अथ षडशीतितमोऽध्यायः।
वसिष्ठ उवाच।
विश्वास-प्रस्तुतिः
तिलधेनुं प्रवक्ष्यामि केशवप्रीणनाय या।
दत्ता भवति यश्चास्या नरेन्द्रविधिरुत्तमः ॥१॥
मूलम्
तिलधेनुं प्रवक्ष्यामि केशवप्रीणनाय या।
दत्ता भवति यश्चास्या नरेन्द्रविधिरुत्तमः ॥१॥
फलमाप्नोति राजेन्द्रतद्वद्वा विधिवत्तदा।
विश्वास-प्रस्तुतिः
यां दत्त्वा ब्रह्महा गोघ्नः पितृघ्नो गुरुतल्पगः।
आगारदाही गरदः सर्वपापरतोऽपि वा ॥२॥
मूलम्
यां दत्त्वा ब्रह्महा गोघ्नः पितृघ्नो गुरुतल्पगः।
आगारदाही गरदः सर्वपापरतोऽपि वा ॥२॥
विश्वास-प्रस्तुतिः
महापातकयुक्तो यो युक्तो यश्चोपपातकैः।
स मुच्यतेऽखिलैः पापैर्विष्णुलोकं स गच्छति ॥३॥
मूलम्
महापातकयुक्तो यो युक्तो यश्चोपपातकैः।
स मुच्यतेऽखिलैः पापैर्विष्णुलोकं स गच्छति ॥३॥
विश्वास-प्रस्तुतिः
स्वनुलिप्ते महीपृष्टे वस्त्राजिनसमावृते।
धेनुं तिलमयीं कृत्वा सर्वरत्नैः समन्विताम् ॥४॥
मूलम्
स्वनुलिप्ते महीपृष्टे वस्त्राजिनसमावृते।
धेनुं तिलमयीं कृत्वा सर्वरत्नैः समन्विताम् ॥४॥
विश्वास-प्रस्तुतिः
सुवर्णशृङ्गीं रौप्यखुरां गन्धघ्राणवतीं शुभाम्।
मृष्टान्नजिह्वां कुर्वीत गुडास्यां सूत्रकम्बलाम् ॥५॥
मूलम्
सुवर्णशृङ्गीं रौप्यखुरां गन्धघ्राणवतीं शुभाम्।
मृष्टान्नजिह्वां कुर्वीत गुडास्यां सूत्रकम्बलाम् ॥५॥
विश्वास-प्रस्तुतिः
इक्षुपादां ताम्रपृष्ठां कुर्यान्मुक्ताफलेक्षणाम्।
प्रशस्तपत्रश्रवणां फलदन्तवतीं शुभाम् ॥६॥
मूलम्
इक्षुपादां ताम्रपृष्ठां कुर्यान्मुक्ताफलेक्षणाम्।
प्रशस्तपत्रश्रवणां फलदन्तवतीं शुभाम् ॥६॥
स्रग्दामपुच्छां कुर्वीत नवनीतस्तनान्विताम्।
विश्वास-प्रस्तुतिः
फलैर्मनोहरैर्भक्षैर्मणिमुक्ताफलान्विताम्।
तिलद्रोणेन कुर्वीत आढकेन तु वत्सकम् ॥७॥
मूलम्
फलैर्मनोहरैर्भक्षैर्मणिमुक्ताफलान्विताम्।
तिलद्रोणेन कुर्वीत आढकेन तु वत्सकम् ॥७॥
शुभवस्त्रयुगच्छन्नां चारुच्छत्त्रसमन्विताम्।
विश्वास-प्रस्तुतिः
ईदृक्संस्थानसम्पन्नां कृत्वा श्राद्धसमन्वितः।
कांस्योपदोहनां दद्यात्केशवः प्रीयतामिति ॥८॥
मूलम्
ईदृक्संस्थानसम्पन्नां कृत्वा श्राद्धसमन्वितः।
कांस्योपदोहनां दद्यात्केशवः प्रीयतामिति ॥८॥
विश्वास-प्रस्तुतिः
सम्यगुच्चार्य विधिना दत्त्वैतेन नराधिप।
सर्वपापविनिर्मुक्तः पितरं सपितामहम् ॥९॥
मूलम्
सम्यगुच्चार्य विधिना दत्त्वैतेन नराधिप।
सर्वपापविनिर्मुक्तः पितरं सपितामहम् ॥९॥
प्रपितामहं तथा पूर्वं पुरुषाणां चतुष्टयम्।
विश्वास-प्रस्तुतिः
आत्मानं तनयं पौत्रं तदधस्तु चतुष्टयम्।
तारयत्यवनीपाल तिलधेनुप्रदो नरः ॥१०॥
मूलम्
आत्मानं तनयं पौत्रं तदधस्तु चतुष्टयम्।
तारयत्यवनीपाल तिलधेनुप्रदो नरः ॥१०॥
विश्वास-प्रस्तुतिः
यश्च गृह्णाति विधिवत्तस्याप्येवंविधान्कुलान्।
चतुर्दश तथा चैव ददतश्चानुमोदकाः ॥११॥
मूलम्
यश्च गृह्णाति विधिवत्तस्याप्येवंविधान्कुलान्।
चतुर्दश तथा चैव ददतश्चानुमोदकाः ॥११॥
विश्वास-प्रस्तुतिः
दीयमानां प्रपश्यन्ति तिलधेनुं च ये नराः।
तेऽप्यशेषाघनिर्मुक्ताः प्रयान्ति परमां गतिम् ॥१२॥
मूलम्
दीयमानां प्रपश्यन्ति तिलधेनुं च ये नराः।
तेऽप्यशेषाघनिर्मुक्ताः प्रयान्ति परमां गतिम् ॥१२॥
विश्वास-प्रस्तुतिः
प्रशान्ताय सुशीलाय तथामत्सरिणे बुधः।
तिलधेनुं नरो दद्याद्वेदस्नाताय धर्मिणे ॥१३॥
मूलम्
प्रशान्ताय सुशीलाय तथामत्सरिणे बुधः।
तिलधेनुं नरो दद्याद्वेदस्नाताय धर्मिणे ॥१३॥
विश्वास-प्रस्तुतिः
त्रिरात्रं यस्तिलाहारस्तिलधेनुं प्रयच्छति।
दत्त्वैकरात्रं च पुनस्तिलानत्ति नरेश्वर ॥१४॥
मूलम्
त्रिरात्रं यस्तिलाहारस्तिलधेनुं प्रयच्छति।
दत्त्वैकरात्रं च पुनस्तिलानत्ति नरेश्वर ॥१४॥
विश्वास-प्रस्तुतिः
दातुर्विशुद्धपापस्य तस्य पुण्यवतो नृप।
चान्द्रायणादभ्यधिकं शस्तं तत्तिलभक्षणम् ॥१५॥
मूलम्
दातुर्विशुद्धपापस्य तस्य पुण्यवतो नृप।
चान्द्रायणादभ्यधिकं शस्तं तत्तिलभक्षणम् ॥१५॥
इति विष्णुधर्मेषु तिलधेनुविधिः।