अथ धान्यधेनुदानमाहात्म्यम् ॥
होतोवाच॥
शृणु राजन्प्रवक्ष्यामि धान्यधेनुमनुत्तमाम् ॥
यस्याः सङ्कीर्तनादेव सा तुष्येत् पार्वती स्वयम् ॥१ ॥
विषुवे चायने वापि कार्त्तिक्यां तु विशेषतः ॥
यां दत्त्वा मुच्यते पापाच्छशाङ्क इव राहुणा ॥२॥
(तदिदानीं प्रवक्ष्यामि धान्यधेनुविधिं परम्)
दशधेनुप्रदानेन यत्फलं राजसत्तम॥
तत्सर्वमेव प्राप्नोति व्रीहिधेनुप्रदानतः ॥३॥
कृष्णाजिनं ततः कृत्वा प्राग्वत्संस्थापयेद्बुधः ॥
गोमयेनानुलिप्तायां भूमौ तां परिपूजयेत् ॥४॥
उत्तमा तु भवेद्धेनुर्द्रोणैश्चापि चतुष्टयैः ॥
मध्यमा च तदर्दे्धेन वित्तशाठ्यं न कारयेत्॥५॥
चतुर्थांशेन वत्सं तु कल्पयित्वा विधानतः ॥
चतुर्थांशेन धेनोर्वै वत्सं तु परिकल्पयेत् ॥६॥
कर्तव्यौ रुक्मशृङ्गौ तु राजतखुरसंयुतौ ॥
गोमेदैः कुर्वीत घ्राणं अगुरुं चन्दनं तथा।७॥
मुक्ताफलमया दन्ता घृतक्षौद्रमयं मुखम्॥
प्रशस्तपत्रश्रवणं कांस्यदोहनकारिताम्॥८॥
इक्षुपृष्टिमयाः पादाः क्षौम्यपुच्छसमन्विताम् ॥
नानाफलसमोपेतां रत्नगर्भसमन्विताम् ॥९॥
पादुकोपानहच्छत्रभाजनं तर्पणं तथा॥
अङ्गं तु पूर्ववत्कार्यं मुखं क्षौद्रमयं शुभम्॥110.१०॥
पूर्ववच्चार्च्चयित्वा तां कृत्वा दीपार्च्चनादिकम्॥
पुण्यकालं च सम्प्राप्य स्नातः शुक्लाम्बरो गृही॥११॥
त्रिः प्रदक्षिणमावृत्त्य दण्डवत्प्रणमेच्च ताम्॥
त्वं हि विप्र महाभाग वेदवेदाङ्गपारग ॥१२॥
मया दत्तां च गृह्णीष्व प्रसीद त्वं द्विजोत्तम॥
प्रीयतां मम देवेशो भगवान्मधुसूदनः॥१३॥
या च लक्ष्मीस्तु गोविन्दे स्वाहा या च विभावसौ ॥
शक्रे शचीति विख्याता शिवे गौरी च संस्थिता ॥ १४ ॥
गायत्री ब्रह्मणः प्रोक्ता ज्योत्स्ना चन्द्रे रवेः प्रभा ॥
बुद्धिर्बृहस्पतेः ख्यातं मेधा मुनिषु सत्तमा ॥ १५ ॥
तस्मात्सर्वमयी देवी धान्यरूपेण संस्थिता ॥
एवमुच्चार्य तां धेनुं ब्राह्मणाय निवेदयेत् ॥ १६ ॥
दत्त्वा प्रदक्षिणं कृत्वा तं क्षमाप्य द्विजोत्तमम् ॥
यावच्च पृथिवी सर्वा वसुरत्नानि भूपते ॥ १७ ॥
तावत्पुण्यं समधिकं व्रीहिधेनोश्च तत्फलम् ॥
तस्मान्नरेन्द्र दातव्या भुक्तिमुक्तिफलप्रदा ॥ १८ ॥
इहलोके च सौभाग्यमायुरारोग्यवर्द्धनम् ॥
विमानेनार्कवर्णेन किङ्किणीजालमालिना ॥ १९ ॥
स्तूयमानोऽप्सरोभिश्च स याति शिवमन्दिरम् ॥
यावच्च स्मरते जन्म तावत्स्वर्गे महीयते ॥ 110.२० ॥
ततः स्वर्गात्परिभ्रष्टो जम्बूद्वीपपतिर्भवेत् ॥
एवं हरेण चोद्गीर्णं श्रुत्वा वाक्यं नरोत्तमः ॥ २१ ॥
सर्वपापविशुद्धात्मा रुद्रलोके महीयते ॥ २२ ॥
इति श्रीवराहपुराणे श्वेतविनीताश्वोपाख्याने धान्यधेनुदानमाहात्म्यं नाम दशाधिकशततमोऽध्यायः ॥ ११० ॥