धरण्युवाच ।
आदौ कृतयुगे नाथ किं कृतं विश्वमूर्त्तिना ।
नारायणेन तत्सर्वं श्रोतुमिच्छामि तत्त्वतः ॥ 9.1 ॥
श्रीवराह उवाच ।
पूर्वं नारायणस्त्वेको नासीत् किञ्चिद्धरेः परम् ।
सैक एव रतिं लेभे नैव स्वच्छन्दकर्मकृत् ॥ 9.2 ॥
तस्य द्वितीयमिच्छन्तश्चिन्ता बुद्ध्यात्मिका बभौ ।
असावित्येव सञ्ज्ञाया क्षणं भास्करसन्निभा ॥ 9.3 ॥
तस्या अपि द्विधा भूता चिन्ताऽभूद ब्रह्मवादिनी ।
उमेति सञ्ज्ञया यत्तत्सदा मर्त्ये व्यवस्थिता ॥ 9.4 ॥
ओमित्येकाक्षरीभूता ससर्जेमां महीं तदा ।
भूः ससर्ज भुवं सोऽपि स्वः ससर्ज ततो महः ॥ 9.5 ॥
ततश्च जन इत्येव तपश्चात्मा प्रलीयते ।
एतदोतं तथा प्रोतं सूत्रे मणिगणा इव ॥ 9.6 ॥
जगत् प्रणवतो भूतं शून्यमेतत् स्थितं तदा ।
येयं मूर्तिर्भगवतः शङ्करः स स्वयं हरिः ॥ 9.7 ॥
शून्याँल्लोकानिमान् दृष्ट्वा सिसृक्षुर्मूर्त्तिमुत्तमाम् ।
क्षोभयित्वा मनोधाम तत्राकारः स्वमात्रतः ॥ 9.8 ॥
स्थितस्तस्मिन् यदा क्षुब्धे ब्रह्माण्डमभवत्तदा ।
तस्मिंस्तु शकलीभूते भूर्लोकं च व्यवस्थितम् ॥ 9.9 ॥
अपरं भुवनं प्रायान्मध्ये भास्करसन्निभम् ।
पुराणपुरुषो व्याप्य पद्मकोशे व्यवस्थितः ॥ 9.10 ॥
स हि नारायणो देवः प्राजापत्येन तेजसा ।
अकाराद्यं स्वरं नाभ्यां हलं च विससर्ज ह ॥ 9.11 ॥
अमूर्त्तसृष्टौ शास्त्राणि उदगायत् तदा दिशः ।
सुष्ट्वा पुनरमेयात्मा चिन्तयामास धारणम् ॥ 9.12 ॥
तस्य चिन्तयतो नेत्रात् तेजः समभवन्महत् ।
दक्षिणं वह्निसङ्काशं वामं तुहिनसन्निभम् ॥ 9.13 ॥
तं दृष्ट्वा चन्द्रसूर्यौ तु कल्पितौ परमेष्ठिना ।
ततः प्राणः समुत्तस्थौ वायुश्च परमेष्ठिनः ॥ 9.14 ॥
स एव वायुर्भगवान् योऽद्यापि हृदिगो विभुः ।
तस्माद् वह्निः समुत्तस्थौ तस्मादग्नेर्जलं महत् ॥ 9.15 ॥
य एवाग्निः स वै तेजो ब्राह्मं परमकारणम् ।
बाहुभ्यामप्यसौ तेजः क्षात्रं तेजः ससर्ज ह ॥ 9.16 ॥
ऊरुभ्यामपि वैश्यांश्च पद्भ्यां शूद्रांस्तथा विभुः ।
ततस्तु ससृजे यक्षान् राक्षसांश्च तथा विभुः ॥ 9.17 ॥
चतुर्विधैस्तु भूर्लोकं भुवर्लोकं वियच्चरैः ।
भूतैः स्वर्मार्गगैरन्यैः स्वर्लोकं समपूरयत् ॥ 9.18 ॥
महर्लोकं तथा तैस्तैर्भूतैश्च सनकादिभिः ।
जनोलोकं ततश्चैव वैराजैः समपूरयत् ॥ 9.19 ॥
तपोलोकं ततो देवस्तपोनिष्ठैरपूरयत् ।
अपुनर्मारकैर्देवैः सत्यलोकमपूरयत् ॥ 9.20 ॥
सृष्टिं सृष्ट्वा तथा देवो भगवान् भूतभावनः ।
कल्पसञ्ज्ञं स्वकं घस्त्रं जागर्ति परमेश्वरः ॥ 9.21 ॥
तस्मिन् जगति भूर्लोको भुवर्लोकश्च जायते ।
स्वर्लोकश्च त्रयोऽप्येते जायन्ते नात्र संशयः ॥ 9.22 ॥
सुप्ते तु देवे कल्पान्ते तावती रात्रिरिष्यते ।
त्रै लोक्यमेतत् सुप्तं स्यात् तथोपप्लवतां गतम् ॥ 9.23 ॥
ततो रात्र्यां व्यतीतायामुत्थितः कमलेक्षणः ।
चिन्तयामास तान् वेदान् मातरं च चतुर्ष्वपि ।
चिन्तयानः स देवेशस्तान् वेदान् नाध्यगच्छत ॥ 9.24 ॥
लोकमार्गस्थितिं कर्त्तुं निद्राज्ञानेन मोहितः ।
चिन्तयामास देवेशो नात्र वेदा व्यवस्थिताः ॥ 9.25 ॥
ततः स्वमूर्तौ तोयाख्ये लीनान् दृष्ट्वा सुरेश्वरः ।
जिघृक्षुश्चिन्तयामास मत्स्यो भूत्वाविशज्जलम् ॥ 9.26 ॥
एवं ध्यात्वा महामत्स्यस्तत्क्षणात् समजायत ।
विवेश च जलं देवः समन्तात् क्षोभयन्निव ॥ 9.27 ॥
तस्मिन् प्रविष्टे सहसा जलं तु
महामहीधृग्वपुषि प्रकाशम् ।
मात्स्यं गते देववरे महोदधिं
हरिं स्तवैस्तुष्टुवुरुद्धृतक्षितिम् ॥ 9.28 ॥
नमोऽस्तु वेदान्तरगाप्रतर्क्य
नमोऽस्तु नारायण मत्स्यरूप ।
नमोऽस्तु ते सुस्वर विश्वमूर्त्ते
नमोऽस्तु विद्याद्वयरूपधारिन् ॥ 9.29 ॥
नमोऽस्तु चन्द्रार्कमरुत्स्वरूप
जलान्तविश्वस्थित चारुनेत्र ।
नमोऽस्तु विष्णोः शरणं व्रजामः
प्रपाहि नो मत्स्यतनुं विहाय ॥ 9.30 ॥
त्वया ततं विश्वमनन्तमूर्त्ते
पृथग्गते किञ्चिदिहास्ति देव ।
भवान् न चास्य व्यतिरिक्तमूर्त्ति-
स्त्वत्तो वयं ते शरणं प्रपन्नाः ॥ 9.31 ॥
खात्मेन्दुवह्निश्च मनश्च रूपं
पुराणमूर्त्तेस्तव चाब्जनेत्र ।
क्षमस्व शम्भो यदि भक्तिहीनं
त्वया जगद्भासति देवदेव ॥ 9.32 ॥
विरुद्धमेतत् तव देवरूपं
सुभीषणं सुस्वनमद्रितुल्यम् ।
पुराण देवेश जगन्निवास
शमं प्रयाह्यच्युत तीव्रभानो ॥ 9.33 ॥
वयं हि सर्वे शरणं प्रपन्ना
भयाच्च ते रूपमिदं प्रपश्य ।
लोके समस्तं भवता विना तु
न विद्यते देहगतं पुराणम् ॥ 9.34 ॥
एवं स्तुतस्तदा देवो जलस्थान् जगृहे च सः ।
वेदान् सोपनिषच्छास्त्रानन्तःस्थं रूपमास्थितः ॥ 9.35 ॥
यावत्स्वमूर्तिर्भगवांस्तावदेव जगत् त्विदम् ।
कूटस्थे तल्लयं याति विकृतिस्थे विवर्द्धते ॥ 9.36 ॥
॥ इति श्रीवराहपुराणे भगवच्छास्त्रे नवमोऽध्यायः ॥ 9 ॥