अथ द्व्यधिकशततमोऽध्यायः।
शतानीक उवाच।
विश्वास-प्रस्तुतिः
श्रुतं भगवतो रूपमद्वैते यत्त्वयोदितम्।
विष्णोर्भृगुकुलश्रेष्ठ यच्च द्वैते महात्मनः ॥१॥
मूलम्
श्रुतं भगवतो रूपमद्वैते यत्त्वयोदितम्।
विष्णोर्भृगुकुलश्रेष्ठ यच्च द्वैते महात्मनः ॥१॥
विश्वास-प्रस्तुतिः
अविद्याभिन्नदृग्बुद्धिः पुरुषो मुनिपुङ्गव।
द्वैतभूते जगत्यस्मिन्नद्वैतं भावयेत्कथम् ॥२॥
मूलम्
अविद्याभिन्नदृग्बुद्धिः पुरुषो मुनिपुङ्गव।
द्वैतभूते जगत्यस्मिन्नद्वैतं भावयेत्कथम् ॥२॥
विश्वास-प्रस्तुतिः
क्रोधलोभादयो दोषा ये मुक्तेः परिपन्थिनः।
विनिवृत्तिरूपा येन तेषां येन वदेर्ह तम् ॥३॥
मूलम्
क्रोधलोभादयो दोषा ये मुक्तेः परिपन्थिनः।
विनिवृत्तिरूपा येन तेषां येन वदेर्ह तम् ॥३॥
विश्वास-प्रस्तुतिः
सर्वेश्वरेश्वरेशस्य च रूपं हरेः परम्।
तच्चाहं श्रोतुमिच्छामि त्वत्तो भृगुकुलोद्वह ॥४॥
मूलम्
सर्वेश्वरेश्वरेशस्य च रूपं हरेः परम्।
तच्चाहं श्रोतुमिच्छामि त्वत्तो भृगुकुलोद्वह ॥४॥
शौनक उवाच।
विश्वास-प्रस्तुतिः
सम्यक् पृष्टमिदं भूप भवता गुह्यमुत्तमम्।
द्वैताद्वैतकथालापसम्बन्धादुपकारकम् ॥५॥
मूलम्
सम्यक् पृष्टमिदं भूप भवता गुह्यमुत्तमम्।
द्वैताद्वैतकथालापसम्बन्धादुपकारकम् ॥५॥
विश्वास-प्रस्तुतिः
पुरा धर्मगृहे जज्ञे चतुर्मूर्तिर्नरेश्वर।
देवदेवो जगद्धाता परमात्मा जनार्दनः ॥६॥
मूलम्
पुरा धर्मगृहे जज्ञे चतुर्मूर्तिर्नरेश्वर।
देवदेवो जगद्धाता परमात्मा जनार्दनः ॥६॥
विश्वास-प्रस्तुतिः
जगतः पालनार्थाय दुर्वृत्तनिधनाय च।
स्वेच्छया भगवान्विष्णुः सम्भवत्येव भूतले ॥७॥
मूलम्
जगतः पालनार्थाय दुर्वृत्तनिधनाय च।
स्वेच्छया भगवान्विष्णुः सम्भवत्येव भूतले ॥७॥
विश्वास-प्रस्तुतिः
स्वर्गे वापि भूलोके वा भुवर्लोकेऽथवा विभुः।
यत्र वा रोचते तत्र चिकीर्षुर्जगतो हितम् ॥८॥
मूलम्
स्वर्गे वापि भूलोके वा भुवर्लोकेऽथवा विभुः।
यत्र वा रोचते तत्र चिकीर्षुर्जगतो हितम् ॥८॥
विश्वास-प्रस्तुतिः
तुरीयांशेन धर्मस्य भगवान्भूतभावनः।
यदावतारं कृतवांस्तदा तच्चरितं शृणु ॥९॥
मूलम्
तुरीयांशेन धर्मस्य भगवान्भूतभावनः।
यदावतारं कृतवांस्तदा तच्चरितं शृणु ॥९॥
विश्वास-प्रस्तुतिः
नरो नारायणश्चैव हरिः कृष्णस्तथैव च।
विष्णोरंशांशका ह्येते चत्वारो धर्मसूनवः ॥१०॥
मूलम्
नरो नारायणश्चैव हरिः कृष्णस्तथैव च।
विष्णोरंशांशका ह्येते चत्वारो धर्मसूनवः ॥१०॥
विश्वास-प्रस्तुतिः
तेषां नारायणनरौ गन्धमादनपर्वते।
आत्मन्यात्मानमाधाय तेपते परमं तपः ॥११॥
मूलम्
तेषां नारायणनरौ गन्धमादनपर्वते।
आत्मन्यात्मानमाधाय तेपते परमं तपः ॥११॥
ध्यायमानावनौपम्यं स्वकारणमकारणम्।
विश्वास-प्रस्तुतिः
वासुदेवमनिर्देश्यमप्रतर्क्यमजं परम्।
योगयुक्तौ महामौनमास्थितौ गुरुतेजसौ ॥१२॥
मूलम्
वासुदेवमनिर्देश्यमप्रतर्क्यमजं परम्।
योगयुक्तौ महामौनमास्थितौ गुरुतेजसौ ॥१२॥
विश्वास-प्रस्तुतिः
तयोस्तपःप्रभावेण न तताप दिवाकरः।
ववौ चाशङ्कितो वायुः सुखस्पर्शो ह्यसर्करः ॥१३॥
मूलम्
तयोस्तपःप्रभावेण न तताप दिवाकरः।
ववौ चाशङ्कितो वायुः सुखस्पर्शो ह्यसर्करः ॥१३॥
विश्वास-प्रस्तुतिः
शिशिरोऽभवदत्यर्थं ज्वलन्नपि विभावसुः।
सिंहव्याघ्रादयः सौम्याश्चेरुः सह मृगैर्गिरौ ॥१४॥
मूलम्
शिशिरोऽभवदत्यर्थं ज्वलन्नपि विभावसुः।
सिंहव्याघ्रादयः सौम्याश्चेरुः सह मृगैर्गिरौ ॥१४॥
विश्वास-प्रस्तुतिः
तयोर्गौरवभारार्ता पृथिवी पृथिवीपते।
चचाल भूधराश्चेलुश्चुक्षुभुश्च महाब्धयः ॥१५॥
मूलम्
तयोर्गौरवभारार्ता पृथिवी पृथिवीपते।
चचाल भूधराश्चेलुश्चुक्षुभुश्च महाब्धयः ॥१५॥
विश्वास-प्रस्तुतिः
देवाश्च स्वेषु धिष्ण्येषु निष्प्रभेषु हतप्रभाः।
बभूवुरवनीपाल परमं क्षोभमागताः ॥१६॥
मूलम्
देवाश्च स्वेषु धिष्ण्येषु निष्प्रभेषु हतप्रभाः।
बभूवुरवनीपाल परमं क्षोभमागताः ॥१६॥
विश्वास-प्रस्तुतिः
देवराजस्ततः शक्रः सन्त्रस्तस्तपसस्तयोः।
युयोजाप्सरसः शुभ्रास्तयोर्विघ्नचिकीर्षया ॥१७॥
मूलम्
देवराजस्ततः शक्रः सन्त्रस्तस्तपसस्तयोः।
युयोजाप्सरसः शुभ्रास्तयोर्विघ्नचिकीर्षया ॥१७॥
इन्द्रउवाच।
विश्वास-प्रस्तुतिः
रम्भे तिलोत्तमे कुण्ठे घृताचि ललितावति।
उम्लोचे सुभ्रुप्रम्लोचे सौरभेऽपि मदोद्धते ॥१८॥
मूलम्
रम्भे तिलोत्तमे कुण्ठे घृताचि ललितावति।
उम्लोचे सुभ्रुप्रम्लोचे सौरभेऽपि मदोद्धते ॥१८॥
अलम्बुषे मिश्रकेशि पुण्डरीके वरूथिनि।
विश्वास-प्रस्तुतिः
विलोभनीयं बिभ्राणा वपुर्मन्मथबोधनम्।
गन्धमादनमासाद्य कुरुध्वं वचनं मम ॥१९॥
मूलम्
विलोभनीयं बिभ्राणा वपुर्मन्मथबोधनम्।
गन्धमादनमासाद्य कुरुध्वं वचनं मम ॥१९॥
विश्वास-प्रस्तुतिः
नरनारायणौ तत्र तपोदीक्षान्वितौ द्विजौ।
तप्येते धर्मतनयौ तपः परमदुश्चरम् ॥२०॥
मूलम्
नरनारायणौ तत्र तपोदीक्षान्वितौ द्विजौ।
तप्येते धर्मतनयौ तपः परमदुश्चरम् ॥२०॥
विश्वास-प्रस्तुतिः
तावस्माकं वरारोहाः कुर्वाणौ परमं तपः।
कर्मातिशयदुःखार्तिप्रदावयतिनाशकौ ॥२१॥
मूलम्
तावस्माकं वरारोहाः कुर्वाणौ परमं तपः।
कर्मातिशयदुःखार्तिप्रदावयतिनाशकौ ॥२१॥
विश्वास-प्रस्तुतिः
तद्गच्छत न भीः कार्या भवतीभिरिदं वचः।
स्मरः सहायो भविता वसन्तश्च वराङ्गनाः ॥२२॥
मूलम्
तद्गच्छत न भीः कार्या भवतीभिरिदं वचः।
स्मरः सहायो भविता वसन्तश्च वराङ्गनाः ॥२२॥
विश्वास-प्रस्तुतिः
रूपं च वः समालोक्य मदनोद्दीपनं परम्।
कन्दर्पवशमभ्येति विवशः को न मानवः ॥२३॥
मूलम्
रूपं च वः समालोक्य मदनोद्दीपनं परम्।
कन्दर्पवशमभ्येति विवशः को न मानवः ॥२३॥
शौनक उवाच।
विश्वास-प्रस्तुतिः
इत्युक्ता देवराजेन मदनेन समं तदा।
जग्मुरप्सरसः सर्वा वसन्तश्च महीपते ॥२४॥
मूलम्
इत्युक्ता देवराजेन मदनेन समं तदा।
जग्मुरप्सरसः सर्वा वसन्तश्च महीपते ॥२४॥
विश्वास-प्रस्तुतिः
गन्धमादनमासाद्य पुंस्कोकिलकुलाकुलम्।
चकार माधवो रम्यं प्रोत्फुल्लवनपादपम् ॥२५॥
मूलम्
गन्धमादनमासाद्य पुंस्कोकिलकुलाकुलम्।
चकार माधवो रम्यं प्रोत्फुल्लवनपादपम् ॥२५॥
विश्वास-प्रस्तुतिः
प्रववौ दक्षिणः सद्यो मलयानुगतोऽनिलः।
भृङ्गमालारुतरवैर्रमणीयमभूद्वनम् ॥२६॥
मूलम्
प्रववौ दक्षिणः सद्यो मलयानुगतोऽनिलः।
भृङ्गमालारुतरवैर्रमणीयमभूद्वनम् ॥२६॥
विश्वास-प्रस्तुतिः
गन्धश्च सुरभिः सद्यो वनराजिसमुद्भवः।
किन्नरोरगयक्षाणां बभूव घ्राणतर्पणः ॥२७॥
मूलम्
गन्धश्च सुरभिः सद्यो वनराजिसमुद्भवः।
किन्नरोरगयक्षाणां बभूव घ्राणतर्पणः ॥२७॥
विश्वास-प्रस्तुतिः
वराङ्गनाश्च ताः सर्वा नरनारायणावृषी।
विलोभयितुमारब्धा वराङ्गललितैः स्मितैः ॥२८॥
मूलम्
वराङ्गनाश्च ताः सर्वा नरनारायणावृषी।
विलोभयितुमारब्धा वराङ्गललितैः स्मितैः ॥२८॥
विश्वास-प्रस्तुतिः
जगुर्मनोहरं काश्चिन्ननृतुश्चात्र चापराः।
अवादयंस्तथैवान्या मनोहरतरं नृप ॥२९॥
मूलम्
जगुर्मनोहरं काश्चिन्ननृतुश्चात्र चापराः।
अवादयंस्तथैवान्या मनोहरतरं नृप ॥२९॥
विश्वास-प्रस्तुतिः
हावैर्भावैः स्मितैस्त्रासैस्तथान्या वल्गुभाषितैः।
तयोः क्षोभाय तन्वङ्ग्यश्चक्रुरुद्यममङ्गनाः ॥३०॥
मूलम्
हावैर्भावैः स्मितैस्त्रासैस्तथान्या वल्गुभाषितैः।
तयोः क्षोभाय तन्वङ्ग्यश्चक्रुरुद्यममङ्गनाः ॥३०॥
विश्वास-प्रस्तुतिः
तथापि न तयोः कश्चिन्मनसः पृथिवीपते।
विकारोऽभवदध्यात्मपारसम्प्राप्तचेतसोः ॥३१॥
मूलम्
तथापि न तयोः कश्चिन्मनसः पृथिवीपते।
विकारोऽभवदध्यात्मपारसम्प्राप्तचेतसोः ॥३१॥
विश्वास-प्रस्तुतिः
निवातस्थौ यथा दीपावकम्पौ नृप तिष्ठतः।
वासुदेवार्पणे स्वच्छे तथैव मनसी तयोः ॥३२॥
मूलम्
निवातस्थौ यथा दीपावकम्पौ नृप तिष्ठतः।
वासुदेवार्पणे स्वच्छे तथैव मनसी तयोः ॥३२॥
विश्वास-प्रस्तुतिः
पूर्यमाणोऽपि चाम्भोभिर्भुवमन्यां महोदधिः।
यथा न याति न ययौ तथा तन्मानसं क्वचित् ॥३३॥
मूलम्
पूर्यमाणोऽपि चाम्भोभिर्भुवमन्यां महोदधिः।
यथा न याति न ययौ तथा तन्मानसं क्वचित् ॥३३॥
विश्वास-प्रस्तुतिः
सर्वभूतहितौ ब्रह्म वासुदेवमयं परम्।
मन्यमानौ न रागस्य द्वेषस्य च वशङ्गतौ ॥३४॥
मूलम्
सर्वभूतहितौ ब्रह्म वासुदेवमयं परम्।
मन्यमानौ न रागस्य द्वेषस्य च वशङ्गतौ ॥३४॥
विश्वास-प्रस्तुतिः
स्मरोऽपि न शशाकाथ प्रवेष्टुं हृदयं तयोः।
विद्यामयं दीपयुतमन्धकारमिवालयम् ॥३५॥
मूलम्
स्मरोऽपि न शशाकाथ प्रवेष्टुं हृदयं तयोः।
विद्यामयं दीपयुतमन्धकारमिवालयम् ॥३५॥
विश्वास-प्रस्तुतिः
पुष्पोज्ज्वलांस्तरुवरान्वसन्तं दक्षिणानिलम्।
ताश्चैवाप्सरसः सर्वाः कन्दर्पं च महामुनी ॥३६॥
मूलम्
पुष्पोज्ज्वलांस्तरुवरान्वसन्तं दक्षिणानिलम्।
ताश्चैवाप्सरसः सर्वाः कन्दर्पं च महामुनी ॥३६॥
विश्वास-प्रस्तुतिः
यच्चारब्धं तपस्ताभ्यामात्मानं गन्धमादनम्।
ददृशातेऽखिलं रूपं ब्रह्मणः पुरुषर्षभ ॥३७॥
मूलम्
यच्चारब्धं तपस्ताभ्यामात्मानं गन्धमादनम्।
ददृशातेऽखिलं रूपं ब्रह्मणः पुरुषर्षभ ॥३७॥
विश्वास-प्रस्तुतिः
दाहाय नानलो वह्नेर्नापःक्लेदाय चाम्भसः।
तद्द्रव्यमेव तद्द्रव्यविकाराय न वै यतः ॥३८॥
मूलम्
दाहाय नानलो वह्नेर्नापःक्लेदाय चाम्भसः।
तद्द्रव्यमेव तद्द्रव्यविकाराय न वै यतः ॥३८॥
विश्वास-प्रस्तुतिः
ततो विज्ञानविज्ञातपरब्रह्मस्वरूपयोः।
मधुकन्दर्पयोषित्सु विकारो नाभवत्तयोः ॥३९॥
मूलम्
ततो विज्ञानविज्ञातपरब्रह्मस्वरूपयोः।
मधुकन्दर्पयोषित्सु विकारो नाभवत्तयोः ॥३९॥
विश्वास-प्रस्तुतिः
ततो गुरुतरं यत्नं वसन्तमदनौ नृप।
चक्राते ताश्च तन्वङ्ग्यस्तत्क्षोभाय पुनः पुनः ॥४०॥
मूलम्
ततो गुरुतरं यत्नं वसन्तमदनौ नृप।
चक्राते ताश्च तन्वङ्ग्यस्तत्क्षोभाय पुनः पुनः ॥४०॥
विश्वास-प्रस्तुतिः
अथ नारायणो धैर्यगाम्भीर्योदार्यमानसः।
ऊरोरुत्पादयामास तां वरोरुबलां तदा ॥४१॥
मूलम्
अथ नारायणो धैर्यगाम्भीर्योदार्यमानसः।
ऊरोरुत्पादयामास तां वरोरुबलां तदा ॥४१॥
विश्वास-प्रस्तुतिः
त्रैलोक्यसुन्दरीरत्नमशेषमवनीपते।
गुणलाघवमभ्येति यस्याः सन्दर्शनादनु ॥४२॥
मूलम्
त्रैलोक्यसुन्दरीरत्नमशेषमवनीपते।
गुणलाघवमभ्येति यस्याः सन्दर्शनादनु ॥४२॥
विश्वास-प्रस्तुतिः
तां विलोक्य महीपाल चकम्पे माधवानिलम्।
वसन्तो विस्मयं यातः संयातः संस्मरं स्मरः ॥४३॥
मूलम्
तां विलोक्य महीपाल चकम्पे माधवानिलम्।
वसन्तो विस्मयं यातः संयातः संस्मरं स्मरः ॥४३॥
विश्वास-प्रस्तुतिः
रम्भातिलोत्तमाद्याश्च विलक्षा देवयोषितः।
न रेजुरवनीपाल तल्लक्षहृदयेक्षणाः ॥४४॥
मूलम्
रम्भातिलोत्तमाद्याश्च विलक्षा देवयोषितः।
न रेजुरवनीपाल तल्लक्षहृदयेक्षणाः ॥४४॥
विश्वास-प्रस्तुतिः
ततः कामो वसन्तश्च पार्थिवाप्सरसश्च ताः।
प्रणम्य भगवन्तौ तौ तुष्टुवुर्मुनिसत्तमौ ॥४५॥
मूलम्
ततः कामो वसन्तश्च पार्थिवाप्सरसश्च ताः।
प्रणम्य भगवन्तौ तौ तुष्टुवुर्मुनिसत्तमौ ॥४५॥
विश्वास-प्रस्तुतिः
प्रसीदतु जगद्धाता यस्य देवस्य मायया।
मोहिताः स्म विजानीमो नान्तरं वन्द्यनिन्द्ययोः ॥४६॥
मूलम्
प्रसीदतु जगद्धाता यस्य देवस्य मायया।
मोहिताः स्म विजानीमो नान्तरं वन्द्यनिन्द्ययोः ॥४६॥
विश्वास-प्रस्तुतिः
प्रसीदतु स नो देवो यस्य रूपमिदं द्विधा।
धाम भूतस्य लोकानामनादेरत्र तिष्ठति ॥४७॥
मूलम्
प्रसीदतु स नो देवो यस्य रूपमिदं द्विधा।
धाम भूतस्य लोकानामनादेरत्र तिष्ठति ॥४७॥
विश्वास-प्रस्तुतिः
नरनारायणौ देवौ शार्ङ्गचक्रायुधावुभौ।
आस्तां प्रसादसुमुखावस्माकमपराधिनाम् ॥४८॥
मूलम्
नरनारायणौ देवौ शार्ङ्गचक्रायुधावुभौ।
आस्तां प्रसादसुमुखावस्माकमपराधिनाम् ॥४८॥
विश्वास-प्रस्तुतिः
निधानं सर्वविद्यानां सर्वपापेन्धनानलः।
नारायणो नो भगवान्सर्वपापं व्यपोहतु ॥४९॥
मूलम्
निधानं सर्वविद्यानां सर्वपापेन्धनानलः।
नारायणो नो भगवान्सर्वपापं व्यपोहतु ॥४९॥
विश्वास-प्रस्तुतिः
शार्ङ्गचक्रायुधः श्रीमानात्मज्ञानमयोऽनघः।
नरः समस्तपापानि हत्वात्मा सर्वदेहिनाम् ॥५०॥
मूलम्
शार्ङ्गचक्रायुधः श्रीमानात्मज्ञानमयोऽनघः।
नरः समस्तपापानि हत्वात्मा सर्वदेहिनाम् ॥५०॥
विश्वास-प्रस्तुतिः
जटाकलापबन्धोऽयमनयोरक्षयात्मनोः।
सौम्या च दृष्टिः पापानि हन्तु सर्वाणि नः शुभा ॥५१॥
मूलम्
जटाकलापबन्धोऽयमनयोरक्षयात्मनोः।
सौम्या च दृष्टिः पापानि हन्तु सर्वाणि नः शुभा ॥५१॥
विश्वास-प्रस्तुतिः
प्रसीदतु नरोऽस्माकं तथा नारायणोऽव्ययः।
अपराधः कृतोऽस्माभिर्ययोरव्यक्तजन्मनोः ॥५२॥
मूलम्
प्रसीदतु नरोऽस्माकं तथा नारायणोऽव्ययः।
अपराधः कृतोऽस्माभिर्ययोरव्यक्तजन्मनोः ॥५२॥
विश्वास-प्रस्तुतिः
क्व मूर्तिरैश्वर्यगुणैर्युक्ता दिव्यैर्महात्मनोः।
क्व नः शरीरकाणीदृग्मिश्रकर्मचितानि वै ॥५३॥
मूलम्
क्व मूर्तिरैश्वर्यगुणैर्युक्ता दिव्यैर्महात्मनोः।
क्व नः शरीरकाणीदृग्मिश्रकर्मचितानि वै ॥५३॥
विश्वास-प्रस्तुतिः
तथाप्यविद्यादुष्टेन मनसा यः कृतो हि वाम्।
अस्माभिरपराधोऽयं क्षम्यतां सुमहाद्युती ॥५४॥
मूलम्
तथाप्यविद्यादुष्टेन मनसा यः कृतो हि वाम्।
अस्माभिरपराधोऽयं क्षम्यतां सुमहाद्युती ॥५४॥
विश्वास-प्रस्तुतिः
शरणं च प्रपन्नानां तवास्मीति च वादिनाम्।
प्रसादं पितृहन्तॄणामपि कुर्वन्ति साधवः ॥५५॥
मूलम्
शरणं च प्रपन्नानां तवास्मीति च वादिनाम्।
प्रसादं पितृहन्तॄणामपि कुर्वन्ति साधवः ॥५५॥
विश्वास-प्रस्तुतिः
एष एव वरोऽस्माकमविवेकाहृतो महान्।
त्रैलोक्यवन्द्यौ यन्नाथौ विलोभयितुमागताः ॥५६॥
मूलम्
एष एव वरोऽस्माकमविवेकाहृतो महान्।
त्रैलोक्यवन्द्यौ यन्नाथौ विलोभयितुमागताः ॥५६॥
विश्वास-प्रस्तुतिः
प्रसीद देव विज्ञानघनमूढदृशामपि।
भवन्ति सन्तः सततं सद्धर्मन्यवतारकाः ॥५७॥
मूलम्
प्रसीद देव विज्ञानघनमूढदृशामपि।
भवन्ति सन्तः सततं सद्धर्मन्यवतारकाः ॥५७॥
विश्वास-प्रस्तुतिः
दृष्ट्वैतन्नः समुत्पन्नं यथा स्त्रीरत्नमीदृशम्।
त्वयि नारायणोत्पन्ना श्रेष्ठा पारवती मतिः ॥५८॥
मूलम्
दृष्ट्वैतन्नः समुत्पन्नं यथा स्त्रीरत्नमीदृशम्।
त्वयि नारायणोत्पन्ना श्रेष्ठा पारवती मतिः ॥५८॥
विश्वास-प्रस्तुतिः
तेन सत्येन सत्यात्मन्परमात्मन्सनातनम्।
नारायण प्रसीदेति सर्वलोकपरायण ॥५९॥
मूलम्
तेन सत्येन सत्यात्मन्परमात्मन्सनातनम्।
नारायण प्रसीदेति सर्वलोकपरायण ॥५९॥
विश्वास-प्रस्तुतिः
प्रसन्नबुद्धे शान्तात्मन्प्रसन्नवदनेक्षण।
प्रसीद योगिनामीश नर सर्वगताच्युत ॥६०॥
मूलम्
प्रसन्नबुद्धे शान्तात्मन्प्रसन्नवदनेक्षण।
प्रसीद योगिनामीश नर सर्वगताच्युत ॥६०॥
विश्वास-प्रस्तुतिः
नमस्यामो नरं देवं तथा नारायणं हरिम्।
नमो नराय नम्याय नमो नारायणाय च ॥६१॥
मूलम्
नमस्यामो नरं देवं तथा नारायणं हरिम्।
नमो नराय नम्याय नमो नारायणाय च ॥६१॥
विश्वास-प्रस्तुतिः
प्रसन्नानामनाथानामपराधवतां प्रभुः।
शं करोतु नरोऽस्माकं शं नारायण देहि नः ॥६२॥
मूलम्
प्रसन्नानामनाथानामपराधवतां प्रभुः।
शं करोतु नरोऽस्माकं शं नारायण देहि नः ॥६२॥
शौनक उवाच।
विश्वास-प्रस्तुतिः
एवमभ्यर्थितः स्तुत्या रागद्वेषादिवर्जितः।
प्राहेशः सर्वभूतानां साध्यो नारायणो नृप ॥६३॥
मूलम्
एवमभ्यर्थितः स्तुत्या रागद्वेषादिवर्जितः।
प्राहेशः सर्वभूतानां साध्यो नारायणो नृप ॥६३॥
विश्वास-प्रस्तुतिः
स्वागतं मधवे काम भवतोऽप्सरसामपि।
यत्कार्यमागतानां व इहास्माभिस्तदुच्यताम् ॥६४॥
मूलम्
स्वागतं मधवे काम भवतोऽप्सरसामपि।
यत्कार्यमागतानां व इहास्माभिस्तदुच्यताम् ॥६४॥
विश्वास-प्रस्तुतिः
यूयं संसिद्धये नूनमस्माकं वलशत्रुणा।
सम्प्रेषितास्ततोऽस्माकं नृत्तगेयादिदर्शितम् ॥६५॥
मूलम्
यूयं संसिद्धये नूनमस्माकं वलशत्रुणा।
सम्प्रेषितास्ततोऽस्माकं नृत्तगेयादिदर्शितम् ॥६५॥
विश्वास-प्रस्तुतिः
न वयं नृत्तगीतेन नाङ्गचेष्टादिभाषितैः।
लुभ्यामो विषतो मन्ये विषया दारुणात्मकाः ॥६६॥
मूलम्
न वयं नृत्तगीतेन नाङ्गचेष्टादिभाषितैः।
लुभ्यामो विषतो मन्ये विषया दारुणात्मकाः ॥६६॥
विश्वास-प्रस्तुतिः
शब्दादिसङ्गदुष्टानि यदा नाक्षाणि नः शुभाः।
तदा नृत्तादयो भावाः कथं लोभप्रदायिनः ॥६७॥
मूलम्
शब्दादिसङ्गदुष्टानि यदा नाक्षाणि नः शुभाः।
तदा नृत्तादयो भावाः कथं लोभप्रदायिनः ॥६७॥
विश्वास-प्रस्तुतिः
ते सिद्धाः स्म न वै साध्या भवतीनां स्मरस्य च।
माधवस्य च शक्रोऽपि स्वास्थ्यं यात्वविशङ्कितः ॥६८॥
मूलम्
ते सिद्धाः स्म न वै साध्या भवतीनां स्मरस्य च।
माधवस्य च शक्रोऽपि स्वास्थ्यं यात्वविशङ्कितः ॥६८॥
विश्वास-प्रस्तुतिः
योऽसौ परस्मात्परमः पुरुषात्परमेश्वरः।
परमात्मा हृषीकेशः स्थावरस्य चरस्य च ॥६९॥
मूलम्
योऽसौ परस्मात्परमः पुरुषात्परमेश्वरः।
परमात्मा हृषीकेशः स्थावरस्य चरस्य च ॥६९॥
विश्वास-प्रस्तुतिः
उत्पत्तिहेतुरन्ते च यस्मिन्सर्वं प्रलीयते।
स सर्ववासिदेवत्वाद्वासुदेवेत्युदाहृतः ॥७०॥
मूलम्
उत्पत्तिहेतुरन्ते च यस्मिन्सर्वं प्रलीयते।
स सर्ववासिदेवत्वाद्वासुदेवेत्युदाहृतः ॥७०॥
विश्वास-प्रस्तुतिः
वयमंशांशकास्तस्य चतुर्व्यूहस्य मायिनः।
तदादेशितवर्त्मनो जगद्बोधाय देहिनः ॥७१॥
मूलम्
वयमंशांशकास्तस्य चतुर्व्यूहस्य मायिनः।
तदादेशितवर्त्मनो जगद्बोधाय देहिनः ॥७१॥
विश्वास-प्रस्तुतिः
तं सर्वभूतं सर्वेशं सर्वत्र समदर्शिनः।
पश्यन्तः कुत्र रागादीन्करिष्यामो विभेदकान् ॥७२॥
मूलम्
तं सर्वभूतं सर्वेशं सर्वत्र समदर्शिनः।
पश्यन्तः कुत्र रागादीन्करिष्यामो विभेदकान् ॥७२॥
विश्वास-प्रस्तुतिः
वसन्ते मयि चेन्द्रेच भवतीषु तथा स्मरे।
यदा स एव विश्वात्मा तदा द्वेषादयः कथम् ॥७३॥
मूलम्
वसन्ते मयि चेन्द्रेच भवतीषु तथा स्मरे।
यदा स एव विश्वात्मा तदा द्वेषादयः कथम् ॥७३॥
विश्वास-प्रस्तुतिः
तन्मयान्यविभक्तानि यदा सर्वेषु जन्तुषु।
पृथिव्यापस्तथा तेजो वायुराकाशमेव च ॥७४॥
मूलम्
तन्मयान्यविभक्तानि यदा सर्वेषु जन्तुषु।
पृथिव्यापस्तथा तेजो वायुराकाशमेव च ॥७४॥
विश्वास-प्रस्तुतिः
तथेन्द्रियाण्यहङ्कारो बुद्धिश्च न पृथग्यतः।
समदृष्टिर्यतः कुत्र रागद्वेषौ प्रवर्ततः ॥७५॥
मूलम्
तथेन्द्रियाण्यहङ्कारो बुद्धिश्च न पृथग्यतः।
समदृष्टिर्यतः कुत्र रागद्वेषौ प्रवर्ततः ॥७५॥
विश्वास-प्रस्तुतिः
आत्मा चायमभेदेन यतः सर्वेषु जन्तुषु।
सर्वेश्वरेश्वरो विष्णुः कुत्र रागादयस्ततः ॥७६॥
मूलम्
आत्मा चायमभेदेन यतः सर्वेषु जन्तुषु।
सर्वेश्वरेश्वरो विष्णुः कुत्र रागादयस्ततः ॥७६॥
विश्वास-प्रस्तुतिः
ब्रह्माणमिन्द्रमीशानमादित्यान्मरुतोऽखिलान्।
विश्वेदेवानृषीन्साध्यान्वसून्पितृगणांस्तथा ॥७७॥
मूलम्
ब्रह्माणमिन्द्रमीशानमादित्यान्मरुतोऽखिलान्।
विश्वेदेवानृषीन्साध्यान्वसून्पितृगणांस्तथा ॥७७॥
विश्वास-प्रस्तुतिः
यक्षराक्षसभूतादीन्नागसर्पसरीसृपान्।
मनुष्यपक्षिगोरूपगजसिंहजलेचरान् ॥७८॥
मूलम्
यक्षराक्षसभूतादीन्नागसर्पसरीसृपान्।
मनुष्यपक्षिगोरूपगजसिंहजलेचरान् ॥७८॥
विश्वास-प्रस्तुतिः
मक्षिकामशकादंशाञ्शलभानलसान्कृमीन्।
गुल्मवृक्षलतावल्लित्वक्सारतृणजातिजान् ॥७९॥
मूलम्
मक्षिकामशकादंशाञ्शलभानलसान्कृमीन्।
गुल्मवृक्षलतावल्लित्वक्सारतृणजातिजान् ॥७९॥
विश्वास-प्रस्तुतिः
यच्च किञ्चिददृश्यं वा दृश्यं वा त्रिदशाङ्गनाः।
मन्यध्वं रूपमेकस्य तत्सर्वं परमात्मनः ॥८०॥
मूलम्
यच्च किञ्चिददृश्यं वा दृश्यं वा त्रिदशाङ्गनाः।
मन्यध्वं रूपमेकस्य तत्सर्वं परमात्मनः ॥८०॥
विश्वास-प्रस्तुतिः
जानमानः कथं विष्णुमात्मानं परमं च यत्।
रागद्वेषौ तथा लोभं कः कुर्यादमराङ्गनाः ॥८१॥
मूलम्
जानमानः कथं विष्णुमात्मानं परमं च यत्।
रागद्वेषौ तथा लोभं कः कुर्यादमराङ्गनाः ॥८१॥
विश्वास-प्रस्तुतिः
सर्वभूतस्थिते विष्णौ सर्वगे सर्वधातरि।
निपात्यतां पृथग्भूते कुत्र रागादिको गणः ॥८२॥
मूलम्
सर्वभूतस्थिते विष्णौ सर्वगे सर्वधातरि।
निपात्यतां पृथग्भूते कुत्र रागादिको गणः ॥८२॥
विश्वास-प्रस्तुतिः
एवमस्मासु युष्मासु सर्वभूतेषु चाबलाः।
तन्मयत्वैकभूतेषु रागाद्यवसरः कुतः ॥८३॥
मूलम्
एवमस्मासु युष्मासु सर्वभूतेषु चाबलाः।
तन्मयत्वैकभूतेषु रागाद्यवसरः कुतः ॥८३॥
विश्वास-प्रस्तुतिः
सम्यग्दृष्टिरियं प्रोक्ता समस्तैक्यावलोकिनी।
पृथग्विज्ञानमत्रैव लोकसंव्यवहारवत् ॥८४॥
मूलम्
सम्यग्दृष्टिरियं प्रोक्ता समस्तैक्यावलोकिनी।
पृथग्विज्ञानमत्रैव लोकसंव्यवहारवत् ॥८४॥
विश्वास-प्रस्तुतिः
भूतेन्द्रियान्तःकरणप्रधानपुरुषात्मकम्।
जगद्यदेतदखिलं तदा भेदः किमात्मकः ॥८५॥
मूलम्
भूतेन्द्रियान्तःकरणप्रधानपुरुषात्मकम्।
जगद्यदेतदखिलं तदा भेदः किमात्मकः ॥८५॥
विश्वास-प्रस्तुतिः
भवन्ति लयमायान्ति समुद्रेसलिलोर्मयः।
न वारिभेदतो भिन्नास्तथैवैक्यादिदं जगत् ॥८६॥
मूलम्
भवन्ति लयमायान्ति समुद्रेसलिलोर्मयः।
न वारिभेदतो भिन्नास्तथैवैक्यादिदं जगत् ॥८६॥
विश्वास-प्रस्तुतिः
यथाग्नेरर्चिषः पीताः पिङ्गलारुणधूसराः।
भवन्ति नाग्निभेदेन तथैतद्ब्रह्मणो जगत् ॥८७॥
मूलम्
यथाग्नेरर्चिषः पीताः पिङ्गलारुणधूसराः।
भवन्ति नाग्निभेदेन तथैतद्ब्रह्मणो जगत् ॥८७॥
विश्वास-प्रस्तुतिः
भवतीभिश्च यत्क्षोभमस्माकं स पुरन्दरः।
कारयत्यसदेतच्च विवेकाधारचेतसाम् ॥८८॥
मूलम्
भवतीभिश्च यत्क्षोभमस्माकं स पुरन्दरः।
कारयत्यसदेतच्च विवेकाधारचेतसाम् ॥८८॥
विश्वास-प्रस्तुतिः
भवत्यः स च देवेन्द्रोलोकाश्च ससुरासुराः।
समुद्राद्रिवनोपेता मद्देहान्तरगोचराः ॥८९॥
मूलम्
भवत्यः स च देवेन्द्रोलोकाश्च ससुरासुराः।
समुद्राद्रिवनोपेता मद्देहान्तरगोचराः ॥८९॥
विश्वास-प्रस्तुतिः
यथेयं चारुसर्वाङ्गी भवतीनां मयोरुतः।
दर्शिता दर्शयिष्यामि तथात्रैवाखिलं जगत् ॥९०॥
मूलम्
यथेयं चारुसर्वाङ्गी भवतीनां मयोरुतः।
दर्शिता दर्शयिष्यामि तथात्रैवाखिलं जगत् ॥९०॥
विश्वास-प्रस्तुतिः
प्रयातु शक्रो मा गर्वमिन्द्रत्वं कस्य सुस्थिरम्।
यूयं च मा स्मयं यात सन्ति रूपान्विताः स्त्रियः ॥९१॥
मूलम्
प्रयातु शक्रो मा गर्वमिन्द्रत्वं कस्य सुस्थिरम्।
यूयं च मा स्मयं यात सन्ति रूपान्विताः स्त्रियः ॥९१॥
विश्वास-प्रस्तुतिः
किं सुरूपं कुरूपं वा यदा भेदो न दृश्यते।
तारतम्यं सुरूपत्वे सततं भिन्नदर्शिनाम् ॥९२॥
मूलम्
किं सुरूपं कुरूपं वा यदा भेदो न दृश्यते।
तारतम्यं सुरूपत्वे सततं भिन्नदर्शिनाम् ॥९२॥
विश्वास-प्रस्तुतिः
भवतीनां स्मयं मत्वा रूपौदार्यगुणोद्भवम्।
मयेयं दर्शिता तन्वी ततस्तच्छममिच्छता ॥९३॥
मूलम्
भवतीनां स्मयं मत्वा रूपौदार्यगुणोद्भवम्।
मयेयं दर्शिता तन्वी ततस्तच्छममिच्छता ॥९३॥
विश्वास-प्रस्तुतिः
यस्मान्मदूरोरुद्भूता इयमिन्दीवरेक्षणा।
उर्वशी नाम कल्याणी भविष्यति ततोऽप्सराः ॥९४॥
मूलम्
यस्मान्मदूरोरुद्भूता इयमिन्दीवरेक्षणा।
उर्वशी नाम कल्याणी भविष्यति ततोऽप्सराः ॥९४॥
विश्वास-प्रस्तुतिः
तदियं देवराजाय नीयतां वरवर्णिनी।
भवत्यस्तेन चास्माकं प्रेषिताः प्रीतिमिच्छता ॥९५॥
मूलम्
तदियं देवराजाय नीयतां वरवर्णिनी।
भवत्यस्तेन चास्माकं प्रेषिताः प्रीतिमिच्छता ॥९५॥
विश्वास-प्रस्तुतिः
वक्तव्यश्च सहस्राक्षो नास्माकं भोगकारणात्।
तपश्चर्या न चाप्राप्यफलं प्राप्तुमभीप्सितम् ॥९६॥
मूलम्
वक्तव्यश्च सहस्राक्षो नास्माकं भोगकारणात्।
तपश्चर्या न चाप्राप्यफलं प्राप्तुमभीप्सितम् ॥९६॥
विश्वास-प्रस्तुतिः
सन्मार्गमस्य जगतो दर्शयिष्यन्करोम्यहम्।
तपो नरेण सहितो जगतः पालनोद्यतः ॥९७॥
मूलम्
सन्मार्गमस्य जगतो दर्शयिष्यन्करोम्यहम्।
तपो नरेण सहितो जगतः पालनोद्यतः ॥९७॥
विश्वास-प्रस्तुतिः
यदि कश्चित्तवाबाधां करोति त्रिदशेश्वर।
तमहं वारयिष्यामि निर्वृतो भव वासव ॥९८॥
मूलम्
यदि कश्चित्तवाबाधां करोति त्रिदशेश्वर।
तमहं वारयिष्यामि निर्वृतो भव वासव ॥९८॥
विश्वास-प्रस्तुतिः
कर्तासि चेत्त्वमाबाधामदुष्टस्येह कस्यचित्।
तवापि शास्तैतदहं प्रवर्तिष्याम्यसंशयम् ॥९९॥
मूलम्
कर्तासि चेत्त्वमाबाधामदुष्टस्येह कस्यचित्।
तवापि शास्तैतदहं प्रवर्तिष्याम्यसंशयम् ॥९९॥
विश्वास-प्रस्तुतिः
एतज्ज्ञात्वा न सन्तापस्त्वया कार्यो हि मां प्रति।
उपकाराय जगतामवतीर्णोऽस्मि वासव ॥१००॥
मूलम्
एतज्ज्ञात्वा न सन्तापस्त्वया कार्यो हि मां प्रति।
उपकाराय जगतामवतीर्णोऽस्मि वासव ॥१००॥
विश्वास-प्रस्तुतिः
या चेयमुर्वशी मत्तः समुद्भूता पुरन्दर।
त्रेताग्निहेतुभूतेयमैलं प्राप्य भविष्यति ॥१०१॥
मूलम्
या चेयमुर्वशी मत्तः समुद्भूता पुरन्दर।
त्रेताग्निहेतुभूतेयमैलं प्राप्य भविष्यति ॥१०१॥
इति विष्णुधर्मेषूर्वशीशम्भवः।