१०

चतुर्थांशे दशमोऽध्यायः

श्रीपराशर उवाच

यतिययातिसंयात्यायातिवियातिकृतिसंज्ञा नहुषस्य षट्पुत्रा महाबलपराक्रमा बभूवुः ॥ १ ॥

यतिस्तु राज्यं नैच्छत् ॥ २ ॥

ययातिस्तु भूभृदभवत् ॥ ३ ॥

उशनसश्च दुहितरं देवयानीं वार्षपर्वणीं च शर्मिष्ठामुपयेमे ॥ ४ ॥

अत्रानुवंशश्लोको भवति ॥ ५ ॥

यदुं च दुर्वसुं चैव देवयानी व्यजायत ।
द्रुह्युं चानुं च पूरुं च शर्मिष्ठा वार्षपर्वणी ॥ ६ ॥

काव्यशापाच्चाकालेनैव ययातिर्जरामवाप ॥ ७ ॥

प्रसन्नशुक्रवचनाच्च स्वजरां संक्रामयितुं ज्येष्ठं पुत्रं यदुमुवाच ॥ ८ ॥

वत्स त्वन्मातामहशापादियमकालेनैव जरा ममोपस्थिता तामहं तस्यैवानुग्रहाद्भवतःसंचारयामि ॥ ९ ॥

एकं वर्षसहस्रमतृप्तोऽस्मि विषयेषु त्वद्वयसा विषयानहं भोक्तुमिच्छमि ॥ १० ॥

नात्र भवता प्रत्याख्यानं कर्तव्यमित्युक्तःस यदुर्नैच्छत्तां जरामादातुम् ॥ ११ ॥

तं च पिता शशाप त्वत्प्रसूतिर्न राज्यार्हा भविष्यतीति ॥ १२ ॥

अनन्तरं च दुर्वसुं द्रुह्यमनुं च पृथिवीपतिर्जराग्रहणार्थं स्वयौवनप्रदानाय चाभ्यर्थयामास ॥ १३ ॥

तैरप्येकैकेन प्रत्याख्यातस्ताञ्छशाप ॥ १४ ॥

अथ शर्मिष्ठातनयमशेषकनीयांसं पुरुं तथैवाह ॥ १५ ॥

स चातिप्रवणमतिः सबहुमानं पितरं प्रणम्य महाप्रसादोयमस्माकमित्युदारमभिधाय जरां जग्राह ॥ १६ ॥

स्वकीयं च यौवनं स्वपित्रे ददौ ॥ १७ ॥

सोऽपि पौरवं यौवनमासाद्य धर्माविरोधेन यथाकामं यथाकालोपपन्नं यथोत्साहं विषयांश्चचार ॥ १८ ॥

सम्यक्च प्रजापालनमकरोत् ॥ १९ ॥

यदु मिति ॥ व्यजायत-असूत ॥ १-१९ ॥

विश्वाच्या देवयान्या च सहोपभोगं भुक्त्वा कामानामन्तं प्राप्स्यामीत्यनुदिनं तन्मनस्को बभूव ॥ २० ॥

अनुदिनं चोपभोगतः कामानतिरम्यान्मेने ॥ २१ ॥

ततश्चैनमगायत ॥ २२ ॥

न जातु कामः कामानामुपभोगेन शाम्यति ।
हविषा कृष्णवर्त्मेव भूय एवाभिवर्धते ॥ २३ ॥

यत्पृथिव्यां व्रीहियवं हिरण्यं पशवः स्त्रियः ।
एकस्यापि न पर्याप्तं तस्मात्तृष्णां परित्यजेत् ॥ २४ ॥

विश्वाच्येति ॥ विश्वाची अप्सराः ॥ २०-२४ ॥

यदा न कुरुते भावं सर्वभूतेषु पापकम् ।
समदृष्टेस्तदा पुंसः सर्वाःसुखमया दिशः ॥ २५ ॥

या दुस्त्यजा दुर्मतिभिर्या न जीर्यति जीर्यतः ।
तां तृष्णां संत्यजेत्प्राज्ञःसुखेनैवाभिपूर्यते ॥ २६ ॥

जीर्यन्ति जीर्यतः केशा दन्ता जीर्यन्ति जीर्यतः ।
धनाशा जीविताशा च जीर्यतोऽपि न जीर्यतः ॥ २७ ॥

पूर्णं वर्षसहस्रं मे विषयासक्तचेतसः ।
तथा प्यनुदिनं तृष्णा मम तेषूपजायते ॥ २८ ॥

तस्मादेतामहं त्यक्त्वा ब्रह्मण्याधाय मानसम् ।
निर्द्वन्द्वो निर्ममो भूत्वा चरिष्यामि मृगैः सह ॥ २९ ॥

श्रीपराशर उवाच

पुरोःसकाशादादाय जरां दत्त्वा च योवनम् ।
राज्येऽभिषिच्च पूरुं च प्रययौ तपसे वनम् ॥ ३० ॥

दिशि दक्षिणपूर्वस्यां दुर्वसुं च समादिशत् ।
प्रतीच्यां च तथा द्रुह्युं दक्षिणायां ततो यदुम् ॥ ३१ ॥

उदीच्यां च तथैवानुं कृत्वा मण्डलिनो नृपान् ।
सर्वपृथ्वीपतिं पूरुं सोऽभिषिच्य वनं ययौ ॥ ३२ ॥

यदेति ॥ पापकं रागद्वेषादि । २५-३२ ॥

इति श्रीविष्णुमहापुराणे चतुर्थांशे दशमोऽध्यायः (१०)