अथ सप्ताशीतितमोऽध्यायः।
वसिष्ठ उवाच।
तिलाभावे तथा दद्याद्घृतधेनुं यतव्रतः।
विश्वास-प्रस्तुतिः
कल्पयित्वा यथान्यायं तिलधेन्वा यतव्रतः।
येन भूप विधानेन तदिहैकमनाः शृणु ॥१॥
मूलम्
कल्पयित्वा यथान्यायं तिलधेन्वा यतव्रतः।
येन भूप विधानेन तदिहैकमनाः शृणु ॥१॥
वासुदेवं जगन्नाथं पुरुषेशमजं विधुम्।
विश्वास-प्रस्तुतिः
सर्वपापनिहन्तारं घृतक्षीराभिषेचनात्।
सम्पूज्य पूर्ववत्पुष्पगन्धधूपादिभिर्नरः ॥२॥
मूलम्
सर्वपापनिहन्तारं घृतक्षीराभिषेचनात्।
सम्पूज्य पूर्ववत्पुष्पगन्धधूपादिभिर्नरः ॥२॥
विश्वास-प्रस्तुतिः
अहोरात्रोषितो भूत्वा तत्परः प्रयतः शुचिः।
परमेशमथो नाम्ना अभिष्टूय घृतार्चिषा ॥३॥
मूलम्
अहोरात्रोषितो भूत्वा तत्परः प्रयतः शुचिः।
परमेशमथो नाम्ना अभिष्टूय घृतार्चिषा ॥३॥
गव्यस्य सर्पिषः कुम्भं पुष्पमाल्यादिभूषितम्।
विश्वास-प्रस्तुतिः
कांस्योपधानसंयुक्तं सितवस्त्रयुगेन च।
हिरण्यगर्भसहितं मणिविद्रुममुक्तिकैः ॥४॥
मूलम्
कांस्योपधानसंयुक्तं सितवस्त्रयुगेन च।
हिरण्यगर्भसहितं मणिविद्रुममुक्तिकैः ॥४॥
विश्वास-प्रस्तुतिः
इक्षुयष्टिमयान्पादान्खुरान्रौप्यमयांस्तथा।
सौवर्णे चाक्षिणी कुर्याच्छृङ्गे चागरुकाष्ठजे ॥५॥
मूलम्
इक्षुयष्टिमयान्पादान्खुरान्रौप्यमयांस्तथा।
सौवर्णे चाक्षिणी कुर्याच्छृङ्गे चागरुकाष्ठजे ॥५॥
विश्वास-प्रस्तुतिः
सप्तधान्यमये पार्श्वे पत्त्रोर्णानि च कम्बलम्।
कुर्यात्तुरुष्ककर्पूरौ घ्राणं फलमयान्स्तनान् ॥६॥
मूलम्
सप्तधान्यमये पार्श्वे पत्त्रोर्णानि च कम्बलम्।
कुर्यात्तुरुष्ककर्पूरौ घ्राणं फलमयान्स्तनान् ॥६॥
मणिरत्नसुवर्णानां सम्यक्कल्पनया कृताम्।
तद्वच्छर्करया जिह्वां गुडक्षीरमयं मुखम्।
विश्वास-प्रस्तुतिः
क्षौमसूत्रेण लाङ्गूलं रोमाणि सितसर्षपैः।
ताम्रपात्रमयं पृष्ठं कुर्याच्छ्रद्धासमन्वितः ॥७॥
मूलम्
क्षौमसूत्रेण लाङ्गूलं रोमाणि सितसर्षपैः।
ताम्रपात्रमयं पृष्ठं कुर्याच्छ्रद्धासमन्वितः ॥७॥
विश्वास-प्रस्तुतिः
ईदृक्स्वरूपां सङ्कल्प्य घृतधेनुं नराधिप।
तद्वत्कल्पनया धेन्वा घृतवत्सं प्रकल्पयेत् ॥८॥
मूलम्
ईदृक्स्वरूपां सङ्कल्प्य घृतधेनुं नराधिप।
तद्वत्कल्पनया धेन्वा घृतवत्सं प्रकल्पयेत् ॥८॥
विश्वास-प्रस्तुतिः
तं च विप्रं महाभाग मनसैव घृतार्चिषम्।
कल्पयित्वा ततस्तस्मै प्रयतः प्रतिपादयेत् ॥९॥
मूलम्
तं च विप्रं महाभाग मनसैव घृतार्चिषम्।
कल्पयित्वा ततस्तस्मै प्रयतः प्रतिपादयेत् ॥९॥
एतां ममोपकाराय घृह्णीष्व त्वं द्विजोत्तम।
विश्वास-प्रस्तुतिः
प्रीयतां मम देवेशो घृताऋचिः पुरुषोत्तमः।
इत्युदाहृत्य विप्राय दद्याद्धेनुं नरोत्तम ॥१०॥
मूलम्
प्रीयतां मम देवेशो घृताऋचिः पुरुषोत्तमः।
इत्युदाहृत्य विप्राय दद्याद्धेनुं नरोत्तम ॥१०॥
मणिमुक्तासुवर्णानां सम्यक्कल्पनया कृताम्।
विश्वास-प्रस्तुतिः
दत्त्वैकरात्रं स्थित्वा च घृताहारो नराधिप।
मुच्यते सर्वपापेभ्यस्तथा दानफलं शृणु ॥११॥
मूलम्
दत्त्वैकरात्रं स्थित्वा च घृताहारो नराधिप।
मुच्यते सर्वपापेभ्यस्तथा दानफलं शृणु ॥११॥
विश्वास-प्रस्तुतिः
घृतक्षीरवहा नद्यो यत्र पायसकर्दमाः।
तेषु लोकेषु लोकेश स पुण्येषूपजायते ॥१२॥
मूलम्
घृतक्षीरवहा नद्यो यत्र पायसकर्दमाः।
तेषु लोकेषु लोकेश स पुण्येषूपजायते ॥१२॥
विश्वास-प्रस्तुतिः
पितुरूर्ध्वेन ये सप्त पुरुषाः सप्त येऽप्यधः।
तांस्तेषु नृप लोकेषु स नयत्यस्तकल्मषः ॥१३॥
मूलम्
पितुरूर्ध्वेन ये सप्त पुरुषाः सप्त येऽप्यधः।
तांस्तेषु नृप लोकेषु स नयत्यस्तकल्मषः ॥१३॥
विश्वास-प्रस्तुतिः
सकामानामियं व्युष्टिः कथिता नृपसत्तम।
विष्णुलोकं नरा यान्ति निष्कामा घृतधेनुदाः ॥१४॥
मूलम्
सकामानामियं व्युष्टिः कथिता नृपसत्तम।
विष्णुलोकं नरा यान्ति निष्कामा घृतधेनुदाः ॥१४॥
विश्वास-प्रस्तुतिः
घृतमग्निर्घृतं सोमस्तन्मयाः सर्वदेवताः।
घृतं प्रयच्छता दत्ता भवन्त्यखिलदेवताः ॥१५॥
मूलम्
घृतमग्निर्घृतं सोमस्तन्मयाः सर्वदेवताः।
घृतं प्रयच्छता दत्ता भवन्त्यखिलदेवताः ॥१५॥
इति विष्णुधर्मेषु घृतधेनुकल्पः।