पञ्चनवतितमोऽध्यायः।
शतानीक उवाच।
विश्वास-प्रस्तुतिः
बहुशो भवता प्रोक्तं साम्प्रतं च यदीरितम्।
श्रोतुमिच्छामि विप्रेन्द्रतद्विष्णोः परमं पदम् ॥१॥
मूलम्
बहुशो भवता प्रोक्तं साम्प्रतं च यदीरितम्।
श्रोतुमिच्छामि विप्रेन्द्रतद्विष्णोः परमं पदम् ॥१॥
विश्वास-प्रस्तुतिः
यत्स्वरूपं यदाधारं यत्प्रमाणं यदात्मकम्।
सर्वधातुः पदं तन्मे श्रोतुमिच्छा प्रवर्तते ॥२॥
मूलम्
यत्स्वरूपं यदाधारं यत्प्रमाणं यदात्मकम्।
सर्वधातुः पदं तन्मे श्रोतुमिच्छा प्रवर्तते ॥२॥
शौनक उवाच।
विश्वास-प्रस्तुतिः
साध्वेतद्भवता पृष्टं पृष्टमात्मज्ञानसमाश्रितम्।
तत्कथ्यमानमेकाग्रः शृणु विष्णोः परं पदम् ॥३॥
मूलम्
साध्वेतद्भवता पृष्टं पृष्टमात्मज्ञानसमाश्रितम्।
तत्कथ्यमानमेकाग्रः शृणु विष्णोः परं पदम् ॥३॥
विश्वास-प्रस्तुतिः
यत्तद्ब्रह्म यतः सर्वं यद्सर्वं सर्वसंस्थितिः।
अग्राह्यकमनिर्देश्यं तदेव भगवत्पदम् ॥४॥
मूलम्
यत्तद्ब्रह्म यतः सर्वं यद्सर्वं सर्वसंस्थितिः।
अग्राह्यकमनिर्देश्यं तदेव भगवत्पदम् ॥४॥
विश्वास-प्रस्तुतिः
तत्स्वरूपं च राजेन्द्रशृणुष्वेह समाहितः।
विष्णोः पदस्याव्ययस्य ब्रह्मणो गदतो मम ॥५॥
मूलम्
तत्स्वरूपं च राजेन्द्रशृणुष्वेह समाहितः।
विष्णोः पदस्याव्ययस्य ब्रह्मणो गदतो मम ॥५॥
विश्वास-प्रस्तुतिः
प्रधानादिविशेषान्तं यदेतत्पठ्यते जगत्।
चराचरस्य तस्याद्यं परं ब्रह्म विलक्षणम् ॥६॥
मूलम्
प्रधानादिविशेषान्तं यदेतत्पठ्यते जगत्।
चराचरस्य तस्याद्यं परं ब्रह्म विलक्षणम् ॥६॥
विश्वास-प्रस्तुतिः
जन्मस्वप्नादिरूपादिदुःखादिरहितं च यत्।
नोपचर्यमनिर्देश्यं स्वप्रतिष्ठं च तत्परम् ॥७॥
मूलम्
जन्मस्वप्नादिरूपादिदुःखादिरहितं च यत्।
नोपचर्यमनिर्देश्यं स्वप्रतिष्ठं च तत्परम् ॥७॥
विश्वास-प्रस्तुतिः
क्षीणक्लेशास्तु संसारविमुक्तिपथमाश्रिताः।
योगिनस्तत्प्रपश्यन्ति समर्था नैव चोदितुम् ॥८॥
मूलम्
क्षीणक्लेशास्तु संसारविमुक्तिपथमाश्रिताः।
योगिनस्तत्प्रपश्यन्ति समर्था नैव चोदितुम् ॥८॥
विश्वास-प्रस्तुतिः
तत्सर्वं सर्वभावस्थं विशेषेण विवर्जितम्।
पश्यतामप्यनिर्देश्यं यतो वाग्विषये न तत् ॥९॥
मूलम्
तत्सर्वं सर्वभावस्थं विशेषेण विवर्जितम्।
पश्यतामप्यनिर्देश्यं यतो वाग्विषये न तत् ॥९॥
विश्वास-प्रस्तुतिः
कुर्वन्त्यालम्बनत्वेन यत्प्राप्त्यर्थं च देवताः।
ब्रह्म प्रकाशते तेषां तद्वरेणैव सर्वगम् ॥१०॥
मूलम्
कुर्वन्त्यालम्बनत्वेन यत्प्राप्त्यर्थं च देवताः।
ब्रह्म प्रकाशते तेषां तद्वरेणैव सर्वगम् ॥१०॥
विश्वास-प्रस्तुतिः
प्रधानादिविशेषान्तं यत्रैतदखिलं जगत्।
तस्यानन्तस्य कः शक्तः प्रमाणं गदितुं नरः ॥११॥
मूलम्
प्रधानादिविशेषान्तं यत्रैतदखिलं जगत्।
तस्यानन्तस्य कः शक्तः प्रमाणं गदितुं नरः ॥११॥
विश्वास-प्रस्तुतिः
सूक्ष्माणां तत्परं सूक्ष्मं स्थूलानां तन्महत्तरम्।
सर्वव्याप्यपि राजेन्द्रदूरस्थं चान्तिके च तत् ॥१२॥
मूलम्
सूक्ष्माणां तत्परं सूक्ष्मं स्थूलानां तन्महत्तरम्।
सर्वव्याप्यपि राजेन्द्रदूरस्थं चान्तिके च तत् ॥१२॥
विश्वास-प्रस्तुतिः
पराङ्मुखानां गोविन्दे विषयाक्रान्तचेतसाम्।
तेषां तत्परमं ब्रह्म दूराद्दूरतरे स्थितम् ॥१३॥
मूलम्
पराङ्मुखानां गोविन्दे विषयाक्रान्तचेतसाम्।
तेषां तत्परमं ब्रह्म दूराद्दूरतरे स्थितम् ॥१३॥
विश्वास-प्रस्तुतिः
न प्राप्नुवन्ति गच्छन्तो यतो जन्मायुतैरपि।
संसाराध्वनि राजेन्द्रततो दूरतरे हि तत् ॥१४॥
मूलम्
न प्राप्नुवन्ति गच्छन्तो यतो जन्मायुतैरपि।
संसाराध्वनि राजेन्द्रततो दूरतरे हि तत् ॥१४॥
विश्वास-प्रस्तुतिः
तन्मयत्वेन गोविन्दे य नरा न्यस्तचेतसः।
विषयत्यागिनस्तेषां विज्ञेयं च तदन्तिके ॥१५॥
मूलम्
तन्मयत्वेन गोविन्दे य नरा न्यस्तचेतसः।
विषयत्यागिनस्तेषां विज्ञेयं च तदन्तिके ॥१५॥
विश्वास-प्रस्तुतिः
सर्वतः पाणिपादान्तं सर्वतोऽक्षिशिरोमुखम्।
सर्वतः श्रुतिमल्लोके सर्वमावृत्य तिष्ठति ॥१६॥
मूलम्
सर्वतः पाणिपादान्तं सर्वतोऽक्षिशिरोमुखम्।
सर्वतः श्रुतिमल्लोके सर्वमावृत्य तिष्ठति ॥१६॥
विश्वास-प्रस्तुतिः
सर्वेन्द्रियगुनाभासं सर्वेन्द्रियविवर्जितम्।
असक्तं सर्वभृच्चैनन्निर्गुणं गुणभोक्तृ च ॥१७॥
मूलम्
सर्वेन्द्रियगुनाभासं सर्वेन्द्रियविवर्जितम्।
असक्तं सर्वभृच्चैनन्निर्गुणं गुणभोक्तृ च ॥१७॥
विश्वास-प्रस्तुतिः
अविभक्तं च भूतेषु विभक्तमिव च स्थितम्।
भूतभर्तृ च तज्ज्ञेयं ग्रसिष्णु प्रभविष्णु च ॥१८॥
मूलम्
अविभक्तं च भूतेषु विभक्तमिव च स्थितम्।
भूतभर्तृ च तज्ज्ञेयं ग्रसिष्णु प्रभविष्णु च ॥१८॥
विश्वास-प्रस्तुतिः
ज्योतिषामपि तज्ज्योतिस्तमसः परमुच्यते।
ज्ञानं ज्ञेयं ज्ञानगम्यं हृदि सर्वस्यधिष्ठितम् ॥१९॥
मूलम्
ज्योतिषामपि तज्ज्योतिस्तमसः परमुच्यते।
ज्ञानं ज्ञेयं ज्ञानगम्यं हृदि सर्वस्यधिष्ठितम् ॥१९॥
विश्वास-प्रस्तुतिः
तच्चाद्यो जगतामीशः परेशः परमेश्वरः।
परापरस्वरूपेण विष्णुः सर्वहृदि स्थितः ॥२०॥
मूलम्
तच्चाद्यो जगतामीशः परेशः परमेश्वरः।
परापरस्वरूपेण विष्णुः सर्वहृदि स्थितः ॥२०॥
विश्वास-प्रस्तुतिः
यज्ञेशं यज्ञपुरुषं केचिदिच्छन्ति तत्परम्।
केचिद्विष्णुं हरिं केचित्केचित्केशवसञ्ज्ञितम् ॥२१॥
मूलम्
यज्ञेशं यज्ञपुरुषं केचिदिच्छन्ति तत्परम्।
केचिद्विष्णुं हरिं केचित्केचित्केशवसञ्ज्ञितम् ॥२१॥
विश्वास-प्रस्तुतिः
केचिद्गोविन्दनामानं पुण्डरीकाक्षमच्युतम्।
केचिज्जनार्दनं त्वन्ये वदन्ति पुरुषोत्तमम् ॥२२॥
मूलम्
केचिद्गोविन्दनामानं पुण्डरीकाक्षमच्युतम्।
केचिज्जनार्दनं त्वन्ये वदन्ति पुरुषोत्तमम् ॥२२॥
विश्वास-प्रस्तुतिः
केचिद्विरिञ्चिं ब्राह्मणमब्जयोनिं तथापरे।
शर्वमीशमजं रुद्रंशूलिनं चापरे नृप ॥२३॥
मूलम्
केचिद्विरिञ्चिं ब्राह्मणमब्जयोनिं तथापरे।
शर्वमीशमजं रुद्रंशूलिनं चापरे नृप ॥२३॥
विश्वास-प्रस्तुतिः
वरुणं केचिदादित्यमिन्द्रमग्निमथापरे।
यमं धनेशमपरे सोममन्ये प्रजापतिम् ॥२४॥
मूलम्
वरुणं केचिदादित्यमिन्द्रमग्निमथापरे।
यमं धनेशमपरे सोममन्ये प्रजापतिम् ॥२४॥
हिरण्यगर्भं कपिलं क्षेत्रज्ञं कालमीश्वरम्।
विश्वास-प्रस्तुतिः
स्वभावमन्तरात्मानमात्मानं बुद्धिरूपिणम्।
वदन्ति नामभिश्चान्यैरनामानमरूपिणम् ॥२५॥
मूलम्
स्वभावमन्तरात्मानमात्मानं बुद्धिरूपिणम्।
वदन्ति नामभिश्चान्यैरनामानमरूपिणम् ॥२५॥
विश्वास-प्रस्तुतिः
श्रूयतां तु नरव्याघ्र वेदवेदान्तनिश्चयः।
यज्ञेशो यज्ञपुरुषो पुण्डरीकाक्षसञ्ज्ञितः ॥२६॥
मूलम्
श्रूयतां तु नरव्याघ्र वेदवेदान्तनिश्चयः।
यज्ञेशो यज्ञपुरुषो पुण्डरीकाक्षसञ्ज्ञितः ॥२६॥
विश्वास-प्रस्तुतिः
तद्विष्णोः परमं ब्रह्म यतो नावर्तते पुनः।
स एव रुद्रश्चन्द्रोऽग्निः सूर्यो वैश्रवणो यमः ॥२७॥
मूलम्
तद्विष्णोः परमं ब्रह्म यतो नावर्तते पुनः।
स एव रुद्रश्चन्द्रोऽग्निः सूर्यो वैश्रवणो यमः ॥२७॥
विश्वास-प्रस्तुतिः
ब्रह्मा प्रजापतिः कालः स्वभावो बुद्धिरेव च।
क्षेत्रज्ञाख्यस्तथैवान्याः सञ्ज्ञाभिः प्रोच्यते बुधैः ॥२८॥
मूलम्
ब्रह्मा प्रजापतिः कालः स्वभावो बुद्धिरेव च।
क्षेत्रज्ञाख्यस्तथैवान्याः सञ्ज्ञाभिः प्रोच्यते बुधैः ॥२८॥
विश्वास-प्रस्तुतिः
सञ्ज्ञा तु तस्य नैवास्ति न रूपं नापि कल्पना।
स सर्वभूतानुगतः परमात्मा सनातनः ॥२९॥
मूलम्
सञ्ज्ञा तु तस्य नैवास्ति न रूपं नापि कल्पना।
स सर्वभूतानुगतः परमात्मा सनातनः ॥२९॥
इति विष्णुधर्मेषु परमपदाख्यानम्।