Misc Detail
प्रथम पृष्ठ
॥ ॐ॥
श्रीविष्णुपुराण
(हिन्दी-अनुवादसहित)
विश्वास-प्रस्तुतिः
त्वमेव माता च पिता त्वमेव
त्वमेव बन्धुश्च सखा त्वमेव ।
त्वमेव विद्या द्रविणं त्वमेव
त्वमेव सर्वं मम देवदेव॥
मूलम्
त्वमेव माता च पिता त्वमेव
त्वमेव बन्धुश्च सखा त्वमेव ।
त्वमेव विद्या द्रविणं त्वमेव
त्वमेव सर्वं मम देवदेव॥
Misc Detail
अनुवादक —श्रीमुनिलाल गुप्त
गीता सेवा ट्रस्ट