[आठवाँ अध्याय]
विषय
काश्यवंशका वर्णन
मूलम् (वचनम्)
श्रीपराशर उवाच
विश्वास-प्रस्तुतिः
पुरूरवसो ज्येष्ठः पुत्रो यस्त्वायुर्नामा स राहोर्दुहितरमुपयेमे॥ १॥
मूलम्
पुरूरवसो ज्येष्ठः पुत्रो यस्त्वायुर्नामा स राहोर्दुहितरमुपयेमे॥ १॥
अनुवाद (हिन्दी)
श्रीपराशरजी बोले—आयु नामक जो पुरूरवाका ज्येष्ठ पुत्र था उसने राहुकी कन्यासे विवाह किया॥ १॥
विश्वास-प्रस्तुतिः
तस्यां च पञ्च पुत्रानुत्पादयामास॥ २॥ नहुषक्षत्रवृद्धरम्भरजिसंज्ञास्तथैवानेनाः पञ्चमः पुत्रोऽभूत्॥ ३॥
मूलम्
तस्यां च पञ्च पुत्रानुत्पादयामास॥ २॥ नहुषक्षत्रवृद्धरम्भरजिसंज्ञास्तथैवानेनाः पञ्चमः पुत्रोऽभूत्॥ ३॥
अनुवाद (हिन्दी)
उससे उसके पाँच पुत्र हुए जिनके नाम क्रमशः नहुष, क्षत्रवृद्ध, रम्भ, रजि और अनेना थे॥ २-३॥
विश्वास-प्रस्तुतिः
क्षत्रवृद्धात्सुहोत्रः पुत्रोऽभवत्॥ ४॥ काश्यकाशगृत्समदास्त्रयस्तस्य पुत्रा बभूवुः॥ ५॥ गृत्समदस्य शौनकश्चातुर्वर्ण्यप्रवर्तयिताभूत्॥ ६॥
मूलम्
क्षत्रवृद्धात्सुहोत्रः पुत्रोऽभवत्॥ ४॥ काश्यकाशगृत्समदास्त्रयस्तस्य पुत्रा बभूवुः॥ ५॥ गृत्समदस्य शौनकश्चातुर्वर्ण्यप्रवर्तयिताभूत्॥ ६॥
अनुवाद (हिन्दी)
क्षत्रवृद्धके सुहोत्र नामक पुत्र हुआ और सुहोत्रके काश्य, काश तथा गृत्समद नामक तीन पुत्र हुए। गृत्समदका पुत्र शौनक चातुर्वर्ण्यका प्रवर्तक हुआ॥ ४—६॥
विश्वास-प्रस्तुतिः
काश्यस्य काशेयः काशिराजः तस्माद्राष्ट्रः, राष्ट्रस्य दीर्घतपाः पुत्रोऽभवत्॥ ७॥ धन्वन्तरिस्तु दीर्घतपसः पुत्रोऽभवत्॥ ८॥
मूलम्
काश्यस्य काशेयः काशिराजः तस्माद्राष्ट्रः, राष्ट्रस्य दीर्घतपाः पुत्रोऽभवत्॥ ७॥ धन्वन्तरिस्तु दीर्घतपसः पुत्रोऽभवत्॥ ८॥
अनुवाद (हिन्दी)
काश्यका पुत्र काशिराज काशेय हुआ। उसके राष्ट्र, राष्ट्रके दीर्घतपा और दीर्घतपाके धन्वन्तरि नामक पुत्र हुआ॥ ७-८॥
स हि संसिद्धकार्यकरणस्सकलसम्भूतिष्वशेषज्ञानविद् भगवता नारायणेन चातीतसम्भूतौ तस्मै वरो दत्तः॥ ९॥ काशिराजगोत्रेऽवतीर्य त्वमष्टधा सम्यगायुर्वेदं करिष्यसि यज्ञभागभुग्भविष्यसीति॥ १०॥
इस धन्वन्तरिके शरीर और इन्द्रियाँ जरा आदि विकारोंसे रहित थीं—तथा सभी जन्मोंमें यह सम्पूर्ण शास्त्रोंका जाननेवाला था। पूर्वजन्ममें भगवान् नारायणने उसे यह वर दिया था कि ‘काशिराजके वंशमें उत्पन्न होकर तुम सम्पूर्ण आयुर्वेदको आठ भागोंमें विभक्त करोगे और यज्ञ-भागके भोक्ता होगे’॥ ९-१०॥
विश्वास-प्रस्तुतिः
तस्य च धन्वन्तरेः पुत्रः केतुमान् केतुमतो भीमरथस्तस्यापि दिवोदासस्तस्यापि प्रतर्दनः॥ ११॥
मूलम्
तस्य च धन्वन्तरेः पुत्रः केतुमान् केतुमतो भीमरथस्तस्यापि दिवोदासस्तस्यापि प्रतर्दनः॥ ११॥
अनुवाद (हिन्दी)
धन्वन्तरिका पुत्र केतुमान्, केतुमान्का भीमरथ, भीमरथका दिवोदास तथा दिवोदासका पुत्र प्रतर्दन हुआ॥ ११॥
विश्वास-प्रस्तुतिः
स च मद्रश्रेण्यवंशविनाशनादशेषशत्रवोऽनेन जिता इति शत्रुजिदभवत्॥ १२॥
मूलम्
स च मद्रश्रेण्यवंशविनाशनादशेषशत्रवोऽनेन जिता इति शत्रुजिदभवत्॥ १२॥
अनुवाद (हिन्दी)
उसने मद्रश्रेण्यवंशका नाश करके समस्त शत्रुओंपर विजय प्राप्त की थी, इसलिये उसका नाम ‘शत्रुजित्’ हुआ॥ १२॥
विश्वास-प्रस्तुतिः
तेन च प्रीतिमतात्मपुत्रो वत्सवत्सेत्यभिहितो वत्सोऽभवत्॥ १३॥
मूलम्
तेन च प्रीतिमतात्मपुत्रो वत्सवत्सेत्यभिहितो वत्सोऽभवत्॥ १३॥
अनुवाद (हिन्दी)
दिवोदासने अपने इस पुत्र (प्रतर्दन)-से अत्यन्त प्रेमवश ‘वत्स, वत्स’ कहा था, इसलिये इसका नाम ‘वत्स’ हुआ॥ १३॥
विश्वास-प्रस्तुतिः
सत्यपरतया ऋतध्वजसंज्ञामवाप॥ १४॥
मूलम्
सत्यपरतया ऋतध्वजसंज्ञामवाप॥ १४॥
अनुवाद (हिन्दी)
अत्यन्त सत्यपरायण होनेके कारण इसका नाम ‘ऋतध्वज’ हुआ॥ १४॥
विश्वास-प्रस्तुतिः
ततश्च कुवलयनामानमश्वं लेभे ततः कुवलयाश्व इत्यस्यां पृथिव्यां प्रथितः॥ १५॥
मूलम्
ततश्च कुवलयनामानमश्वं लेभे ततः कुवलयाश्व इत्यस्यां पृथिव्यां प्रथितः॥ १५॥
अनुवाद (हिन्दी)
तदनन्तर इसने कुवलय नामक अपूर्व अश्व प्राप्त किया। इसलिये यह इस पृथिवीतलपर ‘कुवलयाश्व’ नामसे विख्यात हुआ॥ १५॥
विश्वास-प्रस्तुतिः
तस्य च वत्सस्य पुत्रोऽलर्कनामाभवद् यस्यायमद्यापि श्लोको गीयते॥ १६॥
मूलम्
तस्य च वत्सस्य पुत्रोऽलर्कनामाभवद् यस्यायमद्यापि श्लोको गीयते॥ १६॥
अनुवाद (हिन्दी)
इस वत्सके अलर्क नामक पुत्र हुआ जिसके विषयमें यह श्लोक आजतक गाया जाता है—॥ १६॥
विश्वास-प्रस्तुतिः
षष्टिवर्षसहस्राणि षष्टिवर्षशतानि च।
अलर्कादपरो नान्यो बुभुजे मेदिनीं युवा॥ १७॥
मूलम्
षष्टिवर्षसहस्राणि षष्टिवर्षशतानि च।
अलर्कादपरो नान्यो बुभुजे मेदिनीं युवा॥ १७॥
अनुवाद (हिन्दी)
‘पूर्वकालमें अलर्कके अतिरिक्त और किसीने भी छाछठ सहस्र वर्षतक युवावस्थामें रहकर पृथिवीका भोग नहीं किया’॥ १७॥
तस्याप्यलर्कस्य सन्नतिनामाभवदात्मजः॥ १८॥ सन्नतेः सुनीथस्तस्यापि सुकेतुस्तस्माच्च धर्मकेतुर्जज्ञे॥ १९॥ ततश्च सत्यकेतुस्तस्माद्विभुस्तत्तनयस्सुविभुस्ततश्च सुकुमारस्तस्यापि धृष्टकेतुस्ततश्च वीतिहोत्रस्तस्माद्भार्गो भार्गस्य भार्गभूमिस्ततश्चातुर्वर्ण्यप्रवृत्तिरित्येते काश्यभूभृतः कथिताः॥ २०॥ रजेस्तु सन्ततिः श्रूयताम्॥ २१॥
उस अलर्कके भी सन्नति नामक पुत्र हुआ; सन्नतिके सुनीथ, सुनीथके सुकेतु, सुकेतुके धर्मकेतु, धर्मकेतुके सत्यकेतु, सत्यकेतुके विभु, विभुके सुविभु, सुविभुके सुकुमार, सुकुमारके धृष्टकेतु, धृष्टकेतुके वीतिहोत्र, वीतिहोत्रके भार्ग और भार्गके भार्गभूमि नामक पुत्र हुआ; भार्गभूमिसे चातुर्वर्ण्यका प्रचार हुआ। इस प्रकार काश्यवंशके राजाओंका वर्णन हो चुका अब रजिकी सन्तानका विवरण सुनो॥ १८—२१॥
मूलम् (समाप्तिः)
इति श्रीविष्णुपुराणे चतुर्थेंऽशे अष्टमोऽध्यायः॥ ८॥