०९१

अथैकनवतितमोऽध्यायः।
वसिष्ठ उवाच।

विश्वास-प्रस्तुतिः

श्रावणे शुक्लपक्षे तु द्वादश्यां प्रीयते नृप।
गोप्रदानेन गोविन्दो यत्पूर्वं कथितं तव ॥१॥

मूलम्

श्रावणे शुक्लपक्षे तु द्वादश्यां प्रीयते नृप।
गोप्रदानेन गोविन्दो यत्पूर्वं कथितं तव ॥१॥

विश्वास-प्रस्तुतिः

पौषशुक्ले तु तद्वच्च द्वादश्यां घृतधेनुकाम्।
घृतार्चिः प्रीणनायालं प्रदद्यात्फलदायिनीम् ॥२॥

मूलम्

पौषशुक्ले तु तद्वच्च द्वादश्यां घृतधेनुकाम्।
घृतार्चिः प्रीणनायालं प्रदद्यात्फलदायिनीम् ॥२॥

विश्वास-प्रस्तुतिः

तथैव माघद्वादश्यां प्रदत्ता तिलगौर्नृप।
केशवं प्रीणयत्याशु सर्वकामान्प्रयच्छति ॥३॥

मूलम्

तथैव माघद्वादश्यां प्रदत्ता तिलगौर्नृप।
केशवं प्रीणयत्याशु सर्वकामान्प्रयच्छति ॥३॥

विश्वास-प्रस्तुतिः

ज्यैष्ठे मासि सिते पक्षे द्वादश्यां जलधेनुका।
दत्ता यथावद्विधिना प्रीणयत्यम्बुशायिनम् ॥४॥

मूलम्

ज्यैष्ठे मासि सिते पक्षे द्वादश्यां जलधेनुका।
दत्ता यथावद्विधिना प्रीणयत्यम्बुशायिनम् ॥४॥

विश्वास-प्रस्तुतिः

लवणं मार्गशीर्षे तु कृष्णमभ्यर्च्य यो नरः।
प्रयच्छति द्विजाग्र्याय स सर्वरसदायकः ॥५॥

मूलम्

लवणं मार्गशीर्षे तु कृष्णमभ्यर्च्य यो नरः।
प्रयच्छति द्विजाग्र्याय स सर्वरसदायकः ॥५॥

विश्वास-प्रस्तुतिः

सर्वभोगमहाभोगान्भ्राजिष्मन्तो मनोरमान्।
लोकानवाप्नोति नृप प्रसन्ने गरुडध्वजे ॥६॥

मूलम्

सर्वभोगमहाभोगान्भ्राजिष्मन्तो मनोरमान्।
लोकानवाप्नोति नृप प्रसन्ने गरुडध्वजे ॥६॥

विश्वास-प्रस्तुतिः

पौषमासे तु यो दद्याद्घृतं विप्राय पार्थिव।
समभ्यर्च्याच्युतं सोऽपि सर्वकामानवाप्नुयात् ॥७॥

मूलम्

पौषमासे तु यो दद्याद्घृतं विप्राय पार्थिव।
समभ्यर्च्याच्युतं सोऽपि सर्वकामानवाप्नुयात् ॥७॥

विश्वास-प्रस्तुतिः

माघमासे तु सम्पूज्य माधवं ब्राह्मणाय यः।
प्रयच्छति तिलांल्लोकान्सम्प्राप्नोत्यभिवाञ्छितान् ॥८॥

मूलम्

माघमासे तु सम्पूज्य माधवं ब्राह्मणाय यः।
प्रयच्छति तिलांल्लोकान्सम्प्राप्नोत्यभिवाञ्छितान् ॥८॥

विश्वास-प्रस्तुतिः

फाल्गुने पुण्डरीकाक्षं यः समभ्यर्च्य यच्छति।
सप्तधान्यं नरश्रेष्ठ स सर्वस्येश्वरो भवेत् ॥९॥

मूलम्

फाल्गुने पुण्डरीकाक्षं यः समभ्यर्च्य यच्छति।
सप्तधान्यं नरश्रेष्ठ स सर्वस्येश्वरो भवेत् ॥९॥

विश्वास-प्रस्तुतिः

चैत्रे चित्राणि वस्त्राणि यः प्रयच्छति केशवम्।
पूजयित्वा स वै भोगान्विचित्रांल्लभते नरः ॥१०॥

मूलम्

चैत्रे चित्राणि वस्त्राणि यः प्रयच्छति केशवम्।
पूजयित्वा स वै भोगान्विचित्रांल्लभते नरः ॥१०॥

विश्वास-प्रस्तुतिः

वैशाखे विष्णुमभ्यर्च्य यवगोधूमदो नरः।
लोकानैन्द्रान्समासाद्य मोदते विगतज्वरः ॥११॥

मूलम्

वैशाखे विष्णुमभ्यर्च्य यवगोधूमदो नरः।
लोकानैन्द्रान्समासाद्य मोदते विगतज्वरः ॥११॥

दुर्निवर्त्यमहं मन्ये चञ्चलं हि मनो यतः।

विश्वास-प्रस्तुतिः

ज्यैष्ठेऽभ्यर्च्य हृषीकेशमुदकुम्भप्रदो हि यः।
स परां निर्वृतिं याति सप्त जन्मान्तराणि वै ॥१२॥

मूलम्

ज्यैष्ठेऽभ्यर्च्य हृषीकेशमुदकुम्भप्रदो हि यः।
स परां निर्वृतिं याति सप्त जन्मान्तराणि वै ॥१२॥

विश्वास-प्रस्तुतिः

आषाढमासे च हरिं यः समभ्यर्च्य यच्छति।
विप्राय चन्दनं सोऽपि परमाह्लादभाजनम् ॥१३॥

मूलम्

आषाढमासे च हरिं यः समभ्यर्च्य यच्छति।
विप्राय चन्दनं सोऽपि परमाह्लादभाजनम् ॥१३॥

विश्वास-प्रस्तुतिः

यो नृसिंहं समभ्यर्च्य ब्राह्मणाय प्रयच्छति।
श्रावणे नवनीतं तु स स्वर्गं सुकृती व्रजेत् ॥१४॥

मूलम्

यो नृसिंहं समभ्यर्च्य ब्राह्मणाय प्रयच्छति।
श्रावणे नवनीतं तु स स्वर्गं सुकृती व्रजेत् ॥१४॥

विश्वास-प्रस्तुतिः

छत्त्रं च यो भाद्रपदे वासुदेवाभिपूजकः।
प्रयच्छति द्विजाग्र्याय स च्छत्त्राधिपतिर्भवेत् ॥१५॥

मूलम्

छत्त्रं च यो भाद्रपदे वासुदेवाभिपूजकः।
प्रयच्छति द्विजाग्र्याय स च्छत्त्राधिपतिर्भवेत् ॥१५॥

विश्वास-प्रस्तुतिः

गुडशर्करया युक्तं मोदकं च प्रयच्छति।
तथैवाश्वयुजेऽभ्यर्च्य योऽनन्तं सोऽमरो भवेत् ॥१६॥

मूलम्

गुडशर्करया युक्तं मोदकं च प्रयच्छति।
तथैवाश्वयुजेऽभ्यर्च्य योऽनन्तं सोऽमरो भवेत् ॥१६॥

विश्वास-प्रस्तुतिः

नारायणं समभ्यर्च्य यः प्रयच्छति कार्त्तिके।
दीपकं विप्रगेहेषु विमानं सोऽधिरोहति ॥१७॥

मूलम्

नारायणं समभ्यर्च्य यः प्रयच्छति कार्त्तिके।
दीपकं विप्रगेहेषु विमानं सोऽधिरोहति ॥१७॥

काम्यान्येतान्यशेषाणि यः सम्पूज्य जगत्पतिम्।

विश्वास-प्रस्तुतिः

दानानि यच्छति नरः स सम्पूर्णमनोरथः।
सर्वश्रेष्ठः समस्तानां बन्धूनामाश्रयो भवेत् ॥१८॥

मूलम्

दानानि यच्छति नरः स सम्पूर्णमनोरथः।
सर्वश्रेष्ठः समस्तानां बन्धूनामाश्रयो भवेत् ॥१८॥

विश्वास-प्रस्तुतिः

एवं सर्वाणि दानानि प्रीणनायाच्युतस्य यः।
प्रयच्छति स सर्वेषां फलानां भुवि भाजनम् ॥१९॥

मूलम्

एवं सर्वाणि दानानि प्रीणनायाच्युतस्य यः।
प्रयच्छति स सर्वेषां फलानां भुवि भाजनम् ॥१९॥

विश्वास-प्रस्तुतिः

तस्मान्नरेन्द्रविप्रेभ्यः प्रीणनाय जगद्गुरोः।
प्रयच्छैतानि दानानि यच्चान्यद्दयितं तव ॥२०॥

मूलम्

तस्मान्नरेन्द्रविप्रेभ्यः प्रीणनाय जगद्गुरोः।
प्रयच्छैतानि दानानि यच्चान्यद्दयितं तव ॥२०॥

विश्वास-प्रस्तुतिः

यदीच्छसि पुनः प्राप्तुं भूतिमभ्रंशनीं नृप।
तदाराधय गोविन्दं नान्यथा स्युर्विभूतयः ॥२१॥

मूलम्

यदीच्छसि पुनः प्राप्तुं भूतिमभ्रंशनीं नृप।
तदाराधय गोविन्दं नान्यथा स्युर्विभूतयः ॥२१॥

प्रह्लाद उवाच।

विश्वास-प्रस्तुतिः

एवं वसिष्ठेन तदा मान्धाता नृप बोधितः।
सह पत्न्या महीपालः परितोषं परं ययौ ॥२२॥

मूलम्

एवं वसिष्ठेन तदा मान्धाता नृप बोधितः।
सह पत्न्या महीपालः परितोषं परं ययौ ॥२२॥

विश्वास-प्रस्तुतिः

जगाद च मुदा युक्तः प्रणिपत्य पुरोहितम्।
सह पत्न्या नरश्रेष्ठः समुत्थाय वरासनात् ॥२३॥

मूलम्

जगाद च मुदा युक्तः प्रणिपत्य पुरोहितम्।
सह पत्न्या नरश्रेष्ठः समुत्थाय वरासनात् ॥२३॥

राजोवाच।

विश्वास-प्रस्तुतिः

धिग्धिग्वृथैव यातानि ममैतानि दिनान्यहो।
अनासज्य मनः कृष्णे विषयासक्तचेतसः ॥२४॥

मूलम्

धिग्धिग्वृथैव यातानि ममैतानि दिनान्यहो।
अनासज्य मनः कृष्णे विषयासक्तचेतसः ॥२४॥

विश्वास-प्रस्तुतिः

ता निशास्ते च दिवसास्ते र्तवस्ते च वत्सराः।
नराणां सफला येषु चिन्तितो भगवान्हरिः ॥२५॥

मूलम्

ता निशास्ते च दिवसास्ते र्तवस्ते च वत्सराः।
नराणां सफला येषु चिन्तितो भगवान्हरिः ॥२५॥

विश्वास-प्रस्तुतिः

चिन्त्यमानः समस्तानां पापानां हाणिदो हि सः।
समुत्सृज्याखिलं चिन्त्यं सोऽच्युतः किं न चिन्त्यते ॥२६॥

मूलम्

चिन्त्यमानः समस्तानां पापानां हाणिदो हि सः।
समुत्सृज्याखिलं चिन्त्यं सोऽच्युतः किं न चिन्त्यते ॥२६॥

विश्वास-प्रस्तुतिः

कष्टं मुष्टोऽस्मि शिष्टेषु विद्यमानेषु मन्त्रिषु।
पराङ्मुखानां गोविन्दे यत्प्राप्तं परमं वयः ॥२७॥

मूलम्

कष्टं मुष्टोऽस्मि शिष्टेषु विद्यमानेषु मन्त्रिषु।
पराङ्मुखानां गोविन्दे यत्प्राप्तं परमं वयः ॥२७॥

प्रह्लाद उवाच।

विश्वास-प्रस्तुतिः

एवं विनिन्द्य सोऽत्मानां मान्धाता पृथिवीपतिः।
चकाराराधने यत्नं देवदेवस्य शार्ङ्गितिणः ॥२८॥

मूलम्

एवं विनिन्द्य सोऽत्मानां मान्धाता पृथिवीपतिः।
चकाराराधने यत्नं देवदेवस्य शार्ङ्गितिणः ॥२८॥

विश्वास-प्रस्तुतिः

तमाराध्य च विश्वेशमुपेन्द्रमसुरेश्वर।
प्राप सिद्धिं परां पूर्वं दक्षः प्राचेतसो यथा ॥२९॥

मूलम्

तमाराध्य च विश्वेशमुपेन्द्रमसुरेश्वर।
प्राप सिद्धिं परां पूर्वं दक्षः प्राचेतसो यथा ॥२९॥

विश्वास-प्रस्तुतिः

तथा त्वमपि राजेन्द्रसर्वभावेन केशवम्।
समाराधय गोविन्दं तमाराध्य न सीदति ॥३०॥

मूलम्

तथा त्वमपि राजेन्द्रसर्वभावेन केशवम्।
समाराधय गोविन्दं तमाराध्य न सीदति ॥३०॥

शौनक उवाच।

विश्वास-प्रस्तुतिः

एवं स दैत्यराजेन्द्रः प्रह्रादेनावबोधितः।
बलिराराधने यत्नं चक्रे चक्रभृतस्तदा ॥३१॥

मूलम्

एवं स दैत्यराजेन्द्रः प्रह्रादेनावबोधितः।
बलिराराधने यत्नं चक्रे चक्रभृतस्तदा ॥३१॥

विश्वास-प्रस्तुतिः

पुष्पोपहारैर्धूपैश्च तथा चैवानुलेपनैः।
वासोभिर्भूषणैः सम्यग्ब्राह्मणानां च तर्पणैः ॥३२॥

मूलम्

पुष्पोपहारैर्धूपैश्च तथा चैवानुलेपनैः।
वासोभिर्भूषणैः सम्यग्ब्राह्मणानां च तर्पणैः ॥३२॥

विश्वास-प्रस्तुतिः

जपैर्होमैर्व्रतैश्चैव यथोक्तं पुरुषर्षभ।
सह पत्न्या तथैव त्वं समाराधय केशवम् ॥३३॥

मूलम्

जपैर्होमैर्व्रतैश्चैव यथोक्तं पुरुषर्षभ।
सह पत्न्या तथैव त्वं समाराधय केशवम् ॥३३॥

इति विष्णुधर्मेषु प्रह्लादबलिसंवादः।