३२

अथ पञ्चमांशे द्वात्रिंशोऽध्यायः

श्रीपराशर उवाच

प्रद्युम्नाद्या हरेः पुत्रा रुक्मिण्यां कथितास्तव ।
भानुभौमेरिकाद्यंश्च सत्यभामा व्यजायत ॥ १ ॥

दीप्तिमत्ताम्रपक्षाद्या रोहिण्यां कथिता हरेः ।
बभूवुर्जाम्बवत्यां च सांबाद्या बाहुशालिनः ॥ २ ॥

॥ १, २ ॥

तनया भद्रविन्दाद्या नाग्नजित्यां महाबलाः ।
संग्रामजित्प्रधानास्तु शैब्यायां च हरेस्सुताः ॥ ३ ॥

वृकाद्याश्च सुता माद्र्यां गात्रवत्प्रमुखान् सुतान् ।
अवाप लक्ष्मणा पुत्रान्कालिन्द्याश्च श्रुतादयः ॥ ४ ॥

तनया इति ॥ अत्राष्टप्रधान महिषीमध्ये शैव्यानुप्रवेशः प्रख्यातपुत्रवती प्रस्तावात् ॥ ३ – ४ ॥

अन्यासां चैव भार्याणां समुत्पन्नानि चक्रिणः ।
अष्टायुतानि पुत्राणां सहस्राणी शतं तथा ॥ ५ ॥

प्रद्युम्नः प्रथमस्तेषां सर्वेषां रुक्मिणीसुतः ।
प्रद्युम्नादनिरुद्धोऽभूद्वज्रस्तस्मादजायत ॥ ६ ॥

अन्यासां चेति ॥ अत्र अयुतसहस्रशतशब्दैः प्रत्येकमष्टशब्दः संबध्यते ॥ ५, ६ ॥

अनिरुद्धो रणेऽरुद्धो बलेः पौत्रीं महाबलः ।
उषां बाणस्य तनयामुपयेमे द्विजोत्तम ॥ ७ ॥

यत्र युद्धमभूद्धोरं हरिशङ्करयोर्महत् ।
छिन्नं सहस्रं बाहूनां यत्र बाणस्य चक्रिणा ॥ ८ ॥

मैत्रेय उवाच

कथं युद्दमभूद्ब्रह्यन्नुषार्थे हरकृष्णयोः ।
कथं क्षयं च बाणस्य बाहूनां कृतवान्हरिः ॥ ९ ॥

एतत्सर्वं महाभाग ममाख्यातुं त्वमर्हसि ।
महत्कौतूहलं जातं कथां श्रोतुमिमां हरेः ॥ १० ॥

अनिरुद्ध इति ॥ रणेरुद्ध इत्यत्र अरुद्ध इति पदच्छेदः ॥ ७ – १० ॥

श्रीपराशर उवाच

संस्तुतो भगवानित्थं देवराजेन केशवः ।
प्रहस्य भावगंभीरमुवाचेन्द्रं द्विजोत्तम ॥ ११ ॥

संस्तुत इति ॥ भावगंभीरं–सूचितार्थगहनम् ॥ ११ ॥

श्रीकृष्ण उवाच

देवराजो भवानिन्द्रो वयं मर्त्या जगत्पते ।
क्षन्तव्यं भवतैवेदमपराधं कृतं मम ॥ १२ ॥

पारिजाततरुश्चायं नीयतामुचितास्पदम् ।
गृहीतोऽयं मया शक्र सत्यावचनकारणात् ॥ १३ ॥

देवराज इति ॥ अपराधकृतं कृतापराधमित्यर्थः ॥ १२ १३ ॥

वज्रं चेदं गृहाण त्वं यदत्र प्रहितं त्वया ।
तवैवैतत्प्रहरणं शक्र वैरिविदारणम् ॥ १४ ॥

वज्रं चेति ॥ तवैव योग्यमिति शेषः ॥ १४ ॥

इन्द्र उवाच

विमोहयसि मामीश मर्त्योऽहमिति किं वदन् ।
जानीमस्त्वां भगवतो न तु सूक्ष्मविदो वयम् ॥ १५ ॥

विमोहयसीति ॥ नैव सूक्ष्मविदः सूक्ष्मरूपं न विद्मः ॥ १५ ॥

योऽसि सोऽसि जगत्त्रणप्रवृत्तौ नाथ संस्थितः ।
जगतः शल्यनिष्कर्षं करोष्यमुरसूदन ॥ १६ ॥

नीयतां पारीजातोऽयं कृष्ण द्वारवतींपुरीम् ।
मर्त्यलोके त्वया त्यक्ते नायं संस्थास्यते भुवि ॥ १७ ॥

देवदेव जगन्नाथ कृष्ण विष्णो महाभुज ।
शङ्खचक्रगदापाणे क्षमस्वैतद्व्यतिक्रमम् ॥ १८ ॥

य इति ॥ शल्यनिष्कर्षं – कंटकोद्धारम् ॥ १६ – १८ ॥

श्रीपराशर उवाच

तथेत्युक्त्वा च देवेन्द्रमाजगाम भुवं हरिः ।
प्रसक्तैः सिद्धगन्धर्वैः स्तूयमानः सुरर्षिभिः ॥ १९ ॥

ततः शङ्खमुपाध्माय द्वारकोपरि संस्थितः ।
हर्षमुत्पादयामास द्वारकावासिनां द्विज ॥ २० ॥

अवतीर्याथ गरुडात्सत्यभामा सहायवान् ।
निष्कुटे स्थापयामास पारिजातं महातरुम् ॥ २१ ॥

यमभ्येत्य जनः सर्वो जातिं स्मरति पौर्विकीम् ।
वास्यते यस्य पुष्पोत्थगन्धेनोर्वी त्रियोजनम् ॥ २२ ॥

तथेति ॥ प्रसक्तैः – अनुबद्धैः ॥ १९ – २२ ॥

ततस्ते यादवाःसर्वे देहबन्धानमानुषान् ।
ददृशुः पादपे तस्मिन् कुर्वन्तो मखदर्शनम् ॥ २३ ॥

किङ्करैः समुपानीतं हस्त्यश्वादि ततो धनम् ।
विभज्य प्रददौ कृष्णो बान्धवानां महामतिः ॥ २४ ॥

तत इति ॥ मुखदर्शनम् अभिमुखदर्शनम् । अमानुषान् – प्राचीनान् । ददृशुः – ज्ञातवान्तः ॥ २३, २४ ॥

दृष्टमात्रे ततः कान्ते प्रद्युम्नतनये द्विज ।
दृष्ट्याऽत्यर्थविलासिन्या लज्जा क्वापि निराकृता ॥ २५ ॥

दृष्टमात्र इति ॥ स्वप्नलब्धे कान्ते दृटमांत्रे तस्मिन् रागाधिक्याल्लज्जा निराकृता ॥ २५ ॥

सोऽयंसोऽयमितीत्युक्ते तया सा योगगामिनी ।
चित्रलेखाऽब्रजीदेनामुषां बाणसुरां तदा ॥ २६ ॥

चित्रलेखोवाच

अयं कृष्णस्य पौत्रस्ते भर्ता देव्या प्रसादितः ।
अनिरुद्ध इति ख्यातः प्रख्यातः प्रियदर्शनः ॥ २७ ॥

प्राप्नोषि यदि भर्तारमिमं प्राप्तं त्वयाखिलम् ।
दुष्प्रवेशा पुरी पूर्वं द्वारका कृष्णपालिता ॥ २८ ॥

तथापि यत्नाद्भर्तारमानयिष्यामि ते सखि ।
रहस्यमेतद्वक्तव्यं न कस्यचिदपि त्वया ॥ २९ ॥

अचिरादागमिष्यामि सहस्व विरहं मम ।
ययौ द्वारवतीं चोषां समाश्वास्य ततः सखीम् ॥ ३० ॥

सोऽयमिति ॥ सोऽयंसोऽयमिति प्रत्यभिज्ञाविस्मयाभ्यां वीत्सा । योगगामिनी – योगविद्यया गगन गामिनी ॥ २६ – ३० ॥

इति श्रीविष्णुमहापुराणे पञ्चमांशे द्वात्रिंशोऽध्यायः ॥ ३२ ॥