अथ पञ्चाधिकशततमोऽध्यायः।
शतानीक उवाच।
विश्वास-प्रस्तुतिः
चतुर्युगं नः कथितं सङ्क्षेपाद्भवताखिलम्।
कलिं विस्तरतो ब्रूहि यत्र जातोऽस्मि भार्गव ॥१॥
मूलम्
चतुर्युगं नः कथितं सङ्क्षेपाद्भवताखिलम्।
कलिं विस्तरतो ब्रूहि यत्र जातोऽस्मि भार्गव ॥१॥
विश्वास-प्रस्तुतिः
भगवत्यमले विष्णौ क्रीडया कृष्णतां गते।
किमाहाराः किमाचारा भविष्यन्ति प्रजास्तदा ॥२॥
मूलम्
भगवत्यमले विष्णौ क्रीडया कृष्णतां गते।
किमाहाराः किमाचारा भविष्यन्ति प्रजास्तदा ॥२॥
विश्वास-प्रस्तुतिः
ब्राह्मणाः क्षत्रिया वैश्याः शूद्राश्च द्विज कीदृशाः।
भविष्यन्ति कलौ प्राप्ते तन्ममाचक्ष्व विस्तरात् ॥३॥
मूलम्
ब्राह्मणाः क्षत्रिया वैश्याः शूद्राश्च द्विज कीदृशाः।
भविष्यन्ति कलौ प्राप्ते तन्ममाचक्ष्व विस्तरात् ॥३॥
शौनक उवाच।
विश्वास-प्रस्तुतिः
तपः परं कृतयुगे त्रेतायां यज्ञ एव हि।
प्रधानं द्वापरे दानं सत्यमेव कलौ युगे ॥४॥
मूलम्
तपः परं कृतयुगे त्रेतायां यज्ञ एव हि।
प्रधानं द्वापरे दानं सत्यमेव कलौ युगे ॥४॥
विश्वास-प्रस्तुतिः
कृते युगे मनःशुद्धिरस्त्येवायत्नतस्तपः।
तपो निष्पाद्यते भूप योगसंसाधनं परम् ॥५॥
मूलम्
कृते युगे मनःशुद्धिरस्त्येवायत्नतस्तपः।
तपो निष्पाद्यते भूप योगसंसाधनं परम् ॥५॥
विश्वास-प्रस्तुतिः
रागादिदोषदुष्टेन मनसा यत्तपो नृप।
क्रियते क्लेशनाशाय तत्तपो न विमुक्तये ॥६॥
मूलम्
रागादिदोषदुष्टेन मनसा यत्तपो नृप।
क्रियते क्लेशनाशाय तत्तपो न विमुक्तये ॥६॥
विश्वास-प्रस्तुतिः
त्रेतायां तु क्रियायज्ञान्मनोयज्ञांस्ततो नराः।
वितन्वते स्थूलतरः पन्था धर्मस्य स प्रभो ॥७॥
मूलम्
त्रेतायां तु क्रियायज्ञान्मनोयज्ञांस्ततो नराः।
वितन्वते स्थूलतरः पन्था धर्मस्य स प्रभो ॥७॥
विश्वास-प्रस्तुतिः
द्वापरे नातिविद्वत्ता यथा त्रेतायुगेऽभवत्।
ततः स्थूलतरः पन्था दानात्मा क्रियते नरैः ॥८॥
मूलम्
द्वापरे नातिविद्वत्ता यथा त्रेतायुगेऽभवत्।
ततः स्थूलतरः पन्था दानात्मा क्रियते नरैः ॥८॥
विश्वास-प्रस्तुतिः
न विद्वत्ता न शुद्धार्थो न शुद्धिर्मनसः कलौ।
यतोऽतः सत्यमेवैकमेकान्तेनोपकारकम् ॥९॥
मूलम्
न विद्वत्ता न शुद्धार्थो न शुद्धिर्मनसः कलौ।
यतोऽतः सत्यमेवैकमेकान्तेनोपकारकम् ॥९॥
विश्वास-प्रस्तुतिः
यथा सत्यं तथा क्षान्तिरहिंसा च कलौ युगे।
परोपतापाद्विरतिर्नराणामुपकारिका ॥१०॥
मूलम्
यथा सत्यं तथा क्षान्तिरहिंसा च कलौ युगे।
परोपतापाद्विरतिर्नराणामुपकारिका ॥१०॥
विश्वास-प्रस्तुतिः
तस्मिन्घोरे युगे प्राप्ते कृष्णे कृष्णत्वमागते।
यादृग्रूपं जगदिदं भवतीह शृणुष्व तत् ॥११॥
मूलम्
तस्मिन्घोरे युगे प्राप्ते कृष्णे कृष्णत्वमागते।
यादृग्रूपं जगदिदं भवतीह शृणुष्व तत् ॥११॥
विश्वास-प्रस्तुतिः
राजानो ब्राह्मणा वैश्याः शूद्राश्च मनुजेश्वर।
व्याजधर्मपराश्चैव धर्मवैतंसिका जनाः ॥१२॥
मूलम्
राजानो ब्राह्मणा वैश्याः शूद्राश्च मनुजेश्वर।
व्याजधर्मपराश्चैव धर्मवैतंसिका जनाः ॥१२॥
विश्वास-प्रस्तुतिः
सत्यं सङ्क्षिप्यते लोके नरैः पण्डितमानिभिः।
सत्यहान्या ततस्तेषां स्वल्पमायुर्भविष्यति ॥१३॥
मूलम्
सत्यं सङ्क्षिप्यते लोके नरैः पण्डितमानिभिः।
सत्यहान्या ततस्तेषां स्वल्पमायुर्भविष्यति ॥१३॥
विश्वास-प्रस्तुतिः
आयुषः प्रक्षयाद्विद्यां न शक्ष्यन्त्युपशिक्षितुम्।
विद्याहीनानबुद्धींस्तांल्लोभोऽप्यभिभविष्यति ॥१४॥
मूलम्
आयुषः प्रक्षयाद्विद्यां न शक्ष्यन्त्युपशिक्षितुम्।
विद्याहीनानबुद्धींस्तांल्लोभोऽप्यभिभविष्यति ॥१४॥
विश्वास-प्रस्तुतिः
लोभक्रोधपरा मूढाः कामवश्याश्च मानवाः।
बद्धवैरा भविष्यन्ति परस्परवधेप्सवः ॥१५॥
मूलम्
लोभक्रोधपरा मूढाः कामवश्याश्च मानवाः।
बद्धवैरा भविष्यन्ति परस्परवधेप्सवः ॥१५॥
विश्वास-प्रस्तुतिः
ब्राह्मणाः क्षत्रिया वैश्याः सङ्कीर्यन्तः परस्परम्।
शूद्रतुल्या भविष्यन्ति तपःसत्यविनाकृताः ॥१६॥
मूलम्
ब्राह्मणाः क्षत्रिया वैश्याः सङ्कीर्यन्तः परस्परम्।
शूद्रतुल्या भविष्यन्ति तपःसत्यविनाकृताः ॥१६॥
विश्वास-प्रस्तुतिः
अन्त्या मध्या भविष्यन्ति मध्याश्चान्तावसायिनः।
ईदृशो भविता लोकः कृष्णे कृष्णत्वमागते ॥१७॥
मूलम्
अन्त्या मध्या भविष्यन्ति मध्याश्चान्तावसायिनः।
ईदृशो भविता लोकः कृष्णे कृष्णत्वमागते ॥१७॥
विश्वास-प्रस्तुतिः
वस्त्राणां प्रवरा शाणी धान्यानां कोरदूषकः।
भार्यामित्राश्च पुरुषा भविष्यन्ति कलौ युगे ॥१८॥
मूलम्
वस्त्राणां प्रवरा शाणी धान्यानां कोरदूषकः।
भार्यामित्राश्च पुरुषा भविष्यन्ति कलौ युगे ॥१८॥
विश्वास-प्रस्तुतिः
मत्स्यामिषेण जीवन्तो दुहन्तश्चाप्यजाविकाः।
गोषु नष्टासु पुरुषा भविष्यन्ति तदा नृप ॥१९॥
मूलम्
मत्स्यामिषेण जीवन्तो दुहन्तश्चाप्यजाविकाः।
गोषु नष्टासु पुरुषा भविष्यन्ति तदा नृप ॥१९॥
विश्वास-प्रस्तुतिः
सरित्तीरेषु कुद्दालैर्वापयिष्यन्ति चौषधीः।
ताश्चाप्यल्पफलास्तेषां भविष्यन्ति युगक्षये ॥२०॥
मूलम्
सरित्तीरेषु कुद्दालैर्वापयिष्यन्ति चौषधीः।
ताश्चाप्यल्पफलास्तेषां भविष्यन्ति युगक्षये ॥२०॥
विश्वास-प्रस्तुतिः
अनिष्क्रान्तास्तु सम्बन्धाः स्वगोत्रात्पुरुषर्षभ।
अनिष्क्रान्तानि श्राद्धानि भविष्यन्ति च गेहतः ॥२१॥
मूलम्
अनिष्क्रान्तास्तु सम्बन्धाः स्वगोत्रात्पुरुषर्षभ।
अनिष्क्रान्तानि श्राद्धानि भविष्यन्ति च गेहतः ॥२१॥
विश्वास-प्रस्तुतिः
न व्रतानि चरिष्यन्ति ब्राह्मणा वेदनिन्दकाः।
न यक्ष्यन्ति न होष्यन्ति हेतुवादविकूलिनः ॥२२॥
मूलम्
न व्रतानि चरिष्यन्ति ब्राह्मणा वेदनिन्दकाः।
न यक्ष्यन्ति न होष्यन्ति हेतुवादविकूलिनः ॥२२॥
विश्वास-प्रस्तुतिः
प्रायशः कृपणानां च तथा बन्धिमतामपि।
विधवानां च वित्तानि हरिष्यन्ति बलान्विताः ॥२३॥
मूलम्
प्रायशः कृपणानां च तथा बन्धिमतामपि।
विधवानां च वित्तानि हरिष्यन्ति बलान्विताः ॥२३॥
विश्वास-प्रस्तुतिः
अन्यायोपात्तवित्तेषु करिष्यन्ति नराः स्पृहाम्।
वेश्यालावण्यभावेषु स्पृहां योषित्करिष्यति ॥२४॥
मूलम्
अन्यायोपात्तवित्तेषु करिष्यन्ति नराः स्पृहाम्।
वेश्यालावण्यभावेषु स्पृहां योषित्करिष्यति ॥२४॥
विश्वास-प्रस्तुतिः
कन्यां न याचिता कश्चिन्न च कन्याप्रदो नरः।
कन्या वरश्च च्छन्देन गृहीष्यन्ति परस्परम् ॥२५॥
मूलम्
कन्यां न याचिता कश्चिन्न च कन्याप्रदो नरः।
कन्या वरश्च च्छन्देन गृहीष्यन्ति परस्परम् ॥२५॥
विश्वास-प्रस्तुतिः
भार्या न पतिशुश्रूषां तदा काचित्करिष्यति।
नरा देवद्विजांस्त्यक्त्वा भविष्यन्त्यन्यतोमुखाः ॥२६॥
मूलम्
भार्या न पतिशुश्रूषां तदा काचित्करिष्यति।
नरा देवद्विजांस्त्यक्त्वा भविष्यन्त्यन्यतोमुखाः ॥२६॥
यज्ञभागभुजो देवा ये वेदपठिता द्विजाः।
विश्वास-प्रस्तुतिः
ब्रह्माद्यास्तान्परित्यज्य नराः कालबलात्कृताः।
हेतुवादपरा देवान्करिष्यन्त्यपरांस्तदा ॥२७॥
मूलम्
ब्रह्माद्यास्तान्परित्यज्य नराः कालबलात्कृताः।
हेतुवादपरा देवान्करिष्यन्त्यपरांस्तदा ॥२७॥
विश्वास-प्रस्तुतिः
ये यवान्ना जनपदा गोधूमान्नास्तथैव च।
तान्देशान्संश्रयिष्यन्ति नराः कलियुगे नृप ॥२८॥
मूलम्
ये यवान्ना जनपदा गोधूमान्नास्तथैव च।
तान्देशान्संश्रयिष्यन्ति नराः कलियुगे नृप ॥२८॥
विश्वास-प्रस्तुतिः
न श्राद्धैश्च पितॄंश्चापि तर्पयिष्यन्ति मानवाः।
बहु मंस्यन्ति ते स्नानं नापि शौचपरा नराः ॥२९॥
मूलम्
न श्राद्धैश्च पितॄंश्चापि तर्पयिष्यन्ति मानवाः।
बहु मंस्यन्ति ते स्नानं नापि शौचपरा नराः ॥२९॥
विश्वास-प्रस्तुतिः
न विष्णुभक्तिप्रवणं नराणां नृप मानसम्।
भविता तु युगे प्राप्ते कृष्णे कार्ष्ण्योपलक्षिते ॥३०॥
मूलम्
न विष्णुभक्तिप्रवणं नराणां नृप मानसम्।
भविता तु युगे प्राप्ते कृष्णे कार्ष्ण्योपलक्षिते ॥३०॥
विश्वास-प्रस्तुतिः
विनिन्दां प्रथमे पादे करिष्यन्ति हरेर्नराः।
युगान्ते तु हरेर्नाम नैव कश्चिद्गृहीष्यति ॥३१॥
मूलम्
विनिन्दां प्रथमे पादे करिष्यन्ति हरेर्नराः।
युगान्ते तु हरेर्नाम नैव कश्चिद्गृहीष्यति ॥३१॥
विश्वास-प्रस्तुतिः
धन्यास्ते पुरुषव्याघ्र पापाम्भोधावपापिनः।
ये नामापि कलौ विष्णोर्गृहीष्यन्त्यक्षयात्मनः ॥३२॥
मूलम्
धन्यास्ते पुरुषव्याघ्र पापाम्भोधावपापिनः।
ये नामापि कलौ विष्णोर्गृहीष्यन्त्यक्षयात्मनः ॥३२॥
विश्वास-प्रस्तुतिः
ध्यायन्हरिं कृतयुगे त्रेताद्वापरयोर्यजन्।
यदाप्नोति कलौ नाम्ना तदेव परिकीर्तयन् ॥३३॥
मूलम्
ध्यायन्हरिं कृतयुगे त्रेताद्वापरयोर्यजन्।
यदाप्नोति कलौ नाम्ना तदेव परिकीर्तयन् ॥३३॥
विश्वास-प्रस्तुतिः
हरिर्हरति पापानि नाम भक्त्या यदीरितम्।
वासुदेवेति न जनस्तदेवोच्चारयिष्यति ॥३४॥
मूलम्
हरिर्हरति पापानि नाम भक्त्या यदीरितम्।
वासुदेवेति न जनस्तदेवोच्चारयिष्यति ॥३४॥
विश्वास-प्रस्तुतिः
बहुपाषण्डसङ्कीर्णे जगत्यस्मिन्कलौ युगे।
कृष्णायेति नमोऽस्त्वत्र सुकृती यदि वक्ष्यति ॥३५॥
मूलम्
बहुपाषण्डसङ्कीर्णे जगत्यस्मिन्कलौ युगे।
कृष्णायेति नमोऽस्त्वत्र सुकृती यदि वक्ष्यति ॥३५॥
विश्वास-प्रस्तुतिः
हेतुवादबलैर्मोहं कुहकैश्च जने तदा।
पाषण्डिनः करिष्यन्ति चातुराश्रम्यदूषकाः ॥३६॥
मूलम्
हेतुवादबलैर्मोहं कुहकैश्च जने तदा।
पाषण्डिनः करिष्यन्ति चातुराश्रम्यदूषकाः ॥३६॥
विश्वास-प्रस्तुतिः
पाषण्डभूतमत्यर्थं जगदेतदसत्कृतम्।
भविष्यति तदा भूप वृथाप्रव्रजितोत्कटम् ॥३७॥
मूलम्
पाषण्डभूतमत्यर्थं जगदेतदसत्कृतम्।
भविष्यति तदा भूप वृथाप्रव्रजितोत्कटम् ॥३७॥
विश्वास-प्रस्तुतिः
न तु द्विजातिशुश्रूषां न स्वधर्मानुपालनम्।
करिष्यन्ति तदा शूद्राः प्रव्रज्यालिङ्गिनो वृथा ॥३८॥
मूलम्
न तु द्विजातिशुश्रूषां न स्वधर्मानुपालनम्।
करिष्यन्ति तदा शूद्राः प्रव्रज्यालिङ्गिनो वृथा ॥३८॥
विश्वास-प्रस्तुतिः
उत्कोचाः सौगताश्चैव महायानरतास्तथा।
भविष्यन्त्यथ पाषण्डाः कापिला भिक्षवस्तथा ॥३९॥
मूलम्
उत्कोचाः सौगताश्चैव महायानरतास्तथा।
भविष्यन्त्यथ पाषण्डाः कापिला भिक्षवस्तथा ॥३९॥
विश्वास-प्रस्तुतिः
वृद्धाः श्रावकनिर्ग्रन्थाः सिद्धपुत्रास्तथापरे।
भविष्यन्ति दुरात्मानः शूद्राः कलियुगे नृप ॥४०॥
मूलम्
वृद्धाः श्रावकनिर्ग्रन्थाः सिद्धपुत्रास्तथापरे।
भविष्यन्ति दुरात्मानः शूद्राः कलियुगे नृप ॥४०॥
विश्वास-प्रस्तुतिः
निःशौचा वक्रमतयः परपाकान्नभोजनाः।
भविष्यन्ति दुरात्मानः शूद्राः प्रव्रजितास्तदा ॥४१॥
मूलम्
निःशौचा वक्रमतयः परपाकान्नभोजनाः।
भविष्यन्ति दुरात्मानः शूद्राः प्रव्रजितास्तदा ॥४१॥
विश्वास-प्रस्तुतिः
एते चान्ये च बहवः पाषण्डाः पुरुषर्षभ।
ब्राह्मणाः क्षत्रिया वैश्या भविष्यन्ति तथा परे ॥४२॥
मूलम्
एते चान्ये च बहवः पाषण्डाः पुरुषर्षभ।
ब्राह्मणाः क्षत्रिया वैश्या भविष्यन्ति तथा परे ॥४२॥
विश्वास-प्रस्तुतिः
राजशुल्कहराः क्षुद्रागृहस्थपरिमोषकाः।
मुनिवेषाकृतिच्छन्ना वाणिज्यमुपजीविकाः ॥४३॥
मूलम्
राजशुल्कहराः क्षुद्रागृहस्थपरिमोषकाः।
मुनिवेषाकृतिच्छन्ना वाणिज्यमुपजीविकाः ॥४३॥
विश्वास-प्रस्तुतिः
न द्विजान्न कलौ देवान्पूजयिष्यन्ति मानवाः।
म्लेच्छभाषानिबन्धैस्तु हेतुवादैर्विकूलिताः ॥४४॥
मूलम्
न द्विजान्न कलौ देवान्पूजयिष्यन्ति मानवाः।
म्लेच्छभाषानिबन्धैस्तु हेतुवादैर्विकूलिताः ॥४४॥
विश्वास-प्रस्तुतिः
एवं तेष्वतिदुष्टेषु विमार्गपथिवर्तिनः।
भविष्यन्त्यपरे दुष्टास्तेषां मार्गानुयायिनः ॥४५॥
मूलम्
एवं तेष्वतिदुष्टेषु विमार्गपथिवर्तिनः।
भविष्यन्त्यपरे दुष्टास्तेषां मार्गानुयायिनः ॥४५॥
विश्वास-प्रस्तुतिः
असंस्कृतोक्तिवक्तारो वेदशास्त्रविनिन्दकाः।
जगदुन्मार्गकर्तारो भविष्यन्ति तदा नराः ॥४६॥
मूलम्
असंस्कृतोक्तिवक्तारो वेदशास्त्रविनिन्दकाः।
जगदुन्मार्गकर्तारो भविष्यन्ति तदा नराः ॥४६॥
विश्वास-प्रस्तुतिः
तच्छीलवर्तिभिर्भूप मनुष्यैः परिपूरिते।
जगत्यत्र तदा नॄणां स्वल्पमायुर्भविष्यति ॥४७॥
मूलम्
तच्छीलवर्तिभिर्भूप मनुष्यैः परिपूरिते।
जगत्यत्र तदा नॄणां स्वल्पमायुर्भविष्यति ॥४७॥
विश्वास-प्रस्तुतिः
परमायुश्च भविता तदा वर्षाणि षोडश।
ततः प्राणान्प्रहास्यन्ति कृष्णे कृष्णत्वमागते ॥४८॥
मूलम्
परमायुश्च भविता तदा वर्षाणि षोडश।
ततः प्राणान्प्रहास्यन्ति कृष्णे कृष्णत्वमागते ॥४८॥
विश्वास-प्रस्तुतिः
पञ्चमे वाथ षष्ठे वा वर्षे कन्या प्रसूयते।
सप्तवर्षाष्टवर्षा वा प्रजास्यन्ति नरास्तदा ॥४९॥
मूलम्
पञ्चमे वाथ षष्ठे वा वर्षे कन्या प्रसूयते।
सप्तवर्षाष्टवर्षा वा प्रजास्यन्ति नरास्तदा ॥४९॥
विश्वास-प्रस्तुतिः
अल्पद्रव्या वृथालिङ्गा हिंसारतिपरायणाः।
हर्तारो न तु दातारो भविष्यन्ति कलौ नराः ॥५०॥
मूलम्
अल्पद्रव्या वृथालिङ्गा हिंसारतिपरायणाः।
हर्तारो न तु दातारो भविष्यन्ति कलौ नराः ॥५०॥
विश्वास-प्रस्तुतिः
शुक्लादानपराः क्षुद्राः परपाकाशिनो द्विजाः।
वैश्यास्तथा तु राजानो न तु क्षत्रियवंशजाः ॥५१॥
मूलम्
शुक्लादानपराः क्षुद्राः परपाकाशिनो द्विजाः।
वैश्यास्तथा तु राजानो न तु क्षत्रियवंशजाः ॥५१॥
विश्वास-प्रस्तुतिः
शूद्राभिक्षवता विप्राः शुश्रूषाविपणाश्रिताः।
भविष्यन्ति नृपश्रेष्ठ कृष्णे कृष्णत्वमागते ॥५२॥
मूलम्
शूद्राभिक्षवता विप्राः शुश्रूषाविपणाश्रिताः।
भविष्यन्ति नृपश्रेष्ठ कृष्णे कृष्णत्वमागते ॥५२॥
विश्वास-प्रस्तुतिः
न शिष्यो न गुरुः कश्चिन्न पुत्रो न पिता तथा।
न भार्या न पतिर्भूप भविता तत्र सङ्कुले ॥५३॥
मूलम्
न शिष्यो न गुरुः कश्चिन्न पुत्रो न पिता तथा।
न भार्या न पतिर्भूप भविता तत्र सङ्कुले ॥५३॥
विश्वास-प्रस्तुतिः
एतत्कालस्वरूपं ते शतानीक मयोदितम्।
विष्णुभक्तान्नरश्रेष्ठ न नरान्बाधते कलिः ॥५४॥
मूलम्
एतत्कालस्वरूपं ते शतानीक मयोदितम्।
विष्णुभक्तान्नरश्रेष्ठ न नरान्बाधते कलिः ॥५४॥
विश्वास-प्रस्तुतिः
येऽहर्निशं जगद्धातुर्वासुदेवस्य कीर्तनम्।
कुर्वन्ति तान्नरव्याघ्र न कलिर्बाधते नरान् ॥५५॥
मूलम्
येऽहर्निशं जगद्धातुर्वासुदेवस्य कीर्तनम्।
कुर्वन्ति तान्नरव्याघ्र न कलिर्बाधते नरान् ॥५५॥
विश्वास-प्रस्तुतिः
ये तन्मनस्कास्तिष्ठन्ति प्रयान्तः संस्थितास्तथा।
स्वपन्तश्च नरव्याघ्र तान्कलिर्न प्रबाधते ॥५६॥
मूलम्
ये तन्मनस्कास्तिष्ठन्ति प्रयान्तः संस्थितास्तथा।
स्वपन्तश्च नरव्याघ्र तान्कलिर्न प्रबाधते ॥५६॥
विश्वास-प्रस्तुतिः
सर्वत्र भगवान्विष्णुर्गोविन्दः केशवो हरिः।
यस्य भावो न तं भूप कदाचिद्बाधते कलिः ॥५७॥
मूलम्
सर्वत्र भगवान्विष्णुर्गोविन्दः केशवो हरिः।
यस्य भावो न तं भूप कदाचिद्बाधते कलिः ॥५७॥
विश्वास-प्रस्तुतिः
न कलौ कलिचेष्टोऽसौ मूढेषु न स मुह्यते।
भगवत्यच्युते नित्यं येन भावः समर्पितः ॥५८॥
मूलम्
न कलौ कलिचेष्टोऽसौ मूढेषु न स मुह्यते।
भगवत्यच्युते नित्यं येन भावः समर्पितः ॥५८॥
विश्वास-प्रस्तुतिः
कलिप्रभावो दुष्टोक्तिः पाषण्डानां तथोक्तयः।
न क्रामन्ते मनस्तस्य यस्य चेतसि केशवः ॥५९॥
मूलम्
कलिप्रभावो दुष्टोक्तिः पाषण्डानां तथोक्तयः।
न क्रामन्ते मनस्तस्य यस्य चेतसि केशवः ॥५९॥
विश्वास-प्रस्तुतिः
कलौ कृतयुगं तस्य कलिस्तस्य कृते युगे।
यस्य चेतसि गोविन्दो हृदये यस्य नाच्युतः ॥६०॥
मूलम्
कलौ कृतयुगं तस्य कलिस्तस्य कृते युगे।
यस्य चेतसि गोविन्दो हृदये यस्य नाच्युतः ॥६०॥
विश्वास-प्रस्तुतिः
अनिष्ट्वापि महायज्ञैरकृत्वापि पितृस्वधाम्।
कृष्णमभ्यर्च्य यद्भक्त्या नैनं श्वोमरणं तपेत् ॥६१॥
मूलम्
अनिष्ट्वापि महायज्ञैरकृत्वापि पितृस्वधाम्।
कृष्णमभ्यर्च्य यद्भक्त्या नैनं श्वोमरणं तपेत् ॥६१॥
विश्वास-प्रस्तुतिः
यस्याग्रतस्तथा पृष्ठे गच्छतस्तिष्ठतोऽपि वा।
गोविन्दे नियतं चेतः कृतकृत्यः सदैव सः ॥६२॥
मूलम्
यस्याग्रतस्तथा पृष्ठे गच्छतस्तिष्ठतोऽपि वा।
गोविन्दे नियतं चेतः कृतकृत्यः सदैव सः ॥६२॥
विश्वास-प्रस्तुतिः
एतद्विदित्वा भूपाल सर्वे सर्वेश्वरे हरौ।
तन्मना भव तच्चित्तस्तन्मना नावसीदति ॥६३॥
मूलम्
एतद्विदित्वा भूपाल सर्वे सर्वेश्वरे हरौ।
तन्मना भव तच्चित्तस्तन्मना नावसीदति ॥६३॥
विश्वास-प्रस्तुतिः
परमार्थमशेषस्य जगतः प्रभवाव्ययम्।
शरण्यं शरणं गच्छन्गोविन्दं नावसीदति ॥६४॥
मूलम्
परमार्थमशेषस्य जगतः प्रभवाव्ययम्।
शरण्यं शरणं गच्छन्गोविन्दं नावसीदति ॥६४॥
विश्वास-प्रस्तुतिः
कलिकल्मषकक्षाग्निं निर्वाणं पदमव्ययम्।
सर्वकारणमव्यक्तं विष्णुं ध्यायन्न सीदति ॥६५॥
मूलम्
कलिकल्मषकक्षाग्निं निर्वाणं पदमव्ययम्।
सर्वकारणमव्यक्तं विष्णुं ध्यायन्न सीदति ॥६५॥
विश्वास-प्रस्तुतिः
यत्र सर्वमये ध्याते ध्येयमन्यन्न विद्यते।
यत्रार्चितेऽर्चनीयश्च जायते तं नमाम्यहम् ॥६६॥
मूलम्
यत्र सर्वमये ध्याते ध्येयमन्यन्न विद्यते।
यत्रार्चितेऽर्चनीयश्च जायते तं नमाम्यहम् ॥६६॥
विश्वास-प्रस्तुतिः
जगत्स्रष्टारमिशेशमनादिं परतः परम्।
सर्वास्पदं सर्वभूतं गच्छन्सर्वात्मना हरिम् ॥६७॥
मूलम्
जगत्स्रष्टारमिशेशमनादिं परतः परम्।
सर्वास्पदं सर्वभूतं गच्छन्सर्वात्मना हरिम् ॥६७॥
विश्वास-प्रस्तुतिः
हरत्यघमशेषं यो हरिरित्यभिसंस्तुतः।
अशेषाघहरं विष्णुं हरिवर्णं हरिं नमः ॥६८॥
मूलम्
हरत्यघमशेषं यो हरिरित्यभिसंस्तुतः।
अशेषाघहरं विष्णुं हरिवर्णं हरिं नमः ॥६८॥
विश्वास-प्रस्तुतिः
यत्कीर्तनादघः शुद्धः स्मृते यत्राशुचिः सुचिः।
तमात्मनि स्थितं भूप पुण्डरीकेक्षणं नमः ॥६९॥
मूलम्
यत्कीर्तनादघः शुद्धः स्मृते यत्राशुचिः सुचिः।
तमात्मनि स्थितं भूप पुण्डरीकेक्षणं नमः ॥६९॥
विश्वास-प्रस्तुतिः
अपवित्रः पवित्रो वा सर्वावस्थगतोऽपि वा।
यः स्मरेत्पुण्डरीकाक्षं स बाह्याभ्यन्तरः शुचिः ॥७०॥
मूलम्
अपवित्रः पवित्रो वा सर्वावस्थगतोऽपि वा।
यः स्मरेत्पुण्डरीकाक्षं स बाह्याभ्यन्तरः शुचिः ॥७०॥
विश्वास-प्रस्तुतिः
यद्यप्युपहतः पापैर्यदि वात्यन्तदुष्कृतैः।
तथापि संस्मरन्विष्णुं स बाह्याभ्यन्तरः शुचिः ॥७१॥
मूलम्
यद्यप्युपहतः पापैर्यदि वात्यन्तदुष्कृतैः।
तथापि संस्मरन्विष्णुं स बाह्याभ्यन्तरः शुचिः ॥७१॥
विश्वास-प्रस्तुतिः
कलावत्रातिदोषाढ्ये विषयासक्तमानसः।
कृत्वापि पापं गोविन्दं ध्यायन्पापैर्विमुच्यते ॥७२॥
मूलम्
कलावत्रातिदोषाढ्ये विषयासक्तमानसः।
कृत्वापि पापं गोविन्दं ध्यायन्पापैर्विमुच्यते ॥७२॥
विश्वास-प्रस्तुतिः
तद्ध्यानं यत्र गोविन्दः सा कथा यत्र केशवः।
तत्कर्म यत्तदर्थीयं किमन्यैर्बहुभाषितैः ॥७३॥
मूलम्
तद्ध्यानं यत्र गोविन्दः सा कथा यत्र केशवः।
तत्कर्म यत्तदर्थीयं किमन्यैर्बहुभाषितैः ॥७३॥
विश्वास-प्रस्तुतिः
नैतत्पिता तनूजाय न शिष्याय गुरुर्नृप।
परमार्थपदं ब्रूयाद्यदेतत्ते मयोदितम् ॥७४॥
मूलम्
नैतत्पिता तनूजाय न शिष्याय गुरुर्नृप।
परमार्थपदं ब्रूयाद्यदेतत्ते मयोदितम् ॥७४॥
विश्वास-प्रस्तुतिः
संसारे भ्रमता लभ्यं पुत्रदारधनं वसु।
सुहृदश्च तथिवान्ये नोपदेशो नृपेदृशः ॥७५॥
मूलम्
संसारे भ्रमता लभ्यं पुत्रदारधनं वसु।
सुहृदश्च तथिवान्ये नोपदेशो नृपेदृशः ॥७५॥
विश्वास-प्रस्तुतिः
किं पुत्रदारैर्वित्तैर्वा न मित्रे क्षेत्रबान्धवैः।
उपदेष्टा परो बन्धुरीदृशो यो विमुक्तये ॥७६॥
मूलम्
किं पुत्रदारैर्वित्तैर्वा न मित्रे क्षेत्रबान्धवैः।
उपदेष्टा परो बन्धुरीदृशो यो विमुक्तये ॥७६॥
विश्वास-प्रस्तुतिः
यो नैकाग्रमना विष्णाविति ज्ञात्वापि पार्थिव।
स नूनमच्युतस्यैव नानुग्राह्योऽत्र पापकृत् ॥७७॥
मूलम्
यो नैकाग्रमना विष्णाविति ज्ञात्वापि पार्थिव।
स नूनमच्युतस्यैव नानुग्राह्योऽत्र पापकृत् ॥७७॥
विश्वास-प्रस्तुतिः
द्विविधो भूतसर्गोऽयं दैव आसुर एव च।
विष्णुभक्तिपरो दैवो विपरीतस्तथासुरः ॥७८॥
मूलम्
द्विविधो भूतसर्गोऽयं दैव आसुर एव च।
विष्णुभक्तिपरो दैवो विपरीतस्तथासुरः ॥७८॥
विश्वास-प्रस्तुतिः
उपदेशप्रदानेन सम्भूतित्रय आसुरः।
नैव विष्णुपरो भूप भवत्यक्षीणकल्मषः ॥७९॥
मूलम्
उपदेशप्रदानेन सम्भूतित्रय आसुरः।
नैव विष्णुपरो भूप भवत्यक्षीणकल्मषः ॥७९॥
विश्वास-प्रस्तुतिः
उपदेशेषु सोऽत्यन्तं संरम्भी युक्तियोजितम्।
हेतुवादाश्रितो मूढो ददात्युत्तरमक्षयम् ॥८०॥
मूलम्
उपदेशेषु सोऽत्यन्तं संरम्भी युक्तियोजितम्।
हेतुवादाश्रितो मूढो ददात्युत्तरमक्षयम् ॥८०॥
विश्वास-प्रस्तुतिः
स्नातस्य देवकार्येषु तथापत्सु कथासु च।
आसुरस्यापि तन्मात्रा जायते नृपते मतिः ॥८१॥
मूलम्
स्नातस्य देवकार्येषु तथापत्सु कथासु च।
आसुरस्यापि तन्मात्रा जायते नृपते मतिः ॥८१॥
विश्वास-प्रस्तुतिः
इति मत्वातिसद्भावं रहस्यं परमीरितम्।
त्वयाच्युतान्मतिर्भूप नापनेया कथञ्चन ॥८२॥
मूलम्
इति मत्वातिसद्भावं रहस्यं परमीरितम्।
त्वयाच्युतान्मतिर्भूप नापनेया कथञ्चन ॥८२॥
विश्वास-प्रस्तुतिः
अप्राप्य वाञ्छति रतिं सर्वदैव नृणां मनः।
इहैवाच्युतसंसर्गि यदि तत्किं प्रहीयते ॥८३॥
मूलम्
अप्राप्य वाञ्छति रतिं सर्वदैव नृणां मनः।
इहैवाच्युतसंसर्गि यदि तत्किं प्रहीयते ॥८३॥
विश्वास-प्रस्तुतिः
तदलं तव राज्येन बलकोशादिभिस्तथा।
चिन्तितैरच्युतश्चिन्त्यो यद्भावि न तदन्यथा ॥८४॥
मूलम्
तदलं तव राज्येन बलकोशादिभिस्तथा।
चिन्तितैरच्युतश्चिन्त्यो यद्भावि न तदन्यथा ॥८४॥
विश्वास-प्रस्तुतिः
एतत्पवित्रमारोग्यं धन्यं दुःस्वप्ननाशनम्।
सुखप्रीतिकरं नॄणां पततां निर्वृतिप्रदम् ॥८५॥
मूलम्
एतत्पवित्रमारोग्यं धन्यं दुःस्वप्ननाशनम्।
सुखप्रीतिकरं नॄणां पततां निर्वृतिप्रदम् ॥८५॥
विश्वास-प्रस्तुतिः
येषां गृहेषु लिखितमेतत्स्थास्यति नित्यदा।
न तद्गृहाणि दैवोत्था बाधिष्यन्ते ह्युपद्रवाः ॥८६॥
मूलम्
येषां गृहेषु लिखितमेतत्स्थास्यति नित्यदा।
न तद्गृहाणि दैवोत्था बाधिष्यन्ते ह्युपद्रवाः ॥८६॥
विश्वास-प्रस्तुतिः
किं तीर्थैः किं प्रदानैर्वा किं यज्ञैः किमुपोषितैः।
अहन्यहन्येतदेव तन्मयत्वेन शृण्वतः ॥८७॥
मूलम्
किं तीर्थैः किं प्रदानैर्वा किं यज्ञैः किमुपोषितैः।
अहन्यहन्येतदेव तन्मयत्वेन शृण्वतः ॥८७॥
विश्वास-प्रस्तुतिः
यओ ददाति तिलप्रस्थं सुवर्णस्य च मासकम्।
शृणोति श्लोकमेकं च धर्मस्यास्य समं हि तत् ॥८८॥
मूलम्
यओ ददाति तिलप्रस्थं सुवर्णस्य च मासकम्।
शृणोति श्लोकमेकं च धर्मस्यास्य समं हि तत् ॥८८॥
विश्वास-प्रस्तुतिः
अध्यायपारणं चास्य गोप्रदानाः विशिष्यते।
शृण्वंश्चास्य दशाध्यायान्सद्यः पापैः प्रमुच्यते ॥८९॥
मूलम्
अध्यायपारणं चास्य गोप्रदानाः विशिष्यते।
शृण्वंश्चास्य दशाध्यायान्सद्यः पापैः प्रमुच्यते ॥८९॥
विश्वास-प्रस्तुतिः
रात्र्या यदेनः कुरुते दिवसेन च मानवः।
श्रोतुं वाञ्छा समस्तं तत्पार्थिवस्य व्यपोहति ॥९०॥
मूलम्
रात्र्या यदेनः कुरुते दिवसेन च मानवः।
श्रोतुं वाञ्छा समस्तं तत्पार्थिवस्य व्यपोहति ॥९०॥
विश्वास-प्रस्तुतिः
कपिलानां शते दत्ते यद्भवेज्ज्येष्टपुष्करे।
नरेन्द्रविष्णुधर्माणां तदावाप्नोति पारणे ॥९१॥
मूलम्
कपिलानां शते दत्ते यद्भवेज्ज्येष्टपुष्करे।
नरेन्द्रविष्णुधर्माणां तदावाप्नोति पारणे ॥९१॥
विश्वास-प्रस्तुतिः
प्रवृत्तौ च निवृत्तौ च धर्मं धर्मभृतां वर।
नास्त्यन्यद्विष्णुधमाणां सदृशं शास्त्रमुत्तमम् ॥९२॥
मूलम्
प्रवृत्तौ च निवृत्तौ च धर्मं धर्मभृतां वर।
नास्त्यन्यद्विष्णुधमाणां सदृशं शास्त्रमुत्तमम् ॥९२॥
विश्वास-प्रस्तुतिः
मैत्रीं करोति भूतेषु भक्तिमत्यन्तमच्युते।
श्रुत्वा धर्मानिमान्वेत्ति अभेदेनात्मनो जगत् ॥९३॥
मूलम्
मैत्रीं करोति भूतेषु भक्तिमत्यन्तमच्युते।
श्रुत्वा धर्मानिमान्वेत्ति अभेदेनात्मनो जगत् ॥९३॥
विश्वास-प्रस्तुतिः
पठन्ननुदिनं धर्मानेताञ्शृण्वंस्तथापि वा।
भक्त्या मतिमतां श्रेष्ठ सर्वपापैः प्रमुच्यते ॥९४॥
मूलम्
पठन्ननुदिनं धर्मानेताञ्शृण्वंस्तथापि वा।
भक्त्या मतिमतां श्रेष्ठ सर्वपापैः प्रमुच्यते ॥९४॥
विश्वास-प्रस्तुतिः
नोपसर्गो न चानर्थो न चौराग्निभयं गृहे।
तस्मिन्भवति भूपाल यत्रैतत्पुस्तकं स्थितम् ॥९५॥
मूलम्
नोपसर्गो न चानर्थो न चौराग्निभयं गृहे।
तस्मिन्भवति भूपाल यत्रैतत्पुस्तकं स्थितम् ॥९५॥
विश्वास-प्रस्तुतिः
न गर्भहारिणी भीतिर्न च बालग्रहा गृहे।
यत्रैतद्भूपते तत्र न पिशाचादिकाद्भयम् ॥९६॥
मूलम्
न गर्भहारिणी भीतिर्न च बालग्रहा गृहे।
यत्रैतद्भूपते तत्र न पिशाचादिकाद्भयम् ॥९६॥
विश्वास-प्रस्तुतिः
शृण्वन्विप्रो वेदवित्स्यात्क्षत्रियः पृथिवीपतिः।
ऋद्धिं प्रयाति वैश्यश्च शूद्रश्चारोग्यमृच्छति ॥९७॥
मूलम्
शृण्वन्विप्रो वेदवित्स्यात्क्षत्रियः पृथिवीपतिः।
ऋद्धिं प्रयाति वैश्यश्च शूद्रश्चारोग्यमृच्छति ॥९७॥
विश्वास-प्रस्तुतिः
यश्चैतान्नियतान्धर्मान्पठेच्छ्रद्धासमन्वितः।
विष्णौ मनः समावेश्य सर्वत्र समदर्शनः ॥९८॥
मूलम्
यश्चैतान्नियतान्धर्मान्पठेच्छ्रद्धासमन्वितः।
विष्णौ मनः समावेश्य सर्वत्र समदर्शनः ॥९८॥
विश्वास-प्रस्तुतिः
तस्य पापं तथा रोगान्दुःस्वप्नाद्याभिचारुकान्।
यच्चान्यद्दुरितं किञ्चित्तत्सर्वं हन्ति केशवः ॥९९॥
मूलम्
तस्य पापं तथा रोगान्दुःस्वप्नाद्याभिचारुकान्।
यच्चान्यद्दुरितं किञ्चित्तत्सर्वं हन्ति केशवः ॥९९॥
विश्वास-प्रस्तुतिः
हेमन्ते य इमान्धर्माञ्शृणोति वसुधाधिप।
श्रद्धासमन्वितः सम्यक् सोऽग्निष्टोमफलं लभेत् ॥१००॥
मूलम्
हेमन्ते य इमान्धर्माञ्शृणोति वसुधाधिप।
श्रद्धासमन्वितः सम्यक् सोऽग्निष्टोमफलं लभेत् ॥१००॥
विश्वास-प्रस्तुतिः
शिशिरे च नरव्याघ्र यः शृणोति यथाविधि।
पुण्डरीकस्य यज्ञस्य स प्राप्नोति फलं नरः ॥१०१॥
मूलम्
शिशिरे च नरव्याघ्र यः शृणोति यथाविधि।
पुण्डरीकस्य यज्ञस्य स प्राप्नोति फलं नरः ॥१०१॥
विश्वास-प्रस्तुतिः
मधुमाधवसञ्ज्ञे तु यः शृणोति नरस्त्विमान्।
सोऽश्वमेधक्रतोर्भूप प्राप्नोत्यविकलं फलम् ॥१०२॥
मूलम्
मधुमाधवसञ्ज्ञे तु यः शृणोति नरस्त्विमान्।
सोऽश्वमेधक्रतोर्भूप प्राप्नोत्यविकलं फलम् ॥१०२॥
विश्वास-प्रस्तुतिः
शृण्वन्नेतान्निदाघे च धर्मान्धर्मभृतां वर।
वाजपेयस्य यज्ञस्य फलं प्राप्नोत्यसंशयम् ॥१०३॥
मूलम्
शृण्वन्नेतान्निदाघे च धर्मान्धर्मभृतां वर।
वाजपेयस्य यज्ञस्य फलं प्राप्नोत्यसंशयम् ॥१०३॥
विश्वास-प्रस्तुतिः
वर्षासु चेमान्यो धर्मान्संशृण्वन्वसुधाधिप।
राजसूयक्रतोः पुण्यमखिलं समवाप्नुयात् ॥१०४॥
मूलम्
वर्षासु चेमान्यो धर्मान्संशृण्वन्वसुधाधिप।
राजसूयक्रतोः पुण्यमखिलं समवाप्नुयात् ॥१०४॥
विश्वास-प्रस्तुतिः
शरत्काले च संशृण्वन्धर्मानेतान्नरर्षभ।
प्राप्नोति गोसवफलं सम्यक् श्रद्धासमन्वितः ॥१०५॥
मूलम्
शरत्काले च संशृण्वन्धर्मानेतान्नरर्षभ।
प्राप्नोति गोसवफलं सम्यक् श्रद्धासमन्वितः ॥१०५॥
विश्वास-प्रस्तुतिः
ऋतुष्वेतेष्वेतदेव पठतामपि पार्थिव।
फलं भवति दुष्टेषु ग्रहेष्वेते शुभप्रदाः ॥१०६॥
मूलम्
ऋतुष्वेतेष्वेतदेव पठतामपि पार्थिव।
फलं भवति दुष्टेषु ग्रहेष्वेते शुभप्रदाः ॥१०६॥
विश्वास-प्रस्तुतिः
कपिलानां शतस्योक्तं यत्फलं ज्येष्ठपुष्करे।
भूयो भूयस्तदाप्नोति पारणे पारणे गते ॥१०७॥
मूलम्
कपिलानां शतस्योक्तं यत्फलं ज्येष्ठपुष्करे।
भूयो भूयस्तदाप्नोति पारणे पारणे गते ॥१०७॥
विश्वास-प्रस्तुतिः
भक्त्या पठति यश्चैतान्देवस्य पुरतो हरेः।
सोऽर्चयत्यवनीपाल ज्ञानयज्ञेन केशवम् ॥१०८॥
मूलम्
भक्त्या पठति यश्चैतान्देवस्य पुरतो हरेः।
सोऽर्चयत्यवनीपाल ज्ञानयज्ञेन केशवम् ॥१०८॥
विश्वास-प्रस्तुतिः
सर्वाबाधास्तथा पापमखिलं मनुजेश्वर।
विष्णुधर्मा व्यपोहन्ति संस्मृताः पठिताः श्रुताः ॥१०९॥
मूलम्
सर्वाबाधास्तथा पापमखिलं मनुजेश्वर।
विष्णुधर्मा व्यपोहन्ति संस्मृताः पठिताः श्रुताः ॥१०९॥
विश्वास-प्रस्तुतिः
एतत्ते सर्वमाख्यातं रहस्यं परमं हरेः।
नातः परतरं किञ्चिच्छ्राव्यं शुतिसुखावहम् ॥११०॥
मूलम्
एतत्ते सर्वमाख्यातं रहस्यं परमं हरेः।
नातः परतरं किञ्चिच्छ्राव्यं शुतिसुखावहम् ॥११०॥
विश्वास-प्रस्तुतिः
अत्रोक्तविधियुक्तस्य पुरुषस्य विपश्चितः।
न दुर्लभं नरव्याघ्र परमं ब्रह्म शाश्वतम् ॥१११॥
मूलम्
अत्रोक्तविधियुक्तस्य पुरुषस्य विपश्चितः।
न दुर्लभं नरव्याघ्र परमं ब्रह्म शाश्वतम् ॥१११॥
इति विष्णुधर्मेषु शास्त्रमाहात्म्यं परामृतं धर्मोत्तमं परिसमाप्तमिति।