१९६

अथ धर्मराजपुरवर्णनम् ॥
वैशम्पायन उवाच ॥
तेषां तद्वचनं श्रुत्वा ऋषीणां भावितात्मनाम् ॥
उवाच वाक्यं वाक्यज्ञः सर्वं निरवशेषतः ॥ १ ॥
नाचिकेत उवाच ॥
श्रूयतां द्विजशार्दूलाः कथ्यमानं मया द्विजाः ॥
योजनानां सहस्रं तु विस्तराद्द्विगुणायतम् ॥ २ ॥
द्विगुणं परिवेषेण तद्वै प्रेतपतेः पुरम् ॥
भवनैरावृत्तं दिव्यैर्जाम्बूनदमयैः शुभैः ॥ ३ ॥
हर्म्यप्रासादसम्बाधमहाट्टालसमन्वितम् ॥
सौवर्णेनैव महता प्राकारेणाभिवेष्टितम् ॥४ ॥
कैलासशिखराकारैर्भवनैरुपशोभितम् ॥
तत्र वै विमला नद्यस्तोयपूर्णाः सुशोभनाः ॥ ५ ॥
दीर्घिकाश्च तथा कान्ता नलिन्यश्च सरांसि च ॥
तडागाश्चैव कूपाश्च वृक्षषण्डाः सुशोभनाः ॥६॥
नरनारीसमाकीर्णा गजवाजिसमाकुलाः ॥
नानादेशसमुत्थानैर्नानाजातिभिरेव च ॥७॥
सर्वजीवैस्तथाकीर्णं तस्य राज्ञः पुरोत्तमम्॥
क्वचिद्युद्धं क्वचिद्द्वन्द्वं तेन बद्धो यमालये ॥८॥
क्वचिद्गायन् हसंश्चैव क्वचिद्दुःखेन दुःखितः ॥
क्वचित्क्रीडन्यथाकर्म क्वचिद्भुञ्जन् क्वचित्स्वपन् ॥९॥
क्वचिन्नृत्यन्क्वचित्तिष्ठन् क्वचिद्बन्धनसंस्थितः ॥
एवं शतसहस्राणि तस्य राज्ञः पुरोत्तमे ॥196.१०॥
स्वकर्मभिः प्रदृश्यन्ते स्थूलाः सूक्ष्माश्च जन्तवः॥
मया दृष्टा द्विजश्रेष्ठास्तस्य राज्ञः पुरोत्तमे ॥ ११ ॥
अङ्गानि चैव सीदन्ति मनो विह्वलतीव मे ॥
दिव्यभावाः स्पृशन्त्येते चिन्तयानस्य तत्फलम् ॥ १२ ॥
तथापि कथयिष्यामि यथादृष्टं तथाश्रुतम् ॥
पुष्पोदका नाम तत्र नदीनां प्रवरा नदी ॥ १३ ॥
दृश्यते न च दृश्येत नानावृक्षसमाकुला ॥
सुवर्णकृतसोपाना दिव्यकाञ्चनवालुका ॥ १४ ॥
प्रसन्नेन च तोयेन शीतलेन सुगन्धिना ॥
पुष्प्यत्फलवनाकीर्णा नाना पक्षिसमाकुला ॥ १५ ॥
भ्राजते सरितां श्रेष्ठा सर्वपापप्रणाशिनी ॥
तस्यास्तीरे मया दृष्टाः पादपाश्च सहस्रशः ॥ १६ ॥
अमराः क्रीडमानाश्च जलक्रीडां पुनःपुनः ॥
विशालजघना यस्यां गन्धर्वाः सामगा इव ॥ १७ ॥
भुजङ्गावनताङ्ग्यश्च किन्नर्यश्च सुगायनाः ॥
दिव्यभूषणसम्भोगैः क्रीडन्त्यत्र समागताः ॥ १८ ॥
एवं नारीसहस्राणि तत्र दिव्यानि नित्यशः ॥
क्रीडन्ति सलिले तत्र प्रासादेषु शुभेषु च ॥ १९ ॥
तत्रापरे वृक्षषण्डा नित्यपुष्पफलान्विताः ॥
ते च कामप्रदा नित्यं तथा द्विजसमायुताः ॥ 196.२० ॥
प्रमदाश्च जले तत्र कामरूपाः सुमेखलाः ॥
रमयन्त्यो नरास्तत्र यथाकामं यथासुखम् ॥ २१ ॥
तां नदीं क्षोभयन्त्यस्ताः क्रीडन्ति सहिताः प्रियैः ॥
गायन्ति सलिले काश्चिन्मधुरं मधुविह्वलाः ॥ २२ ॥
जलतूर्यनिनादेन भूषणानां स्वनेन च ॥
भाति सा निम्नगा दिव्या दिव्यरत्नैरलङ्कृता ॥ २३ ॥
वैवस्वती नाम महानदी सा शुभा नदीनां प्रवराऽतिरम्या ॥
प्रयाति मध्ये नगरस्य नित्यं मातेव पुत्रं परिपालयन्ती ॥ २४ ॥
तोयानुरूपा च मनोहरा च दिव्येन तोयेन सदैव पूर्णा ॥
यस्यास्तु हंसाः पुलिनेषु मत्ताः कुन्देन्दुवर्णाः प्रचरन्ति नित्यम् ॥२५॥
रथाङ्गसाह्वैः प्रवरैश्च पद्मैः प्रतप्तजाम्बूनद कर्णिकाभिः ॥
या दृश्यते चैव मनोज्ञरूपा सुवर्णसोपानयुता सुकान्ता ॥ २६ ॥
यस्यास्तु तोयं विमलं सुगन्धि स्वादु प्रसन्नं त्वमृतोपमं च ॥
वृक्षास्तु यस्या वनखण्डजाताः सदा शुभैः पुष्पफलैरुपेता ॥ २७ ॥
नार्यः सुरूपा मदविह्वलाश्च क्रीडन्ति ता यत्र मनोज्ञरूपाः ॥
यस्यां जनः क्रीडनताडनाद्यैर्विवर्णतां याति न वै कदाचित् ॥ २८ ॥
या देवतानामपि पूजनीया तपोनिधीनां च तथा मुनीनाम् ॥
या दृश्यते तोयभरेण कान्ताकृतिः कवीनामिव निर्मलार्था ॥ २९ ॥
जलं च दत्तं बहुभिर्नरैश्च तस्याः स्वरूपप्रतिमा च निष्ठा ॥
प्रासादपङ्क्तिर्ज्वलनप्रकाशा तस्यास्तु तीरे बहुभक्तिरम्याः ॥ 196.३० ॥
वादित्रगीतस्वनतालयुक्ता गायन्ति नार्यः सहिताः सदा हि ॥
कन्याकुलानां मृदुभाषितानि मनोहराणां च वनेषु तेषु ॥ ३१ ॥
कुर्वन्ति संहर्षमिव स्वनेन मनोज्ञरूपा दिवि देवतानाम् ॥
मृदङ्गनादश्च सुतन्त्रियुक्तगीतध्वनिश्चैव सुवंशयुक्तः ॥ ३२॥
प्रासादकुञ्जेषु विहार्यमाणा न तृप्तिमेवं बहु ताः प्रयान्ति ॥
गन्धः सुगन्धोऽगुरुचन्दनानां वातः शुभो वाति सुशीतमन्दः ॥ ३३ ॥
क्वचित् सुगन्धः प्रचचार भूयः प्रासादरोधं प्रविरूढमार्गः ॥
क्वचिज्जनाः क्रीडनकावसक्ताः क्वचिच्च नारीनरगीतशब्दाः ॥ ३४ ॥
तथाऽपरे क्रीडनकाः सकान्ताः सुवर्णवेदीकृतसानुशोभाः ॥
विमानभूताः प्रचरन्ति तोये प्रमत्तनारीनरसङ्कुलाश्च ॥ ३५ ॥
शक्यो विभागो न हि रम्यताया ह्यसौ दिनैर्वा बहुभिः प्रवक्तुम् ॥
नैषा कथा कर्मसमाधियुक्ता शक्त्या प्रवक्तुं दिवसैरनल्पैः ॥ ३६ ॥
इति श्रीवराहपुराणे संसारचक्रे धर्मराजपुरवर्णनं नाम षण्णवत्यधिकशततमोऽध्यायः ॥ १९६ ॥