१८१

अथ मधुकाष्ठाप्रतिमायामर्चास्थापनम् ॥
सूत उवाच ॥
एवं श्रुत्वा परं स्थानं सा मही संशितव्रता॥
सर्वक्षेत्रविभागेषु यश्च वै परमो विधिः ॥ १ ॥
संश्रुत्य विस्मयाविष्टा प्रत्युवाच वसुन्धरा ॥
धरण्युवाच ॥
अहो क्षेत्रप्रभावो वै यस्त्वया समुदाहृतः ॥ २ ॥
यं श्रुत्वा देवतत्त्वेन जातास्मि विगतज्वरा ॥
एकं मे परमं गुह्यं यन्नित्यं हृदि वर्त्तते ॥ ३ ॥
मम प्रीत्यर्थमखिलं तद्विष्णो वक्तुमर्हसि ॥
कथं तिष्ठसि काष्ठेषु शैलमृन्मयजेषु च ॥ ४ ॥
ताम्रे कांस्ये च रौप्ये च तिष्ठसि स्थापितः कथम् ॥
सौवर्णेषु च सर्वेषु तिष्ठसि स्थापितः कथम् ॥ ५ ॥
ब्रह्मचारी समासाद्य कथं तिष्ठसि माधव ॥
दन्तरत्ने समासाद्य कथं सन्तिष्ठते भवान् ॥ ६ ॥
कथं तिष्ठसि वा सव्ये भित्तिसंस्थो जनार्दनः ॥
भूमिसंस्थो महाभाग विधिदृष्टेन कर्मणा ॥ ७ ॥
एवं धरावचः श्रुत्वा प्रत्युवाचादिसूकरः ॥
श्रीवराह उवाच ॥
प्रतिमा यस्य कर्त्तव्या तदानीय वसुन्धरे ॥ ८ ॥
प्रतिमां कारयेच्चैव लक्षणोक्तां वसुन्धरे ॥
अर्चाशुद्धिं ततः कृत्वा प्रतिष्ठाप्य विधानतः ॥९॥
ततः सम्पूजयेद्देवि संसारभवमुक्तये ॥
तत्र काष्ठेषु मधुकमानीय च वसुन्धरे ॥ 181.१० ॥
कृत्वा तत्प्रतिमां चैव प्रतिष्ठाविधिनार्च्चयेत् ॥
तांस्तु दद्यात्तु गन्धांश्च ये मया समुदाहृताः ॥ ११ ॥
कर्पूरं कुङ्कुमं चैव त्वचं चागुरुमेव च ॥
रसं च चन्दनं चैव सिल्हकोशीरकं तथा ॥ १२ ॥
एतैर्विलेपनं दद्यादर्चितस्तु विचक्षणः ॥
स्वस्तिकं वर्द्धमानं च श्रीवत्सं कौस्तुभं तथा ॥१३ ॥
विधानपूर्वकं चैव मङ्गल्यं चैव पायसम् ॥
वर्त्तिस्तिलफलं चैव कर्मण्यानि न संशयः ॥ १४ ॥
एवं सर्वं ततो दद्यात्पूजायां विहितं शुभम् ॥
कर्मणा विधिदृष्टेन शुद्धो भागवतः शुचिः॥१५॥
प्राणायामं ततः कृत्वा इमं मन्त्रमुदीरयेत् ॥
योऽसौ भवांस्तिष्ठते च सर्वयोगप्रधानतः ॥ १६ ॥
ससम्भ्रमं लोके सुप्रतीतस्तिष्ठ काष्ठे स त्वं भुवि ॥
एवं संस्थापनं कृत्वा काष्ठस्य प्रतिमासु च ॥१७ ॥
पुनः प्रदक्षिणीकृत्य शुद्धैर्भागवतैः सह ॥
प्रज्वाल्य दीपं तत्रैव चार्च्चायाः सम्मुखं स्थितः ॥ १८ ॥
नोर्द्ध्वं न तिर्यगीक्षेत कामक्रोधविवर्जितः ॥
नमो नारायणायेति इमं मन्त्रमुदीरयेत् ॥ १९ ॥
कुर्यात्संस्करणं तेषां विधिदृष्टेन कर्मणा ॥ 181.२० ॥
मन्त्रः –
योऽसौ भवान्सर्वजनप्रवीर गतिः प्रभुस्त्वं वससि ह्यमोघ ॥
अनेन मन्त्रेण च लोकनाथ संस्थापितस्तिष्ठ च वासुदेव ॥ २१ ॥
सर्वामेवं ततः कृत्वा मम संस्थापनक्रियाम् ॥
पूज्या भागवताः सर्वे ये तत्र समुपागताः ॥ २२ ॥
गन्धमाल्यैरर्चयित्वा उपलेपैश्च भोजनैः ॥
कुर्यात्संस्करणं तेषां विधिदृष्टेन कर्मणा ॥ २३ ॥
एतत्कर्मविधानेन मधुकाष्ठस्य सुन्दरि ॥
धर्मसंस्थापनार्थाय एतत्ते कथितं मया ॥ २४ ॥
यस्त्वनेन विधानेन अर्च्चां काष्ठस्य स्थापयेत् ॥
स न गच्छति संसारं मम लोकं च गच्छति ॥ २५ ॥
इति श्रीवराहपुराणे भगवच्छास्त्रे मधुकाष्ठायां प्रतिमार्च्चास्थापनं नाम एकाशीत्यधिकशततमोऽध्यायः ॥ १८१ ॥