अथ पञ्चाशीतितमोऽध्यायः।
राजोवाच।
विश्वास-प्रस्तुतिः
विष्णोराराधनार्थाय यानि दानानि सत्तम।
देयानि तान्यशेषाणि ममाचक्ष्व द्विजोत्तम ॥१॥
मूलम्
विष्णोराराधनार्थाय यानि दानानि सत्तम।
देयानि तान्यशेषाणि ममाचक्ष्व द्विजोत्तम ॥१॥
विश्वास-प्रस्तुतिः
येन चैव विधानेन दानं पुंसः सुखावहम्।
प्रीणनाय च कृष्णस्य तन्ममाख्याहि विस्तरात् ॥२॥
मूलम्
येन चैव विधानेन दानं पुंसः सुखावहम्।
प्रीणनाय च कृष्णस्य तन्ममाख्याहि विस्तरात् ॥२॥
वसिष्ठ उवाच।
विश्वास-प्रस्तुतिः
कृतोपवासः सम्प्राश्य पञ्चगव्यं नरेश्वर।
घृतक्षीराभिषेकं च कृत्वा विष्णोः समाहितः ॥३॥
मूलम्
कृतोपवासः सम्प्राश्य पञ्चगव्यं नरेश्वर।
घृतक्षीराभिषेकं च कृत्वा विष्णोः समाहितः ॥३॥
विश्वास-प्रस्तुतिः
समभ्यर्च्य च गोविन्दं पुष्पादिभिररिन्दम।
उदङ्मुखीमर्चयित्वा तथा गृष्टिं पयस्विनीम् ॥४॥
मूलम्
समभ्यर्च्य च गोविन्दं पुष्पादिभिररिन्दम।
उदङ्मुखीमर्चयित्वा तथा गृष्टिं पयस्विनीम् ॥४॥
विश्वास-प्रस्तुतिः
सपुत्रां वस्त्रसंवीतां सितयज्ञोपवीतिनीम्।
स्वर्णशृङ्गीं शुभाकारां हिरण्योपरिसंस्थिताम् ॥५॥
मूलम्
सपुत्रां वस्त्रसंवीतां सितयज्ञोपवीतिनीम्।
स्वर्णशृङ्गीं शुभाकारां हिरण्योपरिसंस्थिताम् ॥५॥
विश्वास-प्रस्तुतिः
हिरण्यंवाचयित्वाग्रे ब्राह्मणायोपपादयेत्।
इमां त्वं प्रतिगृह्णीष्व गोविन्दः प्रीयतामिति ॥६॥
मूलम्
हिरण्यंवाचयित्वाग्रे ब्राह्मणायोपपादयेत्।
इमां त्वं प्रतिगृह्णीष्व गोविन्दः प्रीयतामिति ॥६॥
विश्वास-प्रस्तुतिः
सम्यगुच्चार्य तं विप्रं गोविन्दं नृप कल्पयेत्।
अनुव्रजेच्च गच्छन्तं पदान्यष्टौ नराधिप ॥७॥
मूलम्
सम्यगुच्चार्य तं विप्रं गोविन्दं नृप कल्पयेत्।
अनुव्रजेच्च गच्छन्तं पदान्यष्टौ नराधिप ॥७॥
विश्वास-प्रस्तुतिः
अनेन विधिना धेनुं यो विप्राय प्रयच्छति।
गोविन्दप्रीणनाद्राजन्विष्णुलोकं च गच्छति ॥८॥
मूलम्
अनेन विधिना धेनुं यो विप्राय प्रयच्छति।
गोविन्दप्रीणनाद्राजन्विष्णुलोकं च गच्छति ॥८॥
विश्वास-प्रस्तुतिः
सप्तावरांस्तथा पूर्वान्सप्तात्मानं च मानवः।
सप्तजन्मकृतात्पापान्मोचयत्यवनीपते ॥९॥
मूलम्
सप्तावरांस्तथा पूर्वान्सप्तात्मानं च मानवः।
सप्तजन्मकृतात्पापान्मोचयत्यवनीपते ॥९॥
विश्वास-प्रस्तुतिः
पदे पदे च यज्ञस्य गोसवस्य स मानवः।
फलमाप्नोति राजेन्द्रदक्षायैवं जगौ हरिः ॥१०॥
मूलम्
पदे पदे च यज्ञस्य गोसवस्य स मानवः।
फलमाप्नोति राजेन्द्रदक्षायैवं जगौ हरिः ॥१०॥
विश्वास-प्रस्तुतिः
सर्वकामसमृद्धस्य सर्वकालेषु पार्थिव।
भवत्यघौघापहरा यावदिन्द्राश्चतुर्दश ॥११॥
मूलम्
सर्वकामसमृद्धस्य सर्वकालेषु पार्थिव।
भवत्यघौघापहरा यावदिन्द्राश्चतुर्दश ॥११॥
विश्वास-प्रस्तुतिः
सर्वेषामेव पापानां कृतानामविजानता।
प्रायश्चित्तमिदं शस्तमनुतापोपवृंहितम् ॥१२॥
मूलम्
सर्वेषामेव पापानां कृतानामविजानता।
प्रायश्चित्तमिदं शस्तमनुतापोपवृंहितम् ॥१२॥
विश्वास-प्रस्तुतिः
इक्ष्वाकुनैषा राजेन्द्रपूर्वं दत्ता महात्मना।
ततः स लोकानमलान्प्राप्तवानवनीपतिः ॥१३॥
मूलम्
इक्ष्वाकुनैषा राजेन्द्रपूर्वं दत्ता महात्मना।
ततः स लोकानमलान्प्राप्तवानवनीपतिः ॥१३॥
विश्वास-प्रस्तुतिः
तथैवान्यैर्महीपालैर्द्विजवैश्यादिभिस्तथा।
लोकाः कामदुघाः प्राप्ता दत्त्वेदृग्विधिना नृप ॥१४॥
मूलम्
तथैवान्यैर्महीपालैर्द्विजवैश्यादिभिस्तथा।
लोकाः कामदुघाः प्राप्ता दत्त्वेदृग्विधिना नृप ॥१४॥
इति विष्णुधर्मेषु गोप्रदानविधिः।