२६

अथ पञ्चमांशे षड्विंशोऽध्यायः

श्रीपराशर उवाच

भीष्मकः कुण्डिने राजा विदर्भविषयेऽभवत् ।
रुक्मी तस्यभवत्पुत्रो रुक्मिणी च वरानना ॥ १ ॥

रुक्मिणीं चकमे कृष्णःसा च तं चारुहीसिनि ।
न ददौ याचते चैनां रुक्मिद्वेषेण चक्रिणे ॥ २ ॥

॥ १,२ ॥

ददौ च शिशुपालाय जरासन्धप्रचोदितः ।
भीष्मको रुक्मिणा सार्ध रुक्मिणीमुरुविक्रमः ॥ ३ ॥

विवाहार्यं ततः सर्वे जरासंधमुखा नृपाः ।
भीष्मकस्य पुरं जग्मुश्शिशुपालप्रियैषिणः ॥ ४ ॥

कृष्णोऽपि बलभद्राद्यैर्यदुभिः परिवारितः ।
प्रययौ कुण्डिनं द्रष्टुं विवाहं चैद्यभूभृतः ॥ ५ ॥

ददौ चेति ॥ जरासंधप्रचोदित इति ॥ शिशुपालो हि जरासन्यस्य दत्तपुत्रः, कृष्णस्तु

द्वेष्यः; अतस्तत्प्रीत्यै शिशुपालाय ददौ – वाचा ददौ ॥ ३ – ५ ॥

श्वो भाविनि विवाहे तु तां कन्यां हृतवान्हरिः ।
विपक्षभारमासज्य रामादिष्वथ बन्धुषु ॥ ६ ॥

ततश्च पैण्ड्रकश्र्श्रीमान्दन्तवक्रो विदूरथः ।
शिशुपालजरासंधसाल्वाद्याश्च महीभृतः ॥ ७ ॥

कुपितास्ते हरिं हन्तुं चक्रुरुद्योगमुत्तमम् ।
निर्जिताश्च समागम्य रामाद्यैर्यदुपुङ्गवैः ॥ ८ ॥

कुण्डिनं न प्रवेक्ष्यामि ह्यहत्वा युधि केशवम् ।
कृत्वा प्रतिज्ञां रुक्मी च हन्तुं कृष्णमनुद्रुतः ॥ ९ ॥

हत्वा बलं सनागाश्वं पत्तिस्यन्दनसंकुलम् ।
निर्जितः पातितश्चोर्व्यां लीलयैव स चक्रिणा ॥ १० ॥

निर्जित्य रुक्मिणं सम्यगुपयेमे च रुक्मिणीम् ।
राक्षसेन विवाहेन संप्राप्तां मधुसुदनः ॥ ११ ॥

तस्यां जज्ञे च प्रद्युम्नो मदनांशस्सवीर्यवान् ।
जहार शंबरो यं वै यो जघान च शंबरम् ॥ १२ ॥

वं इति ॥ विपक्षभारं– विपक्षयुद्धकृत्यम् ॥ ६ – १२ ॥

इति श्रिविष्णुमहापुराणे पञ्चमांशे षड्विशोध्यायः ॥ २६ ॥