[उन्नीसवाँ अध्याय]
विषय
भगवान् का मथुरा-प्रवेश, रजक-वध तथा मालीपर कृपा
मूलम् (वचनम्)
श्रीपराशर उवाच
विश्वास-प्रस्तुतिः
एवमन्तर्जले विष्णुमभिष्टूय स यादवः ।
अर्चयामास सर्वेशं धूपपुष्पैर्मनोमयैः ॥ १ ॥
मूलम्
एवमन्तर्जले विष्णुमभिष्टूय स यादवः ।
अर्चयामास सर्वेशं धूपपुष्पैर्मनोमयैः ॥ १ ॥
अनुवाद (हिन्दी)
श्रीपराशरजी बोले—यदुकुलोत्पन्न अक्रूरजीने श्रीविष्णुभगवान् का जलके भीतर इस प्रकार स्तवनकर उन सर्वेश्वरका मनःकल्पित धूप, दीप और पुष्पादिसे पूजन किया ॥ १ ॥
विश्वास-प्रस्तुतिः
परित्यक्तान्यविषयो मनस्तत्र निवेश्य सः ।
ब्रह्मभूते चिरं स्थित्वा विरराम समाधितः ॥ २ ॥
मूलम्
परित्यक्तान्यविषयो मनस्तत्र निवेश्य सः ।
ब्रह्मभूते चिरं स्थित्वा विरराम समाधितः ॥ २ ॥
अनुवाद (हिन्दी)
उन्होंने अपने मनको अन्य विषयोंसे हटाकर उन्हींमें लगा दिया और चिरकालतक उन ब्रह्मभूतमें ही समाहितभावसे स्थित रहकर फिर समाधिसे विरत हो गये ॥ २ ॥
विश्वास-प्रस्तुतिः
कृतकृत्यमिवात्मानं मन्यमानो महामतिः ।
आजगाम रथं भूयो निर्गम्य यमुनाम्भसः ॥ ३ ॥
मूलम्
कृतकृत्यमिवात्मानं मन्यमानो महामतिः ।
आजगाम रथं भूयो निर्गम्य यमुनाम्भसः ॥ ३ ॥
अनुवाद (हिन्दी)
तदनन्तर महामति अक्रूरजी अपनेको कृतकृत्य-सा मानते हुए यमुनाजलसे निकलकर फिर रथके पास चले आये ॥ ३ ॥
विश्वास-प्रस्तुतिः
ददर्श रामकृष्णौ च यथापूर्वमवस्थितौ ।
विस्मिताक्षस्तदाक्रूरस्तं च कृष्णोऽभ्यभाषत ॥ ४ ॥
मूलम्
ददर्श रामकृष्णौ च यथापूर्वमवस्थितौ ।
विस्मिताक्षस्तदाक्रूरस्तं च कृष्णोऽभ्यभाषत ॥ ४ ॥
अनुवाद (हिन्दी)
वहाँ आकर उन्होंने आश्चर्ययुक्त नेत्रोंसे राम और कृष्णको पूर्ववत् रथमें बैठे देखा । उस समय श्रीकृष्णचन्द्रने अक्रूरजीसे कहा ॥ ४ ॥
मूलम् (वचनम्)
श्रीकृष्ण उवाच
विश्वास-प्रस्तुतिः
नूनं ते दृष्टमाश्चर्यमक्रूर यमुनाजले ।
विस्मयोत्फुल्लनयनो भवान्संलक्ष्यते यतः ॥ ५ ॥
मूलम्
नूनं ते दृष्टमाश्चर्यमक्रूर यमुनाजले ।
विस्मयोत्फुल्लनयनो भवान्संलक्ष्यते यतः ॥ ५ ॥
अनुवाद (हिन्दी)
श्रीकृष्णजी बोले—अक्रूरजी! आपने अवश्य ही यमुना-जलमें कोई आश्चर्यजनक बात देखी है, क्योंकि आपके नेत्र आश्चर्यचकित दीख पड़ते हैं ॥ ५ ॥
मूलम् (वचनम्)
अक्रूर उवाच
विश्वास-प्रस्तुतिः
अन्तर्जले यदाश्चर्यं दृष्टं तत्र मयाच्युत ।
तदत्रापि हि पश्यामि मूर्तिमत्पुरतः स्थितम् ॥ ६ ॥
मूलम्
अन्तर्जले यदाश्चर्यं दृष्टं तत्र मयाच्युत ।
तदत्रापि हि पश्यामि मूर्तिमत्पुरतः स्थितम् ॥ ६ ॥
अनुवाद (हिन्दी)
अक्रूरजी बोले—हे अच्युत! मैंने यमुनाजलमें जो आश्चर्य देखा है उसे मैं इस समय भी अपने सामने मूर्तिमान् देख रहा हूँ ॥ ६ ॥
विश्वास-प्रस्तुतिः
जगदेतन्महाश्चर्यरूपं यस्य महात्मनः ।
तेनाश्चर्यपरेणाहं भवता कृष्ण सङ्गतः ॥ ७ ॥
मूलम्
जगदेतन्महाश्चर्यरूपं यस्य महात्मनः ।
तेनाश्चर्यपरेणाहं भवता कृष्ण सङ्गतः ॥ ७ ॥
अनुवाद (हिन्दी)
हे कृष्ण! यह महान् आश्चर्यमय जगत् जिस महात्माका स्वरूप है उन्हीं परम आश्चर्यस्वरूप आपके साथ मेरा समागम हुआ है ॥ ७ ॥
विश्वास-प्रस्तुतिः
तत्किमेतेन मथुरां यास्यामो मधुसूदन ।
बिभेमि कंसाद्धिग्जन्म परपिण्डोपजीविनाम् ॥ ८ ॥
मूलम्
तत्किमेतेन मथुरां यास्यामो मधुसूदन ।
बिभेमि कंसाद्धिग्जन्म परपिण्डोपजीविनाम् ॥ ८ ॥
अनुवाद (हिन्दी)
हे मधुसूदन! अब उस आश्चर्यके विषयमें और अधिक कहनेसे लाभ ही क्या है? चलो, हमें शीघ्र ही मथुरा पहुँचना है; मुझे कंससे बहुत भय लगता है । दूसरेके दिये हुए अन्नसे जीनेवाले पुरुषोंके जीवनको धिक्कार है! ॥ ८ ॥
विश्वास-प्रस्तुतिः
इत्युक्त्वा चोदयामास स हयान् वातरंहसः ।
सम्प्राप्तश्चापि सायाह्ने सोऽक्रूरो मथुरां पुरीम् ॥ ९ ॥
मूलम्
इत्युक्त्वा चोदयामास स हयान् वातरंहसः ।
सम्प्राप्तश्चापि सायाह्ने सोऽक्रूरो मथुरां पुरीम् ॥ ९ ॥
अनुवाद (हिन्दी)
ऐसा कहकर अक्रूरजीने वायुके समान वेगवाले घोड़ोंको हाँका और सायंकालके समय मथुरापुरीमें पहुँच गये ॥ ९ ॥
विश्वास-प्रस्तुतिः
विलोक्य मथुरां कृष्णं रामं चाह स यादवः ।
पद्भ्यां यातं महावीरौ रथेनैको विशाम्यहम् ॥ १० ॥
मूलम्
विलोक्य मथुरां कृष्णं रामं चाह स यादवः ।
पद्भ्यां यातं महावीरौ रथेनैको विशाम्यहम् ॥ १० ॥
अनुवाद (हिन्दी)
मथुरापुरीको देखकर अक्रूरने राम और कृष्णसे कहा—‘‘हे वीरवरो! अब मैं अकेला ही रथसे जाऊँगा, आप दोनों पैदल चले आवें ॥ १० ॥
विश्वास-प्रस्तुतिः
गन्तव्यं वसुदेवस्य नो भवद्भ्यां तथा गृहम् ।
युवयोर्हि कृते वृद्धस्स कंसेन निरस्यते ॥ ११ ॥
मूलम्
गन्तव्यं वसुदेवस्य नो भवद्भ्यां तथा गृहम् ।
युवयोर्हि कृते वृद्धस्स कंसेन निरस्यते ॥ ११ ॥
अनुवाद (हिन्दी)
मथुरामें पहुँचकर आप वसुदेवजीके घर न जायँ; क्योंकि आपके कारण ही उन वृद्ध वसुदेवजीका कंस सर्वदा निरादर करता रहता है’’ ॥ ११ ॥
मूलम् (वचनम्)
श्रीपराशर उवाच
विश्वास-प्रस्तुतिः
इत्युक्त्वा प्रविवेशाथ सोऽक्रूरो मथुरां पुरीम् ।
प्रविष्टौ रामकृष्णौ च राजमार्गमुपागतौ ॥ १२ ॥
मूलम्
इत्युक्त्वा प्रविवेशाथ सोऽक्रूरो मथुरां पुरीम् ।
प्रविष्टौ रामकृष्णौ च राजमार्गमुपागतौ ॥ १२ ॥
अनुवाद (हिन्दी)
श्रीपराशरजी बोले—ऐसा कह अक्रूरजी मथुरापुरीमें चले गये । उनके पीछे राम और कृष्ण भी नगरमें प्रवेशकर राजमार्गपर आये ॥ १२ ॥
विश्वास-प्रस्तुतिः
स्त्रीभिर्नरैश्च सानन्दं लोचनैरभिवीक्षितौ ।
जग्मतुर्लीलया वीरौ मत्तौ बालगजाविव ॥ १३ ॥
मूलम्
स्त्रीभिर्नरैश्च सानन्दं लोचनैरभिवीक्षितौ ।
जग्मतुर्लीलया वीरौ मत्तौ बालगजाविव ॥ १३ ॥
अनुवाद (हिन्दी)
वहाँके नर-नारियोंसे आनन्दपूर्वक देखे जाते हुए वे दोनों वीर मतवाले तरुण हाथियोंके समान लीलापूर्वक जा रहे थे ॥ १३ ॥
विश्वास-प्रस्तुतिः
भ्रममाणौ ततो दृष्ट्वा रजकं रंगकारकम् ।
अयाचेतां सुरूपाणि वासांसि रुचिराणि तौ ॥ १४ ॥
मूलम्
भ्रममाणौ ततो दृष्ट्वा रजकं रंगकारकम् ।
अयाचेतां सुरूपाणि वासांसि रुचिराणि तौ ॥ १४ ॥
अनुवाद (हिन्दी)
मार्गमें उन्होंने एक वस्त्र रँगनेवाले रजकको घूमते देख उससे रंग-विरंगे सुन्दर वस्त्र माँगे ॥ १४ ॥
विश्वास-प्रस्तुतिः
कंसस्य रजकः सोऽथ प्रसादारूढविस्मयः ।
बहून्याक्षेपवाक्यानि प्राहोच्चै रामकेशवौ ॥ १५ ॥
मूलम्
कंसस्य रजकः सोऽथ प्रसादारूढविस्मयः ।
बहून्याक्षेपवाक्यानि प्राहोच्चै रामकेशवौ ॥ १५ ॥
अनुवाद (हिन्दी)
वह रजक कंसका था और राजाके मुँह लगा होनेसे बड़ा घमण्डी हो गया था, अतः राम और कृष्णके वस्त्र माँगनेपर उसने विस्मित होकर उनसे बड़े जोरोंके साथ अनेक दुर्वाक्य कहे ॥ १५ ॥
विश्वास-प्रस्तुतिः
ततस्तलप्रहारेण कृष्णस्तस्य दुरात्मनः ।
पातयामास रोषेण रजकस्य शिरो भुवि ॥ १६ ॥
मूलम्
ततस्तलप्रहारेण कृष्णस्तस्य दुरात्मनः ।
पातयामास रोषेण रजकस्य शिरो भुवि ॥ १६ ॥
अनुवाद (हिन्दी)
तब श्रीकृष्णचन्द्रने क्रुद्ध होकर अपने करतलके प्रहारसे उस दुष्ट रजकका सिर पृथिवीपर गिरा दिया ॥ १६ ॥
विश्वास-प्रस्तुतिः
हत्वादाय च वस्त्राणि पीतनीलाम्बरौ ततः ।
कृष्णरामौ मुदा युक्तौ मालाकारगृहं गतौ ॥ १७ ॥
मूलम्
हत्वादाय च वस्त्राणि पीतनीलाम्बरौ ततः ।
कृष्णरामौ मुदा युक्तौ मालाकारगृहं गतौ ॥ १७ ॥
अनुवाद (हिन्दी)
इस प्रकार उसे मारकर राम और कृष्णने उसके वस्त्र छीन लिये तथा क्रमशः नील और पीत वस्त्र धारणकर वे प्रसन्नचित्तसे मालीके घर गये ॥ १७ ॥
विश्वास-प्रस्तुतिः
विकासिनेत्रयुगलो मालाकारोऽतिविस्मितः ।
एतौ कस्य सुतौ यातौ मैत्रेयाचिन्तयत्तदा ॥ १८ ॥
मूलम्
विकासिनेत्रयुगलो मालाकारोऽतिविस्मितः ।
एतौ कस्य सुतौ यातौ मैत्रेयाचिन्तयत्तदा ॥ १८ ॥
अनुवाद (हिन्दी)
हे मैत्रेय! उन्हें देखते ही उस मालीके नेत्र आनन्दसे खिल गये और वह आश्चर्यचकित होकर सोचने लगा कि ‘ये किसके पुत्र हैं और कहाँसे आये हैं?’ ॥ १८ ॥
विश्वास-प्रस्तुतिः
पीतनीलाम्बरधरौ तौ दृष्ट्वातिमनोहरौ ।
स तर्कयामास तदा भुवं देवावुपागतौ ॥ १९ ॥
मूलम्
पीतनीलाम्बरधरौ तौ दृष्ट्वातिमनोहरौ ।
स तर्कयामास तदा भुवं देवावुपागतौ ॥ १९ ॥
अनुवाद (हिन्दी)
पीले और नीले वस्त्र धारण किये उन अति मनोहर बालकोंको देखकर उसने समझा मानो दो देवगण ही पृथिवीतलपर पधारे हैं ॥ १९ ॥
विश्वास-प्रस्तुतिः
विकासिमुखपद्माभ्यां ताभ्यां पुष्पाणि याचितः ।
भुवं विष्टभ्य हस्ताभ्यां पस्पर्श शिरसा महीम् ॥ २० ॥
मूलम्
विकासिमुखपद्माभ्यां ताभ्यां पुष्पाणि याचितः ।
भुवं विष्टभ्य हस्ताभ्यां पस्पर्श शिरसा महीम् ॥ २० ॥
अनुवाद (हिन्दी)
जब उन विकसितमुखकमल बालकोंने उससे पुष्प माँगे तो उसने अपने दोनों हाथ पृथिवीपर टेककर सिरसे भूमिको स्पर्श किया ॥ २० ॥
विश्वास-प्रस्तुतिः
प्रसादपरमौ नाथौ मम गेहमुपागतौ ।
धन्योऽहमर्चयिष्यामीत्याह तौ माल्यजीवनः ॥ २१ ॥
मूलम्
प्रसादपरमौ नाथौ मम गेहमुपागतौ ।
धन्योऽहमर्चयिष्यामीत्याह तौ माल्यजीवनः ॥ २१ ॥
अनुवाद (हिन्दी)
फिर उस मालीने कहा—‘‘हे नाथ! आपलोग बड़े ही कृपालु हैं जो मेरे घर पधारे । मैं धन्य हूँ, क्योंकि आज मैं आपका पूजन कर सकूँगा’’ ॥ २१ ॥
विश्वास-प्रस्तुतिः
ततः प्रहृष्टवदनस्तयोः पुष्पाणि कामतः ।
चारूण्येतान्यथैतानि प्रददौ स प्रलोभयन् ॥ २२ ॥
मूलम्
ततः प्रहृष्टवदनस्तयोः पुष्पाणि कामतः ।
चारूण्येतान्यथैतानि प्रददौ स प्रलोभयन् ॥ २२ ॥
अनुवाद (हिन्दी)
तदनन्तर उसने ‘देखिये, ये बहुत सुन्दर हैं, ये बहुत सुन्दर हैं’—इस प्रकार प्रसन्नमुखसे लुभा-लुभाकर उन्हें इच्छानुसार पुष्प दिये ॥ २२ ॥
विश्वास-प्रस्तुतिः
पुनः पुनः प्रणम्योभौ मालाकारो नरोत्तमौ ।
ददौ पुष्पाणि चारूणि गन्धवन्त्यमलानि च ॥ २३ ॥
मूलम्
पुनः पुनः प्रणम्योभौ मालाकारो नरोत्तमौ ।
ददौ पुष्पाणि चारूणि गन्धवन्त्यमलानि च ॥ २३ ॥
अनुवाद (हिन्दी)
उसने उन दोनों पुरुषश्रेष्ठोंको पुनः-पुनः प्रणामकर अति निर्मल और सुगन्धित मनोहर पुष्प दिये ॥ २३ ॥
विश्वास-प्रस्तुतिः
मालाकाराय कृष्णोऽपि प्रसन्नः प्रददौ वरान् ।
श्रीस्त्वां मत्संश्रया भद्र न कदाचित्त्यजिष्यति ॥ २४ ॥
मूलम्
मालाकाराय कृष्णोऽपि प्रसन्नः प्रददौ वरान् ।
श्रीस्त्वां मत्संश्रया भद्र न कदाचित्त्यजिष्यति ॥ २४ ॥
अनुवाद (हिन्दी)
तब कृष्णचन्द्रने भी प्रसन्न होकर उस मालीको यह वर दिया कि ‘‘हे भद्र ! मेरे आश्रित रहनेवाली लक्ष्मी तुझे कभी न छोड़ेगी ॥ २४ ॥
विश्वास-प्रस्तुतिः
बलहानिर्न ते सौम्य धनहानिरथापि वा ।
यावद्दिनानि तावच्च न नशिष्यति सन्ततिः ॥ २५ ॥
मूलम्
बलहानिर्न ते सौम्य धनहानिरथापि वा ।
यावद्दिनानि तावच्च न नशिष्यति सन्ततिः ॥ २५ ॥
अनुवाद (हिन्दी)
हे सौम्य! तेरे बल और धनका ह्रास कभी न होगा और जबतक दिन (सूर्य)- की सत्ता रहेगी तबतक तेरी सन्तानका उच्छेद न होगा ॥ २५ ॥
विश्वास-प्रस्तुतिः
भुक्त्वा च विपुलान्भोगांस्त्वमन्ते मत्प्रसादतः ।
ममानुस्मरणं प्राप्य दिव्यं लोकमवाप्स्यसि ॥ २६ ॥
मूलम्
भुक्त्वा च विपुलान्भोगांस्त्वमन्ते मत्प्रसादतः ।
ममानुस्मरणं प्राप्य दिव्यं लोकमवाप्स्यसि ॥ २६ ॥
अनुवाद (हिन्दी)
तू भी यावज्जीवन नाना प्रकारके भोग भोगता हुआ अन्तमें मेरी कृपासे मेरा स्मरण करनेके कारण दिव्य लोकको प्राप्त होगा ॥ २६ ॥
विश्वास-प्रस्तुतिः
धर्मे मनश्च ते भद्र सर्वकालं भविष्यति ।
युष्मत्सन्ततिजातानां दीर्घमायुर्भविष्यति ॥ २७ ॥
मूलम्
धर्मे मनश्च ते भद्र सर्वकालं भविष्यति ।
युष्मत्सन्ततिजातानां दीर्घमायुर्भविष्यति ॥ २७ ॥
अनुवाद (हिन्दी)
हे भद्र! तेरा मन सर्वदा धर्मपरायण रहेगा तथा तेरे वंशमें जन्म लेनेवालोंकी आयु दीर्घ होगी ॥ २७ ॥
विश्वास-प्रस्तुतिः
नोपसर्गादिकं दोषं युष्मत्सन्ततिसम्भवः ।
अवाप्स्यति महाभाग यावत्सूर्यो भविष्यति ॥ २८ ॥
मूलम्
नोपसर्गादिकं दोषं युष्मत्सन्ततिसम्भवः ।
अवाप्स्यति महाभाग यावत्सूर्यो भविष्यति ॥ २८ ॥
अनुवाद (हिन्दी)
हे महाभाग! जबतक सूर्य रहेगा तबतक तेरे वंशमें उत्पन्न हुआ कोई भी व्यक्ति उपसर्ग (आकस्मिक रोग) आदि दोषोंको प्राप्त न होगा’’ ॥ २८ ॥
मूलम् (वचनम्)
श्रीपराशर उवाच
विश्वास-प्रस्तुतिः
इत्युक्त्वा तद्गृहात्कृष्णो बलदेवसहायवान् ।
निर्जगाम मुनिश्रेष्ठ मालाकारेण पूजितः ॥ २९ ॥
मूलम्
इत्युक्त्वा तद्गृहात्कृष्णो बलदेवसहायवान् ।
निर्जगाम मुनिश्रेष्ठ मालाकारेण पूजितः ॥ २९ ॥
अनुवाद (हिन्दी)
श्रीपराशरजी बोले—हे मुनिश्रेष्ठ! ऐसा कहकर श्रीकृष्णचन्द्र बलभद्रजीके सहित मालाकारसे पूजित हो उसके घरसे चल दिये ॥ २९ ॥
मूलम् (समाप्तिः)
इति श्रीविष्णुपुराणे पञ्चमेंऽशे एकोनविंशोऽध्यायः ॥ १९ ॥