२०

चतुर्थांशे विंशोऽध्यायः

श्रीपराशर उवाच

परीक्षितश्च जनमेजयश्रुतसेनोग्रसेनभीमसेनाश्चात्वारः पुत्राः ॥ १ ॥

जह्नोस्तु सुरथोनामात्मजो बभूव ॥ २ ॥

तस्यापि विदूरथः ॥ ३ ॥

तस्मात्सार्वभोमःसार्वभौमाज्जयत्सेनस्तस्मादाराधितस्ततश्चायुतायुरयुतायोरक्रोधनः ॥ ४ ॥

तस्माद्देवातिथिः ॥ ५ ॥

ततश्च ऋक्षोऽन्योभवत् ॥ ६ ॥

ऋक्षाद्भीमसेनस्ततश्च दिलीपः ॥ ७ ॥

दिलीपात्प्रतीपः ॥ ८ ॥

तस्यापि देवापिशन्तनुबाह्लीकसंज्ञास्त्रयः पुत्रा बभूवुः ॥ ९ ॥

देवापिर्बाल एवारण्यं विवेश ॥ १० ॥

शन्तनुस्तु महीपालोऽभूत् ॥ ११ ॥

अयं च तस्य श्लोकः पृथिव्यां गीयते ॥ १२ ॥

यंयं कराभ्यां स्पृशति वीर्णं यौवनमेति सः ।
शान्तिं चाप्नोति येनाग्र्यां कर्मणा तेन शन्तनुः ॥ १३ ॥

तस्य च शन्तनो राष्ट्रे द्वादशवर्षाणि देवो न ववर्ष ॥ १४ ॥

ततश्चाशेषराष्ट्रविनाशमवेक्ष्यासौ राजा ब्राह्मणानपृच्छत्कस्मादस्माकं राष्ट्रे देवो न वर्षति को ममापराध इति ॥ १५ ॥

ततश्च तमूचुर्ब्राह्मणाः ॥ १६ ॥

अग्रजस्य ते हीयमवनिस्त्वया संभुज्यते अतः परिवेत्ता त्वमित्युक्तःस राजा पुनस्तानपृच्छत् ॥ १७ ॥

किं मयात्र विधेयमिति ॥ १८ ॥

ततस्ते पुनरप्यूचुः ॥ १९ ॥

यावद्देवापिर्न पतनादिभिर्देषैरभिभूयते तावदेतत्तस्यार्हं राज्यम् ॥ २० ॥

तदलमेतेन तु तस्मै दीयतामित्युक्ते तस्यं मन्त्रिप्रवरेणाश्मराविणा तत्रारण्ये तपस्विनो वेदवादविरोधवक्तारः प्रयुक्ताः ॥ २१ ॥

तैरस्याप्यतिऋजुमतेर्महीपतिपुत्रस्य बुद्धिर्वेदवादविरोधमार्गानुसारिण्यक्रियत ॥ २२ ॥

राजा च शन्तनुर्द्विजवचनोत्पन्नपरिदेवनशोकस्तान् ब्राह्मणानग्रतः कृत्वाग्रजस्य प्रदानायारण्यं जगाम ॥ २३ ॥

तदाश्रममुपगताश्च तमवनतमवनीपतिपुत्रं देवापिमुपतस्थुः ॥ २४ ॥

ते ब्राह्मणा वेदवादानुबन्धीनि वचांसि राज्यमग्रजेन कर्तव्यमित्यर्थवन्ति तमूचुः ॥ २५ ॥

परीक्षित इति ॥ परीक्षितः कुरुपुत्रात् ॥ १-२५ ॥

असावपि देवापिर्वेदवादविरोधयुक्तिदूषितमनेकप्रकारं तानाह ॥ २६ ॥

ततस्ते ब्राह्मणाः शन्तनुमूचुः ॥ २७ ॥

आगच्छ हे राजन्नलमत्रातिनिर्बधेन । प्रशान्त एवासावनावृष्टिदोषः । पतितोऽयमनादिकालमभिहितवेदवचनदूषणोच्चरणात् ॥ २८ ॥

पतिते चाग्रजे नैव ते परिवेतृत्वं भवतीत्युक्तः शन्तनुःस्वपुरमागम्य राज्यमकरोत् ॥ २९ ॥

वेदवादविरोधवचनोच्चारणदूषिते च तस्मिन्देवापौ तिष्ठत्यपि ज्येष्ठभ्रातर्यखिलसस्यनिष्पत्तये ववर्ष भगवान्पर्जन्यः ॥ ३० ॥

बाह्लीकात्सोमदत्तः पुत्रोऽभूत् ॥ ३१ ॥

सोमदत्तस्यापि भूरिभूरिश्रवशल्यसंज्ञास्त्रयः पुत्रा बभूवुः ॥ ३२ ॥

शन्तनोरप्यमरनद्यां जाह्नव्यामुदारकीर्तिरशेषशास्त्रर्थविद्भीष्मः पुत्रोऽभूत् ॥ ३३ ॥

सत्यवत्यां च चित्राङ्गदविचित्रवीर्यौ द्वौ पुत्रावुत्पादयामास शन्तनुः ॥ ३४ ॥

चित्राङ्गदस्तु बाल एव चित्राङ्गदेनैव गन्धर्वोणहवे निहतः ॥ ३५ ॥

विचित्रवीर्योऽपि काशीराजतनये अंबांवालिके उपयेमे ॥ ३६ ॥

तदुपभोगातिखेदाच्च यक्ष्मणा गृहीतः स पञ्चत्वमगमत् ॥ ३७ ॥

असाविति ॥ वेदवादविरोधयुक्तिभिः तेषां वचो यथा दूषितं भवति तथाऽनेकप्रकार तानाह।
देवापेस्तत्कालमेव पातित्यं योगसिद्धया आगामिकृतयुगे क्षत्रवंशकृत्वेन वक्ष्यमाणत्वात् । यद्देवापिः शंतनवे पुरोहितमिति मंत्रप्रस्तुतं तत्कल्पांतरविषयं नेतन्यम् ॥ २६-३७ ॥

सत्यवतीनियोगाच्च मत्पुत्रः कृष्णद्वैपायनो मातुर्वचनमनतिक्रमणीयमिति कृत्वा विचित्रवीर्यक्षेत्रे धृतराष्ट्रपाण्डु तत्प्रहितभुजिष्यायां विदुरं चोत्पादयामास ॥ ३८ ॥

धतराष्ट्रोऽपि गान्धार्यां दुर्योधनदुः शासनप्रधानं पुत्रशतमुत्पादयामास ॥ ३९ ॥

सत्यवतीति ॥ मुजिष्या-दासी, तस्याम् ॥ ३८-३९ ॥

पाण्ढोरप्यरण्ये मृगयायामृषिशापोपहतप्रजाजननसामर्थ्यस्य धर्मवायुशक्रैर्युधिष्ठिरभीमसेनार्जुनाः कुन्त्यां नकुलसहदेवौ चाश्विभ्यां माद्रयां पञ्चपुत्राःसमुत्पादिताः ॥ ४० ॥

तेषां च द्रौपद्यां पञ्चैव पुत्रा बभूवुः ॥ ४१ ॥

युधिष्ठिरात्प्रतिविन्ध्यः भीमसेनाच्छुतसेनः श्रुतकीर्तिरर्जुनाच्छुतानीको नकुलाच्छुतकर्मा सहदेवात् ॥ ४२ ॥

अन्ये च पाण्डवानामात्मजास्तद्यथा ॥ ४३ ॥

यौधेयी युधिष्छिराद्देवकं पुत्रमवाप ॥ ४४ ॥

हिडिंबा घटोत्कचं भीमसेनात्पुत्रं लेभे ॥ ४५ ॥

काशी च भीमसेनादेव सर्वगं सुतमवाप ॥ ४६ ॥

सहदेवाच्च विजयी कुहोत्रं पुत्रमवाप ॥ ४७ ॥

रेणुमत्यां च नकुलोऽपि निरमित्रमजीजनत् ॥ ४८ ॥

अर्जुनस्याप्युलूप्यां नागकन्यायामिरावान्नाम पुत्रोऽभवत् ॥ ४९ ॥

पांडोरिति ॥ पूर्वं यदुवंशशूरदुहितृकुंतीप्रसंगात् पांडवजन्मोक्तम् इदानीं पुरुवंश्यशंतनुपुत्रसंततिप्राप्तत्वात् पुनर्विस्तृत्त्योक्तम् । महत्वादर्जुनसंतानोंऽन्ते प्रोक्तः ॥ ४०–४९ ॥

मणीपुरपतिपुत्र्यां पुत्रिकाधर्मेण बभ्रुवाहनं नाम पुत्रमर्जुनोऽजनयत् ॥ ५० ॥

सुभद्रायां चार्भकत्वेऽपि योऽसावतिबलपराक्रमःसमस्तारातिरथजेता सोऽभिमन्युरजायत ॥ ५१ ॥

अभिमन्योरुत्तरायां परिक्षीणेषु कुरुष्वश्वत्थामप्रयुक्तब्रह्मस्त्रेण गर्भ एव भस्मीकृतो भगवतः सकलसुरासुरवन्दितचरणयुगलस्यात्मेच्छया कारणमानुषरूपधारीणोऽनुभावात्पुनर्जीवितमवाप्य परीक्षिज्जज्ञे ॥ ५२ ॥

मणिपुरपतीति ॥ पुत्रिकाधर्मेण अस्यां यो जायते पुत्रस्स मे पुत्रो भविष्यति इति परिभाषितदानेन ॥ ५०-५२ ॥

योऽयं सांप्रतमेतद्भूमण्डलमखण्डितायति धर्मेण पालयतीति ॥ ५३ ॥

य इति ॥ आयतिः – धनागमः ॥ ५३ ॥

इति श्रीविष्णुमहापुराणे चतुर्थांशे विंशोऽध्यायः २०