अथ संसारचक्रपुरुष विलोभनप्रकरणम् ॥
ऋषिपुत्र उवाच ॥
इदमन्यन्महाभागान्नारदात्कलहप्रियात् ॥
श्रुतं विप्रा यथा तत्र यमस्य सदसि स्वयम् ॥ १ ॥
तथा च पृच्छतस्तस्य पुरावृत्तं महात्मनः ॥
आख्यानं कथयामास यदुक्तं चित्रभानुना ॥ २ ॥
यथा च जनको राजा कामान्दिव्यानवाप्तवान् ॥
तत्सर्वं कथयिष्यामि श्रूयतां मुनिसत्तमाः ॥३॥
अयं तत्र महातेजा नारदो मुनिसत्तमः ॥
धर्मराजसभां प्राप्तस्तपसा द्योतितप्रभः ॥४ ॥
तत्र राजाऽथ वेगेन तं दृष्ट्वा स्वयमागतम् ॥
अर्चयित्वा यथान्यायं कृत्वा चैव प्रदक्षिणम् ॥ ५ ॥
उवाच च महातेजाः सूर्यपुत्रः प्रतापवान् ॥
स्वागतं ते द्विजश्रेष्ठ दिष्ट्या प्राप्तोऽसि नारद ॥ ६ ॥
सर्वज्ञः सर्वदशीं च सर्वधर्मविदां वरः ॥
गान्धर्वस्येतिहासस्य विज्ञाता त्वं महामुने ॥ ७॥
वयं पूताश्च मेध्याश्च त्वां दृष्ट्वा ह्यागतं विभो ॥
अयं देशः पुनः पूतः सर्वतो मुनिसत्तम ॥ ८ ॥
यत्कार्यं येन वा कार्यं यद्वै मनसि वर्त्तते ॥
प्रब्रूहि भगवन्नाशु यच्चान्यत्किञ्चिदुत्तमम् ॥ ९ ॥
दुर्ल्लभं त्रिषु लोकेषु यच्च प्रियतरं तव ॥
तपोमयानां सर्वेषां द्विजातीनां च सुव्रत ॥ 207.१० ॥
इति धर्मवचः श्रुत्वा नारदः प्राह धर्मवित् ॥
अहं ते कथयिष्यामि यत्पृष्टं संशयास्पदम् ॥ ११ ॥
नारद उवाच॥
भवान् पाता च गोप्ता च नेता धर्मस्य नित्यशः ॥
सत्येन तपसा क्षान्त्या धैर्येण च न संशयः ॥ १२ ॥
भावज्ञश्च कृतज्ञश्च त्वदन्यो न हि विद्यते ॥
संशयं सुमहत्प्राप्तस्तन्ममाचक्ष्व सुव्रत ॥ १३ ॥
अमरत्वं कथं याति व्रतेन नियमेन च ॥
केन वा दानधर्मेण तपसा वा सुरोत्तम ॥ १४ ॥
अतुलां च श्रियं लोके कीर्त्तिं च सुमहत्फलम् ॥
लभन्ते शाश्वतं स्थानं दुर्ल्लभं विगतज्वराः ॥ १५ ॥
केन गच्छन्ति नरकं पापिष्ठं लोकगर्हणम् ॥
सर्वमाख्याहि तत्त्वेन परं कौतूहलं हि मे ॥ १६ ॥
यम उवाच ॥
गच्छन्ति हि नरा घोरा बहवोऽधर्मनिर्मितम् ॥
बन्धांश्च सुबहूंस्तत्र प्राप्नुवन्ति तपोधन ॥ १७ ॥
विस्तरेण तु तत्सर्वं ब्रवीमि मुनिसत्तम ॥
श्रूयतां तन्महाभाग श्रुत्वा चैवोपधारय ॥ १८ ॥
नाग्निचिन्नरकं याति न पुत्री न च भूमिदः ॥
शूरश्च शतवर्षी च वेदानां चैव पारगः ॥ १९ ॥
पतिव्रता न गच्छन्ति सत्यवाक्याश्च ये नराः ॥
अजिताश्चाशठाश्चैव स्वामिभक्ताश्च ये नराः ॥ 207.२० ॥
अहिंसका न गच्छन्ति ब्रह्मचर्यव्यवस्थिताः ॥
पतिव्रता दानवन्तो द्विजभक्ताश्च ये नराः ॥ २१ ॥
स्वदारनिरता दान्ताः परदारविवर्जकाः ॥
सर्वभूतात्मभूताश्च सर्वभूतानुकम्पकाः ॥ २२ ॥
न गच्छन्ति तु तं देशं पापिष्ठं तमसावृतम् ॥
यातनास्थानसम्पूर्णं हाहाकारभयाकुलम् ॥ २३ ॥
ज्ञानवन्तो द्विजा ये च ये च विद्यां पराङ्गताः ॥
उदासीना न गच्छन्ति स्वाम्यर्थे च हता नराः ॥ २४ ॥
न गच्छन्त्यत्र दातारः सर्वभूतहिते रताः ॥
शुश्रूषका मातृपित्रोर्न गच्छन्ति च ये नराः ॥ २५ ॥
तिलान् गां च हिरण्यं च पृथिवीं चापि शाश्वतीम् ॥
ब्राह्मणेभ्यः प्रयच्छन्ति न गच्छन्ति न संशयः ॥ २६ ॥
यथोक्तं यजमानाश्च सत्रयाजिन एव च॥
चातुर्मास्यकरा ये च ये द्विजाः आहिताग्नयः ॥२७॥
गुरुचित्तानुपालाश्च कृतिनो मौनयन्त्रिताः ॥
नित्यस्वाध्यायिनो दान्ताः सदा सभ्याश्च ये नराः ॥२८॥
मां न पश्यन्ति ते चैव स्वात्मभावेन भाविताः॥
अपर्वमैथुना ये च न गच्छन्ति जितेन्द्रियाः ॥२९॥
ब्राह्मणा अमरत्वं च प्राप्नुवन्ति न संशयः ॥
निवृत्ताः सर्वकामेभ्यो निराशाः सुजितेन्द्रियाः ॥ 207.३० ॥
न गच्छन्ति हि तद्धोरं यत्र ते पापकर्मिणः ॥ ३१ ॥
नारद उवाच ॥
किं दानं श्रेय आहोस्वित्पात्रेण फलमुच्यते ॥
किं वा कर्म महत्कृत्वा स्वर्गलोके महीयते ॥ ३२ ॥
रूपं वा धनधान्यं वा ह्यायुश्च कुलमेव वा ॥
प्राप्यते येन दानेन तन्ममाचक्ष्व सुव्रत ॥ ३३ ॥
यम उवाच ॥
न शक्यं विस्तरेणेह वक्तुं वर्षशतैरपि ॥
शुभाशुभानां गतयो द्रष्टुं वा प्रष्टुमेव वा ॥ ३४ ॥
किञ्चिन्मात्रं प्रवक्ष्यामि येन यत्प्राप्यते नरैः ॥
विविधानि च सौख्यानि प्रायशस्तु गुणागुणैः ॥ ३५ ॥
रहस्यमिदमाख्यानं श्रूयतां मुनिसत्तम ॥
या गतिः प्राप्यते येन प्रेत्यभावे न संशयः ॥ ३६ ॥
तपसा प्राप्यते स्वर्गस्तपसा प्राप्यते यशः ॥
आयुःप्रकर्षो भोगाश्च भवति तपसैव तु ॥ ३७ ॥
ज्ञानविज्ञानमारोग्यं रूपसौभाग्यसम्पदः॥
तपसा प्राप्यते भोगो मनसा नोपदिश्यते ॥३८॥
एवं प्राप्नोति पुण्येन मौनेनाज्ञां महामुने ॥
उपभोगांस्तु दानेन ब्रह्मचर्येण जीवितम् ॥ ३९ ॥
अहिंसया परं रूपं दीक्षया कुलजन्म च ॥
फल मूलाशिनो राज्यं स्वर्गः पर्णाशिनां भवेत् ॥207.४० ॥
पयोभक्ष्या दिवं यान्ति जायते द्रविणाढ्यता ॥
गुरुशुश्रूषया नित्यं श्राद्धदानेन सन्ततिः॥४१ ॥
गवाद्याः कालदीक्षाभिर्ये तु वा तृणशायिनः ॥
स्वयं त्रिषवणाद्ब्रह्म त्वपः पीत्वेष्टलोकभाक् ॥ ४२ ॥
क्रतुयष्टा दिवं याति चोपहारं च सुव्रत ॥
कृत्वा तु दशवर्षाणि नीरपानाद्विशिष्यते ॥ ४३ ॥
रसानां प्रतिसंहारात् सौभाग्यमनुजायते ॥
आमिषस्य प्रतीहाराद्भवत्यायुष्मती प्रजा ॥४४॥
गन्धमाल्यनिवृत्त्या तु मूर्त्तिर्भवति पुष्कला॥
अन्नदानेन च नरः स्मृतिं मेधां च विन्दति॥४५॥
छत्रप्रदानेन गृहं वरिष्ठं रथं ह्युपानद्युग सम्प्रदानात् ॥
वस्त्रप्रदानेन सुरूपता च धनैश्च पुत्रैश्च भृता भवन्ति ॥ ४६ ॥
पानीयस्य प्रदानेन तृप्तिर्भवति शाश्वती ॥
अन्नपानप्रदानेन कामभोगैस्तु तृप्यते ॥४७॥
पुष्पोपगन्धं च फलोपगन्धं यः पादपं स्पर्शयते द्विजाय ॥
स स्त्रीसमृद्धं हि सुरत्नपूर्णं गृहं हि सर्वोपचितं लभेत ॥४८ ॥
वस्त्रान्नपानीयरसप्रदानात् प्राप्नोति तानेव रसप्रदानात् ॥
स्रग्धूपगन्धान्यनुलेपनानि पुष्पाणि गृह्याणि मनोरमाणि ॥ ४९ ॥
दत्त्वा द्विजेभ्यः स भवेत्सुरूपो रोगांश्च कांश्चिल्लभते न जातु ॥
बीजैरशून्यैः शयनाभिरामं दद्याद्गृहं यः पुरुषो द्विजाय ॥ 207.५० ॥
स स्त्रीसमृद्धं गजवाजिपूर्णं लभेदधिष्ठानवरं वरिष्ठम् ॥
धूपप्रदानेन तथा गवां च लोकानाप्नोति नरो वसूनाम् ॥ ५१ ॥
गजं तथा गोवृषभप्रदानैः स्वर्गे सुखं शाश्वतमामनन्ति ॥
घृतेन तेजः सुकुमारतां च प्राणद्युतीः स्निग्धता चापि तैलैः ॥ ५२ ॥
क्षौद्रेण नानारसतृप्ततां च दीपप्रदानाद्द्युतिमाप्नुवन्ति ॥ ५३ ॥
पायसेन वपुःपुष्टिं कृसरात्स्निग्धसौम्यताम् ॥
फलैस्तु लभते पुत्रं पुष्पैः सौभाग्यमेव च ॥ ५४ ॥
रथैर्दिव्यं विमानं तु शिबिकां चैव मानवः ॥
प्रेक्षणैरपि सौभाग्यं प्राप्नोतीह न संशयः ॥ ५५ ॥
अभयस्य प्रदानेन सर्वकामानवाप्नुयात् ॥ ५६ ॥
इति श्रीवराहपुराणे संसारचक्रे पुरुषविलोभनं नाम सप्ताधिकद्विशततमोऽध्यायः ॥ २०७ ॥