ऋषिपुत्र उवाच ॥
दशयोजनविस्तारं ततो द्विगुणमायतम् ॥
प्राकारेण परिक्षिप्तं प्रासादशत शोभितम् ॥ १ ॥
समालिखदिवाकाशं प्रदीप्तमिव तेजसा ॥
गोपुरं तूत्तमं तत्र प्रासादशतशोभितम् ॥ २ ॥
नानायन्त्रैः समाकीर्णं ज्वालामालासमायुतम् ॥
देवतानामृषीणां च ये चान्ये शुभकारिणः ॥ ३ ॥
प्रवेशस्तत्र तेषां हि विहितो धर्मदर्शिनाम् ॥
राजते गोपुरं सर्वं शारदाभ्रचयप्रभम् ॥ ४ ॥
मानुषाणां सुकृतिनां प्रवेशस्तत्र निर्मितः ॥
अग्निघर्मसमाकीर्णं सर्वदोषसमन्वितम् ॥ ५ ॥
आयसं गोपुरं तत्र दक्षिणं भीमदर्शनम् ॥
रौद्रं प्रतिभयाकारं सुतप्तं दुर्निरीक्षणम् ॥ ६ ॥
प्रवेशो हि ततस्तेन विहितो रविसूनुना ॥
पापिष्ठानां नृशंसानां क्रव्यादानां दुरात्मनाम् ॥ ७ ॥
पापानां चैव सर्वेषां ये चान्ये घातकारकाः ॥
औदुम्बरमवीचीकमुच्चावचमनःकृतम ॥ ८ ॥
गोपुरं पश्चिमं तच्च दुर्निरीक्षं समन्ततः ॥
महता वह्निजालेन समालिप्तं भयानकम् ॥ ९ ॥
दुष्कृतीनां प्रवेशार्थं यमेन विहितं स्वयम् ॥
तस्मिन् पुरवरे रम्ये रम्या परम शोभना ॥ 197.१० ॥
सर्वरत्नमयी दिव्या वैवस्वतनियोजिता ॥
सभा परमसम्पन्ना धार्मिकैः सत्यवादिभिः ॥ ११ ॥
जितक्रोधैरलुब्धैश्च वीतरागैस्तपस्विभिः ॥
सा सभा धर्मयुक्तानां सा सभा पापकारिणाम् ॥१२॥
सा सभा सर्वलोकस्य शुभस्यैवाशुभस्य च ॥
कर्मणा सूचितस्याथ सा सभा धर्मसंहिता ॥ १३ ॥
अनिर्वर्त्यं यथा कर्म शास्त्रदृष्टेन कर्मणा ॥
निर्विशङ्का निराक्षेपा धर्मज्ञा धर्मपाठकाः ॥ १४ ॥
चिन्तयन्ति च कार्याणि सर्वलोकहिताय ते ॥
यथादृष्टं यथाशास्त्रं यथाकालनिवेदकाः ॥१५ ॥
ततः सर्वे च तत्सर्वं चिन्तयन्ति सुयन्त्रिताः ॥
मनुः प्रजापतिश्चैव पाराशर्यो महामुनिः ॥ १६ ॥
अत्रिरौद्दालकिश्चैव आपस्तम्बश्च वीर्यवान् ॥
बृहस्पतिश्च शुक्रश्च गौतमश्च महातपाः ॥ १७ ॥
शङ्खश्च लिखितश्चैव ह्यङ्गिरा भृगुरेव च ॥
पुलस्त्यः पुलहश्चैव ये चान्ये धर्मपाठकाः ॥ १८ ॥
यमेन सहिताः सर्वे चिन्तयन्ति प्रतिक्रियाम् ॥
सर्वे च कामप्रचुरा ये दिव्या ये च मानुषाः ॥१९॥
कुण्डलाभ्यां पिनद्धाभ्यामङ्गदाभ्यां महातपाः ॥
भ्राजते मुकुटस्तस्य ब्रह्मदत्तो महाद्युतिः ॥197.२०॥
तेजसा वचसा चैव दुर्निरीक्ष्यो महाबलः ॥
एकस्थमिव सर्वेषां तेजस्तेजस्विनां तदा ॥ २१ ॥
तस्य पार्श्वे महादिव्या ऋषयो ब्रह्मवादिनः ॥
दीप्यमानाः स्ववपुषा वेदवेदाङ्गपारगाः ॥ २२ ॥
वेदार्थानां विचारज्ञाः सत्यधर्मपुरस्कृताः ॥
छन्दःशिक्षाविकल्पज्ञाः सर्वशास्त्रविकल्पकाः ॥ २३ ॥.
निरुक्तमतिवादाश्च सामगान्धर्वशोभिताः ॥
धातुवादाश्च विविधा निरुक्ताश्चैव नैगमाः ॥ २४ ॥
तत्र चैव मया दृष्टा ऋषयः पितरस्तथा ॥
भवने धर्मराजस्य प्रगायन्तः कथाः शुभाः ॥ २५ ॥
तस्य पार्श्वे मया दृष्टः कृष्णवर्णो महाहनुः ॥
उत्तमः प्रकृताकार उर्द्ध्वरोमा निराकृतिः ॥ २६ ॥
वामबाहुश्च दण्डेन प्रवरेण समन्वितः ॥
विकृतास्यो महादंष्ट्रो नित्यक्रुद्धो भयानकः ॥ २७ ॥
शिक्षार्थे धर्मराजेन सन्दिष्टः स पुनः पुनः ॥
शृणोति चैव कालोऽसौ नित्ययुक्तः सनातनः ॥ २८ ॥
तथान्ये चापरे तत्र शासनेषु समाहिताः ॥
दृष्टास्तत्र मया तात सर्वतेजोमयी शुभा ॥ २९ ॥
यमेन पूज्यमाना सा दिव्यगन्धानुलेपनैः ॥
संहारः सर्वलोकानां गतीनां च महागतिः ॥197.३०॥
अतः परं न कर्त्तव्यं साधनं कथितं बुधैः ॥
बिभ्यन्ति ह्यसुरास्तत्र ऋषयश्च तपोधनाः ॥३१॥
असुराश्च सुराश्चैव योगिनश्च महौजसः ॥
नमस्कार्या च पूज्या च मोहिनी सर्वसाधनी ॥ ३२ ॥
तस्याङ्गेभ्यः समुद्भूता व्याधयः क्लेशसम्भवाः ॥
अपराश्च महाघोराः व्याधयः कालनिर्मिताः ॥ ३३ ॥
पौरुषेण समायुक्ताः सर्वलोकनयायताः ॥
प्रकृत्या दुर्विनीतश्च महाक्रोधः सुदारुणः ॥ ३४ ॥
महासत्त्वो महातेजाः जरामरणवर्जितः ॥
मृत्युर्दृष्टा दुराधर्षो दिव्यगन्धानुलेपनः ॥ ३५ ॥
गायका हासकाश्चैव सर्वजीवप्रबोधकाः ॥
मृत्युना सहिता नित्यं कालज्ञा कालसम्मताः ॥ ३६ ॥
दिव्याभरणशोभाभिः शोभमानाः सुतेजसः ॥
सवालव्यजनच्छन्नैः केचित्तत्र महौजसः ॥ ३७ ॥
पर्यास्तरणसञ्छन्नेष्वासनेषु तथा परे ॥
पूज्यमाना मया दृष्टाः केचित्तत्र महौजसः ॥ ३८ ॥
अनेकाश्च नरास्तत्र वेदनाश्च सुदारुणाः ॥
नारीनरस्वरूपाश्च मया दृष्टास्त्वनेकशः ॥ ३९ ॥
कामक्रोधविचारिण्यो नानारूपधराः स्त्रियः ॥
जीवभक्षकरा घोरास्तीव्ररोषा भयानकाः ॥197.४०॥
तासां हलहलाशब्दः सर्वासां च समन्ततः ॥
धर्मराजसमीपे तु दारयन्ति धरामिमाम् ॥४१॥
कूष्माण्डा यातुधानाश्च राक्षसाः पिशिताशनाः ॥
एकपादा द्विपादाश्च त्रिपादा बहुपादकाः ॥ ४२ ॥
एकबाहुर्द्विबाहुश्च त्रिबाहुर्बहुबाहुकः ॥
शङ्कुकर्णा महाकर्णा हस्तिकर्णास्तथाऽपरे ॥ ४३ ॥
केचित्तु तत्र पुरुषाः सर्वशोभाविशोभिताः ॥
केयूरैर्मुकुटैश्चान्ये चित्रैरङ्गैस्तथाऽपरे ॥ ४४ ॥
स्रग्विणो बद्धपादाश्च सर्वाभरणभूषिताः ॥
सकुठाराः सकुद्दालाः सचक्राः शूलपाणयः ॥ ४५ ॥
सशक्तितोमराः केचित्सधनुष्का दुरासदाः ॥
असिहस्तास्तथा चान्ये तथा मुद्गरपाणयः ॥ ४६ ॥
सज्जिता दधिहस्ताश्च गन्धहस्ता ह्यनेकशः ॥
विचित्रभक्षहस्ताश्च वस्त्रहस्तास्तथैव च ॥ ४७ ॥
धूपान्प्रगृह्य विविधान्वासांसि शुभदर्शनाः ॥
शिबिकाश्च महाशोभा यानानि विविधानि च ॥ ४८ ॥
वाजिकुञ्जरयुक्तानि हंसयुक्तानि चापरे ॥
शरभै ऋषभैश्चापि हस्तिभिश्च सुदर्शनैः ॥ ४९ ॥
मयूरैः सारसैश्चैव चक्रवाकैश्च वाजिभिः ॥
एवंरूपा मया दृष्टास्तत्र चान्ये भयानकाः ॥ 197.५० ॥
उज्ज्वला मलिनाश्चैव जीर्णवस्त्रा नवांशुकाः ॥
सुमनाभिमना मूका मारकाः शतमारका ॥ ५१ ॥
समार्जारी काचवर्णा कृष्णा चैव कलिस्तथा ॥
धर्महस्ता यशोहस्ताः कीर्त्तिहस्तास्तथापरे ॥ ५२॥
एते पुरोगमास्तत्र कृतान्तस्य महात्मनः ॥
यद्येतानि यजेद्विप्रो नास्ति तस्य पराभवः ॥५३॥
नमस्कार्याश्च पूज्याश्च आपन्नेन हि नित्यशः ॥
परितुष्य कृता नित्यं विहिताः सार्वलौकिकाः ॥५४॥
इति श्रीवराहपुराणे संसारचक्रे कृतान्तकालमृत्युकिङ्करवर्णनं नाम सप्तनवत्यधिकशततमोऽध्यायः ॥ १९७ ॥