०१०

श्रीवराह उवाच ।
एवं सृष्ट्वा जगत्सर्वं भगवान् लोकभावनः ।
विरराम ततः सृष्टिर्व्यवर्द्धत धरे तदा ॥ १०.१ ॥
वृद्धायामथ सृष्टौ तु सर्वे देवाः पुरातनम् ।
नारायणाख्यं पुरुषं यजन्तो विविधैर्मखैः ॥ १०.२ ॥
द्वीपेषु चैव सर्वेषु वर्षेषु च मखैर्हरिम् ।
देवाः सत्रैर्महद्भिस्ते यजन्तः श्रद्धयाऽन्विताः ।
तोषयामासुरत्यर्थं स्वं पूज्यं कर्तुमीप्सवः ॥ १०.३ ॥
एवं तोषयतां तेषां बहुवर्षसहस्त्रिकम् ।
काले देवस्तदा तुष्टः प्रत्यक्षत्वं जगाम ह ॥ १०.४ ॥
अनेकबाहूदरवक्त्रनेत्रो
महागिरेः श्रृङ्गमिवोल्लिखंस्तदा ।
उवाच किं कार्यमथो सुरेशो
ब्रूतां वरं देववरा वरं वः ॥ १०.५ ॥
देवा ऊचुः ।
जयस्व गोविन्द महानुभाव
त्वया वयं नाथ वरेण देवाः ।
मनुष्यलोकेऽपि भवन्तमाद्यं
विहाय नास्मान्भवते ह कश्चित् ॥ १०.६ ॥
रुद्रादित्या वसवो ये च साध्या
विश्वेऽश्विनौ मरुतश्चोष्मपाश्च ।
सर्वे भवन्तं शरणं गताः स्म
कुरुष्व पूज्यानिह विश्वमूर्ते ॥ १०.७ ॥
एवमुक्तस्तदा तैस्तु महायोगेश्वरो हरिः ।
करोमि सर्वान् वः पूज्यानित्युक्त्वाऽन्तरधीयत ॥ १०.८ ॥
देवा अपि निजौकांसि गतवन्तः सनातनम् ।
स्तुवन्तः परमेशोऽपि त्रिविधं भावमास्थितः ॥ १०.९ ॥
एवं त्रिधा जगद्धाता भूत्वा देवान् महेश्वरः ।
आराध्य सात्त्विकं राजं तामसं च त्रिधा स्थितम् ॥ १०.१० ॥
सात्त्विकेन पठेद् वेदान् यजेद् यज्ञेन देवताः ।
आत्मनोऽवयवो भूत्वा राजसेनापि केशवः ॥ १०.११ ॥
स कालरूपिणं रौद्रं प्रकृत्या शूलपाणिनम् ।
आत्मनो राजसीं मूर्तिं पूजयामास भक्तितः ।
तामसेनापि भावेन असुरेषु व्यवस्थितः ॥ १०.१२ ॥
एवं त्रिधा जगद्धाता भूत्वा देवान् महेश्वरः ।
आराधयामास ततो लोकोऽपि त्रिविधोऽभवत् ॥ १०.१३ ॥
ब्रह्मविष्णुमहेशाननाम्ना गृह्य व्यवस्थितः ।
स च नारायणो देवः कृते युगवरे प्रभुः ॥ १०.१४ ॥
त्रेतायां रुद्ररूपस्तु द्वापरे यज्ञमूर्तिमान् ।
कलौ नारायणो देवो बहुरूपो व्यजायत ॥ १०.१५ ॥
तस्यादिकृत्ततो विष्णोश्चरितं भूरितेजसः ।
श्रृणुष्व सर्वं सुश्रोणि गदतो मम भामिनि ॥ १०.१६ ॥
आसीत् कृतयुगे राजा सुप्रतीको महाबलः ।
तस्य भार्याद्वयं चासीदविशिष्टं मनोरमम् ॥ १०.१७ ॥
विद्युत्प्रभा कान्तिमती तयोरेते तु नामनी ।
तयोः पुत्रं समं राजा न लेभे यत्नवानपि ॥ १०.१८ ॥
यदा तदा मुनिश्रेष्ठमात्रेयं वीतकल्मषम् ।
तोषयामास विधिना चित्रकूटे नगोत्तमे ॥ १०.१९ ॥
सक ऋषिस्तोषितस्तेन दीर्घकालं वरार्थिना ।
वरं दिदित्सया यावदब्रवीदत्रिजो मुनिः ॥ १०.२० ॥
तावदिन्द्रोऽपि करिणा गतः पार्श्वेन तस्य ह ।
देवसैन्यैः परिवृतस्तूष्णीमेव महाबलः ॥ १०.२१ ॥
तं दृष्ट्वाऽन्तर्गतप्रीतिमप्रीतिं प्रीतवान् मुनिः ।
चुकोप देवराजाय शापमुग्रं ससर्ज ह ॥ १०.२२ ॥
यस्मात् त्वया ममावज्ञा कृता मूढ दिवस्पते ।
ततस्त्वं चालितो राज्यादन्यलोके वसिष्यसि ॥ १०.२३ ॥
एवमुक्त्वाऽपि कोपेन सुरेशं तं च भूपतिम् ।
उवाच राजन् पुत्रस्ते भविता दृढविक्रमः ॥ १०.२४ ॥
इन्द्ररूपोपमः श्रीमानुद्यच्छस्त्रः प्रतापवान् ।
विद्याप्रभावकर्म्मज्ञः क्रूरकर्मा भविष्यति ।
दुर्जयोऽतिबली राजा एवमुक्त्वा गतो मुनिः ॥ १०.२५ ॥
सोऽपि राजा सुप्रतीको भार्यायां गर्भमावहत् ।
विद्युत्प्रभायां धर्मज्ञः साऽपि काले त्वसूयत ॥ १०.२६ ॥
तस्याः पुत्रः समभवद् दुर्जयाख्यो महाबलः ।
जातकर्मादिसंस्कारं तस्य चक्रे मुनिः स्वयम् ।
(दुर्वासा नाम तपसो तस्य देहमकल्मषः ॥ १०.२७ ॥)
तस्य चेष्टेर्बलेनासौ मुनेः सौम्यो बभूव ह ।
वेदशास्त्रार्थविद्यायां पारगो धर्मवान् शुचिः ॥ १०.२८ ॥
या द्वितीयाऽभवत् पत्नी तस्य राज्ञो महात्मनः ।
नाम्ना कीर्त्तिमती धन्या तस्याः पुत्रो बभूव ह ।
नाम्ना सुद्युम्न इत्येवं वेदवेदाङ्गपारगः ॥ १०.२९ ॥
अथ कालेन महता स राजा राजसत्तमः ।
सुप्रतीकः सुतं दृष्ट्वा दुर्जयं योग्यमन्तिके ॥ १०.३० ॥
आत्मनो वृद्धभावं च वाराणस्याधिपो बली ।
चिन्तयामास राज्यार्थं दुर्जयं प्रति भामिनि ॥ १०.३१ ॥
एवं सञ्चिन्त्य धर्मात्मा तस्य राज्यं ददौ नृपः ।
स्वयं च चित्रकूटाख्यं पर्वतं स जगाम ह ॥ १०.३२ ॥
दुर्जयोऽपि महद्राज्यं हस्त्यश्वरथवाजिभिः ।
संयोज्य चिन्तयामास राज्यवृद्धिं प्रति प्रभुः ॥ १०.३३ ॥
एवं सञ्चिन्त्य मेधावी हस्त्यश्वरथपत्तिभिः ।
समेतां वाहिनीं कृत्वा उत्तरां दिशमाश्रितः ।
तस्य चोत्तरतो देशाः सर्वे सिद्धा महात्मनः ॥ १०.३४ ॥
भारताख्यमिदं वर्षं साधयित्वा सुदुर्जयः ।
ततः किम्पुरुषं नाम वर्षं तेनापि साधितम् ॥ १०.३५ ॥
ततः परतरं चान्यद्धरिवर्षं जिगाय सः ।
रम्यं हिरण्मयं चापि कुरुभद्राश्वमेव च ।
इलावृतं मेरुमध्यमेतत् सर्वं जिगाय सः ॥ १०.३६ ॥
जित्वा जम्ब्वाख्यमेतद्धि द्वीपं यावदसौ नृपः ।
जगाम देवराजानं जेतुं सर्वसुरान्वितम् ॥ १०.३७ ॥
मेरुपर्वतमारुह्य देवगन्धर्वदानवान् ।
गुह्यकान् किं नरान् दैत्यांस्ततो ब्रह्मसुतो मुनिः ।
नारदो दुर्जयजयं देवराजाय शंसत ॥ १०.३८ ॥
तत इन्द्रस्त्वरायुक्तो लोकपालैः समन्वितः ।
जगाम दुर्जयं हन्तुं सोऽचिरेणास्त्रनिर्ज्जितम् ।
विहाय पर्वतं मेरुं मर्त्यलोकमिहागतः ॥ १०.३९ ॥
पूर्वदेशे च देवेन्द्रो लोकपालैः समं प्रभुः ।
स्थितवांस्तस्य सुमहच्चरितं सम्भविष्यति ॥ १०.४० ॥
दुर्जयश्च सुराञ्जित्वा यावत् प्रतिनिवर्त्तते ।
गन्धमादनपृष्ठे तु स्कन्धावारनिवेशनम् ।
कृत्वाऽवस्थितसम्भारमागतं तापसौ तु तम् ॥ १०.४१ ॥
तावगतावथाब्रूतां राजन् दुर्ज्जय लोकपाः ।
निवारितास्त्वया सर्वं लोकपालैर्विना जगत् ।
न प्रवर्त्तत तस्मान् नौ देहि तत्पदमुत्तमम् ॥ १०.४२ ॥
एवमुक्ते ततस्तौ तु दुर्ज्जयः प्राह धर्मवित् ।
कौ भवन्ताविति ततस्तावूचतुररिन्दमौ ।
विद्युत्सुविद्युन्नामानावसुराविति मानद ॥ १०.४३ ॥
त्वया सम्प्रति चेच्छामो धर्म्यं सत्सु सुसंस्कृतौ ।
लोकपालमतं सर्वमावां कुर्म सुदुर्जय ॥ १०.४४ ॥
एवमुक्ते दुर्ज्जयेन तौ स्वर्गे सन्निवेशितौ ।
लौकपालौ कृतौ सद्यस्ततोऽन्तर्धानं जग्मतुः ॥ १०.४५ ॥
तयोरपि महत्कर्म चरितं च धराधरे ।
भविष्यति महाराजो दुर्जयो मन्दरोपरि ॥ १०.४६ ॥
धनदस्य वनं दिव्यं दृष्ट्वा नन्दनसन्निभम् ।
मुदा बभ्राम रम्येऽस्मिन् स यावद्राजसत्तमः ॥ १०.४७ ॥
तावत्सुवर्णवृक्षाधः कन्याद्वयमपश्यत ।
अतीवरूपसम्पन्नमतीवाद्भुतदर्शनम् ॥ १०.४८ ॥
दृष्ट्वा तु विस्मयाविष्टः क इमे शुभलोचने ।
एवं सञ्चिन्त्य यावत् स क्षणमेकं व्यवस्थितः ।
तस्मिन् वने तावदुभौ तापसौ सोऽवलोकयत् ॥ १०.४९ ॥
तौ दृष्ट्वा सहसा राजा ययौ प्रीत्या परां मुदम् ।
अवतीर्य द्विपात् तूर्णं नमश्चक्रे तयोः स्वयम् ॥ १०.५० ॥
उपविष्टः स ताभ्यां तु कौश्ये दत्ते वरासने ।
पृष्टः कस्त्वं कुतश्चासि कस्य वा किमिह स्थितः ॥ १०.५१ ॥
तौ प्रहस्याब्रवीद् राजा सुप्रतीकेति विश्रुतः ।
तस्य पुत्रः समुत्पन्नो दुर्जयो नाम नामतः ॥ १०.५२ ॥
पृथिव्यां सर्वराजानो जिगीषन्निह सत्तमौ ।
आगतोऽस्मि ध्रुवं चैव स्मर्त्तव्योऽहं तपोधनौ ।
भवन्तौ कौ समाख्यातं ममानुग्रहकाङ्क्षया ॥ १०.५३ ॥
तापसावूचतुः ।
आवां हेतृप्रहेत्राख्यौ मनोः स्वायम्भुवः सुतौ ।
आवां देवविनाशाय गतौ स्वो मेरुपर्वतम् ॥ १०.५४ ॥
तत्रावयोर्महासैन्यं गजाश्वरथसङ्कुलम् ।
जिगाय सर्वदेवानां शतशोऽथ सहस्त्रशः ॥ १०.५५ ॥
ते च देवा महत्सैन्यं दृष्ट्वा सर्वं निपातितम् ।
असुरैरुज्झितप्राणं ततस्ते शरणं गताः ॥ १०.५६ ॥
क्षीराब्धौ यत्र देवेशो हरिः शेते स्वयं प्रभुः ।
तत्र विज्ञापयामासुः सर्वे प्रणतिपूर्वकम् ॥ १०.५७ ॥
देवदेव हरे सर्वं सैन्यं त्वसुरसत्तमैः ।
पराजितं परित्राहि भीतं विह्वल्लोचनम् ॥ १०.५८ ॥
त्वया देवासुरे युद्धे पूर्वं त्राताः स्म केशव ।
सहस्त्रबाहोः क्रूरस्य समरे कालनेमिनः ॥ १०.५९ ॥
इदानीमपि देवेश असुरौ देवकण्टकौ ।
हेतृप्रहेतृनामानौ बहुसैन्यपरिच्छदौ ।
तौ हत्वा त्राहि नः सर्वान् देवदेव जगत्पते ॥ १०.६० ॥
एवमुक्तस्ततो देवो विष्णुर्नारायणः प्रभुः ।
अहं यास्यामि तौ हन्तुमित्युवाच जगत्पतिः ॥ १०.६१ ॥
एवमुक्तास्ततो देवा मेरुपर्वतसन्निधौ ।
प्रतस्थुस्तेऽथ मनसा चिन्तयन्तो जनार्दनम् ॥ १०.६२ ॥
तैः सञ्चिन्तितमात्रस्तु देवश्चक्रगदाधरः ।
आवयोः सैन्यमाविश्य एक एव महाबलः ॥ १०.६३ ॥
एकधा दशधात्मानं शतधा च सहस्त्रधा ।
लक्षधा कोटिधा कृत्वा स्वभूत्या च जगत्पतिः ॥ १०.६४ ॥
एवं स्थिते देववरे अस्मत्सैन्ये महाबलः ।
यः कश्चिदसुरो राजन्नावयोर्बलमाश्रितः ।
स हतः पतितो भूमौ दृश्यते गतचेतनः ॥ १०.६५ ॥
एवं तत् सहसा सैन्यं मायया विश्वमूर्तिना ।
निहतं साश्वकलिलं पत्तिद्विपसमाकुलम् ॥ १०.६६ ॥
चतुरङ्गं बलं सर्वं हत्वा देवो रथाङ्गधृक् ।
आवां शोषावथो दृष्ट्वा गतोऽन्तर्द्धानमीश्वरः ॥ १०.६७ ॥
आवयोरीदृशं कर्म दृष्टं देवस्य शार्ङ्गिणः ।
ततस्तमेव शरणं गतावाराधनाय वै ॥ १०.६८ ॥
त्वं चास्मन्मित्रतनयः सुप्रतीकात्मजो नृप ।
इमे च आवयोः कन्ये गृहाण मनुजेश्वर ।
हेतृकन्या सुकेशी तु मिश्रकेशी प्रहेतृणः ॥ १०.६९ ॥
दुर्जयस्त्वेवमुक्तस्तु हेतृणा ते उभे शुभे ।
कन्ये जग्राह धर्मेण भार्यार्थं मनुजेश्वरः ॥ १०.७० ॥
ते लब्ध्वा सहसा राजा मुदा परमया युतः ।
आजगाम स्वकं राष्ट्रं निजसैन्यसमावृतः ॥ १०.७१ ॥
ततः कालेन महता तस्य पुत्रद्वयं बभौ ।
सुकेश्याः सुप्रभः पुत्रो मिश्रकेश्याः सुदर्शनः ॥ १०.७२ ॥
स राजा दुर्जयः श्रीमाँल्लब्ध्वा पुत्रद्वयं शुभम् ।
स्वयं कालान्तरे श्रीमाञ्जगामारण्यमन्तिके ॥ १०.७३ ॥
तत्रस्थो वनजातीर्हि बधयन् वै भयङ्कराः ।
ददर्शारण्यमाश्रित्य मुनिं स्थितमकल्मषम् ॥ १०.७४ ॥
तपस्यन्तं महाभागं नाम्ना गौरमुखं शुभम् ।
ऋषिवृन्दस्य गोप्तारं त्रातारं पापिनः स्वयम् ॥ १०.७५ ॥
तस्याश्रमे विमलजलाविलेमरु-
त्सुगन्धिवृक्षप्रवरे द्विजन्मनः ।
रराज जीमूत इवाम्बरान्मही-
मुपागतः प्रवरविमानवद् गृहः ॥ १०.७६ ॥
ज्वलनमखाग्निप्रतिभाषिताम्बरः
सुशुद्धसंवासितवेशकुट्टकः ।
शिष्यैः समुच्चारितसामनादकः
सुरूपयोषिदृषिकन्यकाकुलः ।
इतीदृशोऽस्यावसाथो वराश्रमे
सुपुष्पिताशेषतरुप्रसूनः ॥ १०.७७ ॥
॥ इति श्रीवराहपुराणे भगवच्छास्त्रे दशमोऽध्यायः ॥ १० ॥