०८४

अथ चतुरशीतितमोऽध्याहः।
वसिष्ठ उवाच।

विश्वास-प्रस्तुतिः

शृणुष्व च महीपाल व्रतं विष्णुपदत्रयम्।
सर्वपापप्रशमनं यज्जगाद पुरा हरिः ॥१॥

मूलम्

शृणुष्व च महीपाल व्रतं विष्णुपदत्रयम्।
सर्वपापप्रशमनं यज्जगाद पुरा हरिः ॥१॥

विश्वास-प्रस्तुतिः

प्राचेतसाय दक्षाय दक्षश्चाह विवस्वते।
विवस्वानलसिध्राय अलसिध्रोऽसिताय च ॥२॥

मूलम्

प्राचेतसाय दक्षाय दक्षश्चाह विवस्वते।
विवस्वानलसिध्राय अलसिध्रोऽसिताय च ॥२॥

विश्वास-प्रस्तुतिः

असितेन समाख्यातमल्पायासं महाफलम्।
तदिदं श्रूयतां सम्यग्व्रतं विष्णुपदत्रयम् ॥३॥

मूलम्

असितेन समाख्यातमल्पायासं महाफलम्।
तदिदं श्रूयतां सम्यग्व्रतं विष्णुपदत्रयम् ॥३॥

विश्वास-प्रस्तुतिः

दक्षः प्रजापतिः पूर्वं विष्णुमाराध्य पृष्टवान्।
बहुशस्तु विपन्नायां सृष्टावरिनिसूदन ॥४॥

मूलम्

दक्षः प्रजापतिः पूर्वं विष्णुमाराध्य पृष्टवान्।
बहुशस्तु विपन्नायां सृष्टावरिनिसूदन ॥४॥

दक्ष उवाच।

विश्वास-प्रस्तुतिः

भगवन्सर्वकऋत्वं ममादिष्टं स्वयम्भुवा।
ब्रह्मणा देवदेवेश तवादेशेन केशव ॥५॥

मूलम्

भगवन्सर्वकऋत्वं ममादिष्टं स्वयम्भुवा।
ब्रह्मणा देवदेवेश तवादेशेन केशव ॥५॥

विश्वास-प्रस्तुतिः

विपन्ना च जगन्नाथ मम सृष्टिः कृता कृता।
पूर्वकर्मविपाकेन व्याकुलश्चास्मि चेतसा ॥६॥

मूलम्

विपन्ना च जगन्नाथ मम सृष्टिः कृता कृता।
पूर्वकर्मविपाकेन व्याकुलश्चास्मि चेतसा ॥६॥

विश्वास-प्रस्तुतिः

यथा च देव मुच्येय अस्मात्संसारसङ्कटात्।
विषयासङ्गविषमात्तन्ममाज्ञापयाच्युत ॥७॥

मूलम्

यथा च देव मुच्येय अस्मात्संसारसङ्कटात्।
विषयासङ्गविषमात्तन्ममाज्ञापयाच्युत ॥७॥

वसिष्ठ उवाच।

विश्वास-प्रस्तुतिः

इत्येवमुक्तो दक्षेण देवदेवो जनार्दनः।
आचष्ट दुःखक्षयदं व्रतं विष्णुपदत्रयम् ॥८॥

मूलम्

इत्येवमुक्तो दक्षेण देवदेवो जनार्दनः।
आचष्ट दुःखक्षयदं व्रतं विष्णुपदत्रयम् ॥८॥

विश्वास-प्रस्तुतिः

सर्वारम्भविनिष्पत्तिकारकं पापनाशनम्।
संसारोच्छेदकं धीरैराचीर्णं स्थिरबुद्धिभिः ॥९॥

मूलम्

सर्वारम्भविनिष्पत्तिकारकं पापनाशनम्।
संसारोच्छेदकं धीरैराचीर्णं स्थिरबुद्धिभिः ॥९॥

विश्वास-प्रस्तुतिः

तदहं तव राजेन्द्रव्रतानामुत्तमोत्तमम्।
कथयामि समाचष्ट यथा पूर्वं ममासितः ॥१०॥

मूलम्

तदहं तव राजेन्द्रव्रतानामुत्तमोत्तमम्।
कथयामि समाचष्ट यथा पूर्वं ममासितः ॥१०॥

विश्वास-प्रस्तुतिः

आषाढे मासि पूर्वासु तथाषाढासु पार्थिव।
समभ्यर्च्य जगन्नाथमच्युतं नियतः शुचिः ॥११॥

मूलम्

आषाढे मासि पूर्वासु तथाषाढासु पार्थिव।
समभ्यर्च्य जगन्नाथमच्युतं नियतः शुचिः ॥११॥

विश्वास-प्रस्तुतिः

पुष्पैर्हृद्यैस्तथा धूपैर्गन्धैः सागरुचन्दनैः।
यथाविभवतश्चान्यैरन्नैर्वासोभिरेव च ॥१२॥

मूलम्

पुष्पैर्हृद्यैस्तथा धूपैर्गन्धैः सागरुचन्दनैः।
यथाविभवतश्चान्यैरन्नैर्वासोभिरेव च ॥१२॥

विश्वास-प्रस्तुतिः

क्षीरस्नेहस्थितं तद्वत्पैष्टं विष्णुपदद्वयम्।
समभ्यर्च्य यथान्यायं केशवस्याग्रतो न्यसेत् ॥१३॥

मूलम्

क्षीरस्नेहस्थितं तद्वत्पैष्टं विष्णुपदद्वयम्।
समभ्यर्च्य यथान्यायं केशवस्याग्रतो न्यसेत् ॥१३॥

विश्वास-प्रस्तुतिः

यवांश्च दद्याद्विप्राय भूगतिः प्रीयतामिति।
नक्तं भुञ्जीत राजेन्द्रहविष्यान्नं सुसंस्कृतम् ॥१४॥

मूलम्

यवांश्च दद्याद्विप्राय भूगतिः प्रीयतामिति।
नक्तं भुञ्जीत राजेन्द्रहविष्यान्नं सुसंस्कृतम् ॥१४॥

विश्वास-प्रस्तुतिः

तथोत्तरास्वाषाढासु श्रावणे मासि मानवः।
तथैवाभ्यर्च्य गोविन्दं तद्वद्विष्णुपदद्वयम् ॥१५॥

मूलम्

तथोत्तरास्वाषाढासु श्रावणे मासि मानवः।
तथैवाभ्यर्च्य गोविन्दं तद्वद्विष्णुपदद्वयम् ॥१५॥

विश्वास-प्रस्तुतिः

विप्राय च यवान्दद्यात्प्रीणयित्वा च भूगतिम्।
नक्तं भूञ्जीत राजेन्द्रनरो योषिदथापि वा ॥१६॥

मूलम्

विप्राय च यवान्दद्यात्प्रीणयित्वा च भूगतिम्।
नक्तं भूञ्जीत राजेन्द्रनरो योषिदथापि वा ॥१६॥

विश्वास-प्रस्तुतिः

प्राप्ते भाद्रपदे मासि पूर्वभद्रपदासु च।
तथैवाभ्यर्च्य गोविन्दं तद्वद्विष्णुपदद्वयम् ॥१७॥

मूलम्

प्राप्ते भाद्रपदे मासि पूर्वभद्रपदासु च।
तथैवाभ्यर्च्य गोविन्दं तद्वद्विष्णुपदद्वयम् ॥१७॥

विश्वास-प्रस्तुतिः

विप्राय च यवान्दत्त्वा प्रीणयित्वा भुवोगतिम्।
भुञ्जीत गोरसप्रायं नरो योषिदथापि वा ॥१८॥

मूलम्

विप्राय च यवान्दत्त्वा प्रीणयित्वा भुवोगतिम्।
भुञ्जीत गोरसप्रायं नरो योषिदथापि वा ॥१८॥

विश्वास-प्रस्तुतिः

तद्वदाश्वयुजे दानं तद्वद्गोविन्दपूजनम्।
पदद्वयस्य पूजां च प्रीणनं च भुवोगतेः ॥१९॥

मूलम्

तद्वदाश्वयुजे दानं तद्वद्गोविन्दपूजनम्।
पदद्वयस्य पूजां च प्रीणनं च भुवोगतेः ॥१९॥

विश्वास-प्रस्तुतिः

नक्तं भुञ्जीत गोरसं मौनमास्थितः।
स्त्री वा राजेन्द्रपूर्वासु तथा भद्रपदासु वै ॥२०॥

मूलम्

नक्तं भुञ्जीत गोरसं मौनमास्थितः।
स्त्री वा राजेन्द्रपूर्वासु तथा भद्रपदासु वै ॥२०॥

विश्वास-प्रस्तुतिः

फाल्गुने फल्गुनी पूर्वा भवती ह यदा नृप।
त्रिविक्रमं तदा देवं पूर्वोक्तविधिनार्चयेत् ॥२१॥

मूलम्

फाल्गुने फल्गुनी पूर्वा भवती ह यदा नृप।
त्रिविक्रमं तदा देवं पूर्वोक्तविधिनार्चयेत् ॥२१॥

विश्वास-प्रस्तुतिः

पदद्वयं च देवस्य सम्यगभ्यर्च्य पार्थिव।
हिरण्यं दक्षिणां दत्त्वा स्वर्गतिः प्रीयतामिति ॥२२॥

मूलम्

पदद्वयं च देवस्य सम्यगभ्यर्च्य पार्थिव।
हिरण्यं दक्षिणां दत्त्वा स्वर्गतिः प्रीयतामिति ॥२२॥

विश्वास-प्रस्तुतिः

नक्तं भुञ्जीत राजेन्द्रवह्निपाकविवर्जितम्।
एष एवोत्तरायोगे चैत्रे मासे विधिः स्मृतः ॥२३॥

मूलम्

नक्तं भुञ्जीत राजेन्द्रवह्निपाकविवर्जितम्।
एष एवोत्तरायोगे चैत्रे मासे विधिः स्मृतः ॥२३॥

विश्वास-प्रस्तुतिः

एतज्जगाद गोविन्दः पुरा दक्षाय पृच्छते।
सर्वपापहरं पुण्यं व्रतं विष्णुपदत्रयम् ॥२४॥

मूलम्

एतज्जगाद गोविन्दः पुरा दक्षाय पृच्छते।
सर्वपापहरं पुण्यं व्रतं विष्णुपदत्रयम् ॥२४॥

विश्वास-प्रस्तुतिः

यथोक्तमेतद्यो भक्तो करोति नृपसत्तम।
सर्वकामानवाप्नोति केशवस्य वचो यथा ॥२५॥

मूलम्

यथोक्तमेतद्यो भक्तो करोति नृपसत्तम।
सर्वकामानवाप्नोति केशवस्य वचो यथा ॥२५॥

विश्वास-प्रस्तुतिः

अपुत्रो लभते पुत्रमपतिर्लभते पतिम्।
समागमं प्रोषितैश्च तथा प्राप्नोति बान्धवैः ॥२६॥

मूलम्

अपुत्रो लभते पुत्रमपतिर्लभते पतिम्।
समागमं प्रोषितैश्च तथा प्राप्नोति बान्धवैः ॥२६॥

विश्वास-प्रस्तुतिः

द्रव्यमैश्वर्यमारोग्यं सौभाग्यं चारुरूपताम्।
प्राप्नुवन्त्यखिलानेतान्पूजयित्वा पदत्रयम् ॥२७॥

मूलम्

द्रव्यमैश्वर्यमारोग्यं सौभाग्यं चारुरूपताम्।
प्राप्नुवन्त्यखिलानेतान्पूजयित्वा पदत्रयम् ॥२७॥

विश्वास-प्रस्तुतिः

यान्यान्कामान्नरः स्त्री वा हृदयेनाभिवाञ्छन्ति।
तांस्तांश्चाप्नोति निष्कामो विष्णुलोकं च गच्छति ॥२८॥

मूलम्

यान्यान्कामान्नरः स्त्री वा हृदयेनाभिवाञ्छन्ति।
तांस्तांश्चाप्नोति निष्कामो विष्णुलोकं च गच्छति ॥२८॥

विश्वास-प्रस्तुतिः

पूर्वं कृत्वापि पापानि नरः स्त्री वा नराधिप।
पदत्रयव्रतं चीर्त्वा मुच्यते सर्वकिल्बिषैः ॥२९॥

मूलम्

पूर्वं कृत्वापि पापानि नरः स्त्री वा नराधिप।
पदत्रयव्रतं चीर्त्वा मुच्यते सर्वकिल्बिषैः ॥२९॥

इति विष्णुधर्मेषु विष्णुपदत्रयम्।