१९५

अथ यमलोकस्थपापिवर्णनम् ॥
नाचिकेत उवाच ॥
कथ्यमानं मया विप्राः शृण्वन्तु तपसि स्थिताः ॥
नमश्च तस्मै देवाय धर्मराजाय धीमते ॥१॥
संसारं तु यथाशक्ति कथ्यमानं निबोधत ॥
असत्यवादिनो ये च जन्तुस्त्रीबालघातकाः॥२॥
तथा ब्रह्महणः पापा ये च विश्वासघातकाः ॥
ये ये शठाः कृतघ्नाश्च लोलुपाः पारदारिकाः ॥३॥
कन्यानां दूषका ये च ये च पापरता नराः ॥
वेदानां दूषकाश्चैव वेदमार्गविहिंसकाः ॥४॥
शूद्राणां याजकाश्चैव हाहाभूता द्विजातयः ॥
अयाज्ययाजकाश्चैव ये ये कुष्ठयुता नराः ॥५॥
सुरापो ब्रह्महा चैव यो द्विजो वीरघातकः ॥
तथा वार्धुषिका ये च जिह्मप्रेक्षाश्च ये नराः ॥ ६ ॥
मातृत्यागी पितृत्यागी यः स्वसाध्वीं परित्यजेत् ॥
गुरुद्वेषी दुराचारो दूताश्चाव्यक्तभाषिणः ॥७ ॥
गृहक्षेत्रहरा ये च सेतुबन्धविनाशकाः॥
अपुत्राश्चाप्यदाराश्च श्रद्धया च विवर्जिताः॥८॥
अशौचा निर्दयाः पापा हिंसका व्रतभञ्जकाः ॥
सोमविक्रयिणश्चैव स्त्रीजितः सर्वविक्रयी ॥ ९ ॥
भूम्यामनृतवादी च वेदजीवी च यो द्विजः ॥
नक्षत्री च निमित्ती च चाण्डालाध्यापकस्तथा ॥195.१ ० ॥
सर्वमैथुनकर्ता च अगम्यागमने रतः ॥
मायिका रतिकाश्चैव तुलाधाराश्च ये नराः ॥१ १ ॥
सर्वपापसुसङ्गाश्च चिन्तका येऽतिवैरिणः ॥
स्वाम्यर्थे न हता ये च ये च युद्धपराङ्मुखाः॥१२॥
परवित्तापहारी च राजघाती च यो नरः ॥
अशक्तः पापघोषश्च तथा ये ह्यग्निजीविनः ॥ १३ ॥
शुश्रूषया च मुक्ता ये लिङ्गिनः पापकर्मिणः ॥
पात्रकारी चक्रिणश्च नरा ये चाप्यधार्मिकाः ॥१४॥
देवागारांश्च सत्राणि तीर्थविक्रयिणस्तथा ॥
व्रतविद्वेषिणो ये च तथाऽसद्वादिनो नराः ॥ १५ ॥
मिथ्या च नखरोमाणि धारयन्ति च ये नराः ॥
कूटा वक्रस्वभावाश्च कूटशासनकारिणः ॥१६॥
अज्ञानादव्रती यश्च यश्चाश्रमबहिष्कृतः ॥
विप्रकीर्णप्रतिग्राही सूचकस्तीर्थनाशकः ॥१७॥
कलही च प्रतर्क्यश्च निष्ठुरश्च नराधमः॥
एते चान्ये च बहवो ह्यनिर्दिष्टाः सहस्रशः॥१८॥
स्त्रियो नराश्च गच्छन्ति यत्र तच्छृणुतामलाः ॥
कुर्वन्तीह यथा सर्वे तत्र गत्वा यमालये ॥१९॥
तानि वै कथयिष्यामि श्रूयतां द्विजसत्तमाः ॥
वैशम्पायन उवाच ॥
एवं तस्य वचः श्रुत्वा सर्व एव तपोधनाः॥195.२०॥
पप्रच्छुर्विस्मयाविष्टा नाचिकेतमृषिं तदा ॥
ऋषय ऊचुः ॥
त्वया सर्वं यथा दृष्टं ब्रूहि तत्र विदां वर ॥ २१ ॥
यथास्वरूपः कालोऽसौ येन सर्वं प्रवर्त्तते ॥
इह कर्माणि यः कृत्वा पुरुषो ह्यल्पचेतनः ॥२२॥
वारयेत्स तदा तं तु ब्रह्मलोके च स प्रभुः ॥
कल्पान्तं पच्यमानोऽपि दह्यमानोपि वा पुनः ॥२३॥
न नाशो हि शरीरस्य तस्मिन्देशे तपोधनाः ॥
यस्य यस्य हि यत्कर्म पच्यमानः पुनः पुनः ॥२४ ॥
अवश्यं चैव गन्तव्यं तस्य पार्श्वं पुनःपुनः ॥
न तु त्रासाद्द्विजः शक्तस्तत्र गन्तुं हि कश्चन ॥२५॥
न गच्छन्ति च ये तत्र दानेन निगमेन च ॥
वैतरण्याश्च यद्रूपं किन्तोयं च वहत्यसौ ॥२६॥
रौरवो वा कथं विप्र किंरूपं कूटशाल्मलेः ॥
कीदृशा वा हि ते दूताः किं कार्याः किं पराक्रमाः ॥ २७ ॥
किं च किञ्च तु कुर्वाणाः किञ्च किञ्च समाचरन् ॥
न चेतो लभते जन्तुच्छादितं पूर्वतेजसा ॥२८॥
धृतिं न लभते किञ्चित्तैस्तैर्दोषैः सुवासिताः ॥
दोषं सत्यमजानन्तस्तथा मोहेन मोहिताः ॥२९॥
बोद्धव्यं नावबुध्यन्ते गुणानां तु गुणोत्तरम् ॥
हाहाभूताश्च चिन्तार्त्ताः सर्वदोषसमन्विताः ॥195.३०॥
परं परमजानन्तो रमन्ते कस्य मायया ॥
क्लिश्यन्ते बहवस्तत्र कृत्वा पापमचेतसः ॥३१ ॥
एतत्कथय वत्स त्वं यतः प्रत्यक्षदर्शिवान् ॥ ३२॥
इति श्रीवराहपुराणे संसारचक्रे यमलोकस्थपापिवर्णनं नाम पञ्चनवत्यधिकशततमोऽध्यायः ॥ १९५ ॥