[इकतीसवाँ अध्याय]
विषय
भगवान् का द्वारकापुरीमें लौटना और सोलह हजार एक सौ कन्याओंसे विवाह करना
मूलम् (वचनम्)
श्रीपराशर उवाच
विश्वास-प्रस्तुतिः
संस्तुतो भगवानित्थं देवराजेन केशवः ।
प्रहस्य भावगम्भीरमुवाचेन्द्रं द्विजोत्तम ॥ १ ॥
मूलम्
संस्तुतो भगवानित्थं देवराजेन केशवः ।
प्रहस्य भावगम्भीरमुवाचेन्द्रं द्विजोत्तम ॥ १ ॥
अनुवाद (हिन्दी)
श्रीपराशरजी बोले—हे द्विजोत्तम! इन्द्रने जब इस प्रकार स्तुति की तो भगवान् कृष्णचन्द्र गम्भीर- भावसे हँसते हुए इस प्रकार बोले— ॥ १ ॥
मूलम् (वचनम्)
श्रीकृष्ण उवाच
विश्वास-प्रस्तुतिः
देवराजो भवानिन्द्रो वयं मर्त्या जगत्पते ।
क्षन्तव्यं भवतैवेदमपराधं कृतं मम ॥ २ ॥
मूलम्
देवराजो भवानिन्द्रो वयं मर्त्या जगत्पते ।
क्षन्तव्यं भवतैवेदमपराधं कृतं मम ॥ २ ॥
अनुवाद (हिन्दी)
श्रीकृष्णजी बोले—हे जगत्पते! आप देवराज इन्द्र हैं और हम मरणधर्मा मनुष्य हैं । हमने आपका जो अपराध किया है उसे आप क्षमा करें ॥ २ ॥
विश्वास-प्रस्तुतिः
पारिजाततरुश्चायं नीयतामुचितास्पदम् ।
गृहीतोऽयं मया शक्र सत्यावचनकारणात् ॥ ३ ॥
मूलम्
पारिजाततरुश्चायं नीयतामुचितास्पदम् ।
गृहीतोऽयं मया शक्र सत्यावचनकारणात् ॥ ३ ॥
अनुवाद (हिन्दी)
मैंने जो यह पारिजातवृक्ष लिया था इसे इसके योग्य स्थान (नन्दनवन)-को ले जाइये । हे शक्र! मैंने तो इसे सत्यभामाके कहनेसे ही ले लिया था ॥ ३ ॥
विश्वास-प्रस्तुतिः
वज्रं चेदं गृहाण त्वं यदत्र प्रहितं त्वया ।
तवैवैतत्प्रहरणं शक्र वैरिविदारणम् ॥ ४ ॥
मूलम्
वज्रं चेदं गृहाण त्वं यदत्र प्रहितं त्वया ।
तवैवैतत्प्रहरणं शक्र वैरिविदारणम् ॥ ४ ॥
अनुवाद (हिन्दी)
और आपने जो वज्र फेंका था उसे भी ले लीजिये; क्योंकि हे शक्र! यह शत्रुओंको नष्ट करनेवाला शस्त्र आपहीका है ॥ ४ ॥
मूलम् (वचनम्)
इन्द्र उवाच
विश्वास-प्रस्तुतिः
विमोहयसि मामीश मर्त्योऽहमिति किं वदन् ।
जानीमस्त्वां भगवतो न तु सूक्ष्मविदो वयम् ॥ ५ ॥
मूलम्
विमोहयसि मामीश मर्त्योऽहमिति किं वदन् ।
जानीमस्त्वां भगवतो न तु सूक्ष्मविदो वयम् ॥ ५ ॥
अनुवाद (हिन्दी)
इन्द्र बोले—हे ईश! ‘मैं मनुष्य हूँ’ ऐसा कहकर मुझे क्यों मोहित करते हैं? हे भगवन्! मैं तो आपके इस सगुणस्वरूपको ही जानता हूँ, हम आपके सूक्ष्म-स्वरूपको जाननेवाले नहीं हैं ॥ ५ ॥
विश्वास-प्रस्तुतिः
योऽसि सोऽसि जगत्त्राणप्रवृत्तो नाथ संस्थितः ।
जगतश्शल्यनिष्कर्षं करोष्यसुरसूदन ॥ ६ ॥
मूलम्
योऽसि सोऽसि जगत्त्राणप्रवृत्तो नाथ संस्थितः ।
जगतश्शल्यनिष्कर्षं करोष्यसुरसूदन ॥ ६ ॥
अनुवाद (हिन्दी)
हे नाथ! आप जो हैं वही हैं, [हम तो इतना ही जानते हैं कि] हे दैत्यदलन! आप लोकरक्षामें तत्पर हैं और इस संसारके काँटोंको निकाल रहे हैं ॥ ६ ॥
विश्वास-प्रस्तुतिः
नीयतां पारिजातोऽयं कृष्ण द्वारवतीं पुरीम् ।
मर्त्यलोके त्वया त्यक्ते नायं संस्थास्यते भुवि ॥ ७ ॥
मूलम्
नीयतां पारिजातोऽयं कृष्ण द्वारवतीं पुरीम् ।
मर्त्यलोके त्वया त्यक्ते नायं संस्थास्यते भुवि ॥ ७ ॥
अनुवाद (हिन्दी)
हे कृष्ण! इस पारिजात-वृक्षको आप द्वारकापुरी ले जाइये, जिस समय आप मर्त्यलोक छोड़ देंगे, उस समय वह भूर्लोकमें नहीं रहेगा ॥ ७ ॥
विश्वास-प्रस्तुतिः
देवदेव जगन्नाथ कृष्ण विष्णो महाभुज ।
शङ्खचक्रगदापाणे क्षमस्वैतद्व्यतिक्रमम् ॥ ८ ॥
मूलम्
देवदेव जगन्नाथ कृष्ण विष्णो महाभुज ।
शङ्खचक्रगदापाणे क्षमस्वैतद्व्यतिक्रमम् ॥ ८ ॥
अनुवाद (हिन्दी)
हे देवदेव! हे जगन्नाथ! हे कृष्ण! हे विष्णो! हे महाबाहो! हे शंखचक्रगदापाणे! मेरी इस धृष्टताको क्षमा कीजिये ॥ ८ ॥
मूलम् (वचनम्)
श्रीपराशर उवाच
विश्वास-प्रस्तुतिः
तथेत्युक्त्वा च देवेन्द्रमाजगाम भुवं हरिः ।
प्रसक्तैः सिद्धगन्धर्वैः स्तूयमानः सुरर्षिभिः ॥ ९ ॥
मूलम्
तथेत्युक्त्वा च देवेन्द्रमाजगाम भुवं हरिः ।
प्रसक्तैः सिद्धगन्धर्वैः स्तूयमानः सुरर्षिभिः ॥ ९ ॥
अनुवाद (हिन्दी)
श्रीपराशरजी बोले—तदनन्तर श्रीहरि देवराजसे ‘तुम्हारी जैसी इच्छा है वैसा ही सही’ ऐसा कहकर सिद्ध, गन्धर्व और देवर्षिगणसे स्तुत हो भूर्लोकमें चले आये ॥ ९ ॥
विश्वास-प्रस्तुतिः
ततश्शङ्खमुपाध्माय द्वारकोपरि संस्थितः ।
हर्षमुत्पादयामास द्वारकावासिनां द्विज ॥ १० ॥
मूलम्
ततश्शङ्खमुपाध्माय द्वारकोपरि संस्थितः ।
हर्षमुत्पादयामास द्वारकावासिनां द्विज ॥ १० ॥
अनुवाद (हिन्दी)
हे द्विज! द्वारकापुरीके ऊपर पहुँचकर श्रीकृष्णचन्द्रने [अपने आनेकी सूचना देते हुए] शंख बजाकर द्वारकावासियोंको आनन्दित किया ॥ १० ॥
विश्वास-प्रस्तुतिः
अवतीर्याथ गरुडात्सत्यभामासहायवान् ।
निष्कुटे स्थापयामास पारिजातं महातरुम् ॥ ११ ॥
मूलम्
अवतीर्याथ गरुडात्सत्यभामासहायवान् ।
निष्कुटे स्थापयामास पारिजातं महातरुम् ॥ ११ ॥
अनुवाद (हिन्दी)
तदनन्तर सत्यभामाके सहित गरुडसे उतरकर उस पारिजात-महावृक्षको [सत्यभामाके] गृहोद्यानमें लगा दिया ॥ ११ ॥
विश्वास-प्रस्तुतिः
यमभ्येत्य जनस्सर्वो जातिं स्मरति पौर्विकीम् ।
वास्यते यस्य पुष्पोत्थगन्धेनोर्वी त्रियोजनम् ॥ १२ ॥
मूलम्
यमभ्येत्य जनस्सर्वो जातिं स्मरति पौर्विकीम् ।
वास्यते यस्य पुष्पोत्थगन्धेनोर्वी त्रियोजनम् ॥ १२ ॥
अनुवाद (हिन्दी)
जिसके पास आकर सब मनुष्योंको अपने पूर्वजन्मका स्मरण हो आता है और जिसके पुष्पोंसे निकली हुई गन्धसे तीन योजनतक पृथिवी सुगन्धित रहती है ॥ १२ ॥
विश्वास-प्रस्तुतिः
ततस्ते यादवास्सर्वे देहबन्धानमानुषान् ।
ददृशुः पादपे तस्मिन् कुर्वन्तो मुखदर्शनम् ॥ १३ ॥
मूलम्
ततस्ते यादवास्सर्वे देहबन्धानमानुषान् ।
ददृशुः पादपे तस्मिन् कुर्वन्तो मुखदर्शनम् ॥ १३ ॥
अनुवाद (हिन्दी)
यादवोंने उस वृक्षके पास जाकर अपना मुख देखा तो उन्हें अपना शरीर अमानुष दिखलायी दिया ॥ १३ ॥
विश्वास-प्रस्तुतिः
किंकरैस्समुपानीतं हस्त्यश्वादि ततो धनम् ।
विभज्य प्रददौ कृष्णो बान्धवानां महामतिः ॥ १४ ॥
कन्याश्च कृष्णो जग्राह नरकस्य परिग्रहान् ॥ १५ ॥
मूलम्
किंकरैस्समुपानीतं हस्त्यश्वादि ततो धनम् ।
विभज्य प्रददौ कृष्णो बान्धवानां महामतिः ॥ १४ ॥
कन्याश्च कृष्णो जग्राह नरकस्य परिग्रहान् ॥ १५ ॥
अनुवाद (हिन्दी)
तदनन्तर महामति श्रीकृष्णचन्द्रने नरकासुरके सेवकोंद्वारा लाये हुए हाथी-घोड़े आदि धनको अपने बन्धु-बान्धवोंमें बाँट दिया और नरकासुरकी वरण की हुई कन्याओंको स्वयं ले लिया ॥ १४-१५ ॥
विश्वास-प्रस्तुतिः
ततः काले शुभे प्राप्ते उपयेमे जनार्दनः ।
ताः कन्या नरकेणासन्सर्वतो यास्समाहृताः ॥ १६ ॥
मूलम्
ततः काले शुभे प्राप्ते उपयेमे जनार्दनः ।
ताः कन्या नरकेणासन्सर्वतो यास्समाहृताः ॥ १६ ॥
अनुवाद (हिन्दी)
शुभ समय प्राप्त होनेपर श्रीजनार्दनने उन समस्त कन्याओंके साथ, जिन्हें नरकासुर बलात् हर लाया था, विवाह किया ॥ १६ ॥
विश्वास-प्रस्तुतिः
एकस्मिन्नेव गोविन्दः काले तासां महामुने ।
जग्राह विधिवत्पाणीन्पृथग्गेहेषु धर्मतः ॥ १७ ॥
मूलम्
एकस्मिन्नेव गोविन्दः काले तासां महामुने ।
जग्राह विधिवत्पाणीन्पृथग्गेहेषु धर्मतः ॥ १७ ॥
अनुवाद (हिन्दी)
हे महामुने! श्रीगोविन्दने एक ही समय पृथक्-पृथक् भवनोंमें उन सबके साथ विधिवत् धर्मपूर्वक पाणिग्रहण किया ॥ १७ ॥
विश्वास-प्रस्तुतिः
षोडशस्त्रीसहस्राणि शतमेकं ततोऽधिकम् ।
तावन्ति चक्रे रूपाणि भगवान् मधुसूदनः ॥ १८ ॥
मूलम्
षोडशस्त्रीसहस्राणि शतमेकं ततोऽधिकम् ।
तावन्ति चक्रे रूपाणि भगवान् मधुसूदनः ॥ १८ ॥
अनुवाद (हिन्दी)
वे सोलह हजार एक सौ स्त्रियाँ थीं; उन सबके साथ पाणिग्रहण करते समय श्रीमधुसूदनने इतने ही रूप बना लिये ॥ १८ ॥
विश्वास-प्रस्तुतिः
एकैकमेव ताः कन्या मेनिरे मधुसूदनः ।
ममैव पाणिग्रहणं मैत्रेय कृतवानिति ॥ १९ ॥
मूलम्
एकैकमेव ताः कन्या मेनिरे मधुसूदनः ।
ममैव पाणिग्रहणं मैत्रेय कृतवानिति ॥ १९ ॥
अनुवाद (हिन्दी)
हे मैत्रेय! परंतु उस समय प्रत्येक कन्या ‘भगवान् ने मेरा ही पाणिग्रहण किया है’ इस प्रकार उन्हें एक ही समझ रही थी ॥ १९ ॥
विश्वास-प्रस्तुतिः
निशासु च जगत्स्रष्टा तासां गेहेषु केशवः ।
उवास विप्र सर्वासां विश्वरूपधरो हरिः ॥ २० ॥
मूलम्
निशासु च जगत्स्रष्टा तासां गेहेषु केशवः ।
उवास विप्र सर्वासां विश्वरूपधरो हरिः ॥ २० ॥
अनुवाद (हिन्दी)
हे विप्र! जगत्स्रष्टा विश्वरूपधारी श्रीहरि रात्रिके समय उन सभीके घरोंमें रहते थे ॥ २० ॥
मूलम् (समाप्तिः)
इति श्रीविष्णुपुराणे पञ्चमेंऽशे एकत्रिंशोऽध्यायः ॥ ३१ ॥