ब्रह्मोवाच ॥
तस्मात्स्थानादपक्रान्ते त्र्यम्बके मृगरूपिणि ॥
अन्योऽन्यं मन्त्रयित्वा तु मया सह सुरोत्तमाः ॥ १ ॥
त्रिधाविभक्तं तच्छृङ्गं पृथक्पृथगवस्थितम् ॥
सम्यक्स्थापयितुं देवा विधिदृष्टेन कर्मणा ॥ २ ॥
स्थापितं देवि नीत्वा वै शृङ्गाग्रं वज्रपाणिना ॥
मया तत्रैव तन्मध्यं स्थापितं विधिवत्प्रभोः ॥ ३ ॥
देवैर्देवर्षिभिश्चैव सिद्धैर्ब्रह्मर्षिभिस्तथा ॥
गोकर्ण इति विख्यातिः कृता वैशेषिकी वरा ॥ ४ ॥
विष्णुना देवतीर्थेन तन्मूलं स्थापितं ततः ॥
तस्य शृङ्गेश्वर इति नाम तत्राभवन्महत् ॥ ५ ॥
Gokarna Atmalinga
तत्र तत्रैव भगवांस्तस्मिन्शृङ्गे त्रिधा स्थिते ॥
सान्निध्यं कल्पयामास भागेनैकेन चोन्मना ॥ ६ ॥
शतं तेन तु भागानामात्मनो निहितं मृगे ॥
तस्माद्द्विकं तु भागानां शृङ्गाणां त्रितये न्यधात् ॥७॥
मार्गेण तच्छरीरेण निर्ययौ भगवान्विभुः ॥
शैशिरस्य गिरेः पादं प्रपेदे स्वयमात्मनः॥८॥
शतसङ्ख्या स्मृता व्युष्टिस्तस्मिञ्छैलेश्वरे विभोः ॥
त्रिधा विभक्ते शृङ्गेऽस्मिन्नेकाग्रगतिनिप्रभोः ॥ ९ ॥
ततः सुरासुरगुरुर्देवं भूतमहेश्वरम् ॥
तपसोऽग्रेण संसेव्य वव्रिरे विविधान्वरान् ॥ 216.१० ॥
देवदानवगन्धर्वाः सिद्धयक्षमहोरगाः ॥
श्लेष्मातकवनं कृत्स्नं सर्वतः परिमण्डलम् ॥ ११ ॥
तीर्थयात्रां पुरस्कृत्य प्रादक्षिण्यं च चक्रतुः ॥
फलान्निर्द्दिश्य तीर्थानां तथा क्षेत्रफलं महत् ॥ १२ ॥
यथास्थानानि ते तस्मान्निवृत्ताश्च सुरादयः ॥
एवं तस्मान्निवृत्तेषु दैवतेषु तदा ततः ॥ १३ ॥
पौलस्त्यो रावणो नाम भ्रातृभिः सह राक्षसैः ॥
आगम्योग्रेण तपसा देवमाराधयद्विभुम् ॥ १४ ॥
शुश्रूषया च परया गोकर्णेश्वरमव्ययम् ॥
यदा तु तस्य तुष्टो वै वरदः शङ्करः स्वयम् ॥ १५ ॥
तदा त्रैलोक्यविजयं वरं वव्रे स राक्षसः ॥
प्रसादात्तस्य तत्सर्वं वाञ्छितं मनसा हि यत् ॥ १६ ॥
अवाप्य च दशग्रीवस्तदिष्टं परमेश्वरात् ॥
त्रैलोक्यविजयायाशु तत्क्षणादेव निर्ययौ ॥ १७ ॥
त्रैलोक्यं स विनिर्जित्य शक्रं च त्रिदशाधिपम् ॥
तदुत्पाट्यानयामास पुत्रेणेन्द्रजिता सह ॥ १८ ॥
शृङ्गाग्रं यत्पुरा नीत्वा स्थापितं वज्रपाणिना ॥
तदुत्पाट्यानयामास पुत्रेणेन्द्रजिता सह ॥ १९ ॥
तद्यावद्रावणः स्थाप्य मुहूर्त्तमुदधेस्तटे ॥
सन्ध्यामुपासते तत्र लग्नस्तावदसौ भुवि ॥ 216.२० ॥
न शशाक यदा रक्षस्तदुत्पाटयितुं बलात् ॥
वज्रकल्पं समुत्सृज्य तदा लङ्कां विनिर्ययौ ॥ २१ ॥
स तु दक्षिणगोकर्णो विज्ञेयस्ते महामते ॥
स्वयं प्रतिष्ठितस्तत्र स्वयं भूतपतिः शिवः ॥ २२ ॥
एतत्ते कथितं सर्वं मया विस्तरतो मुने ॥
यथावदुत्तरस्तस्य गोकर्णस्य महात्मनः॥२३॥
दक्षिणस्य च विप्रर्षे तथा शृङ्गेश्वरस्य च॥
शैलेश्वरस्य च विभो स्थित्युत्पत्तिर्यथाक्रमम्॥२४॥
व्युष्टिः क्षेत्रस्य महती तीर्थानां च समुद्भवः ॥
प्रोक्तं सर्वं मया वत्स किमन्यच्छ्रोतुमिच्छसि ॥ २५ ॥
इति श्रीवराहपुराणे गोकर्णशृङ्गेश्वरादीनां माहात्म्यं नाम षोडशाधिकद्विशततमोऽध्यायः ॥ २१६ ॥