०९८

अथाष्टनवतितमोऽध्यायः।
शतानीक उवाच।

विश्वास-प्रस्तुतिः

आख्यातमेतदखिलं यत्पृष्टोऽसि मया द्विज।
जायते शमकामानां प्रशमः कर्मणां यथा ॥१॥

मूलम्

आख्यातमेतदखिलं यत्पृष्टोऽसि मया द्विज।
जायते शमकामानां प्रशमः कर्मणां यथा ॥१॥

किन्त्वत्र भवता प्रोक्ता प्रशान्तिः सर्वकर्मणाम्।

विश्वास-प्रस्तुतिः

नात्यन्तनाशः शान्तानामुद्भवो भविता पुनः।
निजकारणमासाद्य स्तोकस्याग्नेर्यथा तृणम् ॥२॥

मूलम्

नात्यन्तनाशः शान्तानामुद्भवो भविता पुनः।
निजकारणमासाद्य स्तोकस्याग्नेर्यथा तृणम् ॥२॥

विश्वास-प्रस्तुतिः

तदाचक्ष्व महाभाग प्रसादसुमुखो मम।
सङ्क्षयो येन भवति मूलोद्वर्तेन कर्मणाम् ॥३॥

मूलम्

तदाचक्ष्व महाभाग प्रसादसुमुखो मम।
सङ्क्षयो येन भवति मूलोद्वर्तेन कर्मणाम् ॥३॥

शौनक उवाच।

विश्वास-प्रस्तुतिः

न कर्मणां क्षयो भूप जन्मनामयुतैरपि।
कर्मक्षयमृते योगाद्योगाग्निः क्षपयेत्परम् ॥४॥

मूलम्

न कर्मणां क्षयो भूप जन्मनामयुतैरपि।
कर्मक्षयमृते योगाद्योगाग्निः क्षपयेत्परम् ॥४॥

शतानीक उवाच।

विश्वास-प्रस्तुतिः

तं योगं मम विप्रर्षे प्रणतस्याभियाचतः।
त्वमाचक्ष्व क्षयो येन जायतेऽखिलकर्मणाम् ॥५॥

मूलम्

तं योगं मम विप्रर्षे प्रणतस्याभियाचतः।
त्वमाचक्ष्व क्षयो येन जायतेऽखिलकर्मणाम् ॥५॥

शौनक उवाच।

विश्वास-प्रस्तुतिः

हिरण्यगर्भो भगवाननादिर्मुनिभिः पुरा।
पृष्टः प्रोवाच यं योगं तं समासेन मे शृणु ॥६॥

मूलम्

हिरण्यगर्भो भगवाननादिर्मुनिभिः पुरा।
पृष्टः प्रोवाच यं योगं तं समासेन मे शृणु ॥६॥

विश्वास-प्रस्तुतिः

अनादिकालप्रसृता यथा विद्या महीपते।
तथा तत्क्षयहेतुत्वाद्योगो विद्यामयोऽव्ययः ॥७॥

मूलम्

अनादिकालप्रसृता यथा विद्या महीपते।
तथा तत्क्षयहेतुत्वाद्योगो विद्यामयोऽव्ययः ॥७॥

विश्वास-प्रस्तुतिः

तं परम्परया श्रुत्वा मुनयोऽत्र दयालवः।
प्रकाशयन्ति भूतानामुपकारचिकीर्षवः ॥८॥

मूलम्

तं परम्परया श्रुत्वा मुनयोऽत्र दयालवः।
प्रकाशयन्ति भूतानामुपकारचिकीर्षवः ॥८॥

विश्वास-प्रस्तुतिः

देवा महर्षयो राजंस्तथा राजर्षयोऽखिलाः।
श्रेयोऽर्थिनः पुरा जग्मुः शरणं कपिलं किल ॥९॥

मूलम्

देवा महर्षयो राजंस्तथा राजर्षयोऽखिलाः।
श्रेयोऽर्थिनः पुरा जग्मुः शरणं कपिलं किल ॥९॥

विश्वास-प्रस्तुतिः

ते तमूचुर्भवान्नित्यं दयालुः सर्वजन्तुषु।
सोऽस्मानुद्धर सम्मग्नानितः संसारकर्दमात् ॥१०॥

मूलम्

ते तमूचुर्भवान्नित्यं दयालुः सर्वजन्तुषु।
सोऽस्मानुद्धर सम्मग्नानितः संसारकर्दमात् ॥१०॥

विश्वास-प्रस्तुतिः

यच्छ्रेयः सर्ववर्णानां स्त्रीणामप्युपकारकम्।
यस्मात्परतरं नान्यच्छ्रेयस्तद्ब्रूहि नः प्रभो ॥११॥

मूलम्

यच्छ्रेयः सर्ववर्णानां स्त्रीणामप्युपकारकम्।
यस्मात्परतरं नान्यच्छ्रेयस्तद्ब्रूहि नः प्रभो ॥११॥

विश्वास-प्रस्तुतिः

आदावन्ते च मध्ये च नॄणां यदुपकारकम्।
अपि कीटपतङ्गानां तन्नः श्रेयः परं वद ॥१२॥

मूलम्

आदावन्ते च मध्ये च नॄणां यदुपकारकम्।
अपि कीटपतङ्गानां तन्नः श्रेयः परं वद ॥१२॥

विश्वास-प्रस्तुतिः

इत्युक्तः कपिलः सर्वैर्देवैर्देवर्षिभिस्तथा।
नास्ति योगात्परं श्रेयः किञ्चिदित्युक्तवान्पुरा ॥१३॥

मूलम्

इत्युक्तः कपिलः सर्वैर्देवैर्देवर्षिभिस्तथा।
नास्ति योगात्परं श्रेयः किञ्चिदित्युक्तवान्पुरा ॥१३॥

विश्वास-प्रस्तुतिः

यथा जन्मायुतैः क्लेशाः स्थैर्यं चेतस्युपागताः।
तच्छान्तये तथा योगो बहुजन्मार्जितो भवेत् ॥१४॥

मूलम्

यथा जन्मायुतैः क्लेशाः स्थैर्यं चेतस्युपागताः।
तच्छान्तये तथा योगो बहुजन्मार्जितो भवेत् ॥१४॥

विश्वास-प्रस्तुतिः

स एवाभ्यसतां नॄणां तीव्रसंवेगिचेतसाम्।
आसन्नतां प्रयात्याशु विष्णुः सन्न्यस्तकर्मणाम् ॥१५॥

मूलम्

स एवाभ्यसतां नॄणां तीव्रसंवेगिचेतसाम्।
आसन्नतां प्रयात्याशु विष्णुः सन्न्यस्तकर्मणाम् ॥१५॥

विश्वास-प्रस्तुतिः

ब्राह्मणक्षत्रियविशां स्त्रीशूद्रस्य च पावनम्।
शान्तये कर्मणां नान्यद्योगादस्ति हि मुक्तये ॥१६॥

मूलम्

ब्राह्मणक्षत्रियविशां स्त्रीशूद्रस्य च पावनम्।
शान्तये कर्मणां नान्यद्योगादस्ति हि मुक्तये ॥१६॥

विश्वास-प्रस्तुतिः

अभ्यस्तं जन्मभिर्नैकैः शुभजातिभवेषु यत्।
योगस्वरूपं तत्तेषां स्त्रीशूद्रत्वे व्यवस्थितम् ॥१७॥

मूलम्

अभ्यस्तं जन्मभिर्नैकैः शुभजातिभवेषु यत्।
योगस्वरूपं तत्तेषां स्त्रीशूद्रत्वे व्यवस्थितम् ॥१७॥

विश्वास-प्रस्तुतिः

योगाभ्यासो नृणां येषां नास्ति जन्मान्तराहृतः।
योगस्य प्राप्तये तेषां शूद्रवैश्यादिकः क्रमः ॥१८॥

मूलम्

योगाभ्यासो नृणां येषां नास्ति जन्मान्तराहृतः।
योगस्य प्राप्तये तेषां शूद्रवैश्यादिकः क्रमः ॥१८॥

विश्वास-प्रस्तुतिः

स्त्रीत्वाच्छूद्रत्वमभ्येति ततो वैश्यत्वमाप्नुयात्।
ततश्च क्षत्रियो विप्रः क्रियाहीनस्ततो भवेत् ॥१९॥

मूलम्

स्त्रीत्वाच्छूद्रत्वमभ्येति ततो वैश्यत्वमाप्नुयात्।
ततश्च क्षत्रियो विप्रः क्रियाहीनस्ततो भवेत् ॥१९॥

विश्वास-प्रस्तुतिः

अनूचानस्तथा यज्वी कर्मन्यासी ततः परम्।
ततो ज्ञानित्वमभ्येत्य योगी मुक्तिं क्रमाल्लभेत् ॥२०॥

मूलम्

अनूचानस्तथा यज्वी कर्मन्यासी ततः परम्।
ततो ज्ञानित्वमभ्येत्य योगी मुक्तिं क्रमाल्लभेत् ॥२०॥

विश्वास-प्रस्तुतिः

येषां तु जातिमात्रेण योगाभ्यासस्तिरोहितः।
आस्ते तत्रैव मुच्यन्ते जातिहेतौ क्षयङ्गते ॥२१॥

मूलम्

येषां तु जातिमात्रेण योगाभ्यासस्तिरोहितः।
आस्ते तत्रैव मुच्यन्ते जातिहेतौ क्षयङ्गते ॥२१॥

विश्वास-प्रस्तुतिः

असत्कर्म कृतं पूर्वमसज्जातिप्रदायि यत्।
तस्मिन्योगाग्निना दग्धे तस्य जातेर्बलं कुतः ॥२२॥

मूलम्

असत्कर्म कृतं पूर्वमसज्जातिप्रदायि यत्।
तस्मिन्योगाग्निना दग्धे तस्य जातेर्बलं कुतः ॥२२॥

विश्वास-प्रस्तुतिः

यथा वातेरितः कक्षं दहत्यूर्ध्वशिखोऽनलः।
सर्वकर्माणि योगाग्निर्भस्मसात्कुरुते तथा ॥२३॥

मूलम्

यथा वातेरितः कक्षं दहत्यूर्ध्वशिखोऽनलः।
सर्वकर्माणि योगाग्निर्भस्मसात्कुरुते तथा ॥२३॥

विश्वास-प्रस्तुतिः

यथा दग्धतुषं बीजमबीजत्वान्न जायते।
योगदग्धैस्तथा क्लेशैर्नात्मा सञ्जायते पुनः ॥२४॥

मूलम्

यथा दग्धतुषं बीजमबीजत्वान्न जायते।
योगदग्धैस्तथा क्लेशैर्नात्मा सञ्जायते पुनः ॥२४॥

विश्वास-प्रस्तुतिः

अदृष्टा दृष्टतत्त्वानां योगिनां योगविच्युतिः।
येषां भवति योगित्वं प्राप्नुवन्तीह ते पुनः ॥२५॥

मूलम्

अदृष्टा दृष्टतत्त्वानां योगिनां योगविच्युतिः।
येषां भवति योगित्वं प्राप्नुवन्तीह ते पुनः ॥२५॥

विश्वास-प्रस्तुतिः

सज्जातिप्रापकं कर्म कृतं तेन तदात्मना।
जातिं प्रयान्ति विप्राद्या योगकर्मानुरञ्जिताः ॥२६॥

मूलम्

सज्जातिप्रापकं कर्म कृतं तेन तदात्मना।
जातिं प्रयान्ति विप्राद्या योगकर्मानुरञ्जिताः ॥२६॥

विश्वास-प्रस्तुतिः

तत्राप्यनेकजन्मोत्थयोगाभ्यासानुरञ्जिताः।
तेनैवाभ्यासयोगेन ह्रियन्ते तत्त्वविद्यया ॥२७॥

मूलम्

तत्राप्यनेकजन्मोत्थयोगाभ्यासानुरञ्जिताः।
तेनैवाभ्यासयोगेन ह्रियन्ते तत्त्वविद्यया ॥२७॥

विश्वास-प्रस्तुतिः

जैगीषव्यो यथा विप्रो यथा चैवासितादयः।
हिरण्यनाभो राजन्यस्तथा वै जनकादयः ॥२८॥

मूलम्

जैगीषव्यो यथा विप्रो यथा चैवासितादयः।
हिरण्यनाभो राजन्यस्तथा वै जनकादयः ॥२८॥

विश्वास-प्रस्तुतिः

पूर्वाभ्यस्तेन योगेन तुलाधारादयो विशः।
सम्प्राप्ताः परमां सिद्धिं शूद्राः पैलवकादयः ॥२९॥

मूलम्

पूर्वाभ्यस्तेन योगेन तुलाधारादयो विशः।
सम्प्राप्ताः परमां सिद्धिं शूद्राः पैलवकादयः ॥२९॥

विश्वास-प्रस्तुतिः

मैत्रेयी सुलभा गार्गी शाण्डिली च तपस्विनी।
स्त्रीत्वे प्राप्ताः परां सिद्धिमन्यजन्मसमाधितः ॥३०॥

मूलम्

मैत्रेयी सुलभा गार्गी शाण्डिली च तपस्विनी।
स्त्रीत्वे प्राप्ताः परां सिद्धिमन्यजन्मसमाधितः ॥३०॥

विश्वास-प्रस्तुतिः

धर्मव्याधादयोऽप्यन्ये पूर्वाभ्यासाज्जुगुप्सिते।
वर्णावरत्वे सम्प्राप्ताः संसिद्धिं श्रवणी तथा ॥३१॥

मूलम्

धर्मव्याधादयोऽप्यन्ये पूर्वाभ्यासाज्जुगुप्सिते।
वर्णावरत्वे सम्प्राप्ताः संसिद्धिं श्रवणी तथा ॥३१॥

विश्वास-प्रस्तुतिः

पूर्वाभ्यस्तं च तत्तेषां योगज्ञानं महात्मनाम्।
सुप्तोत्थितप्रत्ययवदुपदेशादिना विना ॥३२॥

मूलम्

पूर्वाभ्यस्तं च तत्तेषां योगज्ञानं महात्मनाम्।
सुप्तोत्थितप्रत्ययवदुपदेशादिना विना ॥३२॥

विश्वास-प्रस्तुतिः

तस्माद्योगः परं श्रेयो विमुक्तिफलदो हि यः।
विमुक्तौ सुखमत्यन्तं सम्मोहस्त्वितरत्सुखम् ॥३३॥

मूलम्

तस्माद्योगः परं श्रेयो विमुक्तिफलदो हि यः।
विमुक्तौ सुखमत्यन्तं सम्मोहस्त्वितरत्सुखम् ॥३३॥

शौनक उवाच।

विश्वास-प्रस्तुतिः

एतत्ते सर्वमाख्यातं मया मनुजकुञ्जर।
श्रेयः परतरं योगात्किञ्चिदन्यन्न विद्यते ॥३४॥

मूलम्

एतत्ते सर्वमाख्यातं मया मनुजकुञ्जर।
श्रेयः परतरं योगात्किञ्चिदन्यन्न विद्यते ॥३४॥

इति विष्णुधर्मेषु योगप्रशंसा।