११६

अथ सुखदुःखनिरूपणम्॥
श्रीवराह उवाच ॥
मया प्रोक्तविधानेन यस्तु कर्माणि कारयेत् ॥
तच्छृणुष्व महाभागे यो साफल्यमाप्नुयात् ॥ १ ॥
एकचित्तः समास्थाय अहङ्कारविवर्ज्जितः ॥
मच्चित्तसंहतो नित्यं क्षान्तो दान्तो जितेन्द्रियः ॥ २ ॥
फलमूलानि शाकानि द्वादश्यां वा कदाचन॥
पयोव्रतं च तत्काले पुनरेव निरामिषः ॥ ३ ॥
षष्ठ्यष्टमी ह्यमावास्या तूभयत्र चतुर्दशी ॥
मैथुनं नाभिसेवेत द्वाद्वश्यां च तथा प्रिये ॥४॥
एवं योगविधानेन कर्म कुर्याद्दृढव्रतः ॥
पूतात्मा धर्मसंयुक्तो विष्णुलोकं तु गच्छति ॥ ५ ॥
न ग्लानिर्न जरा तस्य न मोहो रोग एव च ॥
भुजाष्टादश जायन्ते धन्वी खड्गी शरी गदी ॥ ६ ॥
तेषां व्युष्टिं प्रवक्ष्यामि मम कर्मसमुत्थिताम् ॥
षष्टिवर्षसहस्राणि षष्टिवर्षशतानि च ॥ ७ ॥
ममार्चनविधिं कृत्वा मम लोके महीयते ॥
दुःखमेवं प्रवक्ष्यामि तच्छृणुष्व वसुन्धरे ॥ ८ ॥
उचितेनोपचारेण दुःखमोक्षविनाशनम् ॥
अहङ्कारावृतो नित्यं नरो मोहेन चावृतः ॥ ९ ॥
यो मां नैव प्रपद्येत ततो दुःखतरं नु किम् ॥
सर्वाशी सर्वविक्रेता नमस्कारविवर्जितः ॥ 116.१० ॥
यो न मां प्रतिपद्येत ततो दुःखतरं नु किम् ॥
प्राप्तकाले वैश्वदेवे दृष्ट्वा चातिथिमागतम् ॥ ११ ॥
अदत्त्वा तस्य यो भुङ्क्ते ततो दुःखतरं नु किम् ॥
सर्वान्नानि तु सिद्धानि पाकभेदं करोति यः ॥ १२ ॥
तस्य देवा न चाश्नन्ति ततो दुःखतरं नु किम् ॥
असन्तुष्टस्तु वैषम्ये परदाराभिमर्शकः ॥ १३ ॥
परोपतापी मन्दात्मा ततो दुःखतरं नु किम् ॥
अकृत्वा पुष्कलं कर्म गृहे संवसते नरः ॥ १४॥
मृत्युकालवशं प्राप्तस्ततो दुःखतरं नु किम् ॥
हस्त्यश्वरथयानानि गम्यमानानि पश्यति ॥ १५ ॥
धावन्त्यस्याग्रतः पृष्ठे ततो दुःखतरं नु किम् ॥
अश्नन्ति पिशितं केचित्केचिच्छालिसमन्वितम् ॥ १६ ॥
शुष्कान्नं केचिदश्नन्ति ततो दुःखतरं नु किम् ॥
वरवस्त्रावृतां शय्यां समासेवति भूषिताम् ॥ १७ ॥
केचित्तृणेषु शेरन्ते ततो दुःखतरं नु किम् ॥
सुरूपो दृश्यते कश्चित्पुरुषश्चात्मकर्मभिः ॥ १८ ॥
केचिद्विरूपा दृश्यन्ते ततो दुःखतरं नु किम् ॥
विद्वान् कृती गुणज्ञश्च सर्वशास्त्रविशारदः ॥१९॥
केचिन्मूकाश्च दृश्यन्ते ततो दुःखतरं नु किम् ॥
विद्यमाने धने केचित्कृपणा भोगवर्जिताः ॥116.२०॥
दरिद्रो जायते दाता ततो दुःखतरं नु किम् ॥
द्विभार्यः पुरुषो यस्तु तयोरेकां प्रशंसति ॥ २१ ॥
एका तु दुर्भगा तत्र ततो दुःखतरं नु किम् ॥
ब्राह्मणः क्षत्रियो वैश्यस्त्रयो वर्णाः सुमध्यमे ॥ २२ ॥
पापकर्मरता ह्यासन्ततो दुःखतरं नु किम् ॥
लब्ध्वा तु मानुषीं सञ्ज्ञां पञ्चभूत समन्विताम् ॥ २३ ॥
मामेव न प्रपद्यन्ते ततो दुःखतरं नु किम् ॥
एतत्ते कथितं भद्रे दुःखकर्मविनिश्चयम् ॥ २४ ॥
सर्वभूताहितं पापं यत्त्वया परिपृच्छितम् ॥
यच्च मां पृच्छते भद्रे शुभं कीदृशमुच्यते ॥ २५ ॥
तच्छृणुष्वानवद्याङ्गि मम कर्मविनिश्चयम् ॥
कृत्वा तु विपुलं कर्म मद्भक्तेषु निवेदयेत् ॥ २६ ॥
यस्य बुद्धिर्विजायेत स दुःखायोपजायते ॥
मां पूजयित्वा नैवेद्यं विशिष्टं परिकल्प्य च ॥ २७ ॥
शेषमन्नं समश्नाति ततः सौख्यतरं नु किम् ॥
त्रिकालं ये प्रपद्यन्ते मयोक्तेन वसुन्धरे ॥ २८ ॥
कृत्वा सायाह्निकं कर्म ततः सौख्यतरं नु किम् ॥
देवतातिथिमर्त्त्यानां त्यक्त्वा चान्नं वसुन्धरे ॥ २९ ॥
यश्चात्मा वै समश्नाति ततः सौख्यतरं नु किम् ॥
प्रविष्टस्त्वतिथिर्यस्य निराशो यन्न गच्छति ॥ 116.३० ॥
येन केनचिद्दत्तेन ततः सौख्यतरं नु किम् ॥
मासि मास्येकदिवसस्त्वमावास्येति योच्यते ॥ ३१ ॥
पितरो यस्य तृप्यन्ति ततः सौख्यतरं नु किम् ॥
भोजनेषु प्रपन्नेषु यवान्नं यः प्रयच्छति ॥ ३२ ॥
अभिन्नमुखरागेण ततः सौख्यतरं नु किम् ॥
उभयोरपि भार्यासु यस्य बुद्धिर्न नश्यति ॥ ३३ ॥
समं पश्यति यो देवि ततः सौख्यतरं नु किम् ॥
अहिंसनं तु कुर्वीत विशुद्धेनान्तरात्मना ॥ ३४॥
अहिंसोपरतः शुद्धः स सुखायोपजायते ॥
परभार्यां सुरूपां तु दृष्ट्वा दृष्टिर्न चाल्यते ॥ ३५ ॥
यस्य चित्तं न गच्छेत्तु ततः सौख्यतरं नु किम् ॥
मौक्तिकादीनि रत्नानि तथैव कनकानि च ॥ ३६ ॥
लोष्टवत्पश्यते यस्तु ततः सौख्यतरं नु किम् ॥
मुदिते वाश्वनागेन्द्रे उभे सैन्ये पथि स्थिते ॥ ३७ ॥
यस्तु प्राणान्प्रमुच्येत ततः सौख्यतरं नु किम्॥
लब्धेन चाप्यलब्धेन कुत्सितं कर्म गर्हयन् ॥ ३८ ॥
यस्तु जीवति सन्तुष्टः स सुखायोपपद्यते ॥
भर्तुस्तु वै व्रतं स्त्रीणामेवमेव वसुन्धरे ॥ ३९ ॥
या तोषयति भर्त्तारं ततः सौख्यतरं नु किम् ॥
विद्यते विभवेनापि पुरुषो यस्तु पण्डितः ॥ 116.४० ॥
निगृहीतेन्द्रियः पञ्च ततः सौख्यतरं नु किम् ॥
सहते चावमानं तु व्यसने न तु दुर्मनाः ॥ ४१ ॥
यस्येदं विदितं सर्वं ततः सौख्यतरं नु किम् ॥
अकामो वा सकामो वा मम क्षेत्रे वसुन्धरे ॥ ४२ ॥
यस्तु प्राणान्प्रमुच्येत ततः सौख्यतरं नु किम् ॥
मातरं पितरं चैव यः सदा पूजयेन्नरः ॥ ४३॥
देवतेव सदा पश्येत्ततः सौख्यतरं नु किम् ॥
ऋतुकाले तु यो गच्छेन्मासेमासे च मैथुनम्॥४४॥
अनन्यमानसो भूत्वा ततः सौख्यतरं नु किम्॥
प्रयुक्तः सर्वदेवानां यो मामेवं प्रपूजयेत् ॥४५॥
तस्याहं न प्रणश्यामि स च मे न प्रणश्यति ॥
एतत्ते कथितं भद्रे शुभनिर्देशनिश्चयः ॥
सर्वलोकहितार्थाय यन्मां त्वं परिपृच्छसि ॥ ४६ ॥
इति श्रीवराहपुराणे सुखदुःखनिरूपणं नाम षोडशाधिकशततमोऽध्यायः ॥११६॥