१७

चतुर्थांशे सप्तदशोऽध्यायः

श्रीपराशर उवाच

द्रुह्योस्तु तनयो बभ्रुः ॥ १ ॥

बभ्रोःसेतुः ॥ २ ॥

सेतुपुत्र आरब्धनामा ॥ ३ ॥

आरब्धस्यात्मजो गान्धारः गान्धारस्य धर्मः धर्मात्घृतः घृतात्दुर्दमः ततः प्रचेताः ॥ ४ ॥

॥ १-४ ॥

प्रचेतसः पुत्रः शतधर्मः बहुलानां म्लेछानामुदीच्यानामाधिपत्यमकरोत् ॥ ५ ॥

प्रचेतसः इति । द्र्ह्यवंश्यः प्रचेतसः पुत्रः म्लेच्छानामाधिपत्यमकरोत् ॥ ५ ॥

इति विष्णुमहापुराणे चतुर्थांशे सप्तदशोऽध्यायः १७