१०४

अथ चतुरधिकशततमोऽध्यायः।
शौनक उवाच।

विश्वास-प्रस्तुतिः

इत्युक्तं तव धर्मज्ञ विष्णोर्माहात्म्यमुत्तमम्।
स्वरूपं च जगद्धातुराराधनविनिश्चयः ॥१॥

मूलम्

इत्युक्तं तव धर्मज्ञ विष्णोर्माहात्म्यमुत्तमम्।
स्वरूपं च जगद्धातुराराधनविनिश्चयः ॥१॥

विश्वास-प्रस्तुतिः

आराधितात्फलं यच्च केशवात्प्राप्यते नरैः।
कथितश्च महाभाग दानानां विस्तराद्विधिः ॥२॥

मूलम्

आराधितात्फलं यच्च केशवात्प्राप्यते नरैः।
कथितश्च महाभाग दानानां विस्तराद्विधिः ॥२॥

विश्वास-प्रस्तुतिः

योगद्वैधं च कथितमद्वैतं द्वैतमेव च।
अद्वैतभावनोपायो विस्तराच्च तवोदितः ॥३॥

मूलम्

योगद्वैधं च कथितमद्वैतं द्वैतमेव च।
अद्वैतभावनोपायो विस्तराच्च तवोदितः ॥३॥

विश्वास-प्रस्तुतिः

सङ्क्षेपविस्तराभ्यां च सर्वमेतत्तवोदितम्।
देवदेवस्य माहात्म्यं सर्वगस्याव्ययात्मनः ॥४॥

मूलम्

सङ्क्षेपविस्तराभ्यां च सर्वमेतत्तवोदितम्।
देवदेवस्य माहात्म्यं सर्वगस्याव्ययात्मनः ॥४॥

विश्वास-प्रस्तुतिः

स एष सर्वप्रवरः सर्वभूतश्च माधवः।
सर्वमत्र च सर्वस्मिन्नेष एव प्रतिष्ठितः ॥५॥

मूलम्

स एष सर्वप्रवरः सर्वभूतश्च माधवः।
सर्वमत्र च सर्वस्मिन्नेष एव प्रतिष्ठितः ॥५॥

विश्वास-प्रस्तुतिः

त्रियुगं पुण्डरीकाक्षमपवर्गमहाह्रदम्।
समुत्पत्य पराह्लादमनन्तं प्रतिपद्यते ॥६॥

मूलम्

त्रियुगं पुण्डरीकाक्षमपवर्गमहाह्रदम्।
समुत्पत्य पराह्लादमनन्तं प्रतिपद्यते ॥६॥

शतानीक उवाच।

विश्वास-प्रस्तुतिः

श्रुतमेतन्मया पूर्वं विस्तरेण त्वयोदितम्।
यत्त्वेतत्त्रियुगेत्युक्तं तस्य निर्वचनं वद ॥७॥

मूलम्

श्रुतमेतन्मया पूर्वं विस्तरेण त्वयोदितम्।
यत्त्वेतत्त्रियुगेत्युक्तं तस्य निर्वचनं वद ॥७॥

विश्वास-प्रस्तुतिः

चतुर्युगेन कालस्य परिसङ्ख्या यदा द्विज।
त्रियुगेन तदा विष्णोः क्रियते किं विशेषणम् ॥८॥

मूलम्

चतुर्युगेन कालस्य परिसङ्ख्या यदा द्विज।
त्रियुगेन तदा विष्णोः क्रियते किं विशेषणम् ॥८॥

विश्वास-प्रस्तुतिः

कृतं त्रेता द्वापरं च कलिश्चेति चतुर्युगम्।
यदा जगति विख्यातं तदा त्रियुगता कुतः ॥९॥

मूलम्

कृतं त्रेता द्वापरं च कलिश्चेति चतुर्युगम्।
यदा जगति विख्यातं तदा त्रियुगता कुतः ॥९॥

शौनक उवाच।

विश्वास-प्रस्तुतिः

साधु पृष्टोऽस्मि भूपाल भवता त्रियुगाश्रितम्।
विशेषणमनन्तस्य गदतस्तन्निशामय ॥१०॥

मूलम्

साधु पृष्टोऽस्मि भूपाल भवता त्रियुगाश्रितम्।
विशेषणमनन्तस्य गदतस्तन्निशामय ॥१०॥

विश्वास-प्रस्तुतिः

काष्ठा पार्थिव विज्ञेया निमेषा दश पञ्च च।
काष्ठात्रिंशत्कला ज्ञेया मुहूर्तं तावतीः कलाः ॥११॥

मूलम्

काष्ठा पार्थिव विज्ञेया निमेषा दश पञ्च च।
काष्ठात्रिंशत्कला ज्ञेया मुहूर्तं तावतीः कलाः ॥११॥

विश्वास-प्रस्तुतिः

त्रिंशन्मुहूर्ता भूपाल तथाहोरात्रमुच्यते।
तत्सङ्ख्यातैरहोरात्रैर्मासः पार्थिवसत्तम ॥१२॥

मूलम्

त्रिंशन्मुहूर्ता भूपाल तथाहोरात्रमुच्यते।
तत्सङ्ख्यातैरहोरात्रैर्मासः पार्थिवसत्तम ॥१२॥

विश्वास-प्रस्तुतिः

अयनं दक्षिणं मासाः षण्मासाश्च तथोत्तरम्।
अयनद्वितयाख्यश्च कालः संवत्सरः स्मृतः ॥१३॥

मूलम्

अयनं दक्षिणं मासाः षण्मासाश्च तथोत्तरम्।
अयनद्वितयाख्यश्च कालः संवत्सरः स्मृतः ॥१३॥

विश्वास-प्रस्तुतिः

दक्षिणं त्वयनं रात्रिर्देवानामुत्तरं दिनम्।
संवत्सरेण देवानामहोरारमिहोच्यते ॥१४॥

मूलम्

दक्षिणं त्वयनं रात्रिर्देवानामुत्तरं दिनम्।
संवत्सरेण देवानामहोरारमिहोच्यते ॥१४॥

विश्वास-प्रस्तुतिः

शतत्रयेण वर्षाणां षष्ट्या च पृथिवीपते।
मनुष्यसङ्ख्यया वर्षं देवानामपि गण्यते ॥१५॥

मूलम्

शतत्रयेण वर्षाणां षष्ट्या च पृथिवीपते।
मनुष्यसङ्ख्यया वर्षं देवानामपि गण्यते ॥१५॥

विश्वास-प्रस्तुतिः

इति दिव्येन मानेन चतुर्युगविकल्पनाम्।
कथ्यमानां मया राजन्यथावच्छ्रोतुमर्हसि ॥१६॥

मूलम्

इति दिव्येन मानेन चतुर्युगविकल्पनाम्।
कथ्यमानां मया राजन्यथावच्छ्रोतुमर्हसि ॥१६॥

विश्वास-प्रस्तुतिः

चत्वारि तु सहस्राणि वर्षाणां कृतमुच्यते।
तस्य तावच्छती सन्ध्या सन्ध्यांशश्च तथाविधः ॥१७॥

मूलम्

चत्वारि तु सहस्राणि वर्षाणां कृतमुच्यते।
तस्य तावच्छती सन्ध्या सन्ध्यांशश्च तथाविधः ॥१७॥

विश्वास-प्रस्तुतिः

त्रेता त्रीणि सहस्राणि दिव्याब्दानां नरर्षभ।
तस्य तावच्छती सन्ध्या सन्ध्यांशश्च तथाविधः ॥१८॥

मूलम्

त्रेता त्रीणि सहस्राणि दिव्याब्दानां नरर्षभ।
तस्य तावच्छती सन्ध्या सन्ध्यांशश्च तथाविधः ॥१८॥

विश्वास-प्रस्तुतिः

द्वापरं द्वे सहस्रे तु वर्षाणामभिधीयते।
तस्य तावच्छती सन्ध्या सन्ध्यांशश्च तथाविधः ॥१९॥

मूलम्

द्वापरं द्वे सहस्रे तु वर्षाणामभिधीयते।
तस्य तावच्छती सन्ध्या सन्ध्यांशश्च तथाविधः ॥१९॥

विश्वास-प्रस्तुतिः

कलिः सहस्रमेकं तु दिव्याब्दानां नरर्षभ।
तस्य तावच्छती सन्ध्या सन्ध्यांशश्च तथाविधः ॥२०॥

मूलम्

कलिः सहस्रमेकं तु दिव्याब्दानां नरर्षभ।
तस्य तावच्छती सन्ध्या सन्ध्यांशश्च तथाविधः ॥२०॥

विश्वास-प्रस्तुतिः

कृतं नामयुगं पूर्वं यत्र धर्मः सनातनः।
कृतमेव च कर्तव्यं तस्मिन्काले नृपेप्सितम् ॥२१॥

मूलम्

कृतं नामयुगं पूर्वं यत्र धर्मः सनातनः।
कृतमेव च कर्तव्यं तस्मिन्काले नृपेप्सितम् ॥२१॥

विश्वास-प्रस्तुतिः

न तत्र धर्माः सीदन्ति न च क्षीयन्ति वै प्रजाः।
ततः कृतयुगं नाअ गुणतः प्रोच्यते युगम् ॥२२॥

मूलम्

न तत्र धर्माः सीदन्ति न च क्षीयन्ति वै प्रजाः।
ततः कृतयुगं नाअ गुणतः प्रोच्यते युगम् ॥२२॥

विश्वास-प्रस्तुतिः

देवदानवगन्धर्वा यक्षराक्षसपन्नगाः।
नासन्कृतयुगे राजन्न तदा क्रयविक्रयः ॥२३॥

मूलम्

देवदानवगन्धर्वा यक्षराक्षसपन्नगाः।
नासन्कृतयुगे राजन्न तदा क्रयविक्रयः ॥२३॥

विश्वास-प्रस्तुतिः

न सामयजुरृग्वर्णाः क्रिया नासीच्च मानवी।
नाभिसन्धाय च फलं कश्चिद्धर्मे प्रवर्तते ॥२४॥

मूलम्

न सामयजुरृग्वर्णाः क्रिया नासीच्च मानवी।
नाभिसन्धाय च फलं कश्चिद्धर्मे प्रवर्तते ॥२४॥

विश्वास-प्रस्तुतिः

न तस्मिन्युगसंसर्गे व्याधयो नेन्द्रियक्षयः।
नासूया नापि रुदितं न दर्पो नापि पैशुनम् ॥२५॥

मूलम्

न तस्मिन्युगसंसर्गे व्याधयो नेन्द्रियक्षयः।
नासूया नापि रुदितं न दर्पो नापि पैशुनम् ॥२५॥

विश्वास-प्रस्तुतिः

न विग्रहः कुतस्तन्द्रीन द्वेषो नापि दम्भनम्।
न भयं नापि सन्तापो न चेर्ष्या नापि मत्सरः ॥२६॥

मूलम्

न विग्रहः कुतस्तन्द्रीन द्वेषो नापि दम्भनम्।
न भयं नापि सन्तापो न चेर्ष्या नापि मत्सरः ॥२६॥

विश्वास-प्रस्तुतिः

ततः परमकं ब्रह्म या गतिर्योगिनां परा।
आत्मा च सर्वभूतानां शुक्लो नारायणस्तदा ॥२७॥

मूलम्

ततः परमकं ब्रह्म या गतिर्योगिनां परा।
आत्मा च सर्वभूतानां शुक्लो नारायणस्तदा ॥२७॥

विश्वास-प्रस्तुतिः

तस्मिन्नात्मनि लोकानां सर्वलोकमयेऽच्युते।
स्वेच्छया शौक्ल्यमापन्ने सर्वं भवति निर्मलम् ॥२८॥

मूलम्

तस्मिन्नात्मनि लोकानां सर्वलोकमयेऽच्युते।
स्वेच्छया शौक्ल्यमापन्ने सर्वं भवति निर्मलम् ॥२८॥

विश्वास-प्रस्तुतिः

ब्राह्मणाः क्षत्रिया वैश्याः शूद्राश्च कृतलक्षणाः।
कृते युगे भवन्तीह स्वकर्मनिरताः प्रजाः ॥२९॥

मूलम्

ब्राह्मणाः क्षत्रिया वैश्याः शूद्राश्च कृतलक्षणाः।
कृते युगे भवन्तीह स्वकर्मनिरताः प्रजाः ॥२९॥

विश्वास-प्रस्तुतिः

स्वमाश्रमं स्वमाचारं सम्यग्ज्ञानसमन्वितम्।
जगद्भवति राजेन्द्रसत्यप्रायं तपोरतम् ॥३०॥

मूलम्

स्वमाश्रमं स्वमाचारं सम्यग्ज्ञानसमन्वितम्।
जगद्भवति राजेन्द्रसत्यप्रायं तपोरतम् ॥३०॥

विश्वास-प्रस्तुतिः

एकवेदसमायुक्ता एकमन्त्रविधिक्रियाः।
पृथग्धर्मास्त्वेकवेदा धर्ममेकमनुव्रताः ॥३१॥

मूलम्

एकवेदसमायुक्ता एकमन्त्रविधिक्रियाः।
पृथग्धर्मास्त्वेकवेदा धर्ममेकमनुव्रताः ॥३१॥

विश्वास-प्रस्तुतिः

चतुराश्रमयुक्तेन कर्मणा कालयोगिना।
अकामफलसंयोगात्प्राप्नुवन्ति परां गतिम् ॥३२॥

मूलम्

चतुराश्रमयुक्तेन कर्मणा कालयोगिना।
अकामफलसंयोगात्प्राप्नुवन्ति परां गतिम् ॥३२॥

विश्वास-प्रस्तुतिः

आत्मयोगसमायुक्तो धर्मोऽयं कृतलक्षणः।
कृते युगे चतुष्पादश्चतुर्वर्ण्यस्य शाश्वतः ॥३३॥

मूलम्

आत्मयोगसमायुक्तो धर्मोऽयं कृतलक्षणः।
कृते युगे चतुष्पादश्चतुर्वर्ण्यस्य शाश्वतः ॥३३॥

विश्वास-प्रस्तुतिः

एतत्कृतयुगं नाम त्रैगुण्यपरिवर्जितम्।
त्रेतामपि निबोध त्वं यादृग्रूपं प्रवर्तते ॥३४॥

मूलम्

एतत्कृतयुगं नाम त्रैगुण्यपरिवर्जितम्।
त्रेतामपि निबोध त्वं यादृग्रूपं प्रवर्तते ॥३४॥

विश्वास-प्रस्तुतिः

पादेन ह्रसते धर्मो रक्ततां याति चाच्युतः।
सत्यप्रवृत्ताश्च नराः क्रियाधर्मपरायणाः ॥३५॥

मूलम्

पादेन ह्रसते धर्मो रक्ततां याति चाच्युतः।
सत्यप्रवृत्ताश्च नराः क्रियाधर्मपरायणाः ॥३५॥

विश्वास-प्रस्तुतिः

ततो यज्ञाः प्रवर्तन्ते धर्माश्च विविधाः क्रियाः।
त्रेतायां भावसङ्कल्पाः क्रियादानफलोदयाः ॥३६॥

मूलम्

ततो यज्ञाः प्रवर्तन्ते धर्माश्च विविधाः क्रियाः।
त्रेतायां भावसङ्कल्पाः क्रियादानफलोदयाः ॥३६॥

विश्वास-प्रस्तुतिः

प्रचरन्ति ततो वर्णास्तपोदानपरायणाः।
स्वकर्मस्थाः क्रियावन्तः समत्वाद्रजसान्विताः ॥३७॥

मूलम्

प्रचरन्ति ततो वर्णास्तपोदानपरायणाः।
स्वकर्मस्थाः क्रियावन्तः समत्वाद्रजसान्विताः ॥३७॥

विश्वास-प्रस्तुतिः

द्वापरेऽपि युगे धर्मो द्विभागोनः प्रवर्तते।
विष्णुः पीतत्वमभ्येति चतुर्धा वेद एव च ॥३८॥

मूलम्

द्वापरेऽपि युगे धर्मो द्विभागोनः प्रवर्तते।
विष्णुः पीतत्वमभ्येति चतुर्धा वेद एव च ॥३८॥

विश्वास-प्रस्तुतिः

ततोऽन्ये च चतुर्वेदास्त्रिवेदाश्च तथापरे।
द्विवेदाश्चैकवेदाश्च अनृचश्च तथापरे ॥३९॥

मूलम्

ततोऽन्ये च चतुर्वेदास्त्रिवेदाश्च तथापरे।
द्विवेदाश्चैकवेदाश्च अनृचश्च तथापरे ॥३९॥

विश्वास-प्रस्तुतिः

एवं शास्त्रेषु भिन्नेषु बहुधा नीयते क्रिया।
तपोदानप्रवृत्ता च राजसी भवति प्रजा ॥४०॥

मूलम्

एवं शास्त्रेषु भिन्नेषु बहुधा नीयते क्रिया।
तपोदानप्रवृत्ता च राजसी भवति प्रजा ॥४०॥

विश्वास-प्रस्तुतिः

अल्पायुषो नरा वेदः सुमहांश्चेति दुस्तरः।
करोति बहुधा वेदान्व्यासरूपी तदा हरिः ॥४१॥

मूलम्

अल्पायुषो नरा वेदः सुमहांश्चेति दुस्तरः।
करोति बहुधा वेदान्व्यासरूपी तदा हरिः ॥४१॥

विश्वास-प्रस्तुतिः

सत्त्वस्य चाप्यविज्ञानात्सत्त्वे कश्चिद्व्यवस्थितः।
सत्त्वात्प्रच्यवमानानां व्याधयो बहवोऽभवन् ॥४२॥

मूलम्

सत्त्वस्य चाप्यविज्ञानात्सत्त्वे कश्चिद्व्यवस्थितः।
सत्त्वात्प्रच्यवमानानां व्याधयो बहवोऽभवन् ॥४२॥

विश्वास-प्रस्तुतिः

कामाश्चोपद्रवाश्चैव तदा दैवतकारिताः।
यैरर्द्यमानाः सुभृशं तपस्तप्यन्ति मानवाः ॥४३॥

मूलम्

कामाश्चोपद्रवाश्चैव तदा दैवतकारिताः।
यैरर्द्यमानाः सुभृशं तपस्तप्यन्ति मानवाः ॥४३॥

विश्वास-प्रस्तुतिः

धनकामाः स्वर्गकामा यज्ञांस्तन्वन्ति चापरे।
एवं द्वापरमासाद्य प्रजाः क्षीयन्त्यधर्मतः ॥४४॥

मूलम्

धनकामाः स्वर्गकामा यज्ञांस्तन्वन्ति चापरे।
एवं द्वापरमासाद्य प्रजाः क्षीयन्त्यधर्मतः ॥४४॥

विश्वास-प्रस्तुतिः

पादेनैकेन राजेन्द्रधर्मः कलियुगेऽपि हि।
तामसं युगमासाद्य कृष्णो भवति केशवः ॥४५॥

मूलम्

पादेनैकेन राजेन्द्रधर्मः कलियुगेऽपि हि।
तामसं युगमासाद्य कृष्णो भवति केशवः ॥४५॥

व्रताचाराः प्रशाम्यन्ति धर्मयज्ञक्रियास्तथा।

विश्वास-प्रस्तुतिः

ईतयो व्याधयस्तन्द्रीदोषाः क्रोधादयस्तथा।
उपद्रवाश्च वर्धन्ते मनस्तापाश्च सङ्गताः ॥४६॥

मूलम्

ईतयो व्याधयस्तन्द्रीदोषाः क्रोधादयस्तथा।
उपद्रवाश्च वर्धन्ते मनस्तापाश्च सङ्गताः ॥४६॥

युगेष्वावर्तमानेषु लोको व्यावर्तते पुनः।

विश्वास-प्रस्तुतिः

लोके क्षीणे क्षयं यान्ति भावा लोकप्रवर्तकाः।
युगद्वयकृतान्धर्मान्प्रार्थना न च कुर्वते ॥४७॥

मूलम्

लोके क्षीणे क्षयं यान्ति भावा लोकप्रवर्तकाः।
युगद्वयकृतान्धर्मान्प्रार्थना न च कुर्वते ॥४७॥

विश्वास-प्रस्तुतिः

एतत्कलियुगं भूप यत्र जातोऽसि पार्थिव।
नात्रावतारं कुरुते कृष्णांशेन स्वरूपिणा ॥४८॥

मूलम्

एतत्कलियुगं भूप यत्र जातोऽसि पार्थिव।
नात्रावतारं कुरुते कृष्णांशेन स्वरूपिणा ॥४८॥

विश्वास-प्रस्तुतिः

कृतादिषु जगत्पाति दैत्येभ्यो रूपधृद्धरिः।
कलौ त्वन्यं समाविश्य पूर्वोत्पन्नं बिभर्ति तम् ॥४९॥

मूलम्

कृतादिषु जगत्पाति दैत्येभ्यो रूपधृद्धरिः।
कलौ त्वन्यं समाविश्य पूर्वोत्पन्नं बिभर्ति तम् ॥४९॥

विश्वास-प्रस्तुतिः

प्रत्यग्ररूपधृग्देवो दृश्यते न कलौ हरिः।
कृतादिष्वेव तेनैष त्रियुगः परिपठ्यते ॥५०॥

मूलम्

प्रत्यग्ररूपधृग्देवो दृश्यते न कलौ हरिः।
कृतादिष्वेव तेनैष त्रियुगः परिपठ्यते ॥५०॥

विश्वास-प्रस्तुतिः

कलेरन्ते च सम्प्राप्ते कल्किनं ब्रह्मवादिनम्।
अनुप्रविश्य कुरुते वासुदेवो जगत्स्थितिम् ॥५१॥

मूलम्

कलेरन्ते च सम्प्राप्ते कल्किनं ब्रह्मवादिनम्।
अनुप्रविश्य कुरुते वासुदेवो जगत्स्थितिम् ॥५१॥

विश्वास-प्रस्तुतिः

पूर्वोत्पन्नेषु भूतेषु तेषु तेषु कलौ प्रभुः।
कृत्वा प्रवेशं कुरुते यदभिप्रेतमच्युतः ॥५२॥

मूलम्

पूर्वोत्पन्नेषु भूतेषु तेषु तेषु कलौ प्रभुः।
कृत्वा प्रवेशं कुरुते यदभिप्रेतमच्युतः ॥५२॥

विश्वास-प्रस्तुतिः

स्वेच्छाशुक्ले जगच्छुक्लं रक्ते रक्तं च जायते।
पीते च पीततामस्मिन्कृष्णे चात्रासितं नृप ॥५३॥

मूलम्

स्वेच्छाशुक्ले जगच्छुक्लं रक्ते रक्तं च जायते।
पीते च पीततामस्मिन्कृष्णे चात्रासितं नृप ॥५३॥

विश्वास-प्रस्तुतिः

एष एव जगद्देवो जगत्स्रष्टा जगद्गुरुः।
यद्रूप एव देवोऽयं तद्रूपं जायते जगत् ॥५४॥

मूलम्

एष एव जगद्देवो जगत्स्रष्टा जगद्गुरुः।
यद्रूप एव देवोऽयं तद्रूपं जायते जगत् ॥५४॥

इति विष्णुधर्मेषु चतुर्युगावस्था।