अथाष्टाशीतितमोऽध्यायः।
वसिष्ठ उवाच।
विश्वास-प्रस्तुतिः
जलधेनुं प्रवक्ष्यामि प्रीयते दत्तया यया।
देवदेवो हृषीकेशः सर्वेशः सर्वभावनः ॥१॥
मूलम्
जलधेनुं प्रवक्ष्यामि प्रीयते दत्तया यया।
देवदेवो हृषीकेशः सर्वेशः सर्वभावनः ॥१॥
विश्वास-प्रस्तुतिः
जलकुम्भं नरव्याघ्र सुवर्णरजतान्वितम्।
रत्नगर्भमशेषैस्तु ग्राम्यैर्धान्यैः समन्वितम् ॥२॥
मूलम्
जलकुम्भं नरव्याघ्र सुवर्णरजतान्वितम्।
रत्नगर्भमशेषैस्तु ग्राम्यैर्धान्यैः समन्वितम् ॥२॥
विश्वास-प्रस्तुतिः
सितवस्त्रयुगच्छन्नं दूर्वापल्लवशोभितम्।
कुष्ठं मांसीमुशीरं च वालकामलकैर्युतम् ॥३॥
मूलम्
सितवस्त्रयुगच्छन्नं दूर्वापल्लवशोभितम्।
कुष्ठं मांसीमुशीरं च वालकामलकैर्युतम् ॥३॥
विश्वास-प्रस्तुतिः
प्रियङ्गुपात्रसहितं सितयज्ञोपवीतिनम्।
सच्छत्त्रं सौपानत्कं दर्भविस्तरसंस्थितम् ॥४॥
मूलम्
प्रियङ्गुपात्रसहितं सितयज्ञोपवीतिनम्।
सच्छत्त्रं सौपानत्कं दर्भविस्तरसंस्थितम् ॥४॥
विश्वास-प्रस्तुतिः
चतुर्भिः संवृतं भूप तिलपात्रैश्चतुर्दिशम्।
स्थगितं दधिपात्रेण घृतक्षौद्रवता मुखे ॥५॥
मूलम्
चतुर्भिः संवृतं भूप तिलपात्रैश्चतुर्दिशम्।
स्थगितं दधिपात्रेण घृतक्षौद्रवता मुखे ॥५॥
विश्वास-प्रस्तुतिः
उपोषितः समभ्यर्च्य वासुदेवं जनेश्वरम्।
पुष्पधूपोपहारैस्तु यथाविभवमादृतः ॥६॥
मूलम्
उपोषितः समभ्यर्च्य वासुदेवं जनेश्वरम्।
पुष्पधूपोपहारैस्तु यथाविभवमादृतः ॥६॥
विश्वास-प्रस्तुतिः
सङ्कल्प्य जलधेनुं च कुम्भं समभिपूज्य च।
पूजयेद्वत्सकं तद्वत्कृतं जलमयं बुधः ॥७॥
मूलम्
सङ्कल्प्य जलधेनुं च कुम्भं समभिपूज्य च।
पूजयेद्वत्सकं तद्वत्कृतं जलमयं बुधः ॥७॥
विश्वास-प्रस्तुतिः
एवं सम्पूज्य गोविन्दं जलधेनुं सवत्सकाम्।
सितवस्त्रधरः शान्तो वीतरागो विमत्सरः ॥८॥
मूलम्
एवं सम्पूज्य गोविन्दं जलधेनुं सवत्सकाम्।
सितवस्त्रधरः शान्तो वीतरागो विमत्सरः ॥८॥
विश्वास-प्रस्तुतिः
दद्याद्विप्राय राजेन्द्रप्रीत्यर्थं जलशायिनः।
जलशायी जगद्योनिः प्रीयतां मम केशवः ॥९॥
मूलम्
दद्याद्विप्राय राजेन्द्रप्रीत्यर्थं जलशायिनः।
जलशायी जगद्योनिः प्रीयतां मम केशवः ॥९॥
विश्वास-प्रस्तुतिः
इति चोच्चार्य भूनाथ विप्राय प्रतिपाद्यताम्।
अपक्वान्नाशिना स्थेयमहोरात्रमतःपरम् ॥१०॥
मूलम्
इति चोच्चार्य भूनाथ विप्राय प्रतिपाद्यताम्।
अपक्वान्नाशिना स्थेयमहोरात्रमतःपरम् ॥१०॥
विश्वास-प्रस्तुतिः
अनेन विधिना दत्त्वा जलधेनुं जनाधिप।
सर्वाह्लादानवाप्नोति ये दिव्या ये च मानुषाः ॥११॥
मूलम्
अनेन विधिना दत्त्वा जलधेनुं जनाधिप।
सर्वाह्लादानवाप्नोति ये दिव्या ये च मानुषाः ॥११॥
विश्वास-प्रस्तुतिः
शरीरारोग्यमाबाधाप्रशमः सार्वकामिकः।
नृणां भवति दत्तायां जलधेन्वां न संशयः ॥१२॥
मूलम्
शरीरारोग्यमाबाधाप्रशमः सार्वकामिकः।
नृणां भवति दत्तायां जलधेन्वां न संशयः ॥१२॥
विश्वास-प्रस्तुतिः
अत्रापि श्रूयते भूप पुद्गलेन महात्मना।
जातिस्मरेण यद्गीतमिहाभ्येत्य पुरा किल ॥१३॥
मूलम्
अत्रापि श्रूयते भूप पुद्गलेन महात्मना।
जातिस्मरेण यद्गीतमिहाभ्येत्य पुरा किल ॥१३॥
विश्वास-प्रस्तुतिः
स पुद्गलः पुरा विप्रो यमलोकगतो मुनिः।
ददर्श यातना घोराः पापकर्मकृतां किल ॥१४॥
मूलम्
स पुद्गलः पुरा विप्रो यमलोकगतो मुनिः।
ददर्श यातना घोराः पापकर्मकृतां किल ॥१४॥
विश्वास-प्रस्तुतिः
दीप्ताग्नितीक्ष्णशस्त्रोत्थाः क्वाथतैलगतास्तथा।
उष्णक्षारनदीपाता भैरवाः पुरुषर्षभ ॥१५॥
मूलम्
दीप्ताग्नितीक्ष्णशस्त्रोत्थाः क्वाथतैलगतास्तथा।
उष्णक्षारनदीपाता भैरवाः पुरुषर्षभ ॥१५॥
विश्वास-प्रस्तुतिः
व्रणाः क्षारनिपातोग्राः कुम्भीपाकमहाभयाः।
ता दृष्ट्वा यातना विप्रश्चकार परमां कृपाम् ॥१६॥
मूलम्
व्रणाः क्षारनिपातोग्राः कुम्भीपाकमहाभयाः।
ता दृष्ट्वा यातना विप्रश्चकार परमां कृपाम् ॥१६॥
विश्वास-प्रस्तुतिः
आह्लादं ते तदा जग्मुः पापास्तदनुकम्पिताः।
तं दृष्ट्वा नारकाः केचित्केचित्तदवलोकिनः ॥१७॥
मूलम्
आह्लादं ते तदा जग्मुः पापास्तदनुकम्पिताः।
तं दृष्ट्वा नारकाः केचित्केचित्तदवलोकिनः ॥१७॥
विश्वास-प्रस्तुतिः
तदा स्वस्थं विलोक्यैव मुनिर्नारकमण्डलम्।
धर्मराजं स पप्रच्छ तेषां प्रशमकारणम् ॥१८॥
मूलम्
तदा स्वस्थं विलोक्यैव मुनिर्नारकमण्डलम्।
धर्मराजं स पप्रच्छ तेषां प्रशमकारणम् ॥१८॥
विश्वास-प्रस्तुतिः
तस्मै चाचष्ट राजेन्द्रतदा वैवस्वतो यमः।
आह्लादहेतुं विप्राय पृच्छते पृथिवीपते ॥१९॥
मूलम्
तस्मै चाचष्ट राजेन्द्रतदा वैवस्वतो यमः।
आह्लादहेतुं विप्राय पृच्छते पृथिवीपते ॥१९॥
यम उवाच।
विश्वास-प्रस्तुतिः
तवानुभावादेतेषां नारकाणां द्विजोत्तम्।
सम्प्रवृत्तोऽयमाह्लादः कारणं यच्छृणुष्व तत् ॥२०॥
मूलम्
तवानुभावादेतेषां नारकाणां द्विजोत्तम्।
सम्प्रवृत्तोऽयमाह्लादः कारणं यच्छृणुष्व तत् ॥२०॥
विश्वास-प्रस्तुतिः
त्वयाभ्यर्च्य जगन्नाथं सर्वेशं जलशायिनम्।
जलधेनुः पुरा दत्ता विधिवन्मुनिपुङ्गव ॥२१॥
मूलम्
त्वयाभ्यर्च्य जगन्नाथं सर्वेशं जलशायिनम्।
जलधेनुः पुरा दत्ता विधिवन्मुनिपुङ्गव ॥२१॥
विश्वास-प्रस्तुतिः
अस्मात्तु जन्मनोऽतीते तृतीये द्विज जन्मनि।
तस्य दानस्य ते व्युष्टिरियमाह्लाददायिनी ॥२२॥
मूलम्
अस्मात्तु जन्मनोऽतीते तृतीये द्विज जन्मनि।
तस्य दानस्य ते व्युष्टिरियमाह्लाददायिनी ॥२२॥
विश्वास-प्रस्तुतिः
येन त्वं तपसा युक्तो मानवानामगोचरम्।
सम्प्राप्तोऽसि महाप्रज्ञ सर्वशास्त्रविशारद ॥२३॥
मूलम्
येन त्वं तपसा युक्तो मानवानामगोचरम्।
सम्प्राप्तोऽसि महाप्रज्ञ सर्वशास्त्रविशारद ॥२३॥
विश्वास-प्रस्तुतिः
ये त्वां पश्यन्ति शृण्वन्ति ये च ध्यायन्ति पापिनः।
शृणोषि यांस्त्वं विप्रेन्द्रयांश्च ध्यायसि पश्यसि ॥२४॥
मूलम्
ये त्वां पश्यन्ति शृण्वन्ति ये च ध्यायन्ति पापिनः।
शृणोषि यांस्त्वं विप्रेन्द्रयांश्च ध्यायसि पश्यसि ॥२४॥
विश्वास-प्रस्तुतिः
निर्वृतिः परमा तेषां सर्वाह्लादप्रदायिनी।
सद्यो भवति मात्र त्वं द्विजेन्द्रकुरु विस्मयम् ॥२५॥
मूलम्
निर्वृतिः परमा तेषां सर्वाह्लादप्रदायिनी।
सद्यो भवति मात्र त्वं द्विजेन्द्रकुरु विस्मयम् ॥२५॥
विश्वास-प्रस्तुतिः
आह्लादहेतुजननं नास्ति विप्रेन्द्रतादृशम्।
जलधेनुर्यथा नॄणां जन्मान्येकोनसप्ततिः ॥२६॥
मूलम्
आह्लादहेतुजननं नास्ति विप्रेन्द्रतादृशम्।
जलधेनुर्यथा नॄणां जन्मान्येकोनसप्ततिः ॥२६॥
विश्वास-प्रस्तुतिः
न दाघो न क्लमो नार्तिर्न मोहो विप्र जायते।
अपि जन्मसहस्रेषु जलधेनुप्रदायिनाम् ॥२७॥
मूलम्
न दाघो न क्लमो नार्तिर्न मोहो विप्र जायते।
अपि जन्मसहस्रेषु जलधेनुप्रदायिनाम् ॥२७॥
विश्वास-प्रस्तुतिः
एकजन्मकृतं वाञ्छा त्रिजन्मोत्थं समाहृता।
सप्तजन्मकृतं पापं हन्ति दत्ताम्बुगौर्नृणाम् ॥२८॥
मूलम्
एकजन्मकृतं वाञ्छा त्रिजन्मोत्थं समाहृता।
सप्तजन्मकृतं पापं हन्ति दत्ताम्बुगौर्नृणाम् ॥२८॥
विश्वास-प्रस्तुतिः
स त्वं गच्छ गृहीत्वार्घमस्मत्तो द्विजसत्तम।
येषां समाश्रयः कृष्णो न नियम्या हि ते मया ॥२९॥
मूलम्
स त्वं गच्छ गृहीत्वार्घमस्मत्तो द्विजसत्तम।
येषां समाश्रयः कृष्णो न नियम्या हि ते मया ॥२९॥
विश्वास-प्रस्तुतिः
कृष्णः सम्पूजितो यैस्तु ये कृष्णार्थमुपोषिताः।
यैश्च नित्यं स्मृतः कृष्णो न ते मद्विषयोपगाः ॥३०॥
मूलम्
कृष्णः सम्पूजितो यैस्तु ये कृष्णार्थमुपोषिताः।
यैश्च नित्यं स्मृतः कृष्णो न ते मद्विषयोपगाः ॥३०॥
विश्वास-प्रस्तुतिः
नमः कृष्णाच्युतानन्त वासुदेवेत्युदीरितम्।
यैर्भावभावितैर्विप्र न ते मद्विषयोपगाः ॥३१॥
मूलम्
नमः कृष्णाच्युतानन्त वासुदेवेत्युदीरितम्।
यैर्भावभावितैर्विप्र न ते मद्विषयोपगाः ॥३१॥
विश्वास-प्रस्तुतिः
दानं ददद्भिर्यैरुक्तमच्युतः प्रीयतामिति।
श्रद्धापुरःसरैर्विप्र न ते मद्विषयोपगाः ॥३२॥
मूलम्
दानं ददद्भिर्यैरुक्तमच्युतः प्रीयतामिति।
श्रद्धापुरःसरैर्विप्र न ते मद्विषयोपगाः ॥३२॥
विश्वास-प्रस्तुतिः
उत्तिष्ठद्भिः स्वपद्भिश्च व्रजद्भिश्च जनार्दनः।
यैः संस्मृतो द्विजश्रेष्ठ न ते मद्विषयोपगाः ॥३३॥
मूलम्
उत्तिष्ठद्भिः स्वपद्भिश्च व्रजद्भिश्च जनार्दनः।
यैः संस्मृतो द्विजश्रेष्ठ न ते मद्विषयोपगाः ॥३३॥
विश्वास-प्रस्तुतिः
क्षुतस्खलितभीत्यादावसहद्भिश्च वेदनाम्।
कृष्णेत्युदीरितं यैश्च न ते मद्विषयोपगाः ॥३४॥
मूलम्
क्षुतस्खलितभीत्यादावसहद्भिश्च वेदनाम्।
कृष्णेत्युदीरितं यैश्च न ते मद्विषयोपगाः ॥३४॥
विश्वास-प्रस्तुतिः
सर्वाबाधासु ये कृष्णं स्मरन्त्युच्चारयन्ति च।
तद्भावभाविता विप्र न ते मद्विषयोपगाः ॥३५॥
मूलम्
सर्वाबाधासु ये कृष्णं स्मरन्त्युच्चारयन्ति च।
तद्भावभाविता विप्र न ते मद्विषयोपगाः ॥३५॥
विश्वास-प्रस्तुतिः
स एव धाता सर्वस्य तन्नियोगकरा वयम्।
जनसंयमनोद्युक्ताः सोऽस्मत्संयमनो हरिः ॥३६॥
मूलम्
स एव धाता सर्वस्य तन्नियोगकरा वयम्।
जनसंयमनोद्युक्ताः सोऽस्मत्संयमनो हरिः ॥३६॥
वसिष्ठ उवाच।
विश्वास-प्रस्तुतिः
इत्थं निशाम्य वचनं यमस्य वदतो मुनिम्।
ऊचुस्ते नारकाः सर्वे वह्निशस्त्रास्त्रभीरवः ॥३७॥
मूलम्
इत्थं निशाम्य वचनं यमस्य वदतो मुनिम्।
ऊचुस्ते नारकाः सर्वे वह्निशस्त्रास्त्रभीरवः ॥३७॥
नारका ऊचुः।
विश्वास-प्रस्तुतिः
नमः कृष्णाय हरये विष्णवे जिष्णवे नमः।
हृषीकेशाय देवाय जगद्धात्रेऽच्युताय च ॥३८॥
मूलम्
नमः कृष्णाय हरये विष्णवे जिष्णवे नमः।
हृषीकेशाय देवाय जगद्धात्रेऽच्युताय च ॥३८॥
विश्वास-प्रस्तुतिः
नमः पङ्कजनेत्राय नमः पङ्कजनाभये।
जनार्दनाय श्रीशाय श्रीपते पीतवाससे ॥३९॥
मूलम्
नमः पङ्कजनेत्राय नमः पङ्कजनाभये।
जनार्दनाय श्रीशाय श्रीपते पीतवाससे ॥३९॥
विश्वास-प्रस्तुतिः
गोविन्दाय नमो नित्यं नमश्चोदधिशायिने।
नमः करालवक्त्राय नृसिंहायातिनादिने ॥४०॥
मूलम्
गोविन्दाय नमो नित्यं नमश्चोदधिशायिने।
नमः करालवक्त्राय नृसिंहायातिनादिने ॥४०॥
विश्वास-प्रस्तुतिः
शार्ङ्गिणे सितखड्गाय शङ्खचक्रगदाधृते।
नमो वामनरूपाय क्रान्तलोकत्रयाय च ॥४१॥
मूलम्
शार्ङ्गिणे सितखड्गाय शङ्खचक्रगदाधृते।
नमो वामनरूपाय क्रान्तलोकत्रयाय च ॥४१॥
विश्वास-प्रस्तुतिः
वराहरूपाय तथा नमो यज्ञाङ्गधारिणे।
व्याप्ताशेषदिगन्ताय शान्ताय परमात्मने ॥४२॥
मूलम्
वराहरूपाय तथा नमो यज्ञाङ्गधारिणे।
व्याप्ताशेषदिगन्ताय शान्ताय परमात्मने ॥४२॥
विश्वास-प्रस्तुतिः
वासुदेव नमस्तुभ्यं नमः कैटभसूदन।
केशवाय नमो व्यापिन्नमस्तेऽस्तु महीधर ॥४३॥
मूलम्
वासुदेव नमस्तुभ्यं नमः कैटभसूदन।
केशवाय नमो व्यापिन्नमस्तेऽस्तु महीधर ॥४३॥
वसिष्ठ उवाच।
विश्वास-प्रस्तुतिः
नमोऽस्तु वासुदेवायेत्येवमुच्चारिते ततः।
शस्त्राणि कुण्ठतां जग्मुरनलश्चाप्यशीशमत् ॥४४॥
मूलम्
नमोऽस्तु वासुदेवायेत्येवमुच्चारिते ततः।
शस्त्राणि कुण्ठतां जग्मुरनलश्चाप्यशीशमत् ॥४४॥
विश्वास-प्रस्तुतिः
अभज्यन्त च यन्त्राणि समुत्पेतुरयोमुखाः।
संशुष्काः क्षारसरितः पतितः कूटशाल्मलिः ॥४५॥
मूलम्
अभज्यन्त च यन्त्राणि समुत्पेतुरयोमुखाः।
संशुष्काः क्षारसरितः पतितः कूटशाल्मलिः ॥४५॥
विश्वास-प्रस्तुतिः
प्रकाशतामसीतत्त्वं नरकश्चागतस्तु सः।
विवान्बभञ्ज पवनोऽप्यसिपत्रवनं ततः ॥४६॥
मूलम्
प्रकाशतामसीतत्त्वं नरकश्चागतस्तु सः।
विवान्बभञ्ज पवनोऽप्यसिपत्रवनं ततः ॥४६॥
विश्वास-प्रस्तुतिः
निरुत्साहा जडधियो बभूवुर्यमकिङ्कराः।
आसन्गन्धाम्बुवाहिन्यः पूयशोणितनिम्नगाः ॥४७॥
मूलम्
निरुत्साहा जडधियो बभूवुर्यमकिङ्कराः।
आसन्गन्धाम्बुवाहिन्यः पूयशोणितनिम्नगाः ॥४७॥
विश्वास-प्रस्तुतिः
ववौ सुगन्धी पवनो मनःप्रीतिकरस्ततः।
वेणुवीणास्वनयुतान्गीतशब्दांश्च शुश्रुवुः ॥४८॥
मूलम्
ववौ सुगन्धी पवनो मनःप्रीतिकरस्ततः।
वेणुवीणास्वनयुतान्गीतशब्दांश्च शुश्रुवुः ॥४८॥
विश्वास-प्रस्तुतिः
तं तादृशमथालक्ष्य नृप वैवस्वतो यमः।
नरकस्य विपर्यासं सङ्क्षुद्धहृदयस्ततः ॥४९॥
मूलम्
तं तादृशमथालक्ष्य नृप वैवस्वतो यमः।
नरकस्य विपर्यासं सङ्क्षुद्धहृदयस्ततः ॥४९॥
विश्वास-प्रस्तुतिः
ददर्श नारकान्सद्यो दिव्यस्रगनुलेपनान्।
जाज्वल्यमानांस्तेजोभिरमलाम्बरवाससः ॥५०॥
मूलम्
ददर्श नारकान्सद्यो दिव्यस्रगनुलेपनान्।
जाज्वल्यमानांस्तेजोभिरमलाम्बरवाससः ॥५०॥
विश्वास-प्रस्तुतिः
नमो नमोऽस्तु कृष्णाय गोविन्दायाव्ययात्मने।
वासुदेवाय देवाय विष्णवे प्रभविष्णवे ॥५१॥
मूलम्
नमो नमोऽस्तु कृष्णाय गोविन्दायाव्ययात्मने।
वासुदेवाय देवाय विष्णवे प्रभविष्णवे ॥५१॥
विश्वास-प्रस्तुतिः
इत्येवं वादिनस्तत्र प्रजासंयमनो यमः।
क्षीणपापचयांस्तांस्तु पाद्यार्घ्यादिभिरर्चयन् ॥५२॥
मूलम्
इत्येवं वादिनस्तत्र प्रजासंयमनो यमः।
क्षीणपापचयांस्तांस्तु पाद्यार्घ्यादिभिरर्चयन् ॥५२॥
विश्वास-प्रस्तुतिः
पूजयित्वा च तानाह स कृष्णाय कृताञ्जलिः।
समाहितमना भूत्वा धर्मराजो नरेश्वर ॥५३॥
मूलम्
पूजयित्वा च तानाह स कृष्णाय कृताञ्जलिः।
समाहितमना भूत्वा धर्मराजो नरेश्वर ॥५३॥
विश्वास-प्रस्तुतिः
विष्णोर्देवातिदेवस्य जगद्धातुः प्रजापतेः।
प्रणामं येऽपि कुर्वन्ति तेषामपि नमो नमः ॥५४॥
मूलम्
विष्णोर्देवातिदेवस्य जगद्धातुः प्रजापतेः।
प्रणामं येऽपि कुर्वन्ति तेषामपि नमो नमः ॥५४॥
विश्वास-प्रस्तुतिः
सर्वस्य सर्वसंस्थस्य सर्वाधारस्य योगिनः।
ये विष्णोः प्रणतास्तेभ्यो नमः सद्यः पुनः पुनः ॥५५॥
मूलम्
सर्वस्य सर्वसंस्थस्य सर्वाधारस्य योगिनः।
ये विष्णोः प्रणतास्तेभ्यो नमः सद्यः पुनः पुनः ॥५५॥
विश्वास-प्रस्तुतिः
तस्य यज्ञवराहस्य विष्णोरमिततेजसः।
प्रणामं येऽपि कुर्वन्ति तेषामपि नमो नमः ॥५६॥
मूलम्
तस्य यज्ञवराहस्य विष्णोरमिततेजसः।
प्रणामं येऽपि कुर्वन्ति तेषामपि नमो नमः ॥५६॥
वसिष्ठ उवाच।
विश्वास-प्रस्तुतिः
एवं ते संस्तुतास्तेन धर्मराजेन नारकाः।
विमानानि समारूढा नृत्तगान्धर्ववन्ति वै ॥५७॥
मूलम्
एवं ते संस्तुतास्तेन धर्मराजेन नारकाः।
विमानानि समारूढा नृत्तगान्धर्ववन्ति वै ॥५७॥
विश्वास-प्रस्तुतिः
पुद्गलोऽपि महाबुद्धिर्दृष्ट्वैतदखिलं नृप।
जातिस्मरोऽभवद्भूप कण्वगोत्रे महामुनिः ॥५८॥
मूलम्
पुद्गलोऽपि महाबुद्धिर्दृष्ट्वैतदखिलं नृप।
जातिस्मरोऽभवद्भूप कण्वगोत्रे महामुनिः ॥५८॥
विश्वास-प्रस्तुतिः
संस्मृत्य यमवाक्यानि विष्णोर्माहात्म्यमेव च।
जलधेन्वाश्च माहात्म्यं संस्मृत्यैतदगायत ॥५९॥
मूलम्
संस्मृत्य यमवाक्यानि विष्णोर्माहात्म्यमेव च।
जलधेन्वाश्च माहात्म्यं संस्मृत्यैतदगायत ॥५९॥
विश्वास-प्रस्तुतिः
अहो दुरुत्तरा विष्णोर्मायेयमतिगह्वरी।
यया मोहितचित्तस्तं न वेत्ति परमेश्वरम् ॥६०॥
मूलम्
अहो दुरुत्तरा विष्णोर्मायेयमतिगह्वरी।
यया मोहितचित्तस्तं न वेत्ति परमेश्वरम् ॥६०॥
विश्वास-प्रस्तुतिः
जीवो वाञ्छति कीटत्वं यूकामत्कुणयोनितः।
तस्माच्च शलभादीनां योनिं तस्माच्च पक्षिणाम् ॥६१॥
मूलम्
जीवो वाञ्छति कीटत्वं यूकामत्कुणयोनितः।
तस्माच्च शलभादीनां योनिं तस्माच्च पक्षिणाम् ॥६१॥
विश्वास-प्रस्तुतिः
ततश्च पशुतां प्राप्य नरत्वमभिवाञ्छति।
विमुक्तिहेतुकी धन्या नरयोनिः कृतात्मनाम् ॥६२॥
मूलम्
ततश्च पशुतां प्राप्य नरत्वमभिवाञ्छति।
विमुक्तिहेतुकी धन्या नरयोनिः कृतात्मनाम् ॥६२॥
विश्वास-प्रस्तुतिः
न प्राप्नुवन्ति संसारे विभ्रान्तमनसो गतिम्।
जीवा मानुष्यतामन्ये जन्मनामयुतैरपि ॥६३॥
मूलम्
न प्राप्नुवन्ति संसारे विभ्रान्तमनसो गतिम्।
जीवा मानुष्यतामन्ये जन्मनामयुतैरपि ॥६३॥
विष्णुमायापरीतास्ते प्राप्यापि न तरन्ति ये।
विश्वास-प्रस्तुतिः
तदीदृग्दुर्लभं प्राप्य मुक्तिद्वारमचेतसः।
पतन्ति भूयः संसारे विष्णुमायाविमोहिताः ॥६४॥
मूलम्
तदीदृग्दुर्लभं प्राप्य मुक्तिद्वारमचेतसः।
पतन्ति भूयः संसारे विष्णुमायाविमोहिताः ॥६४॥
विश्वास-प्रस्तुतिः
दुस्तरापि तु साध्यासौ माया कृष्णस्य मोहनी।
छिद्यते यामनोन्यस्ते मुधैव हि जनार्दने ॥६५॥
मूलम्
दुस्तरापि तु साध्यासौ माया कृष्णस्य मोहनी।
छिद्यते यामनोन्यस्ते मुधैव हि जनार्दने ॥६५॥
विश्वास-प्रस्तुतिः
असन्त्यज्य च गार्हस्थ्यमतप्त्वैव तथा तपः।
छिन्दन्ति वैष्णवीं मायां केशवार्पितमानसाः ॥६६॥
मूलम्
असन्त्यज्य च गार्हस्थ्यमतप्त्वैव तथा तपः।
छिन्दन्ति वैष्णवीं मायां केशवार्पितमानसाः ॥६६॥
विश्वास-प्रस्तुतिः
अविरोधेन विषयां भुञ्जन्विष्णुव्यपाश्रयः।
कृत्वा मनस्तरत्येतां विष्णोर्मायां सुदुस्तराम् ॥६७॥
मूलम्
अविरोधेन विषयां भुञ्जन्विष्णुव्यपाश्रयः।
कृत्वा मनस्तरत्येतां विष्णोर्मायां सुदुस्तराम् ॥६७॥
विश्वास-प्रस्तुतिः
ईदृग्बहुफलां भक्तिं सर्वधातरि केशवे।
मायया तस्य देवस्य न कुर्वन्ति विमोहिताः ॥६८॥
मूलम्
ईदृग्बहुफलां भक्तिं सर्वधातरि केशवे।
मायया तस्य देवस्य न कुर्वन्ति विमोहिताः ॥६८॥
विश्वास-प्रस्तुतिः
मुधैवोक्तं मुधायातं मुधा तद्विधिचेष्टितम्।
मुधैव जन्म तन्नष्टं यत्र नाराधितो हरिः ॥६९॥
मूलम्
मुधैवोक्तं मुधायातं मुधा तद्विधिचेष्टितम्।
मुधैव जन्म तन्नष्टं यत्र नाराधितो हरिः ॥६९॥
विश्वास-प्रस्तुतिः
आराधितो हि यः पुंसामैहिकामुष्मिकं फलम्।
ददाति भगवान्देवः कस्तं न प्रतिपूजयेत् ॥७०॥
मूलम्
आराधितो हि यः पुंसामैहिकामुष्मिकं फलम्।
ददाति भगवान्देवः कस्तं न प्रतिपूजयेत् ॥७०॥
विश्वास-प्रस्तुतिः
संवत्सरास्तथा मासा विफला दिवसाश्च ते।
नराणां विषयान्धानां येषु नाराधितो हरिः ॥७१॥
मूलम्
संवत्सरास्तथा मासा विफला दिवसाश्च ते।
नराणां विषयान्धानां येषु नाराधितो हरिः ॥७१॥
विश्वास-प्रस्तुतिः
यो न वित्तर्द्धिविभवैर्न वसोभिर्न भूषणैः।
तुष्यते हृदयेनैव कस्तमीशं न पूजयेत् ॥७२॥
मूलम्
यो न वित्तर्द्धिविभवैर्न वसोभिर्न भूषणैः।
तुष्यते हृदयेनैव कस्तमीशं न पूजयेत् ॥७२॥
विश्वास-प्रस्तुतिः
जलधेन्वाश्च माहात्म्यं निशाम्यापीदृशं नराः।
तां न यच्छन्ति ये तेषां विवेकः कुत्र तिष्ठति ॥७३॥
मूलम्
जलधेन्वाश्च माहात्म्यं निशाम्यापीदृशं नराः।
तां न यच्छन्ति ये तेषां विवेकः कुत्र तिष्ठति ॥७३॥
विश्वास-प्रस्तुतिः
कर्मभूमौ हि मानुष्यं जन्मनामयुतैरपि।
स्वर्गापवर्गफलदं कदाचित्प्राप्यते नरैः ॥७४॥
मूलम्
कर्मभूमौ हि मानुष्यं जन्मनामयुतैरपि।
स्वर्गापवर्गफलदं कदाचित्प्राप्यते नरैः ॥७४॥
विश्वास-प्रस्तुतिः
सम्प्राप्य तन्न यैर्विष्णुस्तोषितो नाम्बुधेनुका।
दत्ता च सम्यक् ते मुष्टा जन्मनि सुबहूनि भोः ॥७५॥
मूलम्
सम्प्राप्य तन्न यैर्विष्णुस्तोषितो नाम्बुधेनुका।
दत्ता च सम्यक् ते मुष्टा जन्मनि सुबहूनि भोः ॥७५॥
विश्वास-प्रस्तुतिः
ऊर्ध्वबाहुर्विरौम्येष दृष्टलोकद्वयोऽस्मि भोः।
आराधयत गोविन्दं जलधेनुं प्रयच्छत ॥७६॥
मूलम्
ऊर्ध्वबाहुर्विरौम्येष दृष्टलोकद्वयोऽस्मि भोः।
आराधयत गोविन्दं जलधेनुं प्रयच्छत ॥७६॥
विश्वास-प्रस्तुतिः
दुःसहो नारको वह्निरविषह्याश्च यातनाः।
ज्ञानं ममैतदालम्ब्य कृष्णे भवत सुस्थिराः ॥७७॥
मूलम्
दुःसहो नारको वह्निरविषह्याश्च यातनाः।
ज्ञानं ममैतदालम्ब्य कृष्णे भवत सुस्थिराः ॥७७॥
विश्वास-प्रस्तुतिः
अदेशिके देशिकोऽहमत्र मार्गे मयोदितम्।
विमृष्य सत्यमित्येतन्मनः कृष्णे निवेश्यताम् ॥७८॥
मूलम्
अदेशिके देशिकोऽहमत्र मार्गे मयोदितम्।
विमृष्य सत्यमित्येतन्मनः कृष्णे निवेश्यताम् ॥७८॥
विश्वास-प्रस्तुतिः
प्रातः कृष्णेति देवेति गोविन्देति च जल्पताम्।
मध्याह्ने चापराह्ने च योऽवसादः स उच्यताम् ॥७९॥
मूलम्
प्रातः कृष्णेति देवेति गोविन्देति च जल्पताम्।
मध्याह्ने चापराह्ने च योऽवसादः स उच्यताम् ॥७९॥
विश्वास-प्रस्तुतिः
अनेकविषयालम्बि यच्चित्तं तज्जनार्दने।
कुरुध्वमालम्बनवत्संस्मृतः पुण्यदो हि सः ॥८०॥
मूलम्
अनेकविषयालम्बि यच्चित्तं तज्जनार्दने।
कुरुध्वमालम्बनवत्संस्मृतः पुण्यदो हि सः ॥८०॥
विश्वास-प्रस्तुतिः
मुधैव जिह्वा कृष्णेति केशवेति च वक्ष्यति।
मुधा च चित्तं तद्गामि यदि स्यात्किमतोऽधिकम् ॥८१॥
मूलम्
मुधैव जिह्वा कृष्णेति केशवेति च वक्ष्यति।
मुधा च चित्तं तद्गामि यदि स्यात्किमतोऽधिकम् ॥८१॥
विश्वास-प्रस्तुतिः
मयोक्तमेतद्बहुशो विनष्टे तु शरीरके।
मनुष्यत्वं विना विष्णुर्दुर्लभो वो भविष्यति ॥८२॥
मूलम्
मयोक्तमेतद्बहुशो विनष्टे तु शरीरके।
मनुष्यत्वं विना विष्णुर्दुर्लभो वो भविष्यति ॥८२॥
वसिष्ठ उवाच।
विश्वास-प्रस्तुतिः
एताः पुद्गलगाथास्ते यमवाक्यं तवोदितम्।
जलधेन्वाश्च माहात्म्यं विष्णुसम्पूजनस्य च ॥८३॥
मूलम्
एताः पुद्गलगाथास्ते यमवाक्यं तवोदितम्।
जलधेन्वाश्च माहात्म्यं विष्णुसम्पूजनस्य च ॥८३॥
विश्वास-प्रस्तुतिः
व्रतानि सोपवासानि सर्वकामप्रदानि ते।
व्रतमन्यन्महाभाग सर्वकामप्रदं शृणु ॥८४॥
मूलम्
व्रतानि सोपवासानि सर्वकामप्रदानि ते।
व्रतमन्यन्महाभाग सर्वकामप्रदं शृणु ॥८४॥
इति विष्णुधर्मेषु पुद्गलगाथाः।