०८९

अथैकोननवतितमोऽध्यायः।
वसिष्ठ उवाच।

विश्वास-प्रस्तुतिः

भविष्यं चापरं भूप ममैतच्छ्रोतुमर्हसि।
यत्प्रक्ष्यति महीपालः परिक्षित्स्वपुरोहितम् ॥१॥

मूलम्

भविष्यं चापरं भूप ममैतच्छ्रोतुमर्हसि।
यत्प्रक्ष्यति महीपालः परिक्षित्स्वपुरोहितम् ॥१॥

विश्वास-प्रस्तुतिः

परीक्षितः पुरोधास्तु द्विजो गौरमुखो नृप।
भविष्यति शमीकस्य शिष्यः परमसम्मतः ॥२॥

मूलम्

परीक्षितः पुरोधास्तु द्विजो गौरमुखो नृप।
भविष्यति शमीकस्य शिष्यः परमसम्मतः ॥२॥

विश्वास-प्रस्तुतिः

स च राजा जगद्धातुर्देवदेवस्य शार्ङ्गिनः।
सदैवाराधने यत्नं भक्तियुक्तः करिष्यति ॥३॥

मूलम्

स च राजा जगद्धातुर्देवदेवस्य शार्ङ्गिनः।
सदैवाराधने यत्नं भक्तियुक्तः करिष्यति ॥३॥

विश्वास-प्रस्तुतिः

पुरोधसं गौरमुखं प्रणिपत्य स पार्थिवः।
प्रक्ष्यत्याराधनार्थाय देवदेवस्य चक्रिणः ॥४॥

मूलम्

पुरोधसं गौरमुखं प्रणिपत्य स पार्थिवः।
प्रक्ष्यत्याराधनार्थाय देवदेवस्य चक्रिणः ॥४॥

विश्वास-प्रस्तुतिः

भगवन्भवभीतोऽहमभवाय ततो भवान्।
आराधयितुमिच्छामि सर्वेच्छापूरकं हरिं ॥५॥

मूलम्

भगवन्भवभीतोऽहमभवाय ततो भवान्।
आराधयितुमिच्छामि सर्वेच्छापूरकं हरिं ॥५॥

विश्वास-प्रस्तुतिः

सङ्कुरुष्व महाभाग प्रसादं मम सुव्रत।
कृष्णाराधनकामस्य मनसो देशिको भव ॥६॥

मूलम्

सङ्कुरुष्व महाभाग प्रसादं मम सुव्रत।
कृष्णाराधनकामस्य मनसो देशिको भव ॥६॥

विश्वास-प्रस्तुतिः

आराधनेन येनेशो जगतामीश्वरेश्वरः।
विष्णुराराध्यते पुम्भिः संसाराब्धिपरिक्षतैः ॥७॥

मूलम्

आराधनेन येनेशो जगतामीश्वरेश्वरः।
विष्णुराराध्यते पुम्भिः संसाराब्धिपरिक्षतैः ॥७॥

विश्वास-प्रस्तुतिः

तन्ममोपदिश ब्रह्मन्प्रसादप्रवणं मनः।
कृत्वा सदैवार्तिमतां शरण्यं शरणं गुरुः ॥८॥

मूलम्

तन्ममोपदिश ब्रह्मन्प्रसादप्रवणं मनः।
कृत्वा सदैवार्तिमतां शरण्यं शरणं गुरुः ॥८॥

विश्वास-प्रस्तुतिः

एवं स तेन भूपाल भूपालेन र्षिपुङ्गवः।
केशवाराधनार्थाय सम्यक् पृष्टः प्रवक्ष्यति ॥९॥

मूलम्

एवं स तेन भूपाल भूपालेन र्षिपुङ्गवः।
केशवाराधनार्थाय सम्यक् पृष्टः प्रवक्ष्यति ॥९॥

विश्वास-प्रस्तुतिः

नमस्कृत्य जगद्धात्रे देवदेवाय शार्ङ्गिने।
परमेशसुरेशाय हृषीकेशाय वेधसे ॥१०॥

मूलम्

नमस्कृत्य जगद्धात्रे देवदेवाय शार्ङ्गिने।
परमेशसुरेशाय हृषीकेशाय वेधसे ॥१०॥

विश्वास-प्रस्तुतिः

वरार्थिनाममोघाय परस्मै हरिमेधसे।
सर्वकल्याणभूताय शङ्खचक्रगदाधृते ॥११॥

मूलम्

वरार्थिनाममोघाय परस्मै हरिमेधसे।
सर्वकल्याणभूताय शङ्खचक्रगदाधृते ॥११॥

विश्वास-प्रस्तुतिः

वरासिचर्मावितते क्रूरशान्तात्ममूर्तये।
यद्यद्भूतोपकाराय तत्तद्रूपविकारिणे ॥१२॥

मूलम्

वरासिचर्मावितते क्रूरशान्तात्ममूर्तये।
यद्यद्भूतोपकाराय तत्तद्रूपविकारिणे ॥१२॥

विश्वास-प्रस्तुतिः

परमाण्वन्तपर्यन्तसहस्रांशाणुमूर्तये।
जठरान्तायुताशान्तस्थितब्रह्माण्डधारिणे ॥१३॥

मूलम्

परमाण्वन्तपर्यन्तसहस्रांशाणुमूर्तये।
जठरान्तायुताशान्तस्थितब्रह्माण्डधारिणे ॥१३॥

विश्वास-प्रस्तुतिः

श्वेतादिदीर्घह्रस्वादिकठिनादिविकल्पना।
योगिचिन्त्ये जगद्धाम्नि यत्र नास्त्यखिलात्मनि ॥१४॥

मूलम्

श्वेतादिदीर्घह्रस्वादिकठिनादिविकल्पना।
योगिचिन्त्ये जगद्धाम्नि यत्र नास्त्यखिलात्मनि ॥१४॥

विश्वास-प्रस्तुतिः

तमजं शाश्वतं नित्यं परिणामविवर्जितम्।
योगिभिश्चिन्त्यते मूर्तिर्यत्र तत्राखिलात्मनि ॥१५॥

मूलम्

तमजं शाश्वतं नित्यं परिणामविवर्जितम्।
योगिभिश्चिन्त्यते मूर्तिर्यत्र तत्राखिलात्मनि ॥१५॥

विश्वास-प्रस्तुतिः

तत्र तत्रात्मनो नित्यं परिणामविवर्जितम्।
प्रणम्य जगतामीशमनन्तं परतः परम् ॥१६॥

मूलम्

तत्र तत्रात्मनो नित्यं परिणामविवर्जितम्।
प्रणम्य जगतामीशमनन्तं परतः परम् ॥१६॥

विश्वास-प्रस्तुतिः

परं पराणां स्रष्टारं पुराणं पुरुषं प्रभुम्।
वरं वरेण्यं वरदं स्थूलसूक्ष्मस्वरूपिणम् ॥१७॥

मूलम्

परं पराणां स्रष्टारं पुराणं पुरुषं प्रभुम्।
वरं वरेण्यं वरदं स्थूलसूक्ष्मस्वरूपिणम् ॥१७॥

विश्वास-प्रस्तुतिः

अशेषजगतां मूलमनादिनिधनस्थितिम्।
परापरस्वरूपस्थमविकारस्वरूपिणम् ॥१८॥

मूलम्

अशेषजगतां मूलमनादिनिधनस्थितिम्।
परापरस्वरूपस्थमविकारस्वरूपिणम् ॥१८॥

विश्वास-प्रस्तुतिः

यस्योपचारतः स्वर्गं स्वरूपं व्यतिरिच्यते।
ज्ञानज्ञेयस्य मुनिभिर्ज्ञानविद्भिर्महात्मभिः ॥१९॥

मूलम्

यस्योपचारतः स्वर्गं स्वरूपं व्यतिरिच्यते।
ज्ञानज्ञेयस्य मुनिभिर्ज्ञानविद्भिर्महात्मभिः ॥१९॥

विश्वास-प्रस्तुतिः

तस्मै पार्थिवमुख्याय रघुवर्यमहात्मने।
श्रूयतां स मुनिश्रेष्ठो यद्वक्ष्यति परीक्षिते ॥२०॥

मूलम्

तस्मै पार्थिवमुख्याय रघुवर्यमहात्मने।
श्रूयतां स मुनिश्रेष्ठो यद्वक्ष्यति परीक्षिते ॥२०॥

गौरमुख उवाच।

विश्वास-प्रस्तुतिः

देवकी नाम राजेन्द्रदेवकस्याभवत्सुता।
अनपत्या तपस्तेपे पुत्रार्थं किल भामिनी ॥२१॥

मूलम्

देवकी नाम राजेन्द्रदेवकस्याभवत्सुता।
अनपत्या तपस्तेपे पुत्रार्थं किल भामिनी ॥२१॥

विश्वास-प्रस्तुतिः

भार्या सा वसुदेवस्य सत्यधर्मपरायणा।
न चातुष्यत गोविन्दस्ततस्तामाह भार्गवः ॥२२॥

मूलम्

भार्या सा वसुदेवस्य सत्यधर्मपरायणा।
न चातुष्यत गोविन्दस्ततस्तामाह भार्गवः ॥२२॥

भार्गव उवाच।

विश्वास-प्रस्तुतिः

किमर्थं तप्यते भद्रेतपः परमदुश्चरम्।
कोऽर्थस्तवाभिलषितो गन्तुं कुत्र तवेप्सितम् ॥२३॥

मूलम्

किमर्थं तप्यते भद्रेतपः परमदुश्चरम्।
कोऽर्थस्तवाभिलषितो गन्तुं कुत्र तवेप्सितम् ॥२३॥

देवक्युवाच।

विश्वास-प्रस्तुतिः

अपुत्राहं द्विजश्रेष्ठ पत्युर्मे नास्ति सन्ततिः।
साहमाराध्य गोविन्दं पुत्रमिच्छामि शोभनम् ॥२४॥

मूलम्

अपुत्राहं द्विजश्रेष्ठ पत्युर्मे नास्ति सन्ततिः।
साहमाराध्य गोविन्दं पुत्रमिच्छामि शोभनम् ॥२४॥

विश्वास-प्रस्तुतिः

तपस्तावत्करिष्यामि परमेण समाधिना।
यावदाराधितो विष्णुर्दास्यत्यभिमतं मम ॥२५॥

मूलम्

तपस्तावत्करिष्यामि परमेण समाधिना।
यावदाराधितो विष्णुर्दास्यत्यभिमतं मम ॥२५॥

भार्गव उवाच।

विश्वास-प्रस्तुतिः

गोविन्दाराधने यत्नो यदि ते कुलनन्दिनि।
तदिदं व्रतमास्थाय तोषयाशु जनार्दनम् ॥२६॥

मूलम्

गोविन्दाराधने यत्नो यदि ते कुलनन्दिनि।
तदिदं व्रतमास्थाय तोषयाशु जनार्दनम् ॥२६॥

विश्वास-प्रस्तुतिः

प्रथमे कार्त्तिकस्याह्नि सम्प्राप्ते देवकात्मजे।
पञ्चगव्यजलस्नातः पञ्चगव्यकृताशनः ॥२७॥

मूलम्

प्रथमे कार्त्तिकस्याह्नि सम्प्राप्ते देवकात्मजे।
पञ्चगव्यजलस्नातः पञ्चगव्यकृताशनः ॥२७॥

बाणपुष्पैः समभ्यर्च्य वासुदेवमजं विभुम्।

विश्वास-प्रस्तुतिः

दत्त्वा च चन्दनं धूपं परमान्नं निवेदयेत्।
घृतेन वाचयेद्विप्रं गृह्णीयाच्च ततो व्रतम् ॥२८॥

मूलम्

दत्त्वा च चन्दनं धूपं परमान्नं निवेदयेत्।
घृतेन वाचयेद्विप्रं गृह्णीयाच्च ततो व्रतम् ॥२८॥

विश्वास-प्रस्तुतिः

अद्यप्रभृत्यहं मासं विरतः प्राणिनां वधात्।
असत्यवचनात्स्तैन्यान्मधुमांसादिभक्षणात् ॥२९॥

मूलम्

अद्यप्रभृत्यहं मासं विरतः प्राणिनां वधात्।
असत्यवचनात्स्तैन्यान्मधुमांसादिभक्षणात् ॥२९॥

विश्वास-प्रस्तुतिः

स्वपन्विबुध्यन्गच्छंश्च स्मरिष्याम्यहमच्युतम्।
परापवादपैशून्यं परपीडाकरं तथा ॥३०॥

मूलम्

स्वपन्विबुध्यन्गच्छंश्च स्मरिष्याम्यहमच्युतम्।
परापवादपैशून्यं परपीडाकरं तथा ॥३०॥

विश्वास-प्रस्तुतिः

सच्छास्त्रदेवतायज्विनिन्दामन्यस्य वा भुवि।
न वक्ष्यामि जगत्यस्मिन्पश्यन्सर्वगत हरिम् ॥३१॥

मूलम्

सच्छास्त्रदेवतायज्विनिन्दामन्यस्य वा भुवि।
न वक्ष्यामि जगत्यस्मिन्पश्यन्सर्वगत हरिम् ॥३१॥

विश्वास-प्रस्तुतिः

इत्यन्यच्चापि शक्नोति यन्निर्वोढुं यशस्विनि।
कुर्वीत नियमं तस्य त्यागो धर्माय यस्य च ॥३२॥

मूलम्

इत्यन्यच्चापि शक्नोति यन्निर्वोढुं यशस्विनि।
कुर्वीत नियमं तस्य त्यागो धर्माय यस्य च ॥३२॥

विश्वास-प्रस्तुतिः

कृत्वैवं पुरतो विष्णोर्निवृत्तिं पापतः शुभे।
नैवेद्यं स्वयमश्नीयान्मौनी नित्यमुदङ्मुखः ॥३३॥

मूलम्

कृत्वैवं पुरतो विष्णोर्निवृत्तिं पापतः शुभे।
नैवेद्यं स्वयमश्नीयान्मौनी नित्यमुदङ्मुखः ॥३३॥

विश्वास-प्रस्तुतिः

मार्गशीर्षे तथा मासि जातिपुष्पैर्जनार्दनम्।
समभ्यर्च्य शुभे धूपं चन्दनं सन्निवेद्य च ॥३४॥

मूलम्

मार्गशीर्षे तथा मासि जातिपुष्पैर्जनार्दनम्।
समभ्यर्च्य शुभे धूपं चन्दनं सन्निवेद्य च ॥३४॥

विश्वास-प्रस्तुतिः

परमान्नं च देवाय विप्राय च पुनर्घृतम्।
दत्त्वा तथैव गृह्णीयान्नियमं चास्य रोचते ॥३५॥

मूलम्

परमान्नं च देवाय विप्राय च पुनर्घृतम्।
दत्त्वा तथैव गृह्णीयान्नियमं चास्य रोचते ॥३५॥

विश्वास-प्रस्तुतिः

तथैव नक्तं भुञ्जीत नैवेद्यं कुलनन्दिनि।
सर्वेष्वेव तु मासेषु पञ्चगव्यादिकं समम् ॥३६॥

मूलम्

तथैव नक्तं भुञ्जीत नैवेद्यं कुलनन्दिनि।
सर्वेष्वेव तु मासेषु पञ्चगव्यादिकं समम् ॥३६॥

विश्वास-प्रस्तुतिः

पुष्पधूपोपहारेषु विशेषो दक्षिणासु च।
स्नानप्राशनयोः साम्यं तथा वै नक्तभोजने ॥३७॥

मूलम्

पुष्पधूपोपहारेषु विशेषो दक्षिणासु च।
स्नानप्राशनयोः साम्यं तथा वै नक्तभोजने ॥३७॥

विश्वास-प्रस्तुतिः

अर्चयेत्प्रतिमासं च यैः पुष्पैस्तानि मे शृणु।
ये च धूपाः प्रदातव्या नैवेद्यान्नं च यद्यदा ॥३८॥

मूलम्

अर्चयेत्प्रतिमासं च यैः पुष्पैस्तानि मे शृणु।
ये च धूपाः प्रदातव्या नैवेद्यान्नं च यद्यदा ॥३८॥

विश्वास-प्रस्तुतिः

बाणस्य जातिकुसुमैस्तथैव च कुरुण्ठकैः।
कुन्दातिमुक्तकै रक्तकरवीरैश्च देवकि ॥३९॥

मूलम्

बाणस्य जातिकुसुमैस्तथैव च कुरुण्ठकैः।
कुन्दातिमुक्तकै रक्तकरवीरैश्च देवकि ॥३९॥

श्वेतैस्ततो मालिकया तथा मल्लिकया ततः।

विश्वास-प्रस्तुतिः

दधिपिण्ड्याथ केतक्या पद्मरक्तोत्पलेन च।
क्रमेणाभ्यर्चितो विष्णुर्ददाति मनसेप्सितम् ॥४०॥

मूलम्

दधिपिण्ड्याथ केतक्या पद्मरक्तोत्पलेन च।
क्रमेणाभ्यर्चितो विष्णुर्ददाति मनसेप्सितम् ॥४०॥

विश्वास-प्रस्तुतिः

कार्त्तिके मार्गशीर्षे च धूपः पौषे च चन्दनम्।
माघफाल्गुनचैत्रेषु दद्याद्विष्णोस्तथागरुम् ॥४१॥

मूलम्

कार्त्तिके मार्गशीर्षे च धूपः पौषे च चन्दनम्।
माघफाल्गुनचैत्रेषु दद्याद्विष्णोस्तथागरुम् ॥४१॥

विश्वास-प्रस्तुतिः

वैशाखादिषु मासेषु त्रिषु देवकि भक्तितः।
कर्पूरं देवदेवाय गुग्गुलं श्रावणादिषु ॥४२॥

मूलम्

वैशाखादिषु मासेषु त्रिषु देवकि भक्तितः।
कर्पूरं देवदेवाय गुग्गुलं श्रावणादिषु ॥४२॥

विश्वास-प्रस्तुतिः

कार्त्तिकादिषु मासेषु परमान्नं शुभे त्रिषु।
कासारं माघपूर्वेषु यवान्नं च ततस्त्रिषु ॥४३॥

मूलम्

कार्त्तिकादिषु मासेषु परमान्नं शुभे त्रिषु।
कासारं माघपूर्वेषु यवान्नं च ततस्त्रिषु ॥४३॥

विश्वास-प्रस्तुतिः

घृतं तिलाञ्जलघटान्हिरण्यमथवाजिनम्।
प्रतिमासं तथा दद्याद्ब्राह्मणाय शुभव्रते ॥४४॥

मूलम्

घृतं तिलाञ्जलघटान्हिरण्यमथवाजिनम्।
प्रतिमासं तथा दद्याद्ब्राह्मणाय शुभव्रते ॥४४॥

विश्वास-प्रस्तुतिः

यथोक्तं नियमानां च ग्रहणं प्रतिमासिकम्।
कुर्वञ्जगत्पतिर्विष्णुः प्रीयतामिति मानवः ॥४५॥

मूलम्

यथोक्तं नियमानां च ग्रहणं प्रतिमासिकम्।
कुर्वञ्जगत्पतिर्विष्णुः प्रीयतामिति मानवः ॥४५॥

विश्वास-प्रस्तुतिः

योषिदप्यमलप्रज्ञे व्रतमेतद्यथाविधि।
करोति या सा सकलानवाप्नोति मनोरथान् ॥४६॥

मूलम्

योषिदप्यमलप्रज्ञे व्रतमेतद्यथाविधि।
करोति या सा सकलानवाप्नोति मनोरथान् ॥४६॥

विश्वास-प्रस्तुतिः

व्रतेनाराधितो विष्णुरनेन जगतः पतिः।
ददात्यभिमतान्कामानल्पकालेन भामिनि ॥४७॥

मूलम्

व्रतेनाराधितो विष्णुरनेन जगतः पतिः।
ददात्यभिमतान्कामानल्पकालेन भामिनि ॥४७॥

विश्वास-प्रस्तुतिः

धन्यं यशस्यमायुष्यं सौभाग्यारोग्यदं तथा।
व्रतमेतत्प्रियतमं व्रतेभ्योऽव्यक्तजन्मनः ॥४८॥

मूलम्

धन्यं यशस्यमायुष्यं सौभाग्यारोग्यदं तथा।
व्रतमेतत्प्रियतमं व्रतेभ्योऽव्यक्तजन्मनः ॥४८॥

विश्वास-प्रस्तुतिः

व्रतेनानेन शुद्धानामब्देनैकेन केशवः।
सुखदृश्यो न सन्देहो दीपेनैवाग्रतः स्थितः ॥४९॥

मूलम्

व्रतेनानेन शुद्धानामब्देनैकेन केशवः।
सुखदृश्यो न सन्देहो दीपेनैवाग्रतः स्थितः ॥४९॥

विश्वास-प्रस्तुतिः

कायवाङ्मनसो शुद्धिं करोत्येतन्महाव्रतम्।
शुद्धानां चामलो देवो दृश्य एव जनार्दनः ॥५०॥

मूलम्

कायवाङ्मनसो शुद्धिं करोत्येतन्महाव्रतम्।
शुद्धानां चामलो देवो दृश्य एव जनार्दनः ॥५०॥

विश्वास-प्रस्तुतिः

तस्मिन्नेकाग्रचित्तानां प्राणिनां वरवर्णिनि।
विप्रा एव प्रयत्नेन मुक्तिभाजो विभूतयः ॥५१॥

मूलम्

तस्मिन्नेकाग्रचित्तानां प्राणिनां वरवर्णिनि।
विप्रा एव प्रयत्नेन मुक्तिभाजो विभूतयः ॥५१॥

विश्वास-प्रस्तुतिः

यथा कल्पतरुं प्राप्य यद्यदिच्छति चेतसा।
तत्तत्फलमवाप्नोति तथा सम्प्राप्य तं विभुम् ॥५२॥

मूलम्

यथा कल्पतरुं प्राप्य यद्यदिच्छति चेतसा।
तत्तत्फलमवाप्नोति तथा सम्प्राप्य तं विभुम् ॥५२॥

विश्वास-प्रस्तुतिः

शुद्धिव्रतमिदं तस्मान्महापातकनाशनम्।
आराधनाय कृष्णस्य कुरु देवकि पावनम् ॥५३॥

मूलम्

शुद्धिव्रतमिदं तस्मान्महापातकनाशनम्।
आराधनाय कृष्णस्य कुरु देवकि पावनम् ॥५३॥

विश्वास-प्रस्तुतिः

तस्मिंश्चीर्णे हृषीकेशस्तुभ्यं दास्यति दर्शनम्।
दृष्टे चाभिमतं यत्ते तदशेषं भविष्यति ॥५४॥

मूलम्

तस्मिंश्चीर्णे हृषीकेशस्तुभ्यं दास्यति दर्शनम्।
दृष्टे चाभिमतं यत्ते तदशेषं भविष्यति ॥५४॥

इति विष्णुधर्मेषु शुद्धिव्रतम्।