवोणत्तिरुविऴविल्
अन्दियम्बोदिलरियुरुवागि अरियैयऴित्तवऩै
पन्दऩैदीरप्पल्लाण्डु पल्लायिरत्ताण्डॆऩ्ऱुबाडुदमे। ६।
मूलम् (विभक्तम्) - DP_६
६ ऎन्दै तन्दै तन्दै तन्दै तम् मूत्तप्पऩ् * एऴ्बडिगाल् तॊडङ्गि *
वन्दु वऴिवऴि आट्चॆय्गिऩ्ऱोम् ** तिरु वोणत् तिरुविऴविल्
अन्दियम् पोदिल् अरि उरु आगि * अरियै अऴित्तवऩै *
पन्दऩै तीरप् पल्लाण्डु * पल्लायिरत्ताण्डु ऎऩ्ऱु पाडुदुमे (६)
मूलम् - DP_६ - ०५
ऎन्दैदन्दैदन्दैदन्दैदम्मूत्तप्पऩ् एऴ्बडिगाल्दॊडङ्गि
वन्दुवऴिवऴिआट्चॆय्गिऩ्ऱोम् तिरुवोणत्तिरुविऴविल्
अन्दियम्बोदिलरियुरुवागि अरियैयऴित्तवऩै
पन्दऩैदीरप्पल्लाण्डु पल्लायिरत्ताण्डॆऩ्ऱुबाडुदमे। ६।
Info - DP_६
{‘uv_id’: ‘TPL_१_१’, ‘rAga’: ‘Nāṭṭai / नाट्टै’, ’tAla’: ‘Aḍa / अड’, ‘bhAva’: ‘Self’}
अर्थः (UV) - DP_६
नाऩुम् ऎऩ् तगप्पऩुम् अवऩ् तगप्पऩुम् अवऩ् तगप्पऩुम् अवऩुडैय तगप्पऩुम् अवऩ् तगप्पऩुम् पाट्टऩुमागिय एऴु तलैमुऱै तॊडङ्गि वन्दु मुऱै मुऱैयाग कैङ्गरियम् सॆय्गिऱोम् तिरुवोणम् ऎऩ्गिऱ तिरुनाळिले अन्दि वेळैयिल् नरसिम्ममूर्त्तियागत् तोऩ्ऱि सत्रुवाऩ इरणियऩै अऴित्तवऩै आयासम् तीरुम्बडि पलगालम् पल आयिरम् आण्डुगळ् मङ्गळासासऩम् सॆय्वोम्
Hart - DP_६
“My friends, my brothers and others came to me and told me,
‘Come, let us go and see him,’
and I went with them: It was my fate:
Suddenly my body grew pale
and the bangles on my hands became loose
and fell and I couldn’t find them:
Whatever others said to me,
I didn’t listen to them:
प्रतिपदार्थः (UV) - DP_६
ऎन्दै = नाऩुम् ऎऩ् तगप्पऩुम्; तन्दै = अवऩ् तगप्पऩुम्; तन्दै तन्दै = अवऩ् तगप्पऩुम् अवऩुडैय तगप्पऩुम्; तम् मूत्तप्पऩ् = अवऩ् तगप्पऩुम् पाट्टऩुमागिय; एऴ्बडिगाल् तॊडङ्गि = एऴु तलैमुऱै तॊडङ्गि; वन्दु वऴिवऴि = वन्दु मुऱै मुऱैयाग; आट्चॆय्गिऩ्ऱोम् = कैङ्गरियम् सॆय्गिऱोम्; तिरुवोण = तिरुवोणम् ऎऩ्गिऱ; तिरुविऴविल् = तिरुनाळिले; अन्दियम् पोदिल् = अन्दि वेळैयिल्; अरियुरु आगि = नरसिम्ममूर्त्तियागत् तोऩ्ऱि; अरियै = सत्रुवाऩ इरणियऩै; अऴित्तवऩै = अऴित्तवऩै; पन्दऩै तीर = आयासम् तीरुम्बडि; पल्लाण्डु = पलगालम्; पल्लायिरत्तुआण्डु ऎऩ्ऱु = पल आयिरम् आण्डुगळ्; पाडुदुमे = मङ्गळासासऩम् सॆय्वोम्
गरणि-प्रतिपदार्थः - DP_६ - ०५
ऎन्दै= नन्न तन्दॆ, तन्दै= नन्न तन्दॆय तन्दॆयू, तन्दै= अवर तन्दॆयू, तन्दै= अवर तन्दॆयू, तम्मूत्तप्पन्= अवर तन्दॆय तातनू-हीगॆ एऴ्= एळु, पडिकाल्= तलॆमारुगळ कालदिन्द, वऴिवऴु= परम्परॆयागि, क्रमतप्पदन्तॆ, वन्दु=बन्दु, आट् चॆय् किन्ऱोम्= सेवॆ माडुत्तिद्देवॆ, तिरु=पवित्रवाद, ओणम्= श्रवण नक्षत्रदल्लि, तिरु=श्रेष्ठवाद, विऴिविल्= दिनदन्दु, अम्= सुन्दरवाद, अन्दि= मुच्चञ्जॆय, अरि= हरिय(ऎन्दरॆ, नरहरिय), उरु=रूप, आहि=आगि, अरियै= शत्रुवन्नु, अऴित्तवनै= नाशमाडिद परमात्मन, पन्दनै= आयासवु, तीर=तीरुवन्तॆ, पल्लाण्डु पल्लायिरत्ताण्डु= चिरकाल मङ्गळ, ऎन्ऱु= ऎन्दु, पाडुदुमे= हाडोण.
गरणि-गद्यानुवादः - DP_६ - ०५
नन्न तन्दॆयू, तातनू, मुत्तातनू, अवर तन्दॆयू, तातनू-हीगॆ एळु तलॆमारुगळिन्द परम्परॆयागि क्रमतप्पदन्तॆ बन्दु भगवन्तन सेवॆ माडुत्तिद्देवॆ. पवित्रवाद श्रवणनक्षत्रद श्रेष्ठदिनद सुन्दरवाद मुच्चञ्जॆय समयदल्लि नरहरि रूप तळॆदु शत्रुसंहार माडिद परमात्मन आयास तीरुवन्तॆ अवनिगॆ चिरकाल मङ्गळवॆन्दु हाडोण. (6)
गरणि-विस्तारः - DP_६ - ०५
वाऴूट्पट्टु-ऎम्ब मूरनॆय पाशुरदल्लि एळु तलॆमारुगळ विषय बन्दिदॆ. अदर विवरणॆयल्लि कण्डुबन्दिद्द सन्देह उल्लि निवृत्तियागिदॆ. हिन्दिन आरु तलॆमारुगळु मत्तु ईग बाळुत्तिरुव ऒन्दु तलॆमारु-ऒट्टु एळुतलॆमारुगळागुत्तवॆ. परम्परॆयागि, क्रमतप्पदन्तॆ नडॆसिकॊण्डु बन्द याव पद्धतियागल्लि, याव कर्मवे आगलि, अदु बेरूरि निल्लुत्तदॆ. अदन्नु मार्पडिसलु आगुवुदिल्ल. तलॆमारुगळ अभ्यास बलदिन्द अदु “संस्कार”वागि बिडुत्तदॆ. ई “संस्कार” रक्तगतवागि उळियुत्तदॆ. उदाहरणॆगॆ- एकादशी व्रतवन्नु नडसुववरल्लि कॆलवरु व्रत नियमगळन्नु कट्टुनिट्टागि पालिसुत्तारॆ. एकादशिय दिन शुद्ध उपवास माडुत्तारॆ. भगवन्तनन्नु मनसार पूजिसि, अनन्तर तॆगॆदुकॊळ्ळुव “तीर्थ”वॊन्दन्नु बिट्टरॆ, बेरॆ एनन्नू अवरु आ दिनवॆल्ला उण्णुवुदू इल्ल, कुडियुवुदू इल्ल. पूजॆ मॊदलाद पारमार्थिक विषयगळल्ले अवरु मनस्सिट्टिरुत्तारॆ. रात्रि जागरणॆ नडसुत्तारॆ. रात्रियॆल्ला भजनॆ, हरिकथॆ मुन्तादुवुगळिन्द काल कळॆयुत्तारॆ. मरुदिन, ऎन्दरॆ द्वादशिय दिन बॆळग्गॆ ऎद्दु पूजादिगळन्नु यथावत्तागि नडसि अनन्तर पारणॆ माडुत्तारॆ. अन्दिन ऊटदल्लियू कट्टुपाडु पालिसुत्तारॆ. सारिगॆ हुळि इल्ल. अगसॆसॊप्पिन पल्य मत्तु नॆल्लिचॆट्टिन चट्नि. अन्दु हगलु निद्दॆ माडुवुदिल्ल.ई ऎल्ल नियमगळन्नू चाचू तप्पदन्तॆ पालिसुत्तारॆ. इन्नॊन्दु उदाहरणॆ कॊडबहुदु- शिवरात्रिय दिनपूर्ति उपवासविद्दु रात्रियॆल्लवू जावजावक्कू नडसबेकाद स्नान पूजादिगळन्नु विधिवत्तागि माडि मारनॆय दिन पारणॆ नडसुत्तारॆ. अभ्यास बलदिन्द पडॆद संस्कारबॆम्बुदु इदु. हागॆये, भगवन्तनिगॆ कैङ्कर्यगळन्नु अभ्यास बलदिन्द नडसुत्ता बन्दरॆ, अदु योगवागि परिणमिसुत्तदॆ. आद्दरिन्दले, आऴ्वाररु एळुतलॆमारुगळ संस्कारक्कॆ अष्टु प्रामुख्यतॆ कॊट्टिरुवुदु. भगवन्त अवतरिसिद नक्षत्रवन्नु “विष्णुनक्षत्र” ऎन्नुत्तारॆ. अदु श्रवण आगबहुदु; रोहिणो आगबहुदु अथवा बेरॆ यावुदे नक्षत्र आगबहुदु. श्रवण नक्षत्रवल्लदिद्दरू अदु श्रवणद अंश नक्षत्रवॆन्निसिकॊळ्ळुत्तदॆ. अवतारद नक्षत्रवन्नु हेळदॆ इद्दागलू, अदन्नु श्रवण- तिरुवोणं ऎन्दु विवरिसुवुदु वाडिकॆ.
अवतारगळल्लि कॆलवक्कॆ नक्षत्रद प्रामुख्यतॆ इदॆ. मत्तॆ कॆलवक्कॆ दिनद प्रामुख्यतॆ बरुत्तदॆ. इन्नू कॆलवक्कॆ दिनवू मुख्य, नक्षत्रवू मुख्य, उदाहरणॆगॆ- रामावतार आदद्दु चैत्रशुद्ध नवमि, पुनर्वसु नक्षत्रदल्लि. आदतॆ अदन्नु “रामनवमि” ऎन्नुत्तारॆ. इल्लि नवमि तिथिये मुख्यवायितु. कृष्णावतार आदद्दु श्रावण बहुळ अष्टमि, रोहिणी नक्षत्रदल्लि. अदन्नु “कृष्णाष्टमि” ऎन्दु अष्टमियन्नु प्रधानवागि माडीद्दारॆ. रोहिणि नक्षत्रवे मुख्य ऎन्नुववरू इद्दारॆ. “कृष्णजयन्ति” ऎम्ब हॆसरिनल्लि नडसुववरिगॆ अष्टमियू, रोहिणियू ऎरडू मुख्य. हागॆये नरसिंहावतार आदद्दु वैशाख शुद्ध त्रयोदशि. इल्लि नक्षत्रक्कॆ प्रामुख्यतॆ कॊट्टिल्ल. दिनक्के प्रामुख्य. दिन, नक्षत्रगळल्लदॆ, अवतार कालवू मुख्य ऎन्नुत्तारॆ. रामावतार सुमारु नडुहगलु; कृष्णावतार सुमारु कडुरात्रि; नरसिंहावतार मूरू मुच्चञ्जॆ.
असुरनाद हिरण्यकशिपु लोककण्टकनागि मूरुलोकगळन्नू पीडिसुत्तिद्द. अवनिगॆ प्रह्लादनॆम्ब सुपुत्र जनिसिद. अवनु चिक्कन्दिनिन्दलू हरिय अनन्य भक्त. हिरण्यकशिपुवादरो हरिय परम शत्रु. तन्न मग तनगॆ कडुशत्रुवाद हरियन्नु स्मरिसदन्तॆ माडबेकॆम्ब उद्देशदिन्द नडसिद उपायगळॆल्ल व्यर्थवादवु. अवनन्नु कॊल्लिसलु माडिद प्रयत्नगळू व्यर्थवादवु. अवनन्नु ऎल्ल विधद चित्रहिंसॆगू ऒळगु माडिद. यावुदू कैगूडदॆ, कडॆगॆ अवनन्नु तन्नॆदुरिगॆ करॆसिकॊण्ड. “ऎल्लि निन्न आ हरि? इल्लि इद्दरॆ हॊरक्कॆ बरलि”-ऎन्दु कोपदिन्द कम्बवन्नु कालिनिन्द ऒदॆद कूदले आ उक्किन कम्ब बिरियितु. तलॆयिन्द कुत्तिगॆयवरॆगॆ सिंहवागियू, कुत्तिगॆयिन्द कॆळक्कॆ नरनागियू नरसिंहावतारवायितु. ई विचित्र रूपक्कॆ कारन हिरण्यकशिपु पडॆदिद्द विचित्र वरवे. “तनगॆ हगलु आगलि, रात्रि आगलि, नॆलद मेलागलि, नीरिनल्लागलि, आकाशदल्लागलि, सावु कूडदु. मनुष्यनिन्दागलि, देवतॆयिन्दागलि, मृगदिन्दागलि मरणकूडदु, आय्दुधदिन्द सावु कूडदु…….” इत्यादियागि तनगॆ सावु बरुवुदे असाध्यवागुवन्तॆ वरदिन्द तन्नन्नु भद्रमाडिकॊण्डिद्द. आद्दरिन्दले नरमृगरूपद अवतारवायितु. मुच्चञ्जॆयल्लि हॊसलिन मेलॆ उगुरुगळिन्द अवन हॊट्टॆ बगॆदु करुळन्नु कित्तु अवनन्नु कॊल्ललायितु. हागॆ नडॆदद्दु उग्रनारसिंहनिन्द. मत्तॆ अवनु प्रसन्न नरसिंहनागिद्दु लक्ष्मीदेवि मत्तु प्रह्लादर प्रार्थनॆयन्तॆ.
ई दुष्ट असुरन निग्रहदल्लि भगवन्त बहळ आयासगॊण्डिरुवनॆन्दू, अदु तीरुववरॆगॆ, तीरुव हागॆ भक्तरॆल्लरू ऒट्टागि कलॆतु भगवन्तनिगॆ मङ्गळ हाडबेकॆन्दू आऴ्वारर आशय. प्रियवाद विषयवन्नु गानरूपदल्लि हितवागि हाडीदरॆ आयास नीगुवुदु निश्चय. भजनॆ, कीर्तनॆगळिगॆ इरुव श्रेष्ठतॆ इदु. आऴ्वाररु तावे स्वतः कष्टवन्नु अनुभविसिद्दिद्दरॆ हेगो हागॆ भगवन्तन कष्टदल्लि, आयासदल्लि मरुकगॊळ्ळुत्तारॆ. अवर हृदय ऎष्टु मृदु!
उरु ऎम्बुदु उरुवम् मत्तु उरुवु ऎम्बुदर ह्रस्वरूप-काव्यक्कागि माडिकॊण्डिरुवुदु.
०७
विश्वास-प्रस्तुतिः - DP_७
तीयिऱ्पॊलिगिऩ्ऱसॆञ्जुडराऴि तिगऴ्दिरुच्चक्करत्तिऩ्
कोयिऱ्पॊऱियालेऒऱ्ऱुण्डुनिऩ्ऱु कुडिगुडिआट्चॆय्गिऩ्ऱोम्
मायप्पॊरुबडैवाणऩै आयिरन्दोळुम्बॊऴिगुरुदि
पाय सुऴऱ्ऱियआऴिवल्लाऩुक्कुप् पल्लाण्डुगूऱुदुमे। ७।
मूलम् (विभक्तम्) - DP_७
७ तीयिल् पॊलिगिऩ्ऱ सॆञ्जुडर् आऴि * तिगऴ् तिरुच्चक्करत्तिऩ् *
कोयिल् पॊऱियाले ऒऱ्ऱुण्डु निऩ्ऱु * कुडिगुडि आट्चॆय्गिऩ्ऱोम् **
मायप् पॊरुबडै वाणऩै * आयिरन् दोळुम् पॊऴि गुरुदि
पाय * सुऴऱ्ऱिय आऴि वल्लाऩुक्कुप् * पल्लाण्डु कूऱुदुमे (७)
मूलम् - DP_७
तीयिऱ्पॊलिगिऩ्ऱसॆञ्जुडराऴि तिगऴ्दिरुच्चक्करत्तिऩ्
कोयिऱ्पॊऱियालेऒऱ्ऱुण्डुनिऩ्ऱु कुडिगुडिआट्चॆय्गिऩ्ऱोम्
मायप्पॊरुबडैवाणऩै आयिरन्दोळुम्बॊऴिगुरुदि
पाय सुऴऱ्ऱियआऴिवल्लाऩुक्कुप् पल्लाण्डुगूऱुदुमे। ७।
Info - DP_७
{‘uv_id’: ‘TPL_१_१’, ‘rAga’: ‘Nāṭṭai / नाट्टै’, ’tAla’: ‘Aḍa / अड’, ‘bhAva’: ‘Self’}
अर्थः (UV) - DP_७
अक्ऩि सूरियऩ् आगियवैगळैक्काट्टिलुम् पॊलिवुडैय सिवन्द ऒळियुडैय वट्टमाग पिरगासिक्किऩ्ऱ तिरुच्चक्करत्तिऩ् इरुप्पिडत्तिऩ् सिऩ्ऩत्ताले अडैयाळम् सॆय्यप्पट्टवराय् इरुन्दु तलैमुऱै तलैमुऱैयाग पिराऩुक्कु कैङ्गरियम् सॆय्दु वरुगिऱोम् वञ्जऩैयाग पोरिडुम् सेऩैयैयुडैय पाणासुरऩै आयिरम् तोळ्गळिलिरुन्दुम् वॆळिक्किळम्बुगिऱ रत्तमाऩदु वॆळ्ळमागप् पाय्न्दोडुम्बडियाग सुऴऱ्ऱिय सक्करत्तै एन्दि निऱ्पवऩुक्कु मङ्गळासासऩम् सॆय्वोम्
Hart - DP_७
“I was confused,
and became weak and pale:
My loving mother
with a voice as sweet as a parrot’s,
seeing me suffering, was concerned
and put vibhuti on my forehead to protect me:
प्रतिपदार्थः (UV) - DP_७
तीयिल् = अक्ऩि सूरियऩ् आगियवैगळैक्काट्टिलुम्; पॊलिगिऩ्ऱ = पॊलिवुडैय; सॆञ्जुडर् आऴि = सिवन्द ऒळियुडैय वट्टमाग; तिगऴ् = पिरगासिक्किऩ्ऱ; तिरुच् चक्करत्तिऩ् = तिरुच्चक्करत्तिऩ्; कोयिऱ् पॊऱियाले = इरुप्पिडत्तिऩ् सिऩ्ऩत्ताले; ऒऱ्ऱुण्डु = अडैयाळम् सॆय्यप्पट्टवराय्; निऩ्ऱु = इरुन्दु; कुडिगुडि = तलैमुऱै तलैमुऱैयाग; आळ् = पिराऩुक्कु कैङ्गरियम्; सॆय्गिऩ्ऱोम् = सॆय्दु वरुगिऱोम्; मायप् = वञ्जऩैयाग पोरिडुम्; पॊरुबडै = सेऩैयैयुडैय; वाणऩै = पाणासुरऩै; आयिरम् तोळुम् = आयिरम् तोळ्गळिलिरुन्दुम्; पॊऴि गुरुदि = वॆळिक्किळम्बुगिऱ रत्तमाऩदु; पाय = वॆळ्ळमागप् पाय्न्दोडुम्बडियाग; सुऴऱ्ऱिय = सुऴऱ्ऱिय; आऴि = सक्करत्तै; वल्लाऩुक्कुप् = एन्दि निऱ्पवऩुक्कु; पल्लाण्डु कूऱुदुमे = मङ्गळासासऩम् सॆय्वोम्
गरणि-प्रतिपदार्थः - DP_७
तीयिन्= अग्नि,सूर्य मुन्तादवुगळिगिन्तलू, पॊलिकिन्ऱ=अतिशयवागि बॆळगुत्तिरुव, शॆम्= कॆम्पाद, शुडर्= तेजस्सिनिन्द, तिगऴ्= हॊळॆयुत्तिरुव, तिरुच्चक्करत्तिन्= पवित्रवाद चक्रायुधद, कोयिल्= स्थानवाद, आऴि= दुण्डगिरुव, पॊऱियाले=लाञ्छनदिन्द, ऒट्रुण्डु= ऒत्तिसिकॊण्डु, निन्ऱु= निन्तु, कुडिकुडि= वंशपारम्पर्यवागि (अनादिकालदिन्दलू), आळ् शॆय्किन्ऱोम्= कैङ्कर्यवॆसगुत्ता बरुत्तिद्देवॆ, मायम्= कृत्रिमद (मायॆय), पॊरुपडै= होराटनडसुव सैन्यवुळ्ळ, वाणनै= बाणासुरन, आयिरम् तोळुम्= साविर तोळुगळिन्दलू, कुरुदि= रक्तवु, पॊऴि= धाराकारवागि, पाय= हरियुवन्तॆ, आऴि= चक्रायुधवन्नु, शुऴिट्रिय= सुत्तिसुत्ता झळपिसलु,वल्लवनुक्कु =शक्तियुळ्ळवनिगॆ, पल्लाण्डु कूऱुदुमे= चिरकाल मङ्गळवन्नु हेळोण.
गरणि-गद्यानुवादः - DP_७
अग्नि,सूर्य मुन्तादवुगळिगिन्तलू अतिशयवागि कॆम्पाद तेजस्सिनिन्द हॊळॆयुत्तिरुव पवित्रवाद चक्रायुधदन्तॆ दुण्डनॆय लाञ्छनवन्नु ऒत्तिसिकॊण्डु, वंशपारम्पर्यवागियू भगवन्तन सेवॆ माडुत्ता बरुत्तिरुव नावु, मायायुद्ध नडसुव सैन्यवुळ्ळ बाणासुरन साविरतोळुगळिन्दलू धारॆयागि रक्त हरियुवन्तॆ चक्रायुधवन्नु सुत्तिसि झळपिसि बिडुव शक्तियुळ्ळवनिगॆ चिरकाल मङ्गळवॆन्दु हेळोण.
गरणि-विस्तारः - DP_७
इल्लि आऴ्वाररु श्रीवैष्णव सम्प्रदायवन्नु नॆनपिगॆ तरुत्तारॆ. शङ्ख्ह मत्तु चक्रगळन्तॆ गुरुतिरुव लोहद चिक्कदाद मुद्रॆगळन्नु मन्त्रपूरितवाद होमाग्नियल्लि कायिसि आचार्यरु शिष्यन तोळुगळ मेलॆ ऒत्तुत्तारॆ. अवुगळ गुरुतु आ तोळुगळ मेलॆ मूडुत्तदॆ. बलतोळिन मेलॆ चक्रद लाञ्छनवु ऎडतोळिन ८१
मूलक अवकाशवन्नु कल्पिसिरुव विष्णुचित्तर औदार्यवन्नु ऎष्टु ऎन्नोण! “परमपद” ऎम्बुदु ऎल्ल मानवत सॊत्तु. अदन्नु गळिसुववरॆगू मानव बिददॆ प्रयत्निसलि ऎम्बुदु अवर आशय. अदे अवर फलश्रुति. ई कारणदिन्दले अवरु निजवागियू “पॆरियाऴ्वार्”
भगवन्तन आयुधगळु ऐदु- पञ्चायुधगळु-शङ्ख्ह,चक्र, गदॆ, खड्ग, मत्तु बिल्लु. शङ्खवन्नु पञ्चजन्य ऎन्नुत्तारॆ. चक्र सुदर्शन. कौमोदकी ऎम्बुदु गदॆ. खड्गवन्नु नन्दक ऎन्नुत्तारॆ. भगवन्तन बिल्लु शार्ङ्ग. ऒन्दॊन्दू दिव्यायुध. अद्वितीय शक्तियदु. भगवन्तन आज्ञानुवर्तिगळागि ई दिव्यायुधगळु सदा भगवन्तन सेवॆयल्लि तॊडगिरुत्तवॆ. भक्तरन्नु सदा रक्षिसुत्तवॆ.
पॆरियाऴ्वार् तिरुवडिगळे शरणु.