अथ शततमोऽध्यायः।
शतानीक उवाच।
विश्वास-प्रस्तुतिः
यमांश्च नियमांश्चैव श्रोतुमिच्छामि भार्गव।
यैर्धूतकल्मषो योगी मुक्तिभागुपजायते ॥१॥
मूलम्
यमांश्च नियमांश्चैव श्रोतुमिच्छामि भार्गव।
यैर्धूतकल्मषो योगी मुक्तिभागुपजायते ॥१॥
शौनक उवाच।
विश्वास-प्रस्तुतिः
अहिंसा सत्यमस्तेयं ब्रह्मचर्यापरिग्रहौ।
यमास्तवैते कथिता नियमानपि मे शृणु ॥२॥
मूलम्
अहिंसा सत्यमस्तेयं ब्रह्मचर्यापरिग्रहौ।
यमास्तवैते कथिता नियमानपि मे शृणु ॥२॥
विश्वास-प्रस्तुतिः
सन्तोषशौचस्वाध्यायास्तपश्चेश्वरभावना।
नियमाः कौरवश्रेष्ठ योगसंसिद्धिहेतवः ॥३॥
मूलम्
सन्तोषशौचस्वाध्यायास्तपश्चेश्वरभावना।
नियमाः कौरवश्रेष्ठ योगसंसिद्धिहेतवः ॥३॥
विश्वास-प्रस्तुतिः
एभिर्मूलगुणैः सद्भिर्विष्णोर्भक्तिमतस्तथा।
श्रद्दधानस्य चान्यानि योगाङ्गानि निबोध मे ॥४॥
मूलम्
एभिर्मूलगुणैः सद्भिर्विष्णोर्भक्तिमतस्तथा।
श्रद्दधानस्य चान्यानि योगाङ्गानि निबोध मे ॥४॥
विश्वास-प्रस्तुतिः
मध्यमप्राणमचलं सुखदायि शुभं शुचि।
योगसंसिद्धये भूप योगिनामासनं स्मृतम् ॥५॥
मूलम्
मध्यमप्राणमचलं सुखदायि शुभं शुचि।
योगसंसिद्धये भूप योगिनामासनं स्मृतम् ॥५॥
विश्वास-प्रस्तुतिः
प्राणायामस्त्रिधा वायोः प्राणस्य हृदि धारणम्।
कुम्भरेचकपूराख्यास्तस्य भेदास्त्रयो नृप ॥६॥
मूलम्
प्राणायामस्त्रिधा वायोः प्राणस्य हृदि धारणम्।
कुम्भरेचकपूराख्यास्तस्य भेदास्त्रयो नृप ॥६॥
विश्वास-प्रस्तुतिः
एते निबोध मात्रास्तु नालम्बनगुणान्विताः।
सालम्बनश्चतुर्थोऽन्यो बाह्यान्तर्विषयः स्मृतः ॥७॥
मूलम्
एते निबोध मात्रास्तु नालम्बनगुणान्विताः।
सालम्बनश्चतुर्थोऽन्यो बाह्यान्तर्विषयः स्मृतः ॥७॥
विश्वास-प्रस्तुतिः
इन्द्रियाणां स्वविषयाद्बुद्धिः प्रत्येकशस्तु यत्।
करोत्याहरणं ज्ञेयः प्रत्याहारः स पण्डितैः ॥८॥
मूलम्
इन्द्रियाणां स्वविषयाद्बुद्धिः प्रत्येकशस्तु यत्।
करोत्याहरणं ज्ञेयः प्रत्याहारः स पण्डितैः ॥८॥
विश्वास-प्रस्तुतिः
शुभे ह्येकत्र विषये चेतसो यच्च धारणम्।
निश्चलत्वात्तु सा सद्भिर्धारणेत्यभिधीयते ॥९॥
मूलम्
शुभे ह्येकत्र विषये चेतसो यच्च धारणम्।
निश्चलत्वात्तु सा सद्भिर्धारणेत्यभिधीयते ॥९॥
विश्वास-प्रस्तुतिः
पौनःपुन्येन तत्रैव विषये सैव धारणा।
ध्यानाख्या लभते राजन्समाधिमपि मे शृणु ॥१०॥
मूलम्
पौनःपुन्येन तत्रैव विषये सैव धारणा।
ध्यानाख्या लभते राजन्समाधिमपि मे शृणु ॥१०॥
विश्वास-प्रस्तुतिः
अर्थमात्रं च यद्ग्राह्ये चित्तमादाय पार्थिव।
अर्थस्वरूपवद्भाति समाधिः सोऽभिधीयते ॥११॥
मूलम्
अर्थमात्रं च यद्ग्राह्ये चित्तमादाय पार्थिव।
अर्थस्वरूपवद्भाति समाधिः सोऽभिधीयते ॥११॥
विश्वास-प्रस्तुतिः
कथितानि तवैतानि योगाङ्गानि कृतैस्तु यैः।
उत्कर्षो जायते व्यस्तैः समस्तैर्हेयसङ्क्षयः ॥१२॥
मूलम्
कथितानि तवैतानि योगाङ्गानि कृतैस्तु यैः।
उत्कर्षो जायते व्यस्तैः समस्तैर्हेयसङ्क्षयः ॥१२॥
विश्वास-प्रस्तुतिः
योगाङ्गान्यङ्गभूतानि ध्यानस्यैतान्यशेषतः।
ध्यानमप्यवनीपाल योगस्याङ्गत्वमर्छति ॥१३॥
मूलम्
योगाङ्गान्यङ्गभूतानि ध्यानस्यैतान्यशेषतः।
ध्यानमप्यवनीपाल योगस्याङ्गत्वमर्छति ॥१३॥
विश्वास-प्रस्तुतिः
ध्यानमेकव्रतानां तु कुशलाकुशलेषु तत्।
अर्थेष्वाशक्तिमभ्येति सर्वदैव नरेश्वर ॥१४॥
मूलम्
ध्यानमेकव्रतानां तु कुशलाकुशलेषु तत्।
अर्थेष्वाशक्तिमभ्येति सर्वदैव नरेश्वर ॥१४॥
विश्वास-प्रस्तुतिः
शुभाव्यावर्तितं ध्यानमविवेकस्य जायते।
संसारदुःखदं राजन्नशुभालम्बि तद्यतः ॥१५॥
मूलम्
शुभाव्यावर्तितं ध्यानमविवेकस्य जायते।
संसारदुःखदं राजन्नशुभालम्बि तद्यतः ॥१५॥
विश्वास-प्रस्तुतिः
तदेवाकृष्य दुष्टेभ्यो विषयेभ्यः शुभाशुभम्।
सर्वसंसारकान्तारपारमभ्येति मानवः ॥१६॥
मूलम्
तदेवाकृष्य दुष्टेभ्यो विषयेभ्यः शुभाशुभम्।
सर्वसंसारकान्तारपारमभ्येति मानवः ॥१६॥
विश्वास-प्रस्तुतिः
दुःखदाघप्रशमने या चिन्ताहर्निशं नृणाम्।
तद्ध्यानमविशुद्धार्थं सुखदानामपालने ॥१७॥
मूलम्
दुःखदाघप्रशमने या चिन्ताहर्निशं नृणाम्।
तद्ध्यानमविशुद्धार्थं सुखदानामपालने ॥१७॥
विश्वास-प्रस्तुतिः
कथं संसारबन्धोऽयमस्मान्मुक्तिः कथं त्विति।
मनोवृत्तिर्मनुष्याणां ध्यानमेतच्छुभं द्विधा ॥१८॥
मूलम्
कथं संसारबन्धोऽयमस्मान्मुक्तिः कथं त्विति।
मनोवृत्तिर्मनुष्याणां ध्यानमेतच्छुभं द्विधा ॥१८॥
विश्वास-प्रस्तुतिः
शुद्धमप्येतदखिलं लोभकार्यतयानया।
सुखाभिलाषो यन्मुक्तौ बन्धुदुःखादिपीडनात् ॥१९॥
मूलम्
शुद्धमप्येतदखिलं लोभकार्यतयानया।
सुखाभिलाषो यन्मुक्तौ बन्धुदुःखादिपीडनात् ॥१९॥
विश्वास-प्रस्तुतिः
अवाञ्छितफलं लोभमलोभांशविवर्जितम्।
शुभाशुभफलं ध्यानमरक्तं द्विष्टमिष्यते ॥२०॥
मूलम्
अवाञ्छितफलं लोभमलोभांशविवर्जितम्।
शुभाशुभफलं ध्यानमरक्तं द्विष्टमिष्यते ॥२०॥
विश्वास-प्रस्तुतिः
दृष्टानुमानागमिकं ध्यानस्यालम्बनं त्रिधा।
न हि निर्विषयं ध्यानं मूढवृत्तिरिवेष्यते ॥२१॥
मूलम्
दृष्टानुमानागमिकं ध्यानस्यालम्बनं त्रिधा।
न हि निर्विषयं ध्यानं मूढवृत्तिरिवेष्यते ॥२१॥
विश्वास-प्रस्तुतिः
प्राक् स्थूलेषु पदार्थेषु ततः सूक्ष्मेषु पण्डितः।
ध्यानं कुर्वीत तत्पश्चात्परमाणौ महीपते ॥२२॥
मूलम्
प्राक् स्थूलेषु पदार्थेषु ततः सूक्ष्मेषु पण्डितः।
ध्यानं कुर्वीत तत्पश्चात्परमाणौ महीपते ॥२२॥
विश्वास-प्रस्तुतिः
ध्यानाभ्यासपरस्यैवं हेयालम्बनबाधने।
तच्छान्तये तद्विपक्षभावनामेव भावयेत् ॥२३॥
मूलम्
ध्यानाभ्यासपरस्यैवं हेयालम्बनबाधने।
तच्छान्तये तद्विपक्षभावनामेव भावयेत् ॥२३॥
विश्वास-प्रस्तुतिः
तच्चित्तस्तन्मयो ज्ञानी भवत्यस्मान्न दोषवत्।
कुर्वीतालम्बनं काले कस्मिंश्चिदपि पार्थिव ॥२४॥
मूलम्
तच्चित्तस्तन्मयो ज्ञानी भवत्यस्मान्न दोषवत्।
कुर्वीतालम्बनं काले कस्मिंश्चिदपि पार्थिव ॥२४॥
विश्वास-प्रस्तुतिः
आब्रह्मस्तम्बपर्यन्तजगदन्तर्व्यवस्थिताः।
प्राणिनः कर्मजनितसंस्कारवशवर्तिनः ॥२५॥
मूलम्
आब्रह्मस्तम्बपर्यन्तजगदन्तर्व्यवस्थिताः।
प्राणिनः कर्मजनितसंस्कारवशवर्तिनः ॥२५॥
विश्वास-प्रस्तुतिः
यतस्ततो न ते ध्याने ध्यानिनामुपकारकाः।
अविद्यान्तर्गताः सर्वे ते हि संसारगोचराः ॥२६॥
मूलम्
यतस्ततो न ते ध्याने ध्यानिनामुपकारकाः।
अविद्यान्तर्गताः सर्वे ते हि संसारगोचराः ॥२६॥
विश्वास-प्रस्तुतिः
पश्चादुद्भूतबोधाश्च ध्याता नैवोपकारकाः।
नैसर्गिको न वै बोधस्तेषामप्यन्यतो यतः ॥२७॥
मूलम्
पश्चादुद्भूतबोधाश्च ध्याता नैवोपकारकाः।
नैसर्गिको न वै बोधस्तेषामप्यन्यतो यतः ॥२७॥
विश्वास-प्रस्तुतिः
तस्मात्तदमलं ब्रह्म निसर्गादेव बोधवत्।
ध्येयं ध्यानविदां सम्यग्यद्विष्णोः परमं पदम् ॥२८॥
मूलम्
तस्मात्तदमलं ब्रह्म निसर्गादेव बोधवत्।
ध्येयं ध्यानविदां सम्यग्यद्विष्णोः परमं पदम् ॥२८॥
विश्वास-प्रस्तुतिः
न तद्यज्ञैर्न दानेन न तपोभिर्न तद्व्रतैः।
पश्यन्त्येकाग्रमनसो ध्यानेनैव सनातनम् ॥२९॥
मूलम्
न तद्यज्ञैर्न दानेन न तपोभिर्न तद्व्रतैः।
पश्यन्त्येकाग्रमनसो ध्यानेनैव सनातनम् ॥२९॥
विश्वास-प्रस्तुतिः
तच्च विष्णोः परं रूपमनिर्देश्यमजं स्थिरम्।
यतः प्रवर्तते सर्वं लयमभ्येति यत्र च ॥३०॥
मूलम्
तच्च विष्णोः परं रूपमनिर्देश्यमजं स्थिरम्।
यतः प्रवर्तते सर्वं लयमभ्येति यत्र च ॥३०॥
विश्वास-प्रस्तुतिः
अनिद्रमजमस्वप्नमरूपानाम शाश्वतम्।
योगिनस्तं प्रपश्यन्ति ज्ञानदृश्यं सनातनम् ॥३१॥
मूलम्
अनिद्रमजमस्वप्नमरूपानाम शाश्वतम्।
योगिनस्तं प्रपश्यन्ति ज्ञानदृश्यं सनातनम् ॥३१॥
निर्धूतपुण्यपापा ये ते विशन्त्येवमीश्वरम्।
विश्वास-प्रस्तुतिः
तच्च सर्वगतं ब्रह्म विष्णुः सर्वेश्वरेश्वरः।
परमात्मा परः प्रोक्तः सर्वकारणकारणम् ॥३२॥
मूलम्
तच्च सर्वगतं ब्रह्म विष्णुः सर्वेश्वरेश्वरः।
परमात्मा परः प्रोक्तः सर्वकारणकारणम् ॥३२॥
विश्वास-प्रस्तुतिः
अनन्तशक्तिमीशेशं स्वप्रतिष्ठमनोपमम्।
योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम् ॥३३॥
मूलम्
अनन्तशक्तिमीशेशं स्वप्रतिष्ठमनोपमम्।
योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम् ॥३३॥
विश्वास-प्रस्तुतिः
यत्र सर्वं यतः सर्वं यः सर्वं सर्वतश्च यः।
योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम् ॥३४॥
मूलम्
यत्र सर्वं यतः सर्वं यः सर्वं सर्वतश्च यः।
योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम् ॥३४॥
विश्वास-प्रस्तुतिः
सर्गादिकारणं यस्य स्वभावादेव शक्तयः।
योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम् ॥३५॥
मूलम्
सर्गादिकारणं यस्य स्वभावादेव शक्तयः।
योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम् ॥३५॥
विश्वास-प्रस्तुतिः
निर्धूतपुण्यपापा यं विशन्त्यव्ययमीश्वरम्।
योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम् ॥३६॥
मूलम्
निर्धूतपुण्यपापा यं विशन्त्यव्ययमीश्वरम्।
योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम् ॥३६॥
विश्वास-प्रस्तुतिः
तत्र योगवतः सम्यक् पुरुषस्य नरेश्वर।
यदुक्तं लक्षणं तन्मे गदतः श्रोतुमर्हसि ॥३७॥
मूलम्
तत्र योगवतः सम्यक् पुरुषस्य नरेश्वर।
यदुक्तं लक्षणं तन्मे गदतः श्रोतुमर्हसि ॥३७॥
विश्वास-प्रस्तुतिः
ब्रह्मण्येव स्थितं चित्तं सर्वतः सन्निवर्तितम्।
नान्यालम्बनसापेक्षं योगिनः सिद्धिकारकम् ॥३८॥
मूलम्
ब्रह्मण्येव स्थितं चित्तं सर्वतः सन्निवर्तितम्।
नान्यालम्बनसापेक्षं योगिनः सिद्धिकारकम् ॥३८॥
विश्वास-प्रस्तुतिः
संस्थानमविकारेण चेतसो ब्रह्मसंस्थितौ।
निवात इव दीपस्य योगिनः सिद्धिलक्षणम् ॥३९॥
मूलम्
संस्थानमविकारेण चेतसो ब्रह्मसंस्थितौ।
निवात इव दीपस्य योगिनः सिद्धिलक्षणम् ॥३९॥
विश्वास-प्रस्तुतिः
एवमेकाग्रचित्तस्य पुण्यापुण्यमशेषतः।
प्रयाति सङ्क्षयमृते देहारम्भकरे नृप ॥४०॥
मूलम्
एवमेकाग्रचित्तस्य पुण्यापुण्यमशेषतः।
प्रयाति सङ्क्षयमृते देहारम्भकरे नृप ॥४०॥
विश्वास-प्रस्तुतिः
देहारम्भकरस्यापि कर्मणः सङ्क्षयावहः।
यो योगः पृथिवीपाल शृणु तस्यापि लक्षणम् ॥४१॥
मूलम्
देहारम्भकरस्यापि कर्मणः सङ्क्षयावहः।
यो योगः पृथिवीपाल शृणु तस्यापि लक्षणम् ॥४१॥
विश्वास-प्रस्तुतिः
यत्तद्ब्रह्म परं प्रोक्तं विष्ण्वाख्यमजमव्ययम्।
चेतसः प्रलयस्तत्र योग इत्यभिधीयते ॥४२॥
मूलम्
यत्तद्ब्रह्म परं प्रोक्तं विष्ण्वाख्यमजमव्ययम्।
चेतसः प्रलयस्तत्र योग इत्यभिधीयते ॥४२॥
विश्वास-प्रस्तुतिः
योगसेवानिरोधेन प्रलीने तत्र चेतसि।
पुरुषः कारनाभावाद्भेदं नैवानुपश्यति ॥४३॥
मूलम्
योगसेवानिरोधेन प्रलीने तत्र चेतसि।
पुरुषः कारनाभावाद्भेदं नैवानुपश्यति ॥४३॥
विश्वास-प्रस्तुतिः
परात्मनोर्मनुष्येन्द्रविभागो ज्ञानकल्पितः।
क्षये तस्यात्मपरयोर्विभागाभाग एव हि ॥४४॥
मूलम्
परात्मनोर्मनुष्येन्द्रविभागो ज्ञानकल्पितः।
क्षये तस्यात्मपरयोर्विभागाभाग एव हि ॥४४॥
विश्वास-प्रस्तुतिः
परमात्मात्मनोर्योऽयमविभागः परन्तप।
स एव परमो योगः समासात्कथितस्तव ॥४५॥
मूलम्
परमात्मात्मनोर्योऽयमविभागः परन्तप।
स एव परमो योगः समासात्कथितस्तव ॥४५॥
विश्वास-प्रस्तुतिः
यथा कमण्डलौ भिन्ने तत्तोयं सलिले गतम्।
व्रजत्यैक्यं तथैवैतदुभयं कारणक्षयात् ॥४६॥
मूलम्
यथा कमण्डलौ भिन्ने तत्तोयं सलिले गतम्।
व्रजत्यैक्यं तथैवैतदुभयं कारणक्षयात् ॥४६॥
विश्वास-प्रस्तुतिः
यथाग्निरग्नौ सङ्क्षिप्तः समानत्वमनुव्रजेत्।
तदाख्यस्तन्मयो भूत्वा गृह्यते न विशेषतः ॥४७॥
मूलम्
यथाग्निरग्नौ सङ्क्षिप्तः समानत्वमनुव्रजेत्।
तदाख्यस्तन्मयो भूत्वा गृह्यते न विशेषतः ॥४७॥
विश्वास-प्रस्तुतिः
एवं ब्रह्मात्मनोर्योगादकत्वमुपपन्नयोः।
न भेदः कलशाकाशनभसोरिव जायते ॥४८॥
मूलम्
एवं ब्रह्मात्मनोर्योगादकत्वमुपपन्नयोः।
न भेदः कलशाकाशनभसोरिव जायते ॥४८॥
विश्वास-प्रस्तुतिः
प्रक्षीणाशेषकर्मा तु यदा ब्रह्ममयः पुमान्।
तदा स्वरूपमस्योक्तेर्गोचरे नोपपद्यते ॥४९॥
मूलम्
प्रक्षीणाशेषकर्मा तु यदा ब्रह्ममयः पुमान्।
तदा स्वरूपमस्योक्तेर्गोचरे नोपपद्यते ॥४९॥
विश्वास-प्रस्तुतिः
घटध्वंसे घटाकाशं न भिन्नं नभसो यथा।
ब्रह्मणा हेयविध्वंसे विष्ण्वाख्येन पुमांस्तथा ॥५०॥
मूलम्
घटध्वंसे घटाकाशं न भिन्नं नभसो यथा।
ब्रह्मणा हेयविध्वंसे विष्ण्वाख्येन पुमांस्तथा ॥५०॥
विश्वास-प्रस्तुतिः
भिन्ने दृतौ यथा वायुर्नैवान्यः सह वायुना।
क्षीणपुण्याघबन्धस्तु तथात्मा ब्रह्मणा सह ॥५१॥
मूलम्
भिन्ने दृतौ यथा वायुर्नैवान्यः सह वायुना।
क्षीणपुण्याघबन्धस्तु तथात्मा ब्रह्मणा सह ॥५१॥
विश्वास-प्रस्तुतिः
ततः समस्तकल्याणसमस्तसुखसम्पदाम्।
आह्लादमन्यमतुलं कमप्याप्नोति शाश्वतम् ॥५२॥
मूलम्
ततः समस्तकल्याणसमस्तसुखसम्पदाम्।
आह्लादमन्यमतुलं कमप्याप्नोति शाश्वतम् ॥५२॥
विश्वास-प्रस्तुतिः
ब्रह्मस्वरूपस्य तदा ह्यात्मनो नित्यदैव सः।
व्युत्तानकाले राजेन्द्रआस्ते हेयतिरोहितः ॥५३॥
मूलम्
ब्रह्मस्वरूपस्य तदा ह्यात्मनो नित्यदैव सः।
व्युत्तानकाले राजेन्द्रआस्ते हेयतिरोहितः ॥५३॥
विश्वास-प्रस्तुतिः
आदर्शस्य मलाभावाद्वैमल्यं काशते यथा।
ज्ञानाग्निदग्धहेयस्य सोऽह्लादो ह्यात्मनस्तथा ॥५४॥
मूलम्
आदर्शस्य मलाभावाद्वैमल्यं काशते यथा।
ज्ञानाग्निदग्धहेयस्य सोऽह्लादो ह्यात्मनस्तथा ॥५४॥
विश्वास-प्रस्तुतिः
यथा न क्रियते ज्योत्स्ना मलप्रक्षालनादिना।
दोषप्रहाणं न ज्ञानमात्मनः क्रियते तथा ॥५५॥
मूलम्
यथा न क्रियते ज्योत्स्ना मलप्रक्षालनादिना।
दोषप्रहाणं न ज्ञानमात्मनः क्रियते तथा ॥५५॥
विश्वास-प्रस्तुतिः
यथोदुपानकरणात्क्रियते न जलाम्बरम्।
सदैव नीयते व्यक्तिमसतः सम्भवः कुतः ॥५६॥
मूलम्
यथोदुपानकरणात्क्रियते न जलाम्बरम्।
सदैव नीयते व्यक्तिमसतः सम्भवः कुतः ॥५६॥
विश्वास-प्रस्तुतिः
यथा हेयगणध्वंसादवबोधादयो गुणाः।
प्रकाश्यन्ते न जन्यन्ते नित्या एवात्मनो हिते ॥५७॥
मूलम्
यथा हेयगणध्वंसादवबोधादयो गुणाः।
प्रकाश्यन्ते न जन्यन्ते नित्या एवात्मनो हिते ॥५७॥
विश्वास-प्रस्तुतिः
ज्ञानवैराग्यमैश्वर्यं धर्मश्च मनुजेश्वर।
आत्मनो ब्रह्मभूतस्य नित्यमेव चतुष्टयम् ॥५८॥
मूलम्
ज्ञानवैराग्यमैश्वर्यं धर्मश्च मनुजेश्वर।
आत्मनो ब्रह्मभूतस्य नित्यमेव चतुष्टयम् ॥५८॥
विश्वास-प्रस्तुतिः
एतदद्वैतमाख्यातमेष योगस्तवोदितः।
अयं विष्णुरिदं ब्रह्म तथैतत्सत्यमुत्तमम् ॥५९॥
मूलम्
एतदद्वैतमाख्यातमेष योगस्तवोदितः।
अयं विष्णुरिदं ब्रह्म तथैतत्सत्यमुत्तमम् ॥५९॥
विश्वास-प्रस्तुतिः
पुनश्च श्रूयतामेष सङ्क्षेपाद्गदतो मम।
नानाद्वैकत्वविज्ञानस्वरूपमवनीपते ॥६०॥
मूलम्
पुनश्च श्रूयतामेष सङ्क्षेपाद्गदतो मम।
नानाद्वैकत्वविज्ञानस्वरूपमवनीपते ॥६०॥
विश्वास-प्रस्तुतिः
आत्मा क्षेत्रज्ञसञ्ज्ञोऽयं संयुक्तः प्राकृतैर्गुणैः।
तैरेव विगतैः शुद्धः परमात्मा निगद्यते ॥६१॥
मूलम्
आत्मा क्षेत्रज्ञसञ्ज्ञोऽयं संयुक्तः प्राकृतैर्गुणैः।
तैरेव विगतैः शुद्धः परमात्मा निगद्यते ॥६१॥
विश्वास-प्रस्तुतिः
ध्येयं ब्रह्म पुमान्ध्याता उपायो ध्यानसञ्ज्ञितः।
यस्त्वेतत्करणेष्वास्ते तद्वर्गे का विभागता ॥६२॥
मूलम्
ध्येयं ब्रह्म पुमान्ध्याता उपायो ध्यानसञ्ज्ञितः।
यस्त्वेतत्करणेष्वास्ते तद्वर्गे का विभागता ॥६२॥
विश्वास-प्रस्तुतिः
सङ्क्षेपादपि भूपाल सङ्क्षेपनपरं शृणु।
पुत्राय यत्पिता ब्रूयात्स्वशिष्यायाथवा गुरुः ॥६३॥
मूलम्
सङ्क्षेपादपि भूपाल सङ्क्षेपनपरं शृणु।
पुत्राय यत्पिता ब्रूयात्स्वशिष्यायाथवा गुरुः ॥६३॥
विश्वास-प्रस्तुतिः
न वासुदेवात्परमस्ति किञ्चिन्न वासुदेवाद्गदितं परं च।
सत्यं परं वासुदेवोऽमितात्मा नमो नमो वासुदेवाय नित्यम् ॥६४॥
मूलम्
न वासुदेवात्परमस्ति किञ्चिन्न वासुदेवाद्गदितं परं च।
सत्यं परं वासुदेवोऽमितात्मा नमो नमो वासुदेवाय नित्यम् ॥६४॥
विश्वास-प्रस्तुतिः
तस्मात्तमाराधय चिन्तयेशमभ्यर्चयानन्तमतन्द्रितात्मा।
संसारपारं परमीप्समानैराराधनीयो हरिरेक एव ॥६५॥
मूलम्
तस्मात्तमाराधय चिन्तयेशमभ्यर्चयानन्तमतन्द्रितात्मा।
संसारपारं परमीप्समानैराराधनीयो हरिरेक एव ॥६५॥
विश्वास-प्रस्तुतिः
आराधितोऽर्थान्धनकाङ्क्षकानां धर्मार्थिनां धर्ममशेषधर्मी।
ददाति कामांश्च मनोनिविष्टान्मोक्षार्थिनां मुक्तिद एव विष्णुः ॥६६॥
मूलम्
आराधितोऽर्थान्धनकाङ्क्षकानां धर्मार्थिनां धर्ममशेषधर्मी।
ददाति कामांश्च मनोनिविष्टान्मोक्षार्थिनां मुक्तिद एव विष्णुः ॥६६॥
इति विष्णुधर्मेषु योगाध्यायः।