१९९

पुनः संसारचक्रयातनास्वरूपवर्णनम् ॥
ऋषिपुत्र उवाच ॥
तस्मिन् क्षितितलं सर्वमायसैः कण्टकैश्चितम् ॥
प्रभवन्ति पुनः केचिद्विषमं तमसाश्रितम् ॥१ ॥
अथान्ये छिन्नपादास्तु छिन्नपाणिशिरोधराः ॥
पापाचारास्तथा देशादुपसर्पत मा चिरम् ॥ २ ॥
ये तु धर्मरता दाता वपुष्मन्तो यथा गृहे ॥
परिपान्ति क्षितिं सर्वे पात्यन्ते पापकारिणः ॥ ३ ॥
याचमानाः स्थिता नित्यं सुशीतैस्तोयभोजनैः ॥
स्त्रियः श्रीरूपसङ्काशाः सुकुमाराः सुभोजनाः ॥ ४ ॥
कृत्वा पूजां परां तत्र प्रतीक्षन्ते परं जनम्॥
अग्नितप्ते सुघोरे च निक्षिप्यन्ते शिलातले ॥५॥
आलोके च प्रदर्श्यन्ते वृक्षाश्च भुवनानि च॥
आयान्ति दह्यमानेषु पृष्ठपादोदरेषु च॥६॥
तत्र गत्वा तु ते दूताः प्रविशन्ति सुदारुणाः॥
क्लिश्यन्ति बहवस्तत्र त्रातारं नाप्नुवन्ति ते ॥७ ॥
अथान्ये तु श्वभिर्घोरैरापादतलमस्तकम् ॥
भक्ष्यमाणा रुदन्तश्च क्रोशन्तश्च पुनःपुनः ॥८॥
अथान्ये तु महारूपा महादंष्ट्रा भयानकाः ॥
सूचीमुखं कृताः पापाः क्षुधितास्तृषितास्तथा ॥९ ॥
अन्नानि दीयमानानि भक्ष्याणि विविधानि च॥
भोज्यानि लेह्यचोष्याणि यैर्निषिद्धं दुरात्मभिः ॥199.१० ॥
अयःशरमयी नारी वह्नितप्ता सुदारुणा ॥
आलिङ्गति नरं तत्र धावन्तं चानुधावति ॥११ ॥
धावन्तं चानुधावन्ती त्विदं वचनमब्रवीत्॥
अहं ते भगिनी पाप ह्यहं भार्या सुतस्य ते ॥ १२॥
मातृष्वसा ते दुर्बुद्धे मातुलानी पितृष्वसा ॥
गुरुभार्या मित्रभार्या भ्रातृभार्या नृपस्य च ॥१३॥
श्रोत्रियाणां द्विजातीनां जाया वै धर्षितास्त्वया॥
मोक्ष्यसे न हि पापात्त्वं रसातलगतो यथा॥ १४॥
किं प्रधावसि निर्लज्ज व्यसनैश्चोपपादितः॥
हनिष्येऽहं ध्रुवं पाप यथा कर्म त्वया कृतम्॥१५॥
एवं वै बोधयन्तीह श्रावयन्ति पुनःपुनः॥
अभिद्रवन्ति तं पापं घोररूपा भयानकाः॥।१६॥
ज्ञानिनां च सहस्रेषु जातं जातं तथा स्त्रियः ॥
अनुपीड्य दुरात्मानं धर्षयन्ति सुदारुणम् ॥ १७ ॥
वृषलीर्बहुलैर्दुःखैः किं क्रन्दसि पुनः पुनः ॥
किं क्रन्दसि सुदुर्बुद्धे परिष्वक्तः स्वयं मया ॥ १८ ॥
दशधा त्वं मया पाप नीयमानः पुनःपुनः ॥
अञ्जलिं वापि कुर्वाणो याचमानो न लज्जसे ॥१९॥
न मोक्ष्यसे मया पाप कुतो गच्छसि मूढ वै ॥
यत्र यत्र प्रयासि त्वमिति गत्वा यमालये ॥ 199.२० ॥
तत्र तत्रैव पाप त्वां न त्यक्ष्ये पारदारिकम् ॥
लोहयष्टिप्रहारैश्च ताडयन्ति पुनःपुनः ॥२१ ॥
गोपाला इव दण्डेन कालयन्तो मुहुर्मुहुः ॥
व्याघ्रसिंहसृगालैश्च तथा गर्दभराक्षसैः ॥२२॥
भक्ष्यन्ते श्वापदैरन्यैः श्वभिः काकैस्तथाऽपरे ॥
असिं तालवनं तत्र धूमज्वालासमाकुलम् ॥ २३ ॥
दावाग्निसदृशाकारं प्रदीप्तं सर्वतोऽर्चिषा ॥
तत्र क्षिप्त्वा ततः पापं यमदूतैः सुदारुणैः ॥ २४ ॥
दह्यमानान्सुतप्तांश्च संश्रयन्ते द्रुमान्पुनः ॥
असिपत्रैस्ततो वृक्षाच्छिन्दन्ति बहुशो नरान् ॥२९॥
तत्र छिन्नाश्च दग्धाश्च हन्यमानाश्च सर्वशः ॥
विधृष्टा विकृताश्चैव दह्यमाना नदन्ति ते ॥२६॥
असितालवनद्वारि ये तिष्ठन्ति महारथाः ॥
पापकर्मसमायुक्तास्तर्जयन्ति सुदारुणाः ॥ २७ ॥
भो भो पापसमाचारा धर्मसेतुविनाशकाः ॥
अतो निमित्तं पापिष्ठा यातनाभिः सहस्रशः ॥ २८ ॥
अनुभूयेह तत्सर्वं मानुष्यं यदि यास्यथ ॥
कुलेषु सुदरिद्राणां गर्भवासेन पीडिताः॥२९॥
भोगैश्च पीडिता नित्यं उत्पत्स्यथ सुदुर्गताः॥
अग्निज्वालानिभास्तत्र अग्निस्पर्शा महारवाः॥199.३०॥
पक्षिणश्चायसैस्तुण्डैर्व्याघ्राश्चैव सुदारुणाः ॥
तत्र घोरा बहुविधाः क्रव्यादाः श्वादयस्तथा ॥३१॥
खादन्ति रुषितास्तत्र बहवो हिंसका नरान् ॥
ऋक्षद्वीपिसमाकीर्णे बहुकीटपिपीलिके ॥३२॥
असितालवने विप्रा बहुदुःखसमाकुले ॥
तत्र क्षिप्ता मया दृष्टा यमदूतैर्महाबलैः ॥३३॥
असिपत्र सुभग्नाङ्गाः शूललग्नास्तथाऽपरे ॥
तथाऽपरो महादेशो नानारूपो भयानकः ॥३४॥
पुष्करिण्यश्च वाप्यश्च ह्रदा नद्यस्तथैव च ॥
तडागानि च कूपाश्च रुधिरस्य सहस्रशः॥३५॥
पूतिमांसकृमीणां च अमेध्यस्य तथैव च॥
अन्यानि च मया तत्र दृष्टानि मुनिसत्तमाः ॥३६॥
तत्र क्लिश्यन्ति ते पापास्तस्मिन्मध्ये सहस्रशः ॥
जिघ्रन्तश्च तथा गन्धं मज्जन्तश्च सहस्रशः ॥३७ ॥
अस्थिपाषाणवर्षाणि रुधिरस्य बलाहकाः ॥
अश्मवर्षाणि ते घोराः पातयन्ति सहस्रशः ॥३८ ॥
धावतां प्लवतां चैव हा हतोऽस्मीति भाषिणाम् ॥
प्राहतानां पुनः शब्दो वध्यतां च सुदारुणः ॥३९ ॥
क्रन्दतां करुणोन्मिश्रं दिशोऽपूर्यन्त सर्वशः॥
क्वचिद्बद्धः क्वचिद्रुद्धः क्वचिद्विद्धः सुदारुणैः॥199.४०॥
क्वचित्स्थूलैस्तथा बद्धः उद्बद्धश्च क्वचित्तथा ॥
हाहाभयानकोन्मिश्रः शब्दोऽश्रूयत दारुणः॥४१॥
अपश्यं पुनरन्यत्र यत्स्मृत्वा चोद्विजेन्नरः ॥४२॥
इति श्रीवराहपुराणे संसारचक्रे यातनास्वरूप वर्णनं नाम नवनवत्यधिकशततमोऽध्यायः ॥१९९॥