श्रीवराह उवाच ।
या सा नीलगिरिं याता तपसे धृतमानसा ।
रौद्री तमोद्भवा शक्तिस्तस्याः श्रृणु धरे व्रतम् ॥ ९५.१ ॥
तपः कृत्वा चिरं कालं पालयाम्यखिलं जगत् ।
एवमुद्दिश्य पञ्चाग्निं साधयामास भामिनी ॥ ९५.२ ॥
तस्याः कालान्तरे देव्यास्तपन्त्यास्तप उत्तमम् ।
रुरुर्नाम महातेजा ब्रह्मदत्तवरोऽसुरः ॥ ९५.३ ॥
समुद्रमध्ये रत्नाढ्यं पुरमस्ति महावनम् ।
तत्र राजा स दैत्येन्द्रः सर्वदेवभयङ्करः ॥ ९५.४ ॥
अनेकशतसाहस्त्रकोटिकोटिशतोत्तरैः ।
असुरैरन्वितः श्रीमान् द्वितीयो नमुचिर्यथा ॥ ९५.५ ॥
कालेन महता चासौ लोकपालपुराण्यथ ।
जिगीषुः सैन्यसंवीतो देवैर्भयमरोचयत् ॥ ९५.६ ॥
उत्तिष्ठतस्तस्य महासुरस्य
समुद्रतोयं ववृधेऽतिमात्रम् ।
अनेकनक्रग्रहमीनजुष्ट -
माप्लावयत् पर्वतसानुदेशान् ॥ ९५.७ ॥
अन्तः स्थितानेकसुरारिसङ्घं
विचित्रचर्मायुधचित्रशोभम् ।
भीमं बलं बलिनं चारुयोधं
विनिर्ययौ सिन्धुजलाद् विशालम् ॥ ९५.८ ॥
तत्र द्विपा दैत्यवरैरुपेता
समानघण्टासुसमूहयुक्ताः ।
विनिर्ययुः स्वाकृतिभीषणानि
समन्तमुच्चैः खलु दर्शयन्तः ॥ ९५.९ ॥
अश्वास्तथा काञ्चनपीडनद्धा
रोहीतमत्स्यैः समतां जलान्तः ।
व्यवस्थितास्ते सममेव तूर्णं
विनिर्ययुः लक्षशः कोटिशश्च ॥ ९५.१० ॥
रथा रविस्यन्दनतुल्यवेगाः
सुचक्रदण्डाक्षत्रिवेणुयुक्ताः ।
सुशस्त्रयन्त्राः परिपीडिताङ्गा -
श्चलत्पताकास्त्वरितं विशङ्काः ॥ ९५.११ ॥
तथैव योधाः स्थगितेतरेतरा -
स्तितीर्षवः प्रवरास्तूर्णपाणयः ।
रणे रणे लब्धजयाः प्रहारिणो
विरेजुरुच्चैरसुरानुगा भृशम् ॥ ९५.१२ ॥
देवेषु चैव भग्नेषु विनिर्गत्य जलात् ततः ।
चतुरङ्गबलोपेतः प्रायादिन्द्रपुरं प्रति ॥ ९५.१३ ॥
युयोध च सूरैः सार्द्धं रुरुर्दैत्यपतिस्तथा ।
मुद्गरैर्मुशलैः शूलैः शरैर्दण्डायुधैस्तथा ।
जघ्नुर्दैत्याः सुरान् सङ्ख्ये सुराश्चैव तथाऽसुरान् ॥ ९५.१४ ॥
एवं क्षणमथो युद्धं तदा देवाः सवासवाः ।
असुरैर्निर्जिताः सद्यो दुद्रुवुर्विमुखा भृशम् ॥ ९५.१५ ॥
देवेषु चैव भग्नेषु विद्रुतेषु विशेषतः ।
असुरः सर्वदेवानामन्वधावत वीर्यवान् ॥ ९५.१६ ॥
ततो देवगणाः सर्वे द्रवन्तो भयविह्वलाः ।
नीलं गिरिवरं जग्मुर्यत्र देवी व्यवस्थिता ॥ ९५.१७ ॥
ौद्री तपोरता देवी तामसी शक्तिरुत्तमा ।
संहारकारिणी देवी कालरात्रीति तां विदुः ॥ ९५.१८ ॥
सा दृष्ट्वा तान् तदा देवान् भयत्रस्तान् विचेतसः ।
मा भैष्टेत्युच्चकैर्देवी तानुवाच सुरोत्तमान् ॥ ९५.१९ ॥
देव्युवाच ।
किमियं व्याकुला देवा गतिर्व उपलक्ष्यते ।
कथयध्वं द्रुतं देवाः सर्वथा भयकारणम् ॥ ९५.२० ॥
देवा ऊचुः ।
अयमायाति दैत्येन्द्रो रुरुर्भीमपराक्रमः ।
एतस्य भीतान् रक्षस्व त्वं देवान् परमेश्वरि ॥ ९५.२१ ॥
एवमुक्ता तदा देवैर्देवी भीमपराक्रमा ।
जहास परया प्रीत्या देवानां पुरतः शुभा ॥ ९५.२२ ॥
तस्या हसन्त्या वक्त्रात् तु
बह्व्यो देव्यो विनिर्ययुः ।
याभिर् विश्वमिदं व्याप्तं
विकृताभिर् अनेकशः ॥ ९५.२३ ॥
पाशाङ्कुश-धराः सर्वाः
सर्वाः पीन-पयोधराः ।
सर्वाः शूल-धरा भीमाः
सर्वाश् चापधराः शुभाः ॥ ९५.२४ ॥
ताः सर्वाः कोटिशो देव्यस्
तां देवीं वेष्ट्य संस्थिताः ।
युयुधुर् दानवैः सार्द्धं
बद्धतूणा महाबलाः ।
क्षणेन दानव-बलं
तत् सर्वं निहतं तु तैः ॥ ९५.२५ ॥
देवाश् च सर्वे संयत्ता
युयुधुर् दानवं बलम् ।
आदित्या वसवो रुद्रा
विश्वेदेवास् तथाश्विनौ ।
सर्वे शस्त्राणि सङ्गृह्य
युयुधुर् दानवं बलम् ॥ ९५.२६ ॥
कालरात्र्या बलं यच् च
यच्च देवबलं महत् ।
तत् सर्वं दानव-बलम्
अनयद् यम-सादनम् ॥ ९५.२७ ॥
एक एव महादैत्यो
रुरुस् तस्थौ महामृधे ।
स च मायां महारौद्रीं
रौरवीं विससर्ज ह ॥ ९५.२८ ॥
सा माया ववृधे भीमा
सर्वदेवप्रमोहिनी ।
तया तु मोहिता देवाः
सद्यो निद्रां तु भेजिरे ॥ ९५.२९ ॥
देवी च त्रिशिखेनाजौ
तं दैत्यं समताड्यत् ।
तया तु ताडितान्तस्य
दैत्यस्य शुभलोचने ।
चर्म-मुण्डे उभे सम्यक्
पृथग्भूते बभूवतुः ॥ ९५.३० ॥
रुरोस् तु दान-वेन्द्रस्य
चर्ममुण्डे क्षणाद् यतः ।
अपहृत्याहरद् देवी
चामुण्डा तेन साभवत् ॥ ९५.३१ ॥ (5)
सर्वभूत-महा-रौद्री
या देवी परमेश्वरी ।
संहारिणी तु या चैव
कालरात्रिः प्रकीर्तिता ॥ ९५.३२ ॥
तस्या ह्य् अनुचरा देव्यो
या ह्यसङ्ख्यातकोटयः ।
तास् तां देवीं महा-भागां
परिवार्य व्यवस्थिताः ॥ ९५.३३ ॥
या क्यामासुरव्यग्रास्तास्तां देवीं बुभुक्षिताः ।
बुभुक्षिता वयं देवि देहि नो भोजनं शुभे ॥ ९५.३४ ॥
एवमुक्ता तदा देवी दध्यौ तासां तु भोजनम् ।
न चाध्यगच्छच्च यदा तासां भोजनमन्तिकात् ॥ ९५.३५ ॥
ततो दध्यौ महादेवं रुद्रं पशुपतिं विभुम् ।
सोऽपि ध्यानात् समुत्तस्थौ परमात्मा त्रिलोचनः ॥ ९५.३६ ॥
उवाच च द्रुतं देवीं किं ते कार्यं विवक्षितम् ।
ब्रूहि देवि वरारोहे यत् ते मनसि वर्त्तते ॥ ९५.३७ ॥
देव्युवाच ।
भक्ष्यार्थमासां देवेश किञ्चिद् दातुमिहार्हसि ।
बलात्कुर्वन्ति मामेता भक्षार्थिन्यो महाबलाः ।
अन्यथा मामपि बलाद् भक्षयिष्यन्ति मां प्रभो ॥ ९५.३८ ॥
रुद्र उवाच ।
एतासां श्रृणु देवेशि भक्षमेकं मयोद्यतम् ।
कथ्यमानं वरारोहे कालरात्रि महाप्रभे ॥ ९५.३९ ॥
या स्त्री सगर्भा देवेशि अन्यस्त्रीपरिधानकम् ।
परिधत्ते स्पृशेच्चापि पुरुषस्य विशेषतः ॥ ९५.४० ॥
स भागोऽस्तु महाभागे कासाञ्चित् पृथिवीतले ।
अन्याश्छिद्रेषु बालानि गृहीत्वा तत्र वै बलिम् ।
लब्ध्वा तिष्ठन्तु सुप्रीता अपि वर्षशतान्यपि ॥ ९५.४१ ॥
अन्याः सूतिगृहे छिद्रं गृह्णीयुस्तत्र पूजिताः ।
निवसिष्यन्ति देवेशि तथान्या जातहारिकाः ॥ ९५.४२ ॥
गृहे क्षेत्रे तडागेषु वाप्युद्यानेषु चैव हि ।
अन्यचित्ता रुदन्त्यो याः स्त्रियस्तिष्ठन्ति नित्यशः ।
तासां शरीराण्याविश्य काश्चित्तृप्तिमवाप्स्यथ ॥ ९५.४३ ॥
एवमुक्त्वा तदा देवीं स्वयं रुद्रः प्रतापवान् ।
दृष्ट्वा रुरुं च सबलमसुरेन्द्रं निपातितम् ।
स्तुतिं चकार भगवान् स्वयं देवस्त्रिलोचनः ॥ ९५.४४ ॥
रुद्र उवाच ।
जयस्व देवि चामुण्डे
जय भूतापहारिणि ।
जय सर्वगते देवि
कालरात्रि नमोऽस्तु ते ॥ ९५.४५ ॥
विश्वमूर्त्ते शुभे शुद्धे
विरूपाक्षि त्रिलोचने ।
भीमरूपे शिवे विद्ये
महामाये महोदये ॥ ९५.४६ ॥
मनोजवे जये जृम्भे
भीमाक्षि क्षुभित-क्षये ।
महामारि विचित्राङ्गे
गेय-नृत्य-प्रिये शुभे ॥ ९५.४७ ॥
विकराले महाकालि
कालिके पाप-हारिणि ।
पाशहस्ते दण्ड-हस्ते
भीमरूपे भयानके ॥ ९५.४८ ॥
चामुण्डे ज्वलमानास्ये
तीक्ष्णदंष्ट्रे महाबले ।
शव-यान-स्थिते देवि
प्रेतासन-गते शिवे ॥ ९५.४९ ॥
भीमाक्षि भीषणे देवि
सर्वभूत-भयङ्-करि ।
कराले विकराले च
महाकाले करालिनि ।
काली कराली विक्रान्ता
कालरात्रि नमोऽस्तु ते ॥ ९५.५० ॥
विकरालमुखी देवि
ज्वालामुखि नमोऽस्तु ते ।
सर्वसत्त्वहिते देवि
सर्वदेवि नमोऽस्तु ते ॥ ९५.५१ ॥
इति स्तुता तदा देवी
रुद्रेण परमेष्ठिना ।
तुतोष परमा देवी
वाक्यं चेदमुवाच ह ।
वरं वृणीष्व देवेश यत् ते मनसि वर्त्तते ॥ ९५.५२ ॥
रुद्र उवाच ।
स्तोत्रेणानेन ये देवि त्वां स्तुवन्ति वरानने ।
तेषां त्वं वरदा देवि भव सर्वगता सती ॥ ९५.५३ ॥
यश्चेमं त्रिप्रकारं तु देवि भक्त्या समन्वितः ।
स पुत्रपौत्रपशुमान् समृद्धिमुपगच्छति ॥ ९५.५४ ॥
यश्चेमं श्रृणुयाद् भक्त्या त्रिशक्तयास्तु समुद्भवम् ।
सर्वपापविनिर्मुक्तः पदं गच्छत्यनामयम् ॥ ९५.५५ ॥
एवं स्तुत्वा भवो देवीं चामुण्डां परमेश्वरीम् ।
क्षणादन्तर्हितो देवस्ते च देवा दिवं ययुः ॥ ९५.५६ ॥
य एतां वेद वै देव्या उत्पत्तिं त्रिविधां धरे ।
सर्वपापविनिर्मुक्तः परं निर्वाणमृच्छति ॥ ९५.५७ ॥
भ्रष्टराज्यो यदा राजा नवम्यां नियतः शुचिः ।
अष्टम्यां च चतुर्दश्यामुपवासी नरोत्तमः ।
संवत्सरेण लभते राज्यं निष्कण्टकं नृपः ॥ ९५.५८ ॥
एषा त्रिशक्तिरुद्दिष्टा नयसिद्धान्तगामिनी ।
एषा श्वेता परा सृष्टिः सात्त्विकी ब्रह्मसंस्थिता ॥ ९५.५९ ॥
एषैव रक्ता रजसि वैष्णवी परिकीर्त्तिता ।
एषैव कृष्णा तमसि रौद्री देवी प्रकीर्त्तिता ॥ ९५.६० ॥
परमात्मा यथा देव एक एव त्रिधा स्थितः ।
प्रयोजनवशाच्छक्तिरेकैव त्रिविधाऽभवत् ॥ ९५.६१ ॥
य एतं श्रृणुयात् सर्गं त्रिशक्त्याः परमं शिवम् ।
सर्वपापविनिर्मुक्तः परं निर्वाणमाप्नुयात् ॥ ९५.६२ ॥
यश्चेदं श्रृणुयाद् भक्त्या नवम्यां नियतः स्थितः ।
स राज्यमतुलं लेभे भयेभ्यश्च प्रमुच्यते ॥ ९५.६३ ॥
यस्येदं लिखितं गेहे सदा तिष्ठति धारिणि ।
न तस्याग्निभयं घोरं सर्पचौरादिकं भवेत् ॥ ९५.६४ ॥
यश्चैतत् पूजयेद् भक्तया पुस्तकेऽपि स्थितं बुधः ।
तेन यष्टं भवेत् सर्वं त्रैलोक्यं सचराचरम् ॥ ९५.६५ ॥
जायन्ते पशवः पुत्रा धनं धान्यं वरस्त्रियः ।
रत्नान्यश्वा गजा भृत्या यानाश्चाशु भवन्त्युत ।
यस्येदं तिष्ठते गेहे तस्येदं जायते ध्रुवम् ॥ ९५.६६ ॥
श्रीवराह उवाच ।
एतदेव रहस्यं ते कीर्त्तितं भूतधारिणि ।
रुद्रस्य खलु माहात्म्यं सकलं कीर्त्तितं मया ॥ ९५.६७ ॥
नवकोट्यस्तु चामुण्डा भेदभिन्ना व्यवस्थिता ।
या रौद्री तामसी शक्तिः सा चामुण्डा प्रकीर्त्तिता ॥ ९५.६८ ॥
अष्टादश तथा कोट्यो वैष्णव्या भेद उच्यते ।
या सा च राजसी शक्तिः पालनी चैव वैष्णवी ।
या ब्रह्मशक्तिः सत्त्वस्था अनन्तास्ताः प्रकीर्त्तिता ॥ ९५.६९ ॥
एतासां सर्वभेदेषु पृथगेकैकशो धरे ।
सर्वासां भगवान् रुद्रः सर्वगश्च पतिर्भवेत् ॥ ९५.७० ॥
यावन्त्यस्या महाशक्त्यास्तावद् रूपाणि शङ्करः ।
कृतवांस्ताश्च भजते पतिरूपेण सर्वदा ॥ ९५.७१ ॥
यश्चाराधयते तास्तु रुद्रस्तुष्टो भविष्यति ।
सिद्ध्यन्ते तास्तदा देव्यो मन्त्रिणो नात्र संशयः ॥ ९५.७२ ॥
॥ इति श्रीवराहपुराणे भगवच्छास्त्रे पञ्चनवतितमोऽध्यायः ॥ ९५ ॥