अथैकाधिकशतमोऽध्यायः।
शतानीक उवाच।
विश्वास-प्रस्तुतिः
ममैतत्कथितं सम्यगात्मविद्याश्रितं मुने।
यत्त्वन्यच्छ्रोतुमिच्छामि तत्प्रसन्नो वदस्व मे ॥१॥
मूलम्
ममैतत्कथितं सम्यगात्मविद्याश्रितं मुने।
यत्त्वन्यच्छ्रोतुमिच्छामि तत्प्रसन्नो वदस्व मे ॥१॥
विश्वास-प्रस्तुतिः
येयं मुक्तिर्भगवता प्रोक्ता वर्णक्रमान्मम।
तत्रेच्छामि मुने श्रोतुं वर्णाद्वर्णोत्तरोच्छ्रयम् ॥२॥
मूलम्
येयं मुक्तिर्भगवता प्रोक्ता वर्णक्रमान्मम।
तत्रेच्छामि मुने श्रोतुं वर्णाद्वर्णोत्तरोच्छ्रयम् ॥२॥
विश्वास-प्रस्तुतिः
शूद्रोवैश्यत्वमभ्येति कथं वैश्यश्च भार्गव।
क्षत्रियत्वं द्विजश्रेष्ठ ब्राह्मणत्वं कथं ततः ॥३॥
मूलम्
शूद्रोवैश्यत्वमभ्येति कथं वैश्यश्च भार्गव।
क्षत्रियत्वं द्विजश्रेष्ठ ब्राह्मणत्वं कथं ततः ॥३॥
विश्वास-प्रस्तुतिः
विप्रत्वान्मुक्तियोग्यत्वं यथा याति महामुने।
तदहं श्रोतुमिच्छामि त्वत्तो भार्गवनन्दन ॥४॥
मूलम्
विप्रत्वान्मुक्तियोग्यत्वं यथा याति महामुने।
तदहं श्रोतुमिच्छामि त्वत्तो भार्गवनन्दन ॥४॥
शौनक उवाच।
विश्वास-प्रस्तुतिः
त्वद्युक्तोऽयमनुप्रश्नः कुरुवर्य शृणुष्व तम्।
मयोच्यमानमखिलं वर्णानामुपकारकम् ॥५॥
मूलम्
त्वद्युक्तोऽयमनुप्रश्नः कुरुवर्य शृणुष्व तम्।
मयोच्यमानमखिलं वर्णानामुपकारकम् ॥५॥
विश्वास-प्रस्तुतिः
शूद्रधर्मानशेषेण कुर्वञ्शूद्रोयथाविधि।
वैश्यत्वमेति वैश्यश्च क्षत्रियत्वं स्वकर्मकृत् ॥६॥
मूलम्
शूद्रधर्मानशेषेण कुर्वञ्शूद्रोयथाविधि।
वैश्यत्वमेति वैश्यश्च क्षत्रियत्वं स्वकर्मकृत् ॥६॥
विश्वास-प्रस्तुतिः
विप्रत्वं क्षत्रियः सम्यग्द्विजधर्मपरो नृप।
विप्रश्च मुक्तिलाभेन युज्यते सत्क्रियापरः ॥७॥
मूलम्
विप्रत्वं क्षत्रियः सम्यग्द्विजधर्मपरो नृप।
विप्रश्च मुक्तिलाभेन युज्यते सत्क्रियापरः ॥७॥
विश्वास-प्रस्तुतिः
सर्वेषामेव वर्णानां स्वधर्ममनुवर्तताम्।
सदोच्छ्रितिर्न्यूनकृतो हानिश्चोत्कृष्टकर्मणः ॥८॥
मूलम्
सर्वेषामेव वर्णानां स्वधर्ममनुवर्तताम्।
सदोच्छ्रितिर्न्यूनकृतो हानिश्चोत्कृष्टकर्मणः ॥८॥
विश्वास-प्रस्तुतिः
तेषां च ब्राह्मणादीनां वर्णधर्माननुक्रमात्।
समुच्छ्रितिप्रदान्राजन्गदतो मे निशामय ॥९॥
मूलम्
तेषां च ब्राह्मणादीनां वर्णधर्माननुक्रमात्।
समुच्छ्रितिप्रदान्राजन्गदतो मे निशामय ॥९॥
विश्वास-प्रस्तुतिः
अनसूया दया क्षान्तिः शौचं मङ्गलमस्पृहा।
अकार्पण्यमनायासस्तथान्यः सार्ववर्णिकः ॥१०॥
मूलम्
अनसूया दया क्षान्तिः शौचं मङ्गलमस्पृहा।
अकार्पण्यमनायासस्तथान्यः सार्ववर्णिकः ॥१०॥
विश्वास-प्रस्तुतिः
अष्टावेते गुणाः पुंसां परत्रेह च भूतये।
भवन्ति कुरुशार्दूल पृथग्धर्मांश्च मे शृणु ॥११॥
मूलम्
अष्टावेते गुणाः पुंसां परत्रेह च भूतये।
भवन्ति कुरुशार्दूल पृथग्धर्मांश्च मे शृणु ॥११॥
विश्वास-प्रस्तुतिः
यज्ञाध्ययनदानानि ब्रह्मक्षत्रविशां नृप।
साधारणानि तेषां तु जीविकाकर्म कथ्यते ॥१२॥
मूलम्
यज्ञाध्ययनदानानि ब्रह्मक्षत्रविशां नृप।
साधारणानि तेषां तु जीविकाकर्म कथ्यते ॥१२॥
विश्वास-प्रस्तुतिः
याजनाध्यापनैर्विप्रस्तथा शस्तप्रतिग्रहैः।
भृत्यादिभरणं कुर्याद्यज्ञांश्च विभवे सति ॥१३॥
मूलम्
याजनाध्यापनैर्विप्रस्तथा शस्तप्रतिग्रहैः।
भृत्यादिभरणं कुर्याद्यज्ञांश्च विभवे सति ॥१३॥
विश्वास-प्रस्तुतिः
भृत्यादिभरणे नालं स्ववृत्त्या हि यदा द्विजः।
तदा जीवेत्समालम्ब्य वृत्तिं क्षत्रियवैश्ययोः ॥१४॥
मूलम्
भृत्यादिभरणे नालं स्ववृत्त्या हि यदा द्विजः।
तदा जीवेत्समालम्ब्य वृत्तिं क्षत्रियवैश्ययोः ॥१४॥
विश्वास-प्रस्तुतिः
सन्त्यजेत समस्तांस्तान्न कुर्याद्वृत्तिसङ्करम्।
आपत्कालेऽपि विप्रस्य शूद्रकर्म न शस्यते ॥१५॥
मूलम्
सन्त्यजेत समस्तांस्तान्न कुर्याद्वृत्तिसङ्करम्।
आपत्कालेऽपि विप्रस्य शूद्रकर्म न शस्यते ॥१५॥
विश्वास-प्रस्तुतिः
प्रजानां पालनं सम्यग्विधिः प्रथमकल्पितः।
राजन्यस्य महीपाल शस्त्राजीवेन वा भृतिः ॥१६॥
मूलम्
प्रजानां पालनं सम्यग्विधिः प्रथमकल्पितः।
राजन्यस्य महीपाल शस्त्राजीवेन वा भृतिः ॥१६॥
विश्वास-प्रस्तुतिः
तदुत्पन्नैर्धनैः कुर्यात्समस्ताः क्षत्रियक्रियाः।
तस्याप्यापदि वैश्यस्य या वृत्तिः सा विधीयते ॥१७॥
मूलम्
तदुत्पन्नैर्धनैः कुर्यात्समस्ताः क्षत्रियक्रियाः।
तस्याप्यापदि वैश्यस्य या वृत्तिः सा विधीयते ॥१७॥
विश्वास-प्रस्तुतिः
वाणिज्यं वैश्यजातस्य पशूनां पालनं कृषिः।
दद्याद्यजेच्च विधिवत्तदुत्पन्नधनेन सः ॥१८॥
मूलम्
वाणिज्यं वैश्यजातस्य पशूनां पालनं कृषिः।
दद्याद्यजेच्च विधिवत्तदुत्पन्नधनेन सः ॥१८॥
विश्वास-प्रस्तुतिः
द्विजातिजनशुश्रूषां क्रयविक्रयजैर्धनैः।
शूद्रोयजेत्पाकयज्ञैर्दद्यादिष्टानि चार्थिनाम् ॥१९॥
मूलम्
द्विजातिजनशुश्रूषां क्रयविक्रयजैर्धनैः।
शूद्रोयजेत्पाकयज्ञैर्दद्यादिष्टानि चार्थिनाम् ॥१९॥
विश्वास-प्रस्तुतिः
तस्मै शुश्रूषवे देयं जीर्णवस्त्रमुपानहौ।
छत्त्रादिकं तथा कुर्यात्सम्यग्धर्मोपपादनम् ॥२०॥
मूलम्
तस्मै शुश्रूषवे देयं जीर्णवस्त्रमुपानहौ।
छत्त्रादिकं तथा कुर्यात्सम्यग्धर्मोपपादनम् ॥२०॥
विश्वास-प्रस्तुतिः
चतुर्णामपि वर्णानां धर्मस्ते कथितो मया।
शृणुष्व च महीपाल धर्ममाश्रमिणामतः ॥२१॥
मूलम्
चतुर्णामपि वर्णानां धर्मस्ते कथितो मया।
शृणुष्व च महीपाल धर्ममाश्रमिणामतः ॥२१॥
विश्वास-प्रस्तुतिः
कृतोपनयनः पूर्वं ब्रह्मचारी गुरोर्गृहे।
गुरुशुश्रूषणं कुर्याद्भैक्षान्नकृतभोजनः ॥२२॥
मूलम्
कृतोपनयनः पूर्वं ब्रह्मचारी गुरोर्गृहे।
गुरुशुश्रूषणं कुर्याद्भैक्षान्नकृतभोजनः ॥२२॥
विश्वास-प्रस्तुतिः
निवेद्य गुरवे भैक्षमत्तव्यं तदनुज्ञया।
गुरोर्भुक्तवतः पश्चान्नातिस्वादुमुदावता ॥२३॥
मूलम्
निवेद्य गुरवे भैक्षमत्तव्यं तदनुज्ञया।
गुरोर्भुक्तवतः पश्चान्नातिस्वादुमुदावता ॥२३॥
विश्वास-प्रस्तुतिः
वह्निशुश्रूषणं क्रुयाद्वेदाहरणमेव च।
गुरोरर्थे सदा तोयं समिदाहरणं तथा ॥२४॥
मूलम्
वह्निशुश्रूषणं क्रुयाद्वेदाहरणमेव च।
गुरोरर्थे सदा तोयं समिदाहरणं तथा ॥२४॥
विश्वास-प्रस्तुतिः
पुष्पादीनां च कुर्वीत सुप्ते तस्मिञ्शयीत च।
शयने च समुत्तिष्ठेत्तं व्रजन्तमनुव्रजेत् ॥२५॥
मूलम्
पुष्पादीनां च कुर्वीत सुप्ते तस्मिञ्शयीत च।
शयने च समुत्तिष्ठेत्तं व्रजन्तमनुव्रजेत् ॥२५॥
आहूतश्च पठेत्तेन तन्मना नान्यतोमुखः।
विश्वास-प्रस्तुतिः
व्रतानि चरता संयग्ग्राह्यो वेदो यतात्मना।
दण्डवत्प्लवनं स्नाने शस्तं नास्याङ्गशोधनम् ॥२६॥
मूलम्
व्रतानि चरता संयग्ग्राह्यो वेदो यतात्मना।
दण्डवत्प्लवनं स्नाने शस्तं नास्याङ्गशोधनम् ॥२६॥
विश्वास-प्रस्तुतिः
अधीत्य वेदान्वेदौ वा वेदं वापि यथाक्रमम्।
अविप्लुतब्रह्मचर्यो गृहस्थाश्रममावसेत् ॥२७॥
मूलम्
अधीत्य वेदान्वेदौ वा वेदं वापि यथाक्रमम्।
अविप्लुतब्रह्मचर्यो गृहस्थाश्रममावसेत् ॥२७॥
विश्वास-प्रस्तुतिः
यथेष्टां दक्षिणां दत्त्वा गुरवे कुरुनन्दन।
ततोऽनुज्ञां समासाद्य गृहस्थाश्रममावसेत् ॥२८॥
मूलम्
यथेष्टां दक्षिणां दत्त्वा गुरवे कुरुनन्दन।
ततोऽनुज्ञां समासाद्य गृहस्थाश्रममावसेत् ॥२८॥
तेनैवान्तं व्रजेत्प्राज्ञस्।
विश्वास-प्रस्तुतिः
तच्छुश्रूषणतत्परः वानप्रस्थाश्रमं तस्माच्।
चतुर्थं वापि संश्रयेत्यथाक्रमं वा कुर्वीत दारसङ्ग्रहम् ॥२९॥
मूलम्
तच्छुश्रूषणतत्परः वानप्रस्थाश्रमं तस्माच्।
चतुर्थं वापि संश्रयेत्यथाक्रमं वा कुर्वीत दारसङ्ग्रहम् ॥२९॥
विश्वास-प्रस्तुतिः
ततस्त्वरोगिकुलजां तुल्यां पत्नीं समुद्वहेत्।
गृहस्थाश्रमवृत्त्यर्थमव्यङ्गां विधिना नृप ॥३०॥
मूलम्
ततस्त्वरोगिकुलजां तुल्यां पत्नीं समुद्वहेत्।
गृहस्थाश्रमवृत्त्यर्थमव्यङ्गां विधिना नृप ॥३०॥
विश्वास-प्रस्तुतिः
आख्यातवर्णधर्मेण धनं लब्ध्वा महीपते।
कुर्वीत श्रद्धया युक्तो नित्यनैमित्तिकीः क्रियाः ॥३१॥
मूलम्
आख्यातवर्णधर्मेण धनं लब्ध्वा महीपते।
कुर्वीत श्रद्धया युक्तो नित्यनैमित्तिकीः क्रियाः ॥३१॥
विश्वास-प्रस्तुतिः
अभ्यागतातिथीन्बन्धून्भृत्यादीनातुरांस्तथा।
तोषयेच्छक्तितोऽन्नेन वयांस्यन्त्यपशूनपि ॥३२॥
मूलम्
अभ्यागतातिथीन्बन्धून्भृत्यादीनातुरांस्तथा।
तोषयेच्छक्तितोऽन्नेन वयांस्यन्त्यपशूनपि ॥३२॥
विश्वास-प्रस्तुतिः
ऋतावुपगमश्चैव गृहस्थस्यापि शब्दितः।
धर्मो धर्मभृतां श्रेष्ठ यज्ञोच्छिष्टं च भोजनम् ॥३३॥
मूलम्
ऋतावुपगमश्चैव गृहस्थस्यापि शब्दितः।
धर्मो धर्मभृतां श्रेष्ठ यज्ञोच्छिष्टं च भोजनम् ॥३३॥
विश्वास-प्रस्तुतिः
हव्येन प्रीणयेद्देवान्पितृन्कव्येन शक्तितः।
मनुष्यानन्नपानेन स्वाध्यायेन र्षितर्पणम् ॥३४॥
मूलम्
हव्येन प्रीणयेद्देवान्पितृन्कव्येन शक्तितः।
मनुष्यानन्नपानेन स्वाध्यायेन र्षितर्पणम् ॥३४॥
विश्वास-प्रस्तुतिः
कुर्याच्च प्रीणनं नित्यं भूतानां बलिकर्मणा।
प्रजापतिं सुतोत्पत्त्या हार्देन सकलं जनम् ॥३५॥
मूलम्
कुर्याच्च प्रीणनं नित्यं भूतानां बलिकर्मणा।
प्रजापतिं सुतोत्पत्त्या हार्देन सकलं जनम् ॥३५॥
विश्वास-प्रस्तुतिः
शुभेन कर्मणात्मानमुपदेशेन चात्मजान्।
अनुजीविजनं वृत्या गृहस्थस्तोषयेत्सदा ॥३६॥
मूलम्
शुभेन कर्मणात्मानमुपदेशेन चात्मजान्।
अनुजीविजनं वृत्या गृहस्थस्तोषयेत्सदा ॥३६॥
विश्वास-प्रस्तुतिः
तथैवापरमानेभ्यः प्रदेयं गृहमेधिना।
अन्नं भिक्षार्थिनो ये च परिव्राड्ब्रह्मचारिणः ॥३७॥
मूलम्
तथैवापरमानेभ्यः प्रदेयं गृहमेधिना।
अन्नं भिक्षार्थिनो ये च परिव्राड्ब्रह्मचारिणः ॥३७॥
विश्वास-प्रस्तुतिः
एवं गृहाश्रमे देवाः पितरो मुनयस्तथा।
सर्वकामान्प्रयच्छन्ति मनुष्याश्च सुपूजिताः ॥३८॥
मूलम्
एवं गृहाश्रमे देवाः पितरो मुनयस्तथा।
सर्वकामान्प्रयच्छन्ति मनुष्याश्च सुपूजिताः ॥३८॥
विश्वास-प्रस्तुतिः
गृहस्थस्तु यदा पश्येद्वलीपलितमात्मनः।
अपत्यस्य तथापत्यं तदारण्यं समाश्रयेत् ॥३९॥
मूलम्
गृहस्थस्तु यदा पश्येद्वलीपलितमात्मनः।
अपत्यस्य तथापत्यं तदारण्यं समाश्रयेत् ॥३९॥
विश्वास-प्रस्तुतिः
पितृदेवातिथीनां तु स्मृतं तत्रापि पूजनम्।
तथैवारण्यभोगश्च तपोभिश्चात्मकर्षणम् ॥४०॥
मूलम्
पितृदेवातिथीनां तु स्मृतं तत्रापि पूजनम्।
तथैवारण्यभोगश्च तपोभिश्चात्मकर्षणम् ॥४०॥
विश्वास-प्रस्तुतिः
ब्रह्मचर्यं महीशय्या होमस्त्रिषवणाप्लुतिः।
मौनादिकरणं शस्तं जटावल्कलधारणम् ॥४१॥
मूलम्
ब्रह्मचर्यं महीशय्या होमस्त्रिषवणाप्लुतिः।
मौनादिकरणं शस्तं जटावल्कलधारणम् ॥४१॥
विश्वास-प्रस्तुतिः
ग्रीष्मे पञ्चतपोभिश्च वर्षास्वभ्रावकाशिकैः।
जलशय्या च हेमन्ते भाव्यं वननिकेतनैः ॥४२॥
मूलम्
ग्रीष्मे पञ्चतपोभिश्च वर्षास्वभ्रावकाशिकैः।
जलशय्या च हेमन्ते भाव्यं वननिकेतनैः ॥४२॥
विश्वास-प्रस्तुतिः
इङ्गुदैरण्डतैलेन गात्राभ्यङ्गानि चेष्यते।
श्यामाकनीवारमयं फलमूलैश्च भोजनम् ॥४३॥
मूलम्
इङ्गुदैरण्डतैलेन गात्राभ्यङ्गानि चेष्यते।
श्यामाकनीवारमयं फलमूलैश्च भोजनम् ॥४३॥
विश्वास-प्रस्तुतिः
अप्रवेशस्तथा ग्रामे वानप्रस्थविधिः स्मृतः।
वानप्रस्थस्य ते प्रोक्तं धर्मलक्षणमादितः ॥४४॥
मूलम्
अप्रवेशस्तथा ग्रामे वानप्रस्थविधिः स्मृतः।
वानप्रस्थस्य ते प्रोक्तं धर्मलक्षणमादितः ॥४४॥
विश्वास-प्रस्तुतिः
आश्रमणं त्वपरं भिक्षोः शृणुष्व गदतो मम।
ग्रामैकरात्रिर्वसतिर्नगरे पञ्चरात्रिका ॥४५॥
मूलम्
आश्रमणं त्वपरं भिक्षोः शृणुष्व गदतो मम।
ग्रामैकरात्रिर्वसतिर्नगरे पञ्चरात्रिका ॥४५॥
विश्वास-प्रस्तुतिः
सर्वसङ्गपरित्यागः क्षान्तिरिन्द्रियसंयमः।
विकालभैक्षचरणमनारम्भस्तथा नृप ॥४६॥
मूलम्
सर्वसङ्गपरित्यागः क्षान्तिरिन्द्रियसंयमः।
विकालभैक्षचरणमनारम्भस्तथा नृप ॥४६॥
विश्वास-प्रस्तुतिः
आत्मज्ञानावबोधेच्छा ब्रह्मचर्यं समाधिना।
आत्मावलोकनं चैव भिक्षोः शस्तानि पार्थिव ॥४७॥
मूलम्
आत्मज्ञानावबोधेच्छा ब्रह्मचर्यं समाधिना।
आत्मावलोकनं चैव भिक्षोः शस्तानि पार्थिव ॥४७॥
विश्वास-प्रस्तुतिः
चतुर्थश्चैष कथितस्तव भिक्षोर्मयाश्रमः।
क्रमाद्विमुक्तिकामानां पुरुषाणामयं विधिः ॥४८॥
मूलम्
चतुर्थश्चैष कथितस्तव भिक्षोर्मयाश्रमः।
क्रमाद्विमुक्तिकामानां पुरुषाणामयं विधिः ॥४८॥
विश्वास-प्रस्तुतिः
एवं तु वर्णधर्मेण तथा चाश्रमकर्मना।
निजेन सम्पूज्य हरिं सिद्धिमाप्नोति मानवः ॥४९॥
मूलम्
एवं तु वर्णधर्मेण तथा चाश्रमकर्मना।
निजेन सम्पूज्य हरिं सिद्धिमाप्नोति मानवः ॥४९॥
विश्वास-प्रस्तुतिः
ब्रह्मचारी गृहस्थश्च भिक्षुर्वैखानसस्तथा।
कुर्वन्तो निजकर्माणि विष्णुमेव यजन्ति ते ॥५०॥
मूलम्
ब्रह्मचारी गृहस्थश्च भिक्षुर्वैखानसस्तथा।
कुर्वन्तो निजकर्माणि विष्णुमेव यजन्ति ते ॥५०॥
विश्वास-प्रस्तुतिः
यतो हि देवताः सर्वा ब्रह्माद्याः कुरुनन्दन।
अंशभूता जगद्धातुर्विष्णोरव्यक्तजन्मनः ॥५१॥
मूलम्
यतो हि देवताः सर्वा ब्रह्माद्याः कुरुनन्दन।
अंशभूता जगद्धातुर्विष्णोरव्यक्तजन्मनः ॥५१॥
विश्वास-प्रस्तुतिः
विश्वे देवा यतो विष्णुर्विष्णुः पितृगणो यतः।
देवा यज्ञभुजश्चेशो यतः पापहरो हरिः ॥५२॥
मूलम्
विश्वे देवा यतो विष्णुर्विष्णुः पितृगणो यतः।
देवा यज्ञभुजश्चेशो यतः पापहरो हरिः ॥५२॥
विश्वास-प्रस्तुतिः
विशे भूतानि भूतानि यतो विष्णुस्तथर्षयः।
ततः सर्वाश्रमाणां हि पूज्य एको जनार्दनः ॥५३॥
मूलम्
विशे भूतानि भूतानि यतो विष्णुस्तथर्षयः।
ततः सर्वाश्रमाणां हि पूज्य एको जनार्दनः ॥५३॥
विश्वास-प्रस्तुतिः
सर्वेश्वरं सर्वमयं समस्तसंसारहेतुक्षयकारणेशम्।
वरं वरेण्यं वरदं वरिष्ठं विष्णुं क्रियावान्यजते मनुष्यः ॥५४॥
मूलम्
सर्वेश्वरं सर्वमयं समस्तसंसारहेतुक्षयकारणेशम्।
वरं वरेण्यं वरदं वरिष्ठं विष्णुं क्रियावान्यजते मनुष्यः ॥५४॥
यस्योदरे जगदिदं परमाणुभूतं।
चन्द्रेन्द्ररुद्रमरुदश्विवसुप्रजेशैः।
विश्वास-प्रस्तुतिः
सर्वैः समेतममितात्मतनोस्तमेकम्।
अभ्यर्च्य विष्णुमभिवाञ्छितमस्त्यलभ्यम् ॥५५॥
मूलम्
सर्वैः समेतममितात्मतनोस्तमेकम्।
अभ्यर्च्य विष्णुमभिवाञ्छितमस्त्यलभ्यम् ॥५५॥
आराध्य यं भुवनभावनमच्युताख्यम्।
ऐश्वर्यमीप्सितमवाप पतिः सुराणाम्।
विश्वास-प्रस्तुतिः
त्रैलोक्यसारममरार्चितपादपद्मम्।
एकं तमेव हरिमर्चयतार्चनीयम् ॥५६॥
मूलम्
त्रैलोक्यसारममरार्चितपादपद्मम्।
एकं तमेव हरिमर्चयतार्चनीयम् ॥५६॥
यस्याङ्घ्रिपद्मगलिताम्भसि देव दैत्ययक्षादिभिः सकलपापमपोह्य सिद्धिः।
विश्वास-प्रस्तुतिः
सम्प्राप्यते मरणजन्मजरापहन्त्री।
विष्णोरजात्कथय कोऽभ्यधिकस्ततोऽस्ति ॥५७॥
मूलम्
सम्प्राप्यते मरणजन्मजरापहन्त्री।
विष्णोरजात्कथय कोऽभ्यधिकस्ततोऽस्ति ॥५७॥
विश्वास-प्रस्तुतिः
कमलजहरसूर्यचन्द्रशक्रैः सततमभिष्टुतमाद्यमीशितारम्।
सकलभुवनकार्यकारनेशं पुरुषतनुं प्रणतोऽस्मि वासुदेवम् ॥५८॥
मूलम्
कमलजहरसूर्यचन्द्रशक्रैः सततमभिष्टुतमाद्यमीशितारम्।
सकलभुवनकार्यकारनेशं पुरुषतनुं प्रणतोऽस्मि वासुदेवम् ॥५८॥
इति विष्णुधर्मेषु वर्णाश्रमधर्माः।