अथ दूतप्रेषणवर्णनम् ॥
ऋषिरुवाच ॥
इदं चैवापरं तस्य वदतो हि मया श्रुतम् ॥
चित्रगुप्तस्य विप्रेन्द्रा वचनं लोकशासिनः ॥१॥
दूरेऽसाविति किं कार्यं न क्षयोऽस्त्यस्य कर्मणः ॥
किं कृपां कुरुते तस्मिन्गृहाण जहि मा व्यथः ॥२॥
व्रीडितः किम्भवाञ्ज्ञातं किं तिष्ठति पराङ्मुखः ॥
किं न गच्छसि वेगेन किं त्वया सुचिरं कृतम् ॥ ३ ॥
गच्छ गच्छ पुनस्तत्र शीघ्रं चैनमिहानय ॥
अशक्तोऽस्मीति किं रोषमर्हन्ते दर्पमीदृशम् ॥ ४ ॥
किं त्वं वदसि दुर्बुद्धे विवाहस्तस्य वर्त्तते ॥
ऊर्ध्वरेतास्तपस्वीति त्वं मां भाषयसे कथम् ॥ ५ ॥
किं त्वं वदसि गर्ह्यं च मुहूर्त्तं परिपालय ॥
रमते कान्तया सार्द्धमिति किं त्वं प्रभाषसे ॥ ६ ॥
पतिव्रतेति साध्वीति रहस्यं भाषसे पुनः॥
किं किं वदसि बालो हि निशि चैवागतो गृहम् ॥ ७ ॥
आनीयते कथं ज्ञात्वा भोक्तुकामं कथं हरे ॥
जलशायिनं कथं चैव दातुकामं कथं हरे ॥८॥
धार्मिका यूयमेवात्र अहमेको नृशंसवत् ॥
यात यात तथा दृष्ट्वा यथाकालोऽनतिक्रमेत् ॥ ९ ॥
शीघ्रं त्वं भव सर्पो हि व्याघ्रस्त्वं च सरीसृपः ॥
जले ग्राहो भव त्वं हि त्वं कृमिस्त्वं सरीसृपः॥204.१०॥
नरकानुगतस्त्वं हि व्याधिभूतः समाश्रयः ॥
अतीसारो भव त्वं हि त्वं छर्दिस्त्वं पुनर्भवः॥॥
कर्णरोगो विषूची च नित्यरोगश्च सम्भवः ॥
ज्वरो भव महाघोरो जले ग्राहो दुरासदः॥१२॥
वातव्याधिस्तथा घोरस्तथैव त्वं जलोदरः॥
अपस्मारस्त्वमुन्मादो वातरोगस्तथैव च ॥१३॥
विभ्रमस्त्वं भवेच्छीघ्रं विष्टम्भश्च पुनर्भव ॥
व्याधिर्भव महाघोरो ह्ययं तृष्णां तु विन्दतु॥१४॥
यथाकालं यथादृष्टं तावत्कालोऽत्र तिष्ठतु ॥
कालसंहरणे वापि शुभस्यागमनेऽपि वा ॥ १५ ॥
यूयं च कृतकर्माणस्ततो मोक्षमवाप्स्यथ ॥
द्रुतं द्रवत वेगेन सर्वे गच्छत मा चिरम् ॥ १६ ॥
वराज्ञा धर्मराजस्य या मया समुदाहृता ॥
एकाहं क्षपयेस्तत्र द्विरात्रं तत्र मा चिरम् ॥ १७ ॥
त्रिरात्रं वै चतूरात्रं षड्रात्रं दशरात्रकम् ॥
पक्षं वा मासमेकं वा बहून्मासांस्तथापि वा ॥ १८ ॥
क्षपयित्वा यथाकालं ततो मोक्षमवाप्स्यथ ॥
भूतात्मा मोहवांस्तत्र करुणः कष्टमेव च ॥ १९ ॥
यस्मिन्यस्मिंस्तु कालेऽहं यावतश्च श्रयाम्यहम् ॥
तस्मिंस्तस्मिन्महाकालं यूयं तत्कर्त्तुमर्हथ ॥204.२०॥
विनियोगा मया सूक्ता यथापूर्वं यथाश्रुतम् ॥
जाग्रतं वा प्रमत्तं वा यथा कालो न सम्पतेत् ॥ २१ ॥
यत्नात्तथा तु कर्त्तव्यं भवद्भिर्मम शासनात् ॥
अभयं चात्र यच्छामि ब्राह्मणेभ्यो न संशयः ॥ २२ ॥
तस्माद्यात ऋषिभ्यश्च स्त्रीभ्यश्चैव महाबलाः ॥
यातनाया न भेतव्यमहमाज्ञापयामि वः ॥ २३ ॥
यथावाच्यं च कुरुत यथा कालो न गच्छति ॥
यथाकामं प्रकुरुत यच्च दृष्टं यथा तथा ॥ २४ ॥
मयाज्ञप्ता विशेषेण मृत्युना सह सङ्गतः ॥
यथा वीरो महातेजाश्चित्रगुप्तो महायशाः ॥२५ ॥
यथाब्रवीत्स्वयं रुद्रो यथा शक्रः शचीपतिः ॥
यथाज्ञापयते ब्रह्मा चित्रगुप्तस्तथा प्रभुः ॥ २६ ॥
इति श्रीवराहपुराणे संसारचक्रे दूतप्रेषणं नाम चतुरधिकद्विशततमोऽध्यायः ॥ २०४ ॥