चतुर्थांशे सप्तदशोऽध्यायः
श्रीपराशर उवाच
द्रुह्योस्तु तनयो बभ्रुः ॥ १ ॥
बभ्रोःसेतुः ॥ २ ॥
सेतुपुत्र आरब्धनामा ॥ ३ ॥
आरब्धस्यात्मजो गान्धारः गान्धारस्य धर्मः धर्मात्घृतः घृतात्दुर्दमः ततः प्रचेताः ॥ ४ ॥
॥ १-४ ॥
प्रचेतसः पुत्रः शतधर्मः बहुलानां म्लेछानामुदीच्यानामाधिपत्यमकरोत् ॥ ५ ॥
प्रचेतसः इति । द्र्ह्यवंश्यः प्रचेतसः पुत्रः म्लेच्छानामाधिपत्यमकरोत् ॥ ५ ॥
इति विष्णुमहापुराणे चतुर्थांशे सप्तदशोऽध्यायः १७