०९९

अथैकोनशततमोऽध्यायः।
शतानीक उवाच।

विश्वास-प्रस्तुतिः

कथितं योगमाहात्म्यं भवता मुनिसत्तम।
स्वरूपं तु न मे प्रोक्तं श्रोतुमिच्छामि तद्ध्यहम् ॥१॥

मूलम्

कथितं योगमाहात्म्यं भवता मुनिसत्तम।
स्वरूपं तु न मे प्रोक्तं श्रोतुमिच्छामि तद्ध्यहम् ॥१॥

शौनक उवाच।

विश्वास-प्रस्तुतिः

द्वैविध्यं नृप योगस्य परं चापरमेव च।
तच्छृणुष्व वदाम्येष वाच्यं शुश्रूषतां सताम् ॥२॥

मूलम्

द्वैविध्यं नृप योगस्य परं चापरमेव च।
तच्छृणुष्व वदाम्येष वाच्यं शुश्रूषतां सताम् ॥२॥

विश्वास-प्रस्तुतिः

यो दद्याद्भगवज्ज्ञानं कुर्याद्वा धर्मदेशनाम्।
कृत्स्नां वा पृथिवीं दद्यान्न तत्तुल्यं कथञ्चन ॥३॥

मूलम्

यो दद्याद्भगवज्ज्ञानं कुर्याद्वा धर्मदेशनाम्।
कृत्स्नां वा पृथिवीं दद्यान्न तत्तुल्यं कथञ्चन ॥३॥

विश्वास-प्रस्तुतिः

क्षयिष्णून्यपराणीह दानानि मनुजाधिप।
एकमेवाक्षयं शस्तं ज्ञानदानमनुत्तमम् ॥४॥

मूलम्

क्षयिष्णून्यपराणीह दानानि मनुजाधिप।
एकमेवाक्षयं शस्तं ज्ञानदानमनुत्तमम् ॥४॥

विश्वास-प्रस्तुतिः

दानान्येकफलानीह त्रैलोक्ये ददता सताम्।
ज्ञानं प्रयच्छता सम्यक् किं न दत्तं भवेन्नृप ॥५॥

मूलम्

दानान्येकफलानीह त्रैलोक्ये ददता सताम्।
ज्ञानं प्रयच्छता सम्यक् किं न दत्तं भवेन्नृप ॥५॥

विश्वास-प्रस्तुतिः

ज्ञानान्यन्यान्यसाराणि शिल्पिनीव नरेश्वर।
एकमेव परं ज्ञानं यद्योगप्राप्तिकारकम् ॥६॥

मूलम्

ज्ञानान्यन्यान्यसाराणि शिल्पिनीव नरेश्वर।
एकमेव परं ज्ञानं यद्योगप्राप्तिकारकम् ॥६॥

विश्वास-प्रस्तुतिः

अहं वक्ता भवाञ्श्रोता वाच्यो योगो विमुक्तिदः।
प्राणिनामुपकाराय सम्पदेषा गुणाधिका ॥७॥

मूलम्

अहं वक्ता भवाञ्श्रोता वाच्यो योगो विमुक्तिदः।
प्राणिनामुपकाराय सम्पदेषा गुणाधिका ॥७॥

विश्वास-प्रस्तुतिः

परेण ब्रह्मणा सार्धमेकत्वं यन्नृपात्मनः।
स एव योगो विख्यातः किमन्यद्योगलक्षणम् ॥८॥

मूलम्

परेण ब्रह्मणा सार्धमेकत्वं यन्नृपात्मनः।
स एव योगो विख्यातः किमन्यद्योगलक्षणम् ॥८॥

विश्वास-प्रस्तुतिः

अपरं च परं चैव द्वौ योगौ पृथिवीपते।
तयोः स्वरूपं वक्ष्यामि तदिहैकमनाः शृणु ॥९॥

मूलम्

अपरं च परं चैव द्वौ योगौ पृथिवीपते।
तयोः स्वरूपं वक्ष्यामि तदिहैकमनाः शृणु ॥९॥

विश्वास-प्रस्तुतिः

सत्तामात्रं परं ब्रह्म विष्ण्वाख्यमविशेषणम्।
दुर्विचिन्त्यं यतः पूर्वं तत्प्राप्त्यर्थमथोच्यते ॥१०॥

मूलम्

सत्तामात्रं परं ब्रह्म विष्ण्वाख्यमविशेषणम्।
दुर्विचिन्त्यं यतः पूर्वं तत्प्राप्त्यर्थमथोच्यते ॥१०॥

विश्वास-प्रस्तुतिः

वातालीचञ्चलं चित्तमनालम्बनमस्थिति।
सूक्ष्मत्वाद्ब्रह्मणो राजन्नग्राह्यग्राह्यधर्मिणः ॥११॥

मूलम्

वातालीचञ्चलं चित्तमनालम्बनमस्थिति।
सूक्ष्मत्वाद्ब्रह्मणो राजन्नग्राह्यग्राह्यधर्मिणः ॥११॥

विश्वास-प्रस्तुतिः

सम्यगभ्यस्यतोऽजस्रमुपवृंहितशक्तिमत्।
जन्मान्तरशतैर्वापि ब्रह्मग्राह्यभिजायते ॥१२॥

मूलम्

सम्यगभ्यस्यतोऽजस्रमुपवृंहितशक्तिमत्।
जन्मान्तरशतैर्वापि ब्रह्मग्राह्यभिजायते ॥१२॥

विश्वास-प्रस्तुतिः

यद्यन्तराय दोषेण नापकर्षो नराधिप।
योगिनो योगरूढस्य तालाग्रात्पतनं यथा ॥१३॥

मूलम्

यद्यन्तराय दोषेण नापकर्षो नराधिप।
योगिनो योगरूढस्य तालाग्रात्पतनं यथा ॥१३॥

ज्ञानं प्रयच्छतां सम्यक् किं वदतु भवेन्नृप।

विश्वास-प्रस्तुतिः

तदाप्नोति परं ब्रह्म क्लेशेन महता नृप।
जन्माभ्यासान्तरोत्थेन विज्ञानेन समेधितः ॥१४॥

मूलम्

तदाप्नोति परं ब्रह्म क्लेशेन महता नृप।
जन्माभ्यासान्तरोत्थेन विज्ञानेन समेधितः ॥१४॥

विश्वास-प्रस्तुतिः

विष्ण्वाख्यं ब्रह्म दुष्प्रापं विषयाकृष्टचेतसा।
मनुष्येणेति तत्प्राप्तावुपायमपरं शृणु ॥१५॥

मूलम्

विष्ण्वाख्यं ब्रह्म दुष्प्रापं विषयाकृष्टचेतसा।
मनुष्येणेति तत्प्राप्तावुपायमपरं शृणु ॥१५॥

विश्वास-प्रस्तुतिः

सुरूपां प्रतिमां विष्णोः
प्रसन्न-वदनेक्षणाम् ।
कृत्वा ऽऽत्मनः प्रीतिकरीं
सुवर्ण-रजतादिभिः ॥१६॥

मूलम्

सुरूपां प्रतिमां विष्णोः प्रसन्नवदनेक्षणाम्।
कृत्वात्मनः प्रीतिकरीं सुवर्णरजतादिभिः ॥१६॥

विश्वास-प्रस्तुतिः

तस्याश्च लक्षणं भूप शृणुष्व गदतो मम।
यद्द्रव्या यत्स्वरूपा च कर्तव्या ध्यानकर्मणि ॥१७॥

मूलम्

तस्याश्च लक्षणं भूप शृणुष्व गदतो मम।
यद्द्रव्या यत्स्वरूपा च कर्तव्या ध्यानकर्मणि ॥१७॥

विश्वास-प्रस्तुतिः

सुवर्णरूप्यताम्रैस्तु आरकूटमयीं तथा।
शैलदारुमृदा वापि लेख्यजां वापि कारयेत् ॥१८॥

मूलम्

सुवर्णरूप्यताम्रैस्तु आरकूटमयीं तथा।
शैलदारुमृदा वापि लेख्यजां वापि कारयेत् ॥१८॥

विश्वास-प्रस्तुतिः

कार्यस्तु विष्णुर्भगवान्सौम्यरूपश्चतुर्भुजः।
सलिलाध्मातमेघाभः श्रीमाञ्श्रीवत्सभूषितः ॥१९॥

मूलम्

कार्यस्तु विष्णुर्भगवान्सौम्यरूपश्चतुर्भुजः।
सलिलाध्मातमेघाभः श्रीमाञ्श्रीवत्सभूषितः ॥१९॥

विश्वास-प्रस्तुतिः

आबद्धमकुटः स्रग्वी हारभारार्पितोदरः।
स्वक्षेण चारुचिपुकः सुललाटेन सुभ्रुणा ॥२०॥

मूलम्

आबद्धमकुटः स्रग्वी हारभारार्पितोदरः।
स्वक्षेण चारुचिपुकः सुललाटेन सुभ्रुणा ॥२०॥

विश्वास-प्रस्तुतिः

स्वोष्ठेन सुकपोलेन वदनेन विराजता।
कण्ठेन शुभलेखेन वराभरणधारिणा ॥२१॥

मूलम्

स्वोष्ठेन सुकपोलेन वदनेन विराजता।
कण्ठेन शुभलेखेन वराभरणधारिणा ॥२१॥

विश्वास-प्रस्तुतिः

नानारत्नानतार्ताभ्यां श्रवणाभ्यामलङ्कृतः।
पुष्टश्लिष्टायतभुजस्तनुताम्रनखाङ्गुलिः ॥२२॥

मूलम्

नानारत्नानतार्ताभ्यां श्रवणाभ्यामलङ्कृतः।
पुष्टश्लिष्टायतभुजस्तनुताम्रनखाङ्गुलिः ॥२२॥

विश्वास-प्रस्तुतिः

मध्येन त्रिवलीभङ्गभूषितेन च चारुणा।
सुपादः सूरुयुगलः सुकटीगुल्फजानुकः ॥२३॥

मूलम्

मध्येन त्रिवलीभङ्गभूषितेन च चारुणा।
सुपादः सूरुयुगलः सुकटीगुल्फजानुकः ॥२३॥

विश्वास-प्रस्तुतिः

वामपार्श्वे गदादेवी चक्रं देवस्य दक्षिणे।
शङ्खो वामकरे देयो दक्षिणे पद्म सुप्रभम् ॥२४॥

मूलम्

वामपार्श्वे गदादेवी चक्रं देवस्य दक्षिणे।
शङ्खो वामकरे देयो दक्षिणे पद्म सुप्रभम् ॥२४॥

ऊर्ध्वदृष्टिमधोदृष्टिं तिर्यग्दृष्टिं न कारयेत्।

विश्वास-प्रस्तुतिः

निमीलिताक्षो भगवान्न प्रशस्तो जनार्दनः।
सौम्या तु दृष्टिः कर्तव्या किञ्चित्प्रहसितेव च ॥२५॥

मूलम्

निमीलिताक्षो भगवान्न प्रशस्तो जनार्दनः।
सौम्या तु दृष्टिः कर्तव्या किञ्चित्प्रहसितेव च ॥२५॥

कार्यश्चरणविन्यासः सर्वतः सुप्रतिष्ठितः।

विश्वास-प्रस्तुतिः

चरणान्तरसंस्था च बिभ्रती रूपमुत्तमम्।
कार्या वसुन्धरा देवी तत्पादतलधारिणी ॥२६॥

मूलम्

चरणान्तरसंस्था च बिभ्रती रूपमुत्तमम्।
कार्या वसुन्धरा देवी तत्पादतलधारिणी ॥२६॥

विश्वास-प्रस्तुतिः

यादृग्विधा वा मनसः स्थैर्यलम्भोपपादिका।
नृसिंहवामनादीनां तादृशीं कारयेद्बुधः ॥२७॥

मूलम्

यादृग्विधा वा मनसः स्थैर्यलम्भोपपादिका।
नृसिंहवामनादीनां तादृशीं कारयेद्बुधः ॥२७॥

विश्वास-प्रस्तुतिः

ब्रह्म तस्यां समारोप्य मनसा तन्मयो भवेत्।
तामार्चयेत्तां प्रणमेत्तां स्मरेत्तां विचिन्तयेत् ॥२८॥

मूलम्

ब्रह्म तस्यां समारोप्य मनसा तन्मयो भवेत्।
तामार्चयेत्तां प्रणमेत्तां स्मरेत्तां विचिन्तयेत् ॥२८॥

विश्वास-प्रस्तुतिः

तामर्चयंस्तां प्रणमंस्तां स्मरंस्तां च चिन्तयन्।
विशत्यपास्तदोषस्तु तामेव ब्रह्मरूपिणीम् ॥२९॥

मूलम्

तामर्चयंस्तां प्रणमंस्तां स्मरंस्तां च चिन्तयन्।
विशत्यपास्तदोषस्तु तामेव ब्रह्मरूपिणीम् ॥२९॥

विश्वास-प्रस्तुतिः

सङ्कल्पनक्रियारूढः स्वरूपेण नृपात्मनः।
कुर्वीत भावनां तत्र तद्भावोत्पत्तिकारणात्।
नान्यत्र मनसानेया बुद्धिरीषदपि क्वचित् ॥३०॥

मूलम्

सङ्कल्पनक्रियारूढः स्वरूपेण नृपात्मनः।
कुर्वीत भावनां तत्र तद्भावोत्पत्तिकारणात्।
नान्यत्र मनसानेया बुद्धिरीषदपि क्वचित् ॥३०॥

विश्वास-प्रस्तुतिः

यमैश्च नियमैश्चैव पूतात्मा पृथिवीश्वर।
मूर्तिं भगवतः संयक् पूजयेत्तन्मयः सदा ॥३१॥

मूलम्

यमैश्च नियमैश्चैव पूतात्मा पृथिवीश्वर।
मूर्तिं भगवतः संयक् पूजयेत्तन्मयः सदा ॥३१॥

इति विष्णुधर्मेषु मूर्तिलक्षणम्।