०८

चतुर्थांऽशे अष्टमोऽध्यायः

श्रीपराशर उवाच

पुरूरवसो ज्येष्ठः पुत्रो यस्त्वायुर्नामा स राहोदुहितरमुपयेमे ॥ १ ॥

॥ १-५ ॥

तस्यां च पञ्च पुत्रानुत्पादयामास ॥ २ ॥

नहुष क्षत्रवृद्धरम्भरजिसंज्ञास्तथैवानेनाः पञ्चमः पुत्रोऽभूत् ॥ ३ ॥

क्षत्रवृद्धात्सहोत्रः पुत्रोऽभवत् ॥ ४ ॥

काश्यकाशगृत्समदास्त्रयस्तस्य पुत्रा बभूवुः ॥ ५ ॥

गृत्समदस्य शौनकश्चातुर्वर्ण्यप्रवर्तयिताऽभूत् ॥ ६ ॥

काश्यस्य काशेयः काशिराजः तस्माद्राष्ट्रः, राष्ट्रस्य दीर्घतपाः पुत्रोऽभवत् ॥ ७ ॥

धन्वन्तरिस्तु दीर्घतपसः पुत्रोऽभवत् ॥ ८ ॥

गृत्समदस्येति प्रवर्तयिता–जनकः ॥ ६-८ ॥

स हि संसिद्धकार्यकरणस्सकलसम्भूतिष्वशेषज्ञानविदा भगवता नारायणेन चातीतसम्भूतौ तस्मै वरो दत्तः ॥ ९ ॥

सहीति ॥ संसिद्धिकार्यकरणः वशीकृतप्रकृतिः, अजरदेहेन्द्रियो वा अतीतसंभूतौ-क्षीरोदा-

दुत्पत्तौ ॥ ९ ॥

काशिराजगोत्रेऽवतीर्य त्वमष्टधा सम्यगायुर्वेदं करिष्यसि यज्ञभागभुग्भविष्यसीति ॥ १० ॥

तस्य च धन्वन्तरेः पुत्रः केतुमान् केतुमतो भीमरथस्तस्यापि दिवोदासस्तस्यापि प्रतर्दनः ॥ ११ ॥

स च भद्रश्रेण्यवंशविनाशनादशेषशत्रवोऽनेन जिता इति शत्रुजिदभवत् ॥ १२ ॥

तेन च प्रीतिमताऽऽत्मपुत्रो वत्सवत्सेत्यभिहितो वत्सोऽभवत् ॥ १३ ॥

सत्यपरतया ऋतध्वजसंज्ञामवाप ॥ १४ ॥

ततश्च कुवलयनामानमश्वं लेभे ततः कुवलयाश्व इत्यस्यां पृथिव्यां प्रथितः ॥ १५ ॥

तस्य च वत्सस्य पुत्रोऽलर्कनामाभवद् यस्यायमद्यापि श्लोको गीयते ॥ १६ ॥

षष्टिवर्षसहस्त्राणि षष्टिवर्षशतानि च ।
अलर्कादपरो नान्यो बुभुजे मेदिनीं युवा ॥ १७

तस्याप्यलर्कस्य सन्नतिनामाभवदात्मजः ॥ १८ ॥

सन्नतेः सुनीथस्तस्यापि सुकेतुस्तस्माच्च धर्मकेतुर्जज्ञे ॥ १९ ॥

ततश्च सत्यकेतुः तस्माद्विभुः तत्तनयस्सुविभुः तश्च सुकुमारस्तस्यापि धृष्टकेतुः ततश्च वीतिबोत्रः तस्माद्भार्गः भार्गस्य भार्गभूमिः ततश्चातुर्वर्ण्यप्रवृत्तिरित्येते काश्यप भूभृतः कथिताः ॥ २० ॥

रजेस्तु सन्ततिः श्रूयताम् ॥ २१ ॥

काशीराजेति ॥ अष्टधा–अष्टाङ्गम् । यथाह बाहुलः कायबालप्रहोर्ध्वाङ्गशल्यदंष्ट्राज-

राविषान् । अष्टाङ्गानि तस्याहुश्चिकित्सा येषु संस्थिता ॥ इति ॥ १०-२१ ॥

इति श्रीविष्णुपुराणे चतुर्थेऽशे अष्टमोऽध्यायः ॥ ८